Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Nrusimha Karavalamba Stotram Lyrics in English

Sri Lakshmi Narasimha Karavalamba Stotram (25 Slokas) in English:

॥ śrī lakṣmīnr̥siṁha karāvalamba stōtram (pāṭhāntaraṁ-25 ślōkāḥ) ॥
śrīmatpayōnidhinikētana cakrapāṇē
bhōgīndrabhōgamaṇirañjita puṇyamūrtē |
yōgīśa śāśvata śaraṇya bhavābdhipōta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 1 ||

brahmēndrarudramarudarkakirīṭakōṭi-
saṅghaṭ-ṭitāṅghrikamalāmalakāntikānta |
lakṣmīlasatkucasarōruharājahaṁsa
lakṣmīnr̥siṁha mama dēhi karāvalambam || 2 ||

saṁsāradāvadahanākulabhīkarōru-
jvālāvalīkhiratidagdhatanūruhasya |
tvatpādapadmasarasīṁ śaraṇāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 3 ||

saṁsārajālapatitasya jagannivāsa
sarvēndriyārtha baḍiśārtha jhaṣōpamasya |
prōtkampita pracuratāluka mastakasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 4 ||

saṁsārakūpamatighōramagādhamūlaṁ
samprāpya duḥkhaśatasarpasamākulasya |
dīnasya dēva kr̥payā padamāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 5 ||

saṁsārabhīkarakarīndrakarābhighāta
niṣpīḍyamānavapuṣaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 6 ||

saṁsārasarpa viṣadagdhamahōgratīvra
damṣṭrāgrakōṭi paridaṣṭa vinaṣṭamūrtēḥ |
nāgārivāhana sudhābdhinivāsa śaurē
lakṣmīnr̥siṁha mama dēhi karāvalambam || 7 ||

saṁsāravr̥kṣamaghabījamanantakarma-
śākhāyutaṁ karaṇapatramanaṅgapuṣpam |
āruhya duḥkhaphalinaṁ patatō dayālō
lakṣmīnr̥siṁha mama dēhi karāvalambam || 8 ||

saṁsārasāgara viśālakarālakāla
nakragraha grasita nigraha vigrahasya |
vyagrasya rāganicayōrminipīḍitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 9 ||

saṁsārasāgara nimajjanamuhyamānaṁ
dīnaṁ vilōkaya vibhō karuṇānidhē mām |
prahlādakhēdaparihāra parāvatāra
lakṣmīnr̥siṁha mama dēhi karāvalambam || 10 ||

saṁsāraghōragahanē caratō murārē
mārōgrabhīkaramr̥gapracurārditasya |
ārtasya matsaranidāghasuduḥkhitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 11 ||

baddhvāgalē yamabhaṭā bahu tarjayantaḥ
karṣanti yatra bhavapāśaśatairyutaṁ mām |
ēkākinaṁ paravaśaṁ cakitaṁ dayālō
lakṣmīnr̥siṁha mama dēhi karāvalambam || 12 ||

lakṣmīpatē kamalanābha surēśa viṣṇō
yajñēśa yajña madhusūdana viśvarūpa |
brahmaṇya kēśava janārdana vāsudēva
lakṣmīnr̥siṁha mama dēhi karāvalambam || 13 ||

ēkēna cakramaparēṇa karēṇa śaṅkha
manyēna sindhutanayāmavalambya tiṣṭhan |
vāmētarēṇa varadābhayapadmacihnaṁ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 14 ||

andhasya mē hr̥tavivēkamahādhanasya
cōrairmahābalibhirindriyanāmadhēyaiḥ |
mōhāndhakāra nivahē vinipātitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 15 ||

prahlāda nārada parāśara puṇḍarīka
vyāsādi bhāgavatapuṅgava hr̥nnivāsa |
bhaktānuraktaparipālanapārijāta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 16 ||

lakṣmīnr̥siṁhacaraṇābja madhuvratēna
stōtram kr̥taṁ śubhakaraṁ bhuvi śaṅkarēṇa |
yē tatpaṭhanti manujā haribhaktiyuktāḥ
tē yānti tatpadasarōjamakhaṇḍarūpam || 17 ||

saṁsārayōga sakalēpsitanityakarma
samprāpyaduḥkha sakalēndriyamr̥tyunāśa |
saṅkalpa sindhutanayākuca kuṅkumāṅka
lakṣmīnr̥siṁha mama dēhi karāvalambam || 18 ||

ādyantaśūnyamajamavyayamapramēyaṁ
ādityarudranigamādinutaprabhāvam |
aṁbhōdhijāsya madhulōlupa mattabhr̥ṅga
lakṣmīnr̥siṁha mama dēhi karāvalambam || 19 ||

vārāha rāma narasiṁha ramādikāntā
krīḍāvilōla vidhiśūli surapravandya |
haṁsātmakaṁ paramahaṁsa vihāralīlaṁ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 20 ||

mātā nr̥siṁhaśca pitā nr̥siṁhaḥ
bhrātā nr̥siṁhaśca sakhā nr̥siṁhaḥ |
vidyā nr̥siṁhō draviṇaṁ nr̥siṁhaḥ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 21 ||

prahlāda mānasa sarōja vihārabhr̥ṅga
gaṅgātaraṅga dhavalāṅga ramāsthitāṅka |
śr̥ṅgāra sundara kirīṭa lasadvarāṅga
lakṣmīnr̥siṁha mama dēhi karāvalambam || 22 ||

śrīśaṅkarārya racitaṁ satataṁ manuṣyaḥ
stōtram paṭhēdihatu satvaguṇaprasannaṁ |
sadyōvimukta kaluṣō munivarya gaṇyō
lakṣmī padamupaiti sanirmalātmā || 23 ||

yanmāyayōrjitaḥ vapuḥ pracura pravāha
magnārtha matranivahōru karāvalambaṁ |
lakṣmīnr̥siṁha caraṇābja madhuvratēna
stōtram kr̥taṁ śubhakaraṁ bhuvi śaṅkarēṇa || 24 ||

śrīmannr̥siṁha vibhavē garuḍadhvajāya
tāpatrayōpaśamanāya bhavauṣadhāya |
tr̥ṣṇādi vr̥ścika jalāgni bhujaṅga rōga
klēśāpahāya harayē guravē namastē || 25 ||

iti śrīlakṣmīnr̥siṁha karāvalamba stōtram |

Also Read:

Sri Lakshmi Nrusimha Karavalamba Stotram (25 Slokas) Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Nrusimha Karavalamba Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top