Templesinindiainfo

Best Spiritual Website

Sri Lalitha Trisati Stotram Uttarapeetika Lyrics in English

Sri Lalitha Trisati Stotram Uttarapeetika in English:

॥ śrī lalitā triśatī stōtram phalaśr̥ti (uttara pīṭhika) ॥
hayagrīva uvāca-
itīdaṁ tē mayākhyātaṁ divyanāmnāṁ śatatrayam |
rahasyātirahasyatvā-dgōpanīyaṁ mahāmunē || 60 ||

śivavarṇāni nāmāni śrīdēvīkathitāni vai |
śaktyakṣarāṇi nāmāni kāmēśakathitāni hi || 61 ||

ubhayākṣaranāmāni hyubhābhyāṁ kathitāni vai |
tadanyairgrathitaṁ stōtramētasya sadr̥śaṁ kimu || 62 ||

nānēna sadr̥śaṁ stōtraṁ śrīdēvīprītidāyakam |
lōkatrayēpi kalyāṇaṁ sambhavēnnātra samśayaḥ || 63 ||

sūta uvāca-
iti hayamukhagītaṁ stōtrarājaṁ niśamya
pragalitakaluṣōbhūcchittaparyāpti mētya |
nijagurumatha natvā kumbhajanmā taduktēḥ
punaradhikarahasyaṁ jñātumēvaṁ jagāda || 64 ||

agastya uvāca-
aśvānana mahābhāga rahasyamapi mē vada |
śivavarṇāni kānyatra śaktivarṇāni kāni hi || 65 ||

ubhayōrapi varṇāni kāni mē vada dēśika |
iti pr̥ṣṭaḥ kumbhajēna hayagrīvō:’vadatpunaḥ || 66 ||

śrī hayagrīva uvāca-
tava gōpyaṁ kimastīha sākṣādambākaṭākṣataḥ |
idantvatirahasyaṁ tē vakṣyāmi śr̥ṇu kumbhaja || 67 ||

ētadvijñānamātrēṇa śrīvidyā siddhidā bhavēt |
katrayaṁ hadvayaṁ caiva śaivō bhāgaḥ prakīrtitaḥ || 68 ||

śaktyākṣarāṇi śēṣāṇi hrīṅkāra ubhayātmakaḥ |
ēvaṁ vibhāgamajñātvā śrīvidyājapaśīlinaḥ || 69 ||

na tēṣāṁ siddhidā vidyā kalpakōṭiśatairapi |
caturbhiśśivacakraiśca śakticakraiśca pañcabhiḥ || 70 ||

navacakraistu saṁsiddhaṁ śrīcakraṁ śivayōrvapuḥ |
trikōṇamaṣṭakōṇaṁ ca daśakōṇadvayaṁ tathā || 71 ||

caturdaśāraṁ caitāni śakticakrāṇi pañca vai |
bindu ścāṣṭadalaṁ padmaṁ padmaṁ ṣōḍaśapatrakam || 72 ||

caturaśraṁ ca catvāri śivacakrāṇyanukramāt |
trikōṇē baindavaṁ śliṣṭamaṣṭārēṣṭadalāmbujam || 73 ||

daśārayōṣṣōḍaśāraṁ bhūpuraṁ bhuvanāśrakē |
śaivānāmapi śāktānāṁ cakrāṇāṁ ca parasparam || 74 ||

avinābhāvasambandhaṁ yō jānāti sa cakravit |
trikōṇarūpiṇī śaktirbindurūpaśśivassmr̥taḥ || 75 ||

avinābhāvasambandhastasmādbindutrikōṇayōḥ |
ēvaṁ vibhāgamajñātvā śrīcakraṁ yassamarcayēt || 76 ||

na tatphalamavāpnōti lalitāmbā na tuṣyati |
yē ca jānanti lōkēsmin śrīvidyāṁ cakravēdinaḥ || 77 ||

sāmānyavēdinastē vai viśēṣajñō:’tidurlabhaḥ |
svayaṁ vidyāviśēṣajñō viśēṣajñaṁ samarcayēt || 78 ||

tastmai dēyaṁ tatō grāhyaṁ śrīvidyācakravēdinā |
andhaṁ tamaḥ praviśanti yē hyavidyāmupāsatē || 79 ||

iti śrutirapyāhaitā navidyōpāsakān punaḥ |
vidyānupāsakānēva nindatyāruṇikī śrutiḥ || 80 ||

aśrutāsaśśrutāsaśca yajvānō yēpyayajvanaḥ |
svaryantōnāpyapēkṣanta indramagniṁ ca yē viduḥ || 81 ||

sikatā iva samyanti raśmibhissamudīritāḥ |
asmāllōkādamuṣmāccētyapyāhāruṇikī śrutiḥ || 82 ||

yaḥ prāptaḥ pr̥śnibhāvaṁ vā yadi vā śaṅkarassvayam |
tēnaiva labhyatē vidyā śrīmatpañcadaśākṣarī || 83 ||

iti tantrēṣu bahudhā vidyāyā mahimōcyatē |
mōkṣaikahētuvidyā tu śrīvidyaiva na samśayaḥ || 84 ||

na śilpādijñānayuktē vidvacchabdaḥ prayujyatē |
mōkṣaikahētuvidyā sā śrīvidyaiva na samśayaḥ || 85 ||

tasmādvidyāvidē dadyāt khyāpayēttadguṇānsudhīḥ |
svayaṁ vidyāviśēṣajñō vidyāmāhātmyavēdyapi || 86 ||

vidyāvidaṁ nārcayēccētkōvā taṁ pūjayējjanaḥ |
prasaṅgādētaduktaṁ tē prakr̥taṁ śr̥ṇu kumbhaja || 87 ||

yaḥ kīrtayētsakr̥dbhaktyā divyaṁ nāmnāṁ śatatrayam |
tasya puṇyaphalaṁ vakṣyē vistarēṇa ghaṭōdbhava || 88 ||

rahasyanāmasāhasrapāṭhē yatphala mīritam |
tatkōṭikōṭiguṇītamēkanāmajapādbhavēt || 89 ||

kāmēśvarābhyāṁ tadidaṁ kr̥taṁ nāmaśatatrayam |
nānyēna tulayēdētatstōtrēṇānyakr̥tēna tu || 90 ||

śriyaḥparamparā yasya bhāvinī tūttarōttaram |
tēnaiva labhyatē nāmnāṁ triśatī sarvakāmadā || 91 ||

asyā nāmnāṁ triśatyāstu mahimā kēna varṇyatē |
yā svayaṁ śivayōrvaktrapadmābhyāṁ parinissr̥tā || 92 ||

nityāṣōḍaśikārūpānviprānādau tu bhōjayēt |
abhyaktā gandhatailēna snātānuṣṇēna vāriṇā || 93 ||

abhyarcya vastragandhādyaiḥ kāmēśvaryādināmabhiḥ |
apūpaiśśarkarādyaiśca phalaiḥ puṣpaissugandhibhiḥ || 94 ||

vidyāvidō viśēṣēṇa bhōjayētṣōḍaśa dvijāḥ |
ēvaṁ nityabaliṁ kuryādādau brāhmaṇabhōjanē || 95 ||

paścāttriśatyā nāmnāṁ tu brāhmaṇān kramaśō:’rcayēt |
tailābhyaṅgādikaṁ dadyādvibhavē sati bhaktitaḥ || 96 ||

śukla pratipadārabhya paurṇamāsyavadhi kramāt |
divasē divasē viprā bhōjyā vimśatisaṅkhyayā || 97 ||

daśabhiḥ pañcabhirvāpi tribhirēkēna vā dinaiḥ |
trimśatṣaṣṭhiśataṁ viprān bhōjayēttriśataṁ kramāt || 98 ||

ēvaṁ yaḥ kurutē bhaktyā janmamadhyē sakr̥nnaraḥ |
tasyaiva saphalaṁ janma muktistasya karē sthitā || 99 ||

rahasyanāmasāhasrairarcanēpyēvamēva hi |
ādau nityabaliṁ kuryātpaścādbrāhmaṇabhōjanam || 100 ||

rahasyanāmasāhasramahimā yō mayōditaḥ |
saśīkarāṇuratraikanāmnō mahimavāridhēḥ || 101 ||

vāgdēvīracitē nāmasāhasrē yadyadīritam |
tattatphalamavāpnōti nāmnōpyēkasya kīrtanāt || 102 ||

ētadanyairjapaiḥ stōtrairarcanairyatphalaṁ bhavēt |
tatphalaṁ kōṭiguṇitaṁ bhavēnnāmaśatatrayāt || 103 ||

rahasyanāmasāhasrakōṭyāvr̥ttyāstu yatphalam |
tadbhavētkōṭiguṇitaṁ nāmatriśatakīrtanāt || 104 ||

vāgdēvīracitē stōtrē tādr̥śō mahimā yadi |
sākṣātkāmēśakāmēśīkr̥tē:’smin gr̥hyatāmiti || 105 ||

sakr̥tsaṅkīrtanādēva nāmnāmasmin śatatrayē |
bhavēccittasya paryāptirnūnamanyānapēkṣiṇī || 106 ||

na jñātavyamitastvanyajjagatsarvaṁ ca kumbhaja |
yadyatsādhyatamaṁ kāryaṁ tattadarthamidaṁ japēt || 107 ||

tattatsiddhimavāpnōti paścātkāryaṁ parīkṣayēt |
yē yē prasaṅgāstantrēṣu taistairyatsādhyatē dhruvam || 108 ||

tatsarvaṁ siddhyati kṣipraṁ nāmatriśatakīrtanāt |
āyuṣkaraṁ puṣṭikaraṁ putradaṁ vaśyakārakam || 109 ||

vidyāpradaṁ kīrtikaraṁ sukavitvapradāyakam |
sarvasampatpradaṁ sarvabhōgadaṁ sarvasaukhyadam || 110 ||

sarvābhīṣṭapradaṁ caiva dēvīnāmaśatatrayam |
ētajjapaparō bhūyānnānyadicchētkadācana || 111 ||

ētatkīrtanasantuṣṭā śrīdēvī lalitāmbikā |
bhaktasya yadyadiṣṭaṁ syāttattatpūrayatē dhruvam || 112 ||

tasmātkumbhōdbhavamunē kīrtayatvamidaṁ sadā |
aparaṁ kiñcidapi tē bōddhavyaṁ nā:’vaśiṣyatē || 113 ||

iti tē kathitaṁ stōtraṁ lalitāprītidāyakam |
nā:’vidyāvēdinē brūyānnā:’bhaktāya kadācana || 114 ||

na śaṭhāya na duṣṭāya nā:’viśvāsāya karhicit |
yō brūyāttriśatīṁ nāmnāṁ tasyānarthō mahānbhavēt || 115 ||

ityājñā śāṅkarī prōktā tasmādgōpyamidaṁ tvayā |
lalitāprēritēnaiva mayōktaṁ stōtramuttamam || 116 ||

rahasyanāmasāhasrādatigōpyamidaṁ munē |
ēvamuktvā hayagrīvaḥ kumbhajaṁ tāpasōttamam || 117 ||

stōtrēṇānēna lalitāṁ stutvā tripurasundarīm |
ānandalaharīmagnamānasassamavartata || 118 ||

iti brahmāṇḍapurāṇē – uttarakhaṇḍē – hayagrīvāgastyasaṁvādē –
lalitōpākhyānē – stōtrakhaṇḍē – lalitāmbātrisatīstōtraratnaṁ samāptam ||

Also Read:

Sri Lalitha Trisati Stotram Uttarapeetika Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Trisati Stotram Uttarapeetika Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top