Templesinindiainfo

Best Spiritual Website

Shri Lalita Lakaradi Shatanama Stotram Lyrics in English

Sri Lalita Lakaradi Shatanamastotram Lyrics in English:

sri lalitalakaradisatanamastotram
sri lalitatripurasundaryai namah ।
sri lalitalakaradisatanamastotrasadhana ।
viniyogah –
Om asya sri lalitalakaradisatanamamalamantrasya srirajarajesvaro rsih ।
anustupchandah । sri lalitamba devata । ka e i la hrim bijam ।
sa ka la hrim saktih । ha sa ka ha la hrim utkilanam ।
sri lalitambadevataprasadasiddhaye satkarmasiddhyarthe tatha
dharmarthakamamoksesu pujane tarpane ca viniyogah ।
rsyadi nyasah –
Om srirajarajesvarorsaye namah- sirasi ।
Om anustupchandase namah- mukhe ।
Om sri lalitambadevatayai namah- hrdi ।
Om ka e i la hrim bijaya namah- linge ।
Om sa ka la hrim sakttaye namah- nabhau ।
Om ha sa ka ha la hrim utkilanaya namah- sarvange ।
Om sri lalitambadevataprasadasiddhaye satkarmasiddhyarthe tatha
dharmarthakamamoksesu pujane tarpane ca viniyogaya namah- anjalau ।
karanyasah –
Om aim ka e i la hrim angusthabhyam namah ।
Om klim ha sa ka ha la hrim tarjanibhyam namah ।
Om sauh sa ka la hrim madhyamabhyam namah ।
Om aim ka e i la hrim anamikabhyam namah ।
Om klim ha sa ka ha la hrim kanisthikabhyam namah ।
Om saum sa ka la hrim karatalakaraprsthabhyam namah ।
anganyasah –
Om aim ka e i la hrim hrdayaya namah ।
Om klim ha sa ka ha la hrim sirase svaha ।
Om saum sa ka la hrim sikhayai vasat ।
Om aim ka e i la hrim kavacaya hum ।
Om klim ha sa ka ha la hrim netratrayaya vausat ।
Om saum sa ka la hrim astraya phat ।
dhyanam ।
balarkamanḍalabhasam caturbahum trilocanam ।
pasankusadhanurbanan dharayantim sivam bhaje ॥

manasapujanam ।
Om lam prthivyatmakam gandham sri lalitatripurapritaye samarpayami namah ।
Om ham akasatattvatmakam puspam sri lalitatripurapritaye samarpayami namah ।
Om yam vayutattvatmakam dhupam sri lalitatripurapritaye ghrapayami namah ।
Om ram agnitattvatmakam dipam sri lalitatripurapritaye darsayami namah ।
Om vam jalatattvatmakam naivedyam sri lalitatripurapritaye nivedayami namah ।
Om sam sarvatattvatmakam tambulam sri lalitatripurapritaye samarpayami namah ॥

sri lalitatripurasundaryai namah ।
sri lalitalakaradisatanamastotrasadhana ।
purvapithika –
kailasasikharasinam devadevam jagadgarum ।
papracchesam paranandam bhairavi paramesvaram ॥ 1 ॥

sribhairavyuvaca ।
kaulesa ! srotumicchami sarvamantrottamottamam ।
lalitaya satanama sarvakamaphalapradam ॥ 2 ॥

sribhairavovaca ।
srnu devi mahabhage stotrametadanuttamam
pathanaddharanadasya sarvasiddhisvaro bhavet ॥ 3 ॥

satkarmani siddhyanti stavasyasya prasadatah ।
gopaniyam pasoragre svayonimapare yatha ॥ 4 ॥

viniyogah ।
lalitaya lakaradi namasatakasya devi ! ।
rajarajesvaro rsih prokto chando’nustup tatha ॥ 5 ॥

devata lalitadevi satkarmasiddhyarthe tatha ।
dharmarthakamamoksesu viniyogah prakirtitah ॥ 6 ॥

vakkamasakttibijena karasaḍangamacaret ।
prayoge balatryaksari yojayitva japam caret ॥ 7 ॥

atha mula sri lalitalakaradisatanamastotram ।
lalita laksmi lolaksi laksmana laksmanarcita ।
laksmanapranaraksini lakini laksmanapriya ॥ 1 ॥

lola lakara lomasa lolajihva lajjavati ।
laksya laksya laksarata lakaraksarabhusita ॥ 2 ॥

lolalayatmika lila lilavati ca langali ।
lavanyamrtasara ca lavanyamrtadirghika ॥ 3 ॥

lajja lajjamati lajja lalana lalanapriya ।
lavana lavali lasa laksaki lubdha lalasa ॥ 4 ॥

lokamata lokapujya lokajanani lolupa ।
lohita lohitaksi ca lingakhya caiva lingesi ॥ 5 ॥

lingagiti lingabhava lingamala lingapriya ।
lingabhidhayini linga linganamasadananda ॥ 6 ॥

lingamrtaprita lingarcanaprita lingapujya ।
lingarupa lingastha ca lingalinganatatpara ॥ 7 ॥

latapujanarata ca latasadhakatustida ।
latapujakaraksini latasadhanasadhdida ॥ 8 ॥

latagrhanivakasini latapujya lataradhya ।
latapuspa latarata latadhara latamayi ॥ 9 ॥

latasparsanasantusta lata”linganaharsita ।
latavidya latasara lata”cara latanidhi ॥ 10 ॥

lavangapuspasantusta lavangalatamadhyastha ।
lavangalatikarupa lavangahomasantusta ॥ 11 ॥

lakaraksarapujita ca lakaravarnodbhava ।
lakaravarnabhusita lakaravarnarucira ॥ 12 ॥

lakarabijodbhava tatha lakaraksarasthita ।
lakarabijanilaya lakarabijasarvasva ॥ 13 ॥

lakaravarnasarvangi laksyachedanatatpara ।
laksyadhara laksyaghurna laksajapenasiddhada ॥ 14 ॥

laksakotirupadhara laksalilakalalaksya ।
lokapalenarcita ca laksaragavilepana ॥ 15 ॥

lokatita lopamudra lajjabijasvarupini ।
lajjahina lajjamayi lokayatravidhayini ॥ 16 ॥

lasyapriya layakari lokalaya lambodari ।
laghimadisiddhadatri lavanyanidhidayini ।
lakaravarnagrathita lambija lalitambika ॥ 17 ॥

phalasrutih ।
iti te kathitam ! guhyadguhyataram param ।
pratahkale ca madhyahne sayahne ca sada nisi ।
yah pathetsadhakasrestho trailokyavijayi bhavet ॥ 1 ॥

sarvapapivinirmamuktah sa yati lalitapadam ।
sunyagare sivaranye sivadevalaye tatha ॥ 2 ॥

sunyadese taḍage ca naditire catuspathe ।
ekalinge rtusnatagehe vesyagrhe tatha ॥ 3 ॥

pathedastottarasatanamani sarvasiddhaye ।
sadhako vancham yatkuryattattathaiva bhavisyati ॥ 4 ॥

bahmanḍagolake yasca yah kascijjagatitale ।
samastah siddhayo devi ! karamalakavatsada ॥ 5 ॥

sadhakasmrtimatrena yavantyah santi siddhayah ।
svayamayanti purato japadinam tu ka katha ॥ 6 ॥

ayutavarttanaddevi ! purascarya’sya giyate ।
purascaryayutah stotrah sarvakarmaphalapradah ॥ 7 ॥

sahasram ca pathedyastu masardha sadhakottamah ।
dasibhutam jagatsarvam masardhadbhavati dhruvam ॥ 8 ॥

nityam pratinamna hutva palasakusumairnarah ।
bhulokasthah sarvakanyah sarvalokasthitastatha ॥ 9 ॥

patalasthah sarvakanyah nagakanyah yaksakanyah ।
vasikuryanmanḍalardhatsamsayo natra vidyate ॥ 10 ॥

asvatthamule pathetsatavara dhyanapurvakam ।
tatksanadvyadhinasasca bhaveddevi ! na samsayah ॥ 11 ॥

sunyagare pathetstotram sahasram dhyanapurvavakam ।
laksmi prasidati dhruvam sa trailokyam vasisyati ॥ 12 ॥

pretavastram bhaume grahyam ripunama ca karayet ।
pranapratistha krtva tu pujam caiva hi karayet ॥ 13 ॥

smasane nikhanedratrau dvisahasram pathettatah ।
jihavastambhanamapnoti sadyo mukatvamapnuyat ॥ 14 ॥

smasane pathet stotram ayutardha subuddhiman ।
satruksayo bhavet sadyo nanyatha mama bhasitam ॥ 15 ॥

pretavastram sanau grahyam pratinamna samputitam ।
satrunama likhitva ca pranapratistham karayet ॥ 16 ॥

tatah lalitam sampujyaya krsnadhatturapuspakaih ।
smasane nikhanedratrau satavaram pathet stotram ॥ 17 ॥

tato mrtyumavapnoti devarajasamo’pi sah ।
smasanangaramadaya mangale sanivare va ॥ 18 ॥

pretavastrena samvestya badhniyat pretarajjuna ।
dasabhimantritam krtva khanedvairivesmani ॥ 19 ॥

saptaratrantare tasyoccatanam bhramanam bhavet ।
kumari pujayitva tu yah pathedbhaktitatparah ॥ 20 ॥

na kinciddurlabham tasya divi va bhuvi modate ।
durbhikse rajapiḍayam sagrame vairimadhyake ॥ 21 ॥

yatra yatra bhayam praptah sarvatra prapathennarah ।
tatra tatrabhayam tasya bhavatyeva na samsayah ॥ 22 ॥

vamaparsve samaniya sodhitam varakaminim ।
japam krtva pathedyastu siddhih kare sthita ॥ 23 ॥

daridrastu caturdasyam kaminisangamaih saha ।
astavaram pathedyastu kuberasadrso bhavet ॥ 24 ॥

sri lalita mahadevim nityam sampujya manavah ।
pratinamna juhuyatsa dhanarasimavapnuyat ॥ 25 ॥

navanita cabhimantrya stribhyo dadyanmahesvari ।
vandhyam putrapradam devi ! natra karya vicarana ॥ 26 ॥

kanthe va vamabahau va yonau va dharanacchive ।
bahuputravati nari subhaga jayate dhruvama ॥ 27 ॥

ugra ugram mahadugram stavamidam lalitayah ।
suvinitaya santaya dantayatigunaya ca ॥ 28 ॥

bhakttaya jyesthaputraya garubhakttiparaya ca ।
bhaktabhaktaya yogyaya bhaktisaktiparaya ca ॥ 29 ॥

vesyapujanayuktaya kumaripujakaya ca ।
durgabhaktaya saivaya kamesvaraprajapine ॥ 30 ॥

advaitabhavayuktaya saktibhaktiparaya ca ।
pradeyam satanamakhyam svayam lalitajnaya ॥ 31 ॥

khalaya paratantraya paranindaparaya ca ।
bhrastaya dustasattvaya parivadaparaya ca ॥ 32 ॥

sivabhakttaya dustaya paradararataya ca ।
vesyastrinindakaya ca pancamakaranindake ॥ 33 ॥

na strotram darsayeddevi ! mama hatyakaro bhavet ।
tasmanna dapayeddevi ! manasa karmana gira ॥ 34 ॥

anyatha kurute yastu sa ksinayurbhaveddhruvama ।
putrahari ca strihari rajyahari bhaveddhruvama ॥ 35 ॥

mantraksobhasca jayate tasya mrtyurbhavisyati ।
kramadiksayutanam ca siddhirbhavati nanyatha ॥ 36 ॥

kramadiksayuto devi ! kramad rajyamavapnuyat ।
kramadiksasamayuktah kalpoktasiddhibhag bhavet ॥ 37 ॥

vidherlipim tu sammarjya kinkaratva visrjya ca ।
sarvasiddhimavapnoti natra karya vicarana ॥ 38 ॥

kramadiksayuto devi ! mama samo na samsayah ।
gopaniyam gopaniyam gopaniyam sada’naghe ॥ 39 ॥

sa diksitah sukhi sadhuh satyavadi najitendrayah ।
sa vedavakta svadhyayi sarvanandaparayanah ॥ 40 ॥

svasminlalita sambhavya pujayejjagadambikam ।
trailokyavijayi bhuyannatra karya vicarana ॥ 41 ॥

gururupam sivam dhyatva sivarupam gurum smaret ।
sadasivah sa eva syannatra karya vicarana ॥ 42 ॥

iti srikaulikarnave sribhairavisamvade satkarmasiddhadayaka
srimallalitaya lakaradisatanamastotram sampurnam ।

Also Read:

Shri Lalita Lakaradi Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Lalita Lakaradi Shatanama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top