Templesinindiainfo

Best Spiritual Website

Shri Mahakala Shanimrityunjaya Stotram Lyrics in English | Hindu Shataka

Shri Mahakal Shani Mrityunjaya Stotra Lyrics in English:

sri mahakalasanimrtyunjayastotram
atha sanaiscaramrtyunjayastotram ।
viniyogah-
om asya sri mahakala sani mrtyunjayastotramantrasya piplada
rsiranustupchando mahakala sanirdevata sam bijam mayasi saktih kala
purusayeti kilakam mama akala apamrtyu nivaranarthe pathe viniyogah ।
sri ganesaya namah ।

om mahakala sani mrtyunjayaya namah ।
niladrisobhancitadivyamurtih khadgo tridandi saracapahastah ।
sambhurmahakalasanih purarirjayatyasesasuranasakari ॥ 1
meruprsthe samasinam samarasye sthitam sivam ।
pranamya sirasa gauri prcchatisma jagaddhitam ॥ 2 ॥

parvatyuvaca –
bhagavan ! devadevesa ! bhaktanugrahakaraka ! ।
alpamrtyuvinasaya yattvaya purva sucitam ॥ 3 ॥

tadevatvam mahabaho ! lokanam hitakarakam ।
tava murti prabhedasya mahakalasya sampratam ॥ 4 ॥

sanermrtyunjayastotram bruhi me netrajanmanah ।
akala mrtyuharanamapamrtyu nivaranam ॥ 5 ॥

sanimantraprabheda ye tairyuktam yatstavam subham ।
pratinama cathuryantam namontam manunayutam ॥ 6 ॥

sri sankara uvaca –
nitye priyatame gauri sarvaloka-hiterate ।
guhyadguhyatamam divyam sarvalokopakarakam ॥ 7 ॥

sanimrtyunjayastotram pravaksyami tava’dhuna ।
sarvamangalamangalyam sarvasatru vimardanam ॥ 8 ॥

sarvarogaprasamanam sarvapadvinivaranam ।
sarirarogyakaranamayurvrddhikaram nrnam ॥ 9 ॥

yadi bhaktasi me gauri gopaniyam prayatnatah ।
gopitam sarvatantresu tacchranusva mahesvari ! ॥ 10 ॥

rsinyasam karanyasam dehanyasam samacaret ।
mahogram murghni vinyasya mukhe vaivasvatam nyaset ॥ 11 ॥

gale tu vinyasenmandam bahvormahagraham nyaset ।
hrdi nyasenmahakalam guhye krsatanum nyaset ॥ 12 ॥

janvomtuducaram nyasya padayostu sanaiscaram ।
evam nyasavidhi krtva pascat kalatmanah saneh ॥ 13 ॥

nyasam dhyanam pravaksyami tanau syarva pathennarah ।
kalpadiyugabhedamsca karanganyasarupinah ॥ 14 ॥

kalatmano nyased gatre mrtyunjaya ! namo’stu te ।
manvantarani sarvani mahakalasvarupinah ॥ 15 ॥

bhavayetprati pratyange mahakalaya te namah ।
bhavayetprabhavadyabdan sirse kalajite namah ॥ 16 ॥

namaste nityasevyaya vinyasedayane bhruvoh ।
sauraye ca namaste’tu gandayorvinyasedrtun ॥ 17 ॥

sravanam bhavayedaksnornamah krsnanibhaya ca ।
mahograya namo bhardam tatha sravanayornyaset ॥ 18 ॥

namo vai durniriksyaya casvinam vinyasenmukhe ।
namo nilamayukhaya grivayam kartikam nyaset ॥ 19 ॥

margasirsa nyased-bahvormaharaudraya te namah ।
urdvaloka-nivasaya pausam tu hrdaye nyaset ॥ 20 ॥

namah kalaprabodhaya magham vai codarenyaset ।
mandagaya namo medhre nyaserdvaphalgunam tatha ॥ 21 ॥

urvornyaseccaitramasam namah sivosbhavaya ca ।
vaisakham vinyasejjanvornamah samvarttakaya ca ॥ 22 ॥

janghayorbhavayejjyestham bhairavaya namastatha ।
asadha़m padyoscaiva sanaye ca namastatha ॥ 23 ॥

krsnapaksam ca kruraya namah apadamastake ।
nyasedasirsapadante suklapaksam grahaya ca ॥ 24 ॥

nayasenmulam padayosca grahaya sanaye namah ।
namah sarvajite caiva toyam sarvangulau nyaset ॥ 25 ॥

nyased-gulpha-dvaye visvam namah suskataraya ca ।
visnubham bhavayejjanghobhaye sistatamaya te ॥ 26 ॥

janudvaye dhanistham ca nyaset krsnaruce namah ।
urudvaye varurnannyasetkalabhrte namah ॥ 27 ॥

purvabhadram nyasenmedhre jatajutadharaya ca ।
prsthauttarabhadram ca karalaya namastatha ॥ 28 ॥

revatim ca nyasennabho namo mandacaraya ca ।
garbhadese nyaseddastram namah syamataraya ca ॥ 29 ॥

namo bhogisraje nityam yamam stanayuge nyaset ।
nyesatkrttikam hrdaye namastailapriyaya ca ॥ 30 ॥

rohinim bhavayeddhaste namaste khadgadharine ।
mrgam nyesatadvama haste tridandollasitaya ca ॥ 31 ॥

daksorddhva bhavayedraudram namo vai banadharine ।
punarvasumurddhva namo vai capadharine ॥ 32 ॥

tisyam nyaseddaksabahau namaste hara manyave ।
sarpam nyasedvamabahau cogracapaya te namah ॥ 33 ॥

magham vibhavayetkanthe namaste bhasmadharine ।
mukhe nyased-bhagarksa ca namah kruragrahaya ca ॥ 34 ॥

bhavayeddaksanasayamaryamanasva yogine ।
bhavayedvamanasayam hastarksam dharine namah ॥ 35 ॥

tvastram nyaseddaksakarne krsaranna priyaya te ।
svatim nyesadvamakarne namo brhmamayaya te ॥ 36 ॥

visakham ca daksanetre namaste jnanadrstaye ।
maitram nyasedvamanetre namo’ndhalocanaya te ॥ 37 ॥

sakram nyasecca sirasi namah samvartakaya ca ।
viskumbham bhavayecchirsesandhau kalaya te namah ॥ 38 ॥

pritiyogam bhruvoh sandhau mahamandam ! namo’stu te ।
netrayoh sandhavayusmadyogam bhismaya te namah ॥ 39 ॥

saubhagyam bhavayennasasandhau phalasanaya ca ।
sobhanam bhavayetkarne sandhau pinyatmane namah ॥ 40 ॥

namah krsnayatigandam hanusandhau vibhavayet ।
namo nirmamsadehaya sukarmanam sirodhare ॥ 41 ॥

dhrtim nyaseddaksavahau prsthe chayasutaya ca ।
tanmulasandhau sulam ca nyasedugraya te namah ॥ 42 ॥

tatkurpare nyasedagande nityanandaya te namah ।
vrddhim tanmanibandhe ca kalajnaya namo nyaset ॥ 43 ॥

dhruvam tadnguli-mulasandhau krsnaya te namah ।
vyaghatam bhavayedvamabahuprsthe krsaya ca ॥ 44 ॥

harsanam tanmulasandhau bhutasantapine namah ।
tatkurpare nyasedvajram sanandaya namo’stu te ॥ 45 ॥

siddhim tanmanibandhe ca nyaset kalagnaye namah ।
vyatipatam karagresu nyasetkalakrte namah ॥ 46 ॥

variyamsam daksaparsvasandhau kalatmane namah ।
parigham bhavayedvamaparsvasandhau namo’stu te ॥ 47 ॥

nyaseddaksorusandhau ca sivam vai kalasaksine ।
tajjanau bhavayetsiddhim mahadehaya te namah ॥ 48 ॥

sadhyam nyasecca tad-gulphasandhau ghoraya te namah ।
nyasettadangulisandhau subham raudraya te namah ॥ 49 ॥

nyasedvamarusandhau ca suklakalavide namah ।
brahmayogam ca tajjano nyasetsadyogine namah ॥ 50 ॥

aindram tad-gulphasandhau ca yoga’dhisaya te namah ।
nyasettadangulisandhau namo bhavyaya vaidhrtim ॥ 51 ॥

carmani bavakaranam bhavayedyajvane namah ।
balavam bhavayedrakte samharaka ! namo’stu te ॥ 52 ॥

kaulavam bhavayedasthni namaste sarvabhaksine ।
taittilam bhavayenmasi amamamsapriyaya te ॥ 53 ॥

garam nyasedvapayam ca sarvagrasaya te namah ।
nyasedvanijam majjayam sarvantaka ! namo’stu te ॥ 54 ॥

viryevibhavayedvistim namo manyugratejase ।
rudramitra ! pitrvasuvarinyetamsca panca ca ॥ 55 ॥

muhurtamsca daksapadanakhesu bhavayennamah ।
khagesaya ca khasthaya khecaraya svarupine ॥ 56 ॥

puruhutasatamakhe visvavedho-vidhumstatha ।
muhurtamsca vamapadanakhesu bhavayennamah ॥ 57 ॥

satyavrataya satyaya nityasatyaya te namah ।
siddhesvara ! namastubhyam yogesvara ! namo’stu te ॥ 58 ॥

vahninaktancaramscaiva varunaryamayonakan ।
muhurtamsca daksahastanakhesu bhavayennamah ॥ 59 ॥

lagnodayaya dirghaya margine daksadrstaye ।
vakraya catikruraya namaste vamadrstaye ॥ 60 ॥

vamahastanakhesvantyavarnesaya namo’stu te ।
girisahirbudhnyapusajapasddastramsca bhavayet ॥ 61 ॥

rasibhoktre rasigaya rasibhramanakarine ।
rasinathaya rasinam phaladatre namo’stu te ॥ 62 ॥

yamagni-candraditijavidhatrmsca vibhavayet ।
urddhva-hasta-daksanakhesvatyakalaya te namah ॥ 63 ॥

tuloccasthaya saumyaya nakrakumbhagrhaya ca ।
samiratvastajivamsca visnu tigma dyutinnayaset ॥ 64 ॥

urdhva-vamahasta-nakhesvanyagraha nivarine ।
tustaya ca varisthaya namo rahusakhaya ca ॥ 65 ॥

ravivaram lalate ca nyased-bhimadrse namah ।
somavaram nyasedasye namo mrtapriyaya ca ॥ 66 ॥

bhaumavaram nyasetsvante namo brahma-svarupine ।
medhram nyasetsaumyavaram namo jiva-svarupine ॥ 67 ॥

vrsane guruvaram ca namo mantra-svarupine ।
bhrguvaram maladvare namah pralayakarine ॥ 68 ॥

padayoh sanivaram ca nirmamsaya namo’stu te ।
ghatika nyasetkesesu namaste suksmarupine ॥ 69 ॥

kalarupinnamaste’stu sarvapapapranasakah !।
tripurasya vadharthamya sambhujataya te namah ॥ 70 ॥

namah kalasariraya kalanunnaya te namah ।
kalaheto ! namastubhyam kalanandaya vai namah ॥ 71 ॥

akhandadandamanaya tvanadyantaya vai namah ।
kaladevaya kalaya kalakalaya te namah ॥ 72 ॥

nimesadimahakalpakalarupam ca bhairavam ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 73 ॥

dataram sarvabhavyanam bhaktanamabhayankaram ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 74 ॥

karttaram sarvaduhkhanam dustanam bhayavardhanam ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 75 ॥

harttaram grahajatanam phalanamaghakarinam ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 76 ॥

sarvesameva bhutanam sukhadam santamavyayam ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 77 ॥

karanam sukhaduhkhanam bhava’bhava-svarupinam ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 78 ॥

akala-mrtyu-harana’mapamrtyu nivaranam ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 79 ॥

kalarupena samsara bhaksayantam mahagraham ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 80 ॥

durniriksyam sthularomam bhisanam dirgha-locanam ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 81 ॥

grahanam grahabhutam ca sarvagraha-nivaranam ।
mrtyunjayam mahakalam namasyami sanaiscaram ॥ 82 ॥

kalasya vasagah sarve na kalah kasyacidvasah ।
tasmattvam kalapurusam pranato’smi sanaiscaram ॥ 83 ॥

kaladeva jagatsarvam kala eva viliyate ।
kalarupam svayam sambhuh kalatma grahadevata ॥ 84 ॥

candiso rudradakinyakrantascandisa ucyate ।
vidyudakalito nadyam samarudho rasadhipah ॥ 85 ॥

candisah sukasamyukto jihvaya lalitah punah ।
ksatajastamasi sobhi sthiratma vidyuta yutah ॥ 86 ॥

namo’nto manurityesa sanitustikarah sive ।
adyante’stottarasatam manumenam japennarah ॥ 87 ॥

yah pathecchranuyadvapi dhyattva sampujya bhaktitah ।
trasya mrtyorbhayam naiva satavarsavadhipriye ! ॥ 88 ॥

jvarah sarve vinasyanti dadru-visphotakacchukah ।
diva saurim smaret ratrau mahakalam yajan patheta ॥ 89 ॥

janmarkse ca yada saurirjapedetatsahasrakam ।
vedhage vamavedhe va japedarddhasahasrakam ॥ 90 ॥

dvitiye dvadase mande tanau va castame’pi va ।
tattadrasau bhavedyavat pathettavaddinavadhi ॥ 91 ॥

caturthe dasame va’pi saptame navapancame ।
gocare janmalagnese dasasvantardasasu ca ॥ 92 ॥

gurulaghavajnanena pathedavrttisankhyaya ।
satamekam trayam vatha satayugmam kadacana ॥ 93 ॥

apadastasya nasyanti papani ca jayam bhavet ।
mahakalalaye pithe hyathava jalasannidhau ॥ 94 ॥

punyaksetre’svatthamule tailakumbhagrato grhe ।
niyamenaikabhaktena brahmacaryena maunina ॥ 95 ॥

srotavyam pathitavyam ca sadhakanam sukhavaham ।
param svastyayanam punyam stotram mrtyunjayabhidham ॥ 96 ॥

kalakramena kathitam nyasakrama samanvitam ।
pratahkale sucirbhutva pujayam ca nisamukhe ॥ 97 ॥

pathatam naiva dustebhyo vyaghrasarpadito bhayam ।
nagnito na jaladvayordese desantare’thava ॥ 98 ॥

na’kale maranam tesam na’pamrtyubhayam bhavet ।
ayurvarsasatam sagram bhavanti cirajivinah ॥ 99 ॥

na’tah parataram stotram sanitustikaram mahat ।
santikam sighraphaladam stotrametanmayoditam ॥ 100 ॥

tasmatsarvaprayatnena yadicchedatmano hitam ।
kathaniyam mahadevi ! naivabhaktasya kasyacit ॥ 101 ॥

॥ iti martandabhairavatantre mahakalasanimrtyunjayastotram sampurnam ॥

Shri Mahakala Shanimrityunjaya Stotram Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top