Templesinindiainfo

Best Spiritual Website

Shri Prem Sudha Satram Lyrics in Hindi | Hindu Slokam

Shri Premasudhasatram Lyrics in Hindi:

श्रीप्रेमसुधासत्रम्
श्रीवृन्दावनेश्वर्या अष्टोत्तरशतनामस्तोत्रं
श्रीराधिकाष्टोत्तरशतनामस्तोत्रं च ।
नमो वृन्दावनेश्वर्यै ।
मानसं मानसं त्यागादुत्कण्ठार्तं निरुन्धतीम् ।
राधां संविद्य विद्याढ्या तुङ्गविद्येदमब्रवीत् ॥ १ ॥

विमुञ्च बन्धुरे मानं निर्बन्धं श‍ृणु मे वचः ।
पुरा कन्दर्पसुन्दर्यै यान्युत्कण्ठितचेतसे ॥ २ ॥

भगवतोपदिष्टानि तव सख्योपलब्धये ।
इङ्गिताभिज्ञया तानि सिन्दूरेणाद्य वृन्दया ॥ ३ ॥

विलिख्य सखि दत्तानि स जीवितसुहृत्तमः ।
विरहार्तस्तवेमानि जपन्नामानि शाम्यति ॥ ४ ॥

राधा कृष्णवनाधीशा मुकुन्दमधुमाधवी ।
गोविन्दप्रेयसीवृन्दमुख्या वृन्दावनेश्वरी ॥ ५ ॥

ब्रह्माण्डमण्डलोत्तंसकीरित्ः कार्तिकदेवता ।
दामोदरप्रियसखी राधिका वार्षभानवी ॥ ६ ॥

भानुभक्तिभराभिज्ञा वृषभानुकुमारिका ।
मुखराप्राणदौहित्री कीर्तिदाकीर्तिदायिनी ॥ ७ ॥

कृष्णप्रेमाब्धिकरी वत्सलाच्युतमातृका ।
सखीमण्डलजीवातुर्ललिताजीविताधिका ॥ ८ ॥

विशाखाप्राणसर्वस्वं कारुण्यामृतमेदुरा ।
पौर्णमासीपृथुप्रेमपात्री सुबलनन्दिता ॥ ९ ॥

कृष्णाधिराजमहिषी वृन्दारण्यविहारिणी ।
विशाखासख्यविख्याता ललिताप्रेमलालिता ॥ १० ॥

सदा किशोरिका गोष्ठयुवराजविलासिनी ।
गोविन्दप्रेमशिक्षार्थनटीकृतनिजांशका ॥ ११ ॥

प्रबोधिनीनिशानृत्यमाहात्म्यभरदर्शिनी ।
चन्द्रकान्तिचरी सर्वगन्धर्वकुलपावनी ॥ १२ ॥

स्वजन्मभूषितोत्तुङ्गवृषभानुकुलस्थितिः ।
लास्यविद्याव्रतस्नाता रासक्रीडादिकारणम् ॥ १३ ॥

रासोत्सवयपुरगण्या कृष्णनीतरहःस्थला ।
गोविन्दबन्धकवरी कृष्णोत्तंसितकुन्तला ॥ १४ ॥

व्यक्तगोष्ठारविन्दाक्षि वृन्दोत्कर्षातिहर्षिणी ।
अन्नतर्पितदुर्वासा गान्धर्वा श्रुतिविश्रुता ॥ १५ ॥

गान्धर्विका स्वगान्धर्वविस्मापितबलाच्युता ।
शङ्खचूडारिदयिता गोपीचूडाग्रमालिका ॥ १६ ॥

चारुगोरोचनागौरी गारुत्मतनिभाम्बरा ।
विचित्रपट्टचमरीचारुवेणीशिखारुचिः ॥ १७ ॥

पद्मेन्दुजैत्रवक्त्रश्रीनिरुद्धमुरमर्दना ।
चकोरिकाचमत्कारीहरिहारिविलोचना ॥ १८ ॥

कालियदमनोत्कम्पिभङ्गुरभ्रूभुजङ्गमा ।
नासिकाशिखरालम्बिलवलीस्थलमौक्तिका ॥ १९ ॥

बन्धुराधरबन्धूकविकृष्टमधुसूदना ।
दन्तनिर्धूतशिखरा शिखरीन्द्रधरप्रिया ॥ २० ॥

कपोलमण्डलान्दोलिमणिकुण्डलमण्डिता ।
पीतांशुकशुकाकर्षिनिस्तलस्तनदाडिमा ॥ २१ ॥

मणिकिङ्किण्यलङ्कारझङ्कारिश्रोणिमण्डला ।
स्थलारविन्दविञ्छोलीनिर्मञ्छितपदद्युतिः ॥ २२ ॥

अरिष्टवधनर्मार्थनिर्मापितसरोवरा ।
गन्धोन्मादितगोविन्दो माधवद्वन्द्वताङ्किता ॥ २३ ॥

कालिन्दीकूलकुञ्जश्रीर्भाण्डीरतटमण्डना ।
धृतनन्दीश्वरस्थेमा गोवर्धनदरीप्रिया ॥ २४ ॥

वंशीबडिशिकाबिद्धरसोत्तर्षमनोझषा ।
वंशिकाध्वनिविश्रंसिनीवीबन्धग्रहातुरा ॥ २५ ॥

मुकुन्दनेत्रशफरी विहारामृतदीर्घिका ।
निजकुण्डकुडुङ्गान्तस्तुङ्गानङ्गरसोन्मदा ॥ २६ ॥

कृष्णभ्रूचण्डकोदण्डोड्डीनधैर्यविहङ्गमा ।
अनुरागसुधासिन्धुहिन्दोलान्दोलिताच्युता ॥ २७ ॥

व्रजेन्द्रनन्दनास्येन्दुतुङ्गितानङ्गसागरा ।
अनङ्गसङ्गरोत्तृष्णकृष्णलुञ्चितकञ्चुका ॥ २८ ॥

लीलापद्महतोद्दामनर्मलम्पटकेशवा ।
हरिवक्षोहरिग्रावहरितालीयरेखिका ॥ २९ ॥

माधवोत्सङ्गपर्यङ्का कृष्णबाहूपधानिका ।
रतिकेलिविशेषोहसखीस्मितविलज्जिता ॥ ३० ॥

आलीपुरोरहःकेलिजल्पोत्कहरिवन्दिनी ।
वैजयन्ती कलाभिज्ञा वनस्रक्शिल्पकल्पिनी ॥ ३१ ॥

धातुचित्रातिवैचित्रीविसृष्टिपरमेष्ठिनी ।
विअदग्धीप्रथमाचार्या चारुचातुर्यचित्रिता ॥ ३२ ॥

असाधारणसौभाग्यभाग्यामृततरङ्गिनी ।
मौग्ध्यप्रगल्भतारम्या धीराधीराङ्कभूषिता ॥ ३३ ॥

श्यामलप्रच्छदपटी मूकनूपुरधारिणी ।
निकुञ्जधामसंस्कारमाधवाध्वेक्षणक्रिया ॥ ३४ ॥

प्रादुर्भूतघनोत्कण्ठा विप्रलम्भविषण्णधीः ।
प्रातरुत्प्रासितोपेन्द्रा चन्द्रावलिकटाक्षिणी ॥ ३५ ॥

अनाकर्णितकंसारिकाकूवादा मनस्विनी ।
चाटुकारहरित्यागजातानुशयकातरा ॥ ३६ ॥

धृतकृष्णेक्षणोत्सुक्या ललिताभीतिमानिनी ।
विप्रयोगव्यथाहारिहरिसन्देशनन्दिता ॥ ३७ ॥

मदाल्पजल्पिताधीनपुण्डरीकाक्षमण्डिता ।
भ्रूलीलामोहितोपेन्द्रहस्ताग्रहृतवंशिका ॥ ३८ ॥

अतुलाच्युतमाधुर्यस्वादनाद्वैतभाग्यभूः ।
नियुद्धश्रान्तिनिद्राण हरिहारापहारिणी ॥ ३९ ॥

द्यूतनिर्जितवंशार्थिकंसारिपरिहासिनी ।
निजप्राणार्बुदप्रेष्ठकृष्णपादनखाञ्चला ॥ ४० ॥

इति राधा सखीवाचमाचम्य पुलकाञ्चिता ।
छद्मना पद्मनाभस्य लतासद्मान्तिकं गता ॥ ४१ ॥

यः सेवते जनो राधानाम्नामष्टोत्तरं शतम् ।
नाम्ना प्रेमसुधासत्रं लिह्यात् प्रेमसुधामसौ ॥ ४२ ॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां प्रेमेन्दुसुधासत्रनामक-
श्रीराधिकाष्टोत्तरशतनामस्तोत्रं समाप्तम् ।

Also Read:

Shri Prem Sudha Satram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Prem Sudha Satram Lyrics in Hindi | Hindu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top