Templesinindiainfo

Best Spiritual Website

Sri Lalitha Arya Dwisathi Lyrics in English

Sri Lalitha Arya Dwisathi in English:

॥ āryā dviśatī ॥
vandē gajēndravadanaṁ vāmāṅkārūḍhavallabhāśliṣṭaṁ |
kuṅkumaparāgaśōṇaṁ kuvalayinījārakōrakāpīḍam || 1 ||

sa jayati suvarṇaśailaḥ sakalajagaccakrasaṅghaṭitamūrtiḥ |
kāñcana nikuñjavāṭī kandaladamarīprapañca saṅgītaḥ || 2 ||

harihayanairr̥tamāruta haritāmantēṣvavasthitaṁ tasya |
vinumaḥ sānutritayaṁ vidhiharigaurīśaviṣṭapādhāram || 3 ||

madhyē punarmanōhararatnarucistabaka rañjitadigantam |
upari catuḥ śatayōjanamuttaṅga śr̥ṅgampuṅgavamupāsē || 4 ||

tatra catuḥ śatayōjanapariṇāhaṁ dēva śilpinā racitam |
nānāsālamanōjñaṁ namāmyahaṁ nagaraṁ ādividyāyāḥ || 5 ||

prathamaṁ sahasrapūrvaka ṣaṭśatasaṅkhyāka yōjanaṁ paritaḥ |
valayīkr̥tasvagātraṁ varaṇaṁ śaraṇaṁ vrajāmyayō rūpam || 6 ||

tasyōttarē samīraṇayōjanadūrē taraṅgitacchāyaḥ |
ghaṭayatu mudaṁ dvitīyō ghaṇṭāstanasāra nirmitaḥ sālaḥ || 7 ||

ubhayōrantarasīmanyuddāma bhramararañjitōdāram |
upavamanamupāsmahē vayamūrīkr̥ta mandamāruta syandam || 8 ||

āliṅgya bhadrakālīmāsīnastatra hariśilāśyāmām |
manasi mahākālō mē viharatu madhupānavibhramannētraḥ || 9 ||

tārttīyīkō varaṇastasyōttarasīmni vātayōjanataḥ |
tāmrēṇa racitamūrtistanutādā candratārakaṁ bhadram || 10 ||

madhyē tayōśca maṇimayapallavaśākhā prasūnapakṣmalitām |
kalpānōkahavāṭīṁ kalayē makarandapaṅkilāvālām || 11 ||

tatra madhumādhavaśrītaruṇībhyāṁ taraladr̥kcakōrābhyām |
āliṅgitō:’vatānmāmaniśaṁ prathamarturāttapuṣpāsraḥ || 12 ||

namata taduttarabhāgē nākipathōllaṅghi śr̥ṅgasaṅghātam |
sīsākr̥tiṁ turīyaṁ sitakiraṇālōkanirmalaṁ sālam || 13 ||

sāladvayāntarālē saralālikapōta-cāṭusubhagāyām |
santānavāṭikāyāṁ saktaṁ cētō:’stu satatamasmākam || 14 ||

tatra tapanādirūkṣaḥ sāmrājñīcaraṇa sāndritasvāntaḥ |
śukra śuciśrīsahitō grīṣmarturdiśatu kīrtimākalpam || 15 ||

uttarasīmani tasyōnnataśikharōtkampi hāṭakapatākaḥ |
prakaṭayatu pañcamō naḥ prākāraḥ kuśalamārakūṭamayaḥ || 16 ||

prākārayōśca madhyē pallavitānyabhr̥tapañcamōnmēṣā |
haricandanadruvāṭīharatādāmūlamasmadanutāpam || 17 ||

tatra nabhaśrī mukhyaistaruṇī vargaiḥ samanvitaḥ paritaḥ |
vajrāṭṭar̥hāsamukharō vāñchāpūrtiṁ tanōtu varṣartuḥ || 18 ||

mārutayōjanadūrē mahanīyastasya cōttarē bhāgē |
bhadraṁ kr̥ṣīṣṭa ṣaṣṭhaḥ prākāraḥ pañcalōhadhātumayaḥ || 19 ||

anayōrmadhyē santatamaṅkūraddivyakusumagandhāyām |
mandāravāṭikāyāṁ mānasamaṅgīkarōtu mē vihr̥tim || 20 ||

tasyāmiṣōrjalakṣmītaruṇībhyāṁ śaradr̥tuḥ sadā sahitaḥ |
abhyarcayan sa jīyādambāmāmōdamēduraiḥ kusumaiḥ || 21 ||

tasyarṣisaṅkhyayōjanadūrē dēdīpyamānaśr̥ṅgaughaḥ |
kaladhautakalitamūrtiḥ kalyāṇaṁ diśatu saptamaḥ sālaḥ || 22 ||

madhyē tayōrmarutpatha laṅghithaviṭa-pāgravirutakalakaṇṭhā |
śrīpārijātavāṭī śriyamaniśaṁ diśatu śītalōddēśā || 23 ||

tasyāmatipriyābhyāṁ sahakhēlan sahasahasya lakṣmībhyām |
sāmantō jhaṣakētōrhēmantō bhavatu hēmavr̥ddhyai naḥ || 24 ||

uttaratastasya mahānudbhaṭa hutbhukṣi svāruṇaḥ mayūkhaḥ |
tapanīyakhaṇḍaracitastanutādāyuṣyamaṣṭamō varaṇaḥ || 25 ||

kādambavipinavāṭīmanayōrmadhyabhuvi kalpitāvāsām |
kalayāmi sūnakōrakakandalitāmōda-tundilasamīrām || 26 ||

tasyāmati-śiśirākr̥tirāsīnastapatapasyalakṣmībhyām |
śivamaniśaṁ kurutānmē śiśirartuḥ satataśītaladigantaḥ || 27 ||

tasyāṁ kadambavāṭyāṁ tatprasavāmōdamilita-madhugandham |
saptāvaraṇamanōjñaṁ śaraṇaṁ samupaimi mantriṇī-śaraṇam || 28 ||

tatrālayē viśālē tapanīyāracita-tarala-sōpānē |
māṇikya maṇḍapāntarmahitē siṁhāsanē maṇīkhacitē || 29 ||

bindu-tripañca-kōṇa-dvipa-nr̥pa-vasu-vēda-dala-kurēkhāḍhyē |
cakrē sadā niviṣṭāṁ ṣaṣṭhyaṣṭatriṁśadakṣarēśānīm || 30 ||

tāpiñchamēcakābhāṁ tālīdalaghaṭitakarṇatāṭaṅkām |
tāmbūlapūritamukhīṁ tāmrādharabimbadr̥ṣṭadarahāsām || 31 ||

kuṅkumapaṅkiladēhāṁ kuvalaya-jīvātu-śāvakāvataṁsām |
kōkanadaśōṇacaraṇāṁ kōkila-nikvāṇa-kōmalālāpām || 32 ||

vāmāṅgagalitacūlīṁ vanamālyakadambamālikābharaṇām |
muktālalantikāñcita mugdhālika-milita-citrakōdārām || 33 ||

karavidhr̥takīraśāvaka-kala-ninada-vyakta-nikhila-nigamārthām |
vāmakucasaṅgivīṇāvādanasaukhyārdhamīlitākṣiyugām || 34 ||

āpāṭalāṁśukadharāṁ ādirasōnmēṣavāsita kaṭākṣām |
āmnāyasāragulikāṁ ādyāṁ saṅgītamātr̥kāṁ vandē || 35 ||

tasya ca suvarṇasālasyōttaratastaruṇakuṅkumacchāyaḥ |
śamayatu mama santāpaṁ sālō navamaḥ sa puṣparāgamayaḥ || 36 ||

anayōrantaravasudhāḥ praṇumaḥ pratyagrapuṣparāgamayīḥ |
siṁhāsanēśvarīmanucintana-nistandra-siddhanīrandhrāḥ || 37 ||

tatsālōttaradēśē taruṇajapā-kiraṇa-dhōraṇī-śōṇaḥ |
praśamayatu padmarāgaprākārō mama parābhavaṁ daśamaḥ || 38 ||

antarabhūkr̥tavāsānanayōrapanīta cittavaimatyān |
cakrēśīpadabhaktāṁścāraṇavargānaharniśaṁ kalayē || 39 ||

sāraṅgavāhayōjanadūrē:’:’saṅghaṭita kētanastasya |
gōmēdakēna racitō gōpāyatu māṁ samunnataḥ sālaḥ || 40 ||

vapradvayāntarōrvyāṁ vaṭukairvividhaiśca yōginī br̥ndaiḥ |
satataṁ samarcitāyāḥ saṅkarṣiṇyāḥ praṇaumi caraṇābjam || 41 ||

tāpasayōjanadūrē tasya samuttuṅgaḥ gōpurōpētaḥ |
vāñchāpūrtyai bhavatādvajramaṇī-nikara-nirmitō vapraḥ || 42 ||

varaṇadvitayāntaratō vāsajuṣō vihitamadhurasāsvādāḥ |
rambhādivibudhavēśyāḥ racayantu mahāntamasmadānandam || 43 ||

tatra sadā pravahanti taṭinī vajrābhidhā ciraṁ jīyāt |
caṭulōrmijālanr̥tyat kalahaṁsīkulakalakvaṇitapuṣṭā || 44 ||

rōdhasi tasyā rucirē vajrēśī jayati vajrabhūṣāḍhyā |
vajrapradānatōṣitavajrimukhatridaśa-vinutacāritrā || 45 ||

tasyōdīcyāṁ hariti stavakitasuṣamāvalīḍha-viyadantaḥ |
vaiḍūryaratnaracitō vaimalyaṁ diśatu cētasō varaṇaḥ || 46 ||

adhimadhyamētayōḥ punarambācaraṇāvalambitasvāntām |
kārkōṭakādināgān kalayāmaḥ kiṁ ca balimukhāndanujān || 47 ||

gandhavahasaṅkhya-yōjanadūrē gaganōrdhvajāṅghikastasya |
vāsavamaṇipraṇītō varaṇō vardhayatu vaiduṣīṁ viśadām || 48 ||

madhyakṣōṇyāmanayōrmahēndranīlātmakāni ca sarāṁsi |
śātōdarī sahāyānbhūpālānapi punaḥ punaḥ praṇumaḥ || 49 ||

āśugayōjanadūrē tasyōrdhvaṁ kāntidhavalitadigantaḥ |
muktāviracitagātrō muhurasmākaṁ mudē bhavatu vapraḥ || 50 ||

āvr̥ttyōradhimadhyaṁ pūrvasyāṁ diśi purandaraḥ śrīmān |
abhramuviṭādhirūḍhō vibhramamasmākamaniśamātanutāt || 51 ||

tatkōṇē vyajanasruktōmarapātrasruvānna śaktidharaḥ |
svāhāsvadhāsamētaḥ sukhayatu māṁ havyavāhanaḥ suciram || 52 ||

dakṣiṇadigantarālē daṇḍadharō nīlanīradacchāyaḥ |
tripurapadābjabhaktastirayatu mama nikhilamaṁhaṁsāṁ nikaram || 53 ||

tasyaiva paścimāyāṁ diśi dalitēndīvara prabhāśyāmaḥ |
khēṭāsi yaṣṭidhārī khēdānapanayatu yātudhānō mē || 54 ||

tasyā uttaradēśē dhavalāṅgō vipulajhaṣa varārūḍhaḥ |
pāśāyudhāttapāṇiḥ pāśī vidalayatu pāśajālāni || 55 ||

vandē taduttaraharitkōṇē vāyuṁ camūrūvaravāham |
kōrakita tatvabōdhāngōrakṣa pramukha yōginō:’pi muhuḥ || 56 ||

taruṇīriḍāpradhānāstisrō vātasya tasya kr̥tavāsāḥ |
pratyagrakāpiśāyanapāna-paribhrānta-lōcanāḥ kalayē || 57 ||

tallōkapūrvabhāgē dhanadaṁ dhyāyāmi śēvadhikulēśam |
api māṇibhadramukhyānambācaraṇāvalambinō yakṣān || 58 ||

tasyaiva pūrvasīmani tapanīyāracitagōpurē nagarē |
kātyāyanīsahāyaṁ kalayē śītāṁśukhaṇḍacūḍālam || 59 ||

tatpuruṣōḍaśavaraṇasthalabhājastaruṇacandracūḍālān |
rudrādhyāyē paṭhitān rudrāṇīsahacarān bhajē rudrān || 60 ||

pavamānasaṅkhyayōjanadūrē bālatr̥ṇmēcakastasya |
sālō marakataracitaḥ sampadamacalāṁ śriyaṁ ca puṣṇātu || 61 ||

āvr̥ti yugmāntaratō haritamaṇī-nivahamēcakē dēśē |
hāṭaka-tālī-vipinaṁ hālāghaṭaghaṭita-viṭapamākalayē || 62 ||

tatraiva mantriṇīgr̥hapariṇāhaṁ taralakētanaṁ sadanam |
marakatasaudhamanōjñaṁ dadyādāyūṣi daṇḍanāthāyāḥ || 63 ||

sadanē tava harinmaṇisaṅghaṭitē maṇḍapē śatastambhē |
kārttasvaramayapīṭhē kanakamayāmburuhakarṇikāmadhyē || 64 ||

bindutrikōṇavartulaṣaḍasravr̥ttadvayānvitē cakrē |
sañcāriṇī daśōttaraśatārṇa-manurājakamalakalahaṁsī || 65 ||

kōlavadanā kuśēśayanayanā kōkārimaṇḍitaśikhaṇḍā |
santaptakāñcanābhā sandhyāruṇa-cēla-saṁvr̥ta-nitambā || 66 ||

halamusalaśaṅkhacakrāṅkuśapāśābhayavarasphuritahastā |
kūlaṅkaṣānukampā kuṅkumajambālitastanābhōgā || 67 ||

dhūrtānāmatidūrāvārtāśēṣāvalagnakamanīyā |
ārtālīśubhadātrī vārtālī bhavatu vāñchitārthāya || 68 ||

tasyāḥ paritō dēvīḥ svapnēśyunmattabhairavīmukhyāḥ |
praṇamata jambhinyādyāḥ bhairavavargāṁśca hētukapramukhān || 69 ||

pūrvōktasaṅkhyayōjanadūrē pūyāṁśupāṭalastasya |
vidrāvayatu madārtiṁ vidrumasālō viśaṅkaṭadvāraḥ || 70 ||

āvaraṇayōrmaharniśamantarabhūmau prakāśaśālinyām |
āsīnamambujāsanamabhinavasindūragauramahamīḍē || 71 ||

varaṇasya tasya mārutayōjanatō vipulagōpuradvāraḥ |
sālō nānāratnaiḥ saṅghaṭitāṅgaḥ kr̥ṣīṣṭa madabhīṣṭam || 72 ||

antarakakṣyāmanayōraviralaśōbhāpicaṇḍilōddēśām |
māṇikhyamaṇḍapākhyāṁ mahatīmadhihr̥dayamaniśamākalayē || 73 ||

tatra stithaṁ prasannaṁ taruṇatamālapravālakiraṇābham |
karṇāvalambikuṇḍalakandalitābhīśukavacitakapōlam || 74 ||

śōṇādharaṁ śucismitamēṇāṅkavadanamēdhamānakr̥pam |
mugdhaiṇamadaviśēṣakamudritaniṭilēndurēkhikā ruciram || 75 ||

nālīkadalasahōdaranayanāñcalaghaṭitamanasijākūtam |
kamalākaṭhiṇapayōdharakastūrī-dhusr̥ṇapaṅkilōraskam || 76 ||

cāmpēyagandhikaiśyaṁ śampāsabrahmacārikauśēyam |
śrīvatsakaustubhadharaṁ śritajanarakṣādhurīṇacaraṇābjam || 77 ||

kambusudarśanavilasat-karapadmaṁ kaṇṭhalōlavanamālam |
mucukundamōkṣaphaladaṁ mukundamānandakandamavalambē || 78 ||

tadvaraṇōttarabhāgē tārāpati-bimbacumbinijaśr̥ṅgaḥ |
vividhamaṇī-gaṇaghaṭitō vitaratu sālō vinirmalāṁ dhiṣaṇām || 79 ||

prākāradvitayāntarakakṣyāṁ pr̥thuratnanikara-saṅkīrṇām |
namata sahasrastambhakamaṇḍapanāmnātiviśrutāṁ bhuvanē || 80 ||

praṇumastatra bhavānīsahacaramīśānamindukhaṇḍadharam |
śr̥ṅgāranāyikāmanuśīlanabhājō:’pi bhr̥ṅginandimukhān || 81 ||

tasyaiṇavāhayōjanadūrē vandē manōmayaṁ vapram |
aṅkūranmaṇikiraṇāmantarakakṣyāṁ ca nirmalāmanayōḥ || 82 ||

tatraivāmr̥tavāpīṁ taralataraṅgāvalīḍhataṭayugmām |
muktāmaya-kalahaṁsī-mudrita-kanakāravindasandōhām || 83 ||

śakrōpalamayabhr̥ṅgīsaṅgītōnmēṣaghōṣitadigantām |
kāñcanamayāṅgavilasatkāraṇḍavaṣaṇḍa-tāṇḍavamanōjñām || 84 ||

kuruvindātma-kahallaka-kōraka-suṣamā-samūha-pāṭalitām |
kalayē sudhāsvarūpāṁ kandalitāmandakairavāmōdām || 85 ||

tadvāpikāntarālē taralē maṇipōtasīmni viharantīm |
sindūra-pāṭalāṅgīṁ sitakiraṇāṅkūrakalpitavataṁsām || 86 ||

parvēndubimbavadanāṁ pallavaśōṇādharasphuritahāsām |
kuṭilakavarīṁ kuraṅgīśiśunayanāṁ kuṇḍalasphuritagaṇḍām || 87 ||

nikaṭasthapōtanilayāḥ śaktīḥ śayavidhr̥tahēmaśr̥ṅgajalaiḥ |
pariṣiñcantīṁ paritastārāṁ tāruṇyagarvitāṁ vandē || 88 ||

prāguktasaṅkhyayōjanadūrē praṇamāmi buddhimayasālam |
anayōrantarakakṣyāmaṣṭāpadapuṣṭamēdinīṁ rucirām || 89 ||

kādambarīnidhānāṁ kalayāmyānandavāpikāṁ tasyām |
śōṇāśmanivahanirmitasōpānaśrēṇiśōbhamānataṭīm || 90 ||

māṇikyataraṇinilayāṁ madhyē tasyā madāruṇakapōlām |
amr̥tēśītyabhidhānāmantaḥ kalayāmi vāruṇīṁ dēvīm || 91 ||

sauvarṇakēnipātanahastāḥ saundaryagarvitā dēvyaḥ |
tatpurataḥ sthitibhājō vitarantvasmākamāyuṣō vr̥ddhim || 92 ||

tasya pr̥ṣadaśvayōjanadūrē:’haṅkārasālamatituṅgam |
vandē tayōśca madhyē kakṣyāṁ valamānamalayapavamānām || 93 ||

vinumō vimarśavāpīṁ sauṣumnasudhāsvarūpiṇīṁ tatra |
vēlātilaṅghyavīcīkōlāhalabharitakūlavanavāṭīm || 94 ||

tatraiva salilamadhyē tāpiñchadalaprapañcasuṣamābhām |
śyāmalakañcukalasitāṁ śyāmā-viṭabimbaḍambaraharāsyām || 95 ||

ābhugnamasr̥ṇacillīhasitāyugmaśarakārmukavilāsām |
mandasmitāñcitamukhīṁ maṇimayatāṭaṅkamaṇḍitakapōlām || 96 ||

kuruvindataraṇinilayāṁ kulācalaspardhikucanamanmadhyām |
kuṅkumaviliptagātrīṁ kurukullāṁ manasi kurmahē satatam || 97 ||

tatsālōttarabhāgē bhānumayaṁ vapramāśrayē dīptam |
madhyaṁ ca vipulamanayōrmanyē viśrāntamātapōdgāram || 98 ||

tatra kuruvindapīṭhē tāmarasē kanakakarṇikāghaṭitē |
āsīnamaruṇavāsasamamlānaprasavamālikābharaṇam || 99 ||

cakṣuṣmatīprakāśanaśakticchāyā-samāracitakēlim |
māṇikyamukuṭaramyaṁ manyē mārtāṇḍabhairavaṁ hr̥dayē || 100 ||

indumayasālamīḍē tasyōttaratastuṣāragirigauram |
atyanta-śiśiramārutamanayōrmadhyaṁ ca candrikōdgāram || 101 ||

tatra prakāśamānaṁ tārānikaraiśca (sarvatassēvyam ) pariṣkr̥tōddēśam |
amr̥tamayakāntikandalamantaḥ kalayāmi kundasitamindum || 102 ||

śr̥ṅgārasālamīḍē śr̥ṅgōllasitaṁ taduttarē bhāgē |
madhyasthalē tayōrapi mahitāṁ śr̥ṅgārapūrvikāṁ parikhām || 103 ||

tatra maṇinausthitābhistapanīyāracitaśr̥ṅgahastābhiḥ |
śr̥ṅgāradēvatābhiḥ sahitaṁ parikhādhipaṁ bhajē madanam || 104 ||

śr̥ṅgāravaraṇavaryasyōttarataḥ sakalavibudhasaṁsēvyam |
cintāmaṇigaṇaracitaṁ cintāṁ dūrīkarōtu mē sadanam || 105 ||

maṇisadana sālayōradhimadhyaṁ daśatālabhūmiruhadīrghaiḥ |
parṇaiḥ suvarṇavarṇairyuktāṁ kāṇḍaiśca yōjanōttuṅgaiḥ || 106 ||

mr̥dulaistālīpañcakamānairmilitāṁ ca kēsarakadambaiḥ |
santatagalitamarandasrōtōniryanmilindasandōhām || 107 ||

pāṭīrapavanabālakadhāṭīniryatparāgapiñjaritām |
kalahaṁsīkulakalakalakūlaṅkaṣaninadanicayakamanīyām || 108 ||

padmāṭavīṁ bhajāmaḥ parimalakallōlapakṣmalōpāntām |
dēvyarghyapātradhārī tasyāḥ pūrvadiśi daśakalāyuktaḥ |
valayitamūrtirbhagavān vahniḥ kōśōnnataściraṁ pāyāt || 109 ||

tatrādhārē dēvyāḥ pātrīrūpaḥ prabhākaraḥ śrīmān |
dvādaśakalāsamētō dhvāntaṁ mama bahulamāntaraṁ bhindyāt || 110 ||

tasmin dinēśapātrē taraṅgitāmōdamamr̥tamayamarghyam |
candrakalātmakamamr̥taṁ sāndrīkuryādamandamānandam || 111 ||

amr̥tē tasminnabhitō viharantyō vividhataraṇibhājaḥ |
ṣōḍaśakalāḥ sudhāṁśōḥ śōkāduttārayantu māmaniśam || 112 ||

tatraiva vihr̥tibhājō dhātr̥mukhānāṁ ca kāraṇēśānām |
sr̥ṣṭyādirūpikāstāḥ śamayantvakhilāḥ kalāśca santāpam || 113 ||

kīnāśavaruṇakinnararājadigantēṣu ratnagēhasya |
kalayāmi tānyajasraṁ kalayantvāyuṣyamarghyapātrāṇi || 114 ||

pātrasthalasya purataḥ padmāramaṇavidhipārvatīśānām |
bhavanāni śarmaṇē nō bhavantu bhāsā pradīpitajaganti || 115 ||

sadanasyānalakōṇē satataṁ praṇamāmi kuṇḍamāgnēyam |
tatra sthitaṁ ca vahniṁ taralaśikhājaṭilamambikājanakam || 116 ||

tasyāsuradiśi tādr̥śaratnaparisphuritaparvanavakāḍhyam |
cakrātmakaṁ śatāṅgaṁ śatayōjanamunnataṁ bhajē divyam || 117 ||

tatraiva diśi niṣaṇṇaṁ tapanīyadhvajaparamparāśliṣṭam |
rathamaparaṁ ca bhavānyā racayāmō manasi ratnamayacūḍam || 118 ||

bhavanasya vāyubhāgē pariṣkr̥tō vividhavaijayantībhiḥ |
racayatu mudaṁ rathēndraḥ sacivēśānyāḥ samastavandyāyāḥ || 119 ||

kurmō:’dhihr̥dayamaniśaṁ krōḍāsyāyāḥ śatāṅkamūrdhanyam |
rudradiśi ratnadhāmnō ruciraśalākā prapañcakañcukitam || 120 ||

paritō dēvīdhāmnaḥ praṇītavāsā manusvarūpiṇyaḥ |
kurvantu raśmimālākr̥tayaḥ kuśalāni dēvatā nikhilāḥ || 121 ||

prāgdvārasya bhavānīdhāmnaḥ pārśvadvayāracitavāsē |
mātaṅgī kiṭimukhyau maṇisadanē manasi bhāvayāmi ciram || 122 ||

yōjanayugalābhōgā tatkōśapariṇāhayaiva bhittyā ca |
cintāmaṇigr̥ha-bhūmirjīyādāmnāyamayacaturdvārā || 123 ||

dvārē dvārē dhāmnaḥ piṇḍībhūtā navīnabimbābhāḥ |
vidadhatu vipulāṁ kīrtiṁ divyā lauhityasiddhyō dēvyaḥ || 124 ||

maṇisadanasyāntaratō mahanīyē ratnavēdikāmadhyē |
bindumayacakramīḍē pīṭhānāmupari viracitāvāsam 125 ||

cakrāṇāṁ sakalānāṁ prathamamadhaḥ sīmaphalakavāstavyāḥ |
aṇimādisiddhayō māmavantu dēvī prabhāsvarūpiṇyaḥ || 126 ||

aṇimādisiddhiphalakasyōparihariṇāṅkakhaṇḍakr̥tacūḍāḥ |
bhadraṁ pakṣmalayantu brāhmīpramukhāya mātarō:’smākam || 127 ||

tasyōpari maṇiphalakē tāruṇyōttuṅgapīnakucabhārāḥ |
saṅkṣōbhiṇīpradhānā bhrāntiṁ vidrāvayantu daśamudrāḥ || 128 ||

phalakatrayasvarūpē pr̥thulē trailōkyamōhanē cakrē |
dīvyantu prakaṭākhyāstāsāṁ kartrīṁ ca bhagavatī tripurā || 129 ||

tadupari vipulē dhiṣṇyē taraladr̥śastaruṇakōkanadabhāsaḥ |
kāmākarṣiṇyādyāḥ kalayē dēvīḥ kalādharaśikhaṇḍāḥ || 130 ||

sarvāśāparipūrakacakrē:’smin guptayōginī sēvyāḥ |
tripurēśī mama duritaṁ tudyāt kaṇṭhāvalambimaṇihārā || 131 ||

tasyōpari maṇipīṭhē tāmrāmbhōruhadalaprabhāśōṇāḥ |
dhyāyāmyanaṅgakusumāpramukhā dēvīśca vidhr̥takūrpāsāḥ || 132 ||

saṅkṣōbhakārakē:’smiṁścakrē śrītripurasundarī sākṣāt |
gōptrī guptarākhyāḥ gōpāyatumāṁ kr̥pārdrayā dr̥ṣṭyā || 133 ||

saṅkṣōbhiṇīpradhānāḥ śaktīstasyōrdhvavalayakr̥tavāsāḥ |
ālōlanīlavēṇīrantaḥ kalayāmi yauvanōnmattāḥ || 134 ||

saubhāgyadāyakē:’smiṁścakrēśī tripuravāsinī jīyāt |
śaktīśca sampradāyābhidhāḥ samastāḥ pramōdayantvaniśam || 135 ||

maṇipīṭhōpari tāsāṁ mahati caturhastavistr̥tē valayē |
santataviracitavāsāḥ śaktīḥ kalayāmi sarvasiddhimukhāḥ || 136 ||

sarvārthasādhakākhyē cakrē:’muṣmin samastaphaladātrī |
tripurā śrīrmama kuśalaṁ diśatāduttīrṇayōginīsēvyā || 137 ||

tāsāṁ nilayasyōpari dhiṣṇyē kausumbhakañcukamanōjñāḥ |
sarvajñādyā dēvyaḥ sakalāḥ sampādayantu mama kīrtim || 138 ||

cakrē samastarakṣākaranāmnyasminsamastajanasēvyām |
manasi nigarbhāsahitāṁ manyē tripuramālinī dēvīm || 139 ||

sarvajñāsadanasyōpari cakrē vipulē samākalitagēhāḥ |
vandē vaśinīmukhyāḥ śaktīḥ sindūrarēṇuśōṇarucaḥ || 140 ||

śrīsarvarōgahāriṇicakrē:’smintripurapūrvikāṁ siddhām |
vandē rahasyanāmnā vēdyābhiḥ śaktibhiḥ sadā sēvyām || 141 ||

vaśinīgr̥hōpariṣṭād viṁśatihastōnnatē mahāpīṭhē |
śamayantu śatrubr̥ndaṁ śastrāṇyastrāṇi cādidampatyōḥ || 142 ||

śastrasadanōpariṣṭā valayē valavairiratnasaṅghaṭitē |
kāmēśvarīpradhānāḥ kalayē dēvīḥ samastajanavandyāḥ || 143 ||

cakrē:’tra sarvasiddhipradanāmani sarvaphaladātrī |
tripurāmbāvatu satataṁ parāpararahasyayōginīsēvyā || 144 ||

kāmēśvarīgr̥hōparivalayē vividhamanusampradāyajñāḥ |
catvārō yuganāthā jayantu mitrēśapūrvakā guravaḥ || 145 ||

nāthabhavanōpariṣṭānnānāratnacayamēdurē pīṭhē |
kāmēśyādyā nityāḥkalayantu mudaṁ tithisvarūpiṇyaḥ || 146 ||

nityāsadanasyōpari nirmalamaṇinivahaviracitē dhiṣṇyē |
kuśalaṁ ṣaḍaṅgadēvyaḥ kalayantvasmākamuttaralanētrāḥ || 147 ||

sadanasyōpari tāsāṁ sarvānandamayanāmakē bindau |
pañcabrahmākārāṁ mañcaṁ praṇamāmi maṇigaṇākīrṇam || 148 ||

paritō maṇimañcasya pralambamānā niyantritā pāśaiḥ |
māyāmayī yavanikā mama duritaṁ haratu mēcakacchāyā || 149 ||

mañcasyōpari lambanmadanīpunnāgamālikābharitam |
harigōpamayavitānaṁ haratādālasyamaniśamasmākam || 150 ||

paryaṅkasya bhajāmaḥ pādānbimbāmbudēnduhēmarucaḥ |
ajaharirudrēśamayānanalāsuramārutēśakōṇasthān || 151 ||

phalakaṁ sadāśivamayaṁ praṇaumi sindūrarēṇukiraṇābham |
ārabhyāṅgēśīnāṁ sadanātkalitaṁ ca ratnasōpānam || 152 ||

paṭṭōpadhānagaṇḍakacatuṣṭayasphuritapāṭalāstaraṇam |
paryaṅkōparighaṭitaṁ pātu ciraṁ haṁsatūlaśayanaṁ naḥ || 153 ||

tasyōpari nivasantaṁ tāruṇyaśrīniṣēvitaṁ satatam |
āvr̥ntapullahallakamarīcikāpuñjamañjulacchāyam || 154 ||

sindūraśōṇavasanaṁ śītāṁśustabakacumbitakirīṭam |
kuṅkumatilakamanōharakuṭilālikahasitakumudabandhuśiśum || 155 ||

pūrṇēndubimbavadanaṁ phullasarōjātalōcanatritayam |
taralāpāṅgataraṅgitaśapharāṅkanaśāstrasampradāyārtham || 156 ||

maṇimayakuṇḍalapuṣyanmarīcikallōlamāṁsalakapōlam |
vidrumasahōdarādharavisr̥marasmita-kiśōrasañcāram || 157 ||

āmōdikusumaśēkharamānīlabhrūlatāyugamanōjñam |
vīṭīsaurabhaṁvīcīdviguṇitavaktrāravindasaurabhyam || 158 ||

pāśāṅkuśēkṣucāpaprasavaśarasphuritakōmalakarābjam |
kāśmīrapaṅkilāṅgaṁ kāmēśaṁ manasi kurmahē satatam || 159 ||

tasyāṅkabhuvi niṣaṇṇāṁ taruṇakadambaprasūnakiraṇābhām |
śītāṁśukhaṇḍacūḍāṁ sīmantanyastasāndrasindūrām || 160 ||

kuṅkumalalāmabhāsvanniṭilāṁ kuṭilataracillikāyugalām |
nālīkatulyanayanāṁ nāsāñcalanaṭitamauktikābharaṇām || 161 ||

aṅkuritamandahāsamaruṇādharakāntivijitabimbābhām |
kastūrīmakarīyutakapōlasaṅkrāntakanakatāṭaṅkām || 162 ||

karpūrasāndravīṭīkabalita vadanāravinda kamanīyām |
kambusahōdarakaṇṭhapralambamānācchamauktikakalāpām || 163 ||

kalhāradāmakōmalabhujayugalasphuritaratnakēyūrām |
karapadmamūlavilasat kāñcanamayakaṭakavalayasandōhām || 164 ||

pāṇicatuṣṭaya vilasat pāśāṅkuśapuṇḍracāpapuṣpāstrām |
kūlaṅkaṣakucaśikharāṁ kuṅkumakardamitaratnakūrpāsām || 165 ||

aṇudāyādavalagnāmambudaśōbhāsanābhi-rōmalatām |
māṇikyakhacitakāñcīmarīcikākrāntamāṁsalanitambām || 166 ||

karabhōrukāṇḍayugalāṁ jaṅghājitakāmajaitratūṇīrām |
prapadaparibhūtakūrmāṁ pallavasacchāyapadayugamanōjñām || 167 ||

kamalabhavakañjalōcanakirīṭaratnāṁśurañjitapadābjām |
unmastakānukampāmuttaralāpāṅgapōṣitānaṅgām || 168 ||

ādimarasāvalambāmanidaṁ prathamōktivallarīkalikām |
ābrahmakīṭajananīṁ antaḥ kalayāmi sundarīmaniśam || 169 ||

kastu kṣitau paṭīyānvastustōtuṁ śivāṅkavāstavyam |
astu cirantanasukr̥taiḥ prastutakāmyāya tanmama purastāt || 170 ||

prabhusammitōktigamyē paramaśivōtsaṅgatuṅgaparyaṅkam |
tējaḥ kiñcana divyaṁ puratō mē bhavatu puṇḍrakōdaṇḍam || 171 ||

madhurimabharitaśarāsaṁ makarandaspandimārgaṇōdāram |
kairaviṇīviṭacūḍaṁ kaivalyāyāstu kiñcana mahō naḥ || 172 ||

akṣudramikṣucāpaṁ parōkṣamavalagnasīmni tryakṣam |
kṣapayatu mē kṣēmētaramukṣarathaprēmapakṣmalaṁ tējaḥ || 173 ||

bhr̥ṅgarucisaṅgarakarāpāṅgaṁ śr̥ṅgāratuṅgamaruṇāṅgam |
maṅgalamabhaṅguraṁ mē ghaṭayatu gaṅgādharāṅgasaṅgi mahaḥ || 174 ||

prapadajitakūrmamūrmilakaruṇaṁ bharmarucinirmathanadēham |
śritavarma marma śambhōḥ kiñcana narma mama śarmanirmātu || 175 ||

kālakuralālikālimakandalavijitālivi dhr̥tamaṇivāli |
milatu hr̥di pulinajalaghanaṁ bahulita galagaralakēli kimapi mahaḥ || 176 ||

kuṅkumatilakitaphālā kuruvindacchāyapāṭaladukūlā |
karuṇāpayōdhivēlā kācana cittē cakāstu mē līlā || 177 ||

puṣpandhayarucivēṇyaḥ pulinābhōgatrapākaraśrēṇyaḥ |
jīyāsurikṣupāṇyaḥ kāścana kāmārikēlisākṣiṇyaḥ || 178 ||

tapanīyāṁśukabhāṁsi drākṣāmādhuryanāstikavacāṁsi |
katicana śucaṁ mahāṁsi kṣapayatu kapālitōṣitamanāṁsi || 179 ||

asitakacamāyatākṣaṁ kusumaśaraṁ kulamudvahakr̥pārdram |
ādimarasādhidaivatamantaḥ kalayē harāṅkavāsi mahaḥ || 180 ||

karṇōpāntataraṅgitakaṭākṣanispandi kaṇṭhadaghnakr̥pām |
kāmēśvarāṅkanilayāṁ kāmapi vidyāṁ purātanīṁ kalayē || 181 ||

aravindakāntyaruntudavilōcanadvandvasundaramukhēnduḥ |
chandaḥ kandalamandiramantaḥ puramainduśēkharaṁ vandē || 182 ||

bimbanikurumbaḍambaraviḍambakacchāyamambaravalagnam |
kambugalamambudakucaṁ bimbōkaṁ kamapi cumbatu manō mē || 183 ||

kamapi kamanīyarūpaṁ kalayāmyantaḥ kadambakusumāḍhyam |
campakarucirasuvēṣaiḥ sampāditakāntyalaṅkr̥tadigantam || 184 ||

śampārucibharagarhā sampādaka krānti kavacita digantam |
siddhāntaṁ nigamānāṁ śuddhāntaṁ kimapi śūlinaḥ kalayē || 185 ||

udyaddinakaraśōṇānutpalabandhustanandhayāpīḍān |
karakalitapuṇḍracāpān kalayē kānapi kapardinaḥ prāṇān || 186 ||

raśanālasajjaghanayā rasanājīvātu-cāpabhāsurayā |
ghrāṇāyuṣkaraśarayā ghrātaṁ cittaṁ kayāpi vāsanaya || 187 ||

sarasijasahayudhvadr̥śā śampālatikāsanābhivigrahayā |
bhāsā kayāpi cētō nāsāmaṇi śōbhivadanayā bharitam || 188 ||

navayāvakābhasicayānvitayā gajayānayā dayāparayā |
dhr̥tayāminīśakalayā dhiyā kayāpi kṣatāmayā hi vayam || 189 ||

alamalamakusumabāṇaiḥ bimbaśōṇaiḥ puṇḍrakōdaṇḍaiḥ |
akumudabāndhavacūḍairanyairiha jagati daivataṁ manyaiḥ || 190 ||

kuvalayasadr̥kṣanayanaiḥ kulagirikūṭasthabandhukucabhāraiḥ |
karuṇāspandikaṭākṣaiḥ kavacitacittō:’smi katipayaiḥ kutukaiḥ || 191 ||

natajanasulabhāya namō nālīkasanābhilōcanāya namaḥ |
nandita giriśāya namō mahasē navanīpapāṭalāya namaḥ || 192 ||

kādambakusumadhāmnē kāyacchāyākaṇāyitāryamṇē |
sīmnē cirantanagirāṁ bhūmnē kasmaicidādadhē praṇatim || 193 ||

kuṭilakabarībharēbhyaḥ kuṅkumasabrahmacārikiraṇēbhyaḥ |
kūlaṅkaṣastanēbhyaḥ kurmaḥ praṇatiṁ kulādrikutukēbhyaḥ || 194 ||

kōkaṇadaśōṇa caraṇāt kōmala kuralāli vijitaśaivālāt |
utpalasugandhi nayanādurarīkurmō na dēvatamānyām || 195 ||

āpāṭalādharāṇāmānīlasnigdhabarbarakacānām |
āmnāya jīvanānāmākūtānāṁ harasya dāsō:’smi || 196 ||

puṅkhitavilāsahāsasphuritāsu purāhitāṅkanilayāsu |
magnaṁ manōmadīyaṁ kāsvapi kāmāri jīvanāḍīṣu || 197 ||

lalitā pātu śirō mē lalāṭāmbā ca madhumatīrūpā |
bhrūyugmaṁ ca bhavānī puṣpaśarā pātu lōcanadvandvam || 198 ||

pāyānnāsāṁ bālā subhagā dantāṁśca sundarī jihvām |
adharōṣṭamādiśaktiścakrēśī pātu mē ciraṁ cibukam || 199 ||

kāmēśvarī ca karṇau kāmākṣī pātu gaṇḍayōryugalam |
śr̥ṅgāranāyikāvyādvadanaṁ siṁhāsanēśvarī ca galam || 200 ||

skandaprasūśca pātu skandhau bāhū ca pāṭalāṅgī mē |
pāṇī ca padmanilayā pāyādaniśaṁ nakhāvalīrvijayā || 201 ||

kōdaṇḍinī ca vakṣaḥ kukṣiṁ cāvyāt kulācalatanūjā |
kalyāṇī ca valagnaṁ kaṭiṁ ca pāyātkalādharaśikhaṇḍā || 202 ||

ūrudvayaṁ ca pāyādumā mr̥ḍānī ca jānunī rakṣēt |
jaṅghē ca ṣōḍaśī mē pāyāt pādau ca pāśasr̥ṇi hastā || 203 ||

prātaḥ pātu parā māṁ madhyāhnē pātu maṇigr̥hādhīśā |
śarvāṇyavatu ca sāyaṁ pāyādrātrau ca bhairavī sākṣāt || 204 ||

bhāryā rakṣatu gaurī pāyāt putrāṁśca bindugr̥hapīṭhā |
śrīvidyā ca yaśō mē śīlaṁ cāvyāściraṁ mahārājñī || 205 ||

pavanamayi pāvakamayi kṣōṇīmayi gaganamayi kr̥pīṭamayi |
ravimayi śaśimayi diṁmayi samayamayi prāṇamayi śivē pāhi || 206 ||

kāli kapālini śūlini bhairavi mātaṅgi pañcami tripurē |
vāgdēvi vindhyavāsini bālē bhuvanēśi pālaya ciraṁ mām || 207 ||

abhinavasindūrābhāmamba tvāṁ cintayanti yē hr̥dayē |
upari nipatanti tēṣāmutpalanayanākaṭākṣakallōlāḥ || 208 ||

vargāṣṭakamilitābhirvaśinīmukhyābhirāvr̥tāṁ bhavatīm |
cintayatāṁ sitavarṇāṁ vācō niryāntyayatnatō vadanāt || 209 ||

kanakaśalākāgaurīṁ karṇavyālōlakuṇḍaladvitayām |
prahasitamukhīṁ ca bhavatīṁ dhyāyantō yē ta ēva bhūdhanadāḥ || 210 ||

śīrṣāmbhōruhamadhyē śītalapīyūṣavarṣiṇīṁ bhavatīm |
anudinamanucintayatāmāyuṣyaṁ bhavati puṣkalamavanyām || 211 ||

madhurasmitāṁ madāruṇanayanāṁ mātaṅgakumbhavakṣōjām |
candravataṁsinīṁ tvāṁ savidhē paśyanti sukr̥tinaḥ kēcit || 212 ||

lalitāyāḥ stavaratnaṁ lalitapadābhiḥ praṇītamāryābhiḥ |
pratidinamavanau paṭhatāṁ phalāni vaktuṁ pragalbhatē saiva || 213 ||

sadasadanugrahanigrahagr̥hītamunivigrahō bhagavān |
sarvāsāmupaniṣadāṁ durvāsā jayati dēśikaḥ prathamaḥ || 214 ||

|| iti maharṣidurvāsaḥ praṇītaṁ lalitāstavaratnaṁ sampūrṇam ||

Also Read:

Sri Lalitha Arya Dwisathi Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Arya Dwisathi Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top