Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Nrusimha Karavalamba Stotram Lyrics in Hindi

Sri Lakshmi Narasimha Karavalamba Stotram (25 Slokas) in Hindi:

॥ श्री लक्ष्मीनृसिंह करावलम्ब स्तोत्रम् (पाठान्तरं-२५ श्लोकाः) ॥
श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भोगीन्द्रभोगमणिरञ्जित पुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥

ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-
सङ्घट्‍टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥

संसारदावदहनाकुलभीकरोरु-
ज्वालावलीखिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीं शरणागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥

संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थ बडिशार्थ झषोपमस्य ।
प्रोत्कम्पित प्रचुरतालुक मस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥

संसारकूपमतिघोरमगाधमूलं
सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥

संसारभीकरकरीन्द्रकराभिघात
निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥

संसारसर्प विषदग्धमहोग्रतीव्र
दम्ष्ट्राग्रकोटि परिदष्ट विनष्टमूर्तेः ।
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥

संसारवृक्षमघबीजमनन्तकर्म-
शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलिनं पततो दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥

संसारसागर विशालकरालकाल
नक्रग्रह ग्रसित निग्रह विग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥

संसारसागर निमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहार परावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥

संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥

बद्ध्वागले यमभटा बहु तर्जयन्तः
कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥

लक्ष्मीपते कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥

एकेन चक्रमपरेण करेण शङ्ख
मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ।
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥

अन्धस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिन्द्रियनामधेयैः ।
मोहान्धकार निवहे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥

प्रह्लाद नारद पराशर पुण्डरीक
व्यासादि भागवतपुङ्गव हृन्निवास ।
भक्तानुरक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥

लक्ष्मीनृसिंहचरणाब्ज मधुव्रतेन
स्तोत्रम् कृतं शुभकरं भुवि शङ्करेण ।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ताः
ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥

संसारयोग सकलेप्सितनित्यकर्म
सम्प्राप्यदुःख सकलेन्द्रियमृत्युनाश ।
सङ्कल्प सिन्धुतनयाकुच कुङ्कुमाङ्क
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १८ ॥

आद्यन्तशून्यमजमव्ययमप्रमेयं
आदित्यरुद्रनिगमादिनुतप्रभावम् ।
अंभोधिजास्य मधुलोलुप मत्तभृङ्ग
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १९ ॥

वाराह राम नरसिंह रमादिकान्ता
क्रीडाविलोल विधिशूलि सुरप्रवन्द्य ।
हंसात्मकं परमहंस विहारलीलं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २० ॥

माता नृसिंहश्च पिता नृसिंहः
भ्राता नृसिंहश्च सखा नृसिंहः ।
विद्या नृसिंहो द्रविणं नृसिंहः
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २१ ॥

प्रह्लाद मानस सरोज विहारभृङ्ग
गङ्गातरङ्ग धवलाङ्ग रमास्थिताङ्क ।
शृङ्गार सुन्दर किरीट लसद्वराङ्ग
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २२ ॥

श्रीशङ्करार्य रचितं सततं मनुष्यः
स्तोत्रम् पठेदिहतु सत्वगुणप्रसन्नं ।
सद्योविमुक्त कलुषो मुनिवर्य गण्यो
लक्ष्मी पदमुपैति सनिर्मलात्मा ॥ २३ ॥

यन्माययोर्जितः वपुः प्रचुर प्रवाह
मग्नार्थ मत्रनिवहोरु करावलम्बं ।
लक्ष्मीनृसिंह चरणाब्ज मधुव्रतेन
स्तोत्रम् कृतं शुभकरं भुवि शङ्करेण ॥ २४ ॥

श्रीमन्नृसिंह विभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
तृष्णादि वृश्चिक जलाग्नि भुजङ्ग रोग
क्लेशापहाय हरये गुरवे नमस्ते ॥ २५ ॥

इति श्रीलक्ष्मीनृसिंह करावलम्ब स्तोत्रम् ।

Also Read:

Sri Lakshmi Nrusimha Karavalamba Stotram (25 Slokas) Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Nrusimha Karavalamba Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top