Templesinindiainfo

Best Spiritual Website

Sri Rudram – Namakam Lyrics in English

Sri Rudram – Namakam in :

॥ śrī rudrapraśnaḥ – namakapraśnaḥ ॥

oṃ namo bhagavate̍ rudrā̱ya ||

|| prathama anuvāka ||

oṃ nama̍ste rudra ma̱nyava̍ u̱tota̱ iṣa̍ve̱ nama̍: |
nama̍ste astu̱ dhanva̍ne bā̱hubhyā̍mu̱ta te̱ nama̍: |

yā ta̱ iṣu̍: śi̱vata̍mā śi̱vaṃ ba̱bhūva̍ te̱ dhanu̍: |
śi̱vā śa̍ra̱vyā̍ yā tava̱ tayā̍ no rudra mṛḍaya |

yā te̍ rudra śi̱vā ta̱nūragho̱rā’pā̍pakāśinī |
tayā̍ nasta̱nuvā̱ śanta̍mayā̱ giri̍śantā̱bhicā̍kaśīhi |

yāmiṣu̍ṃ giriśanta̱ haste̱ bibha̱rṣyasta̍ve |
śi̱vāṃ gi̍ritra̱ tāṃ ku̍ru̱ mā hig̍ṃsī̱: puru̍ṣa̱ṃ jaga̍t |

śi̱vena̱ vaca̍sā tvā̱ giri̱śācchā̍vadāmasi |
yathā̍ na̱: sarva̱mijjaga̍daya̱kṣmagṃ su̱manā̱ asa̍t |

adhya̍vocadadhiva̱ktā pra̍tha̱mo daivyo̍ bhi̱ṣak |
ahīg̍śca̱ sarvā̎ñja̱mbhaya̱ntsarvā̎śca yātudhā̱nya̍: |

a̱sau yastā̱mro a̍ru̱ṇa u̱ta ba̱bhruḥ su̍ma̱ṅgala̍: |
ye ce̱māgṃ ru̱drā a̱bhito̍ di̱kṣu śri̱tāḥ
sa̍hasra̱śo’vai̍ṣā̱g̱ṃ heḍa̍ īmahe |

a̱sau yo̎va̱sarpa̍ti̱ nīla̍grīvo̱ vilo̍hitaḥ |
u̱taina̍ṃ go̱pā a̍dṛśa̱nnadṛ̍śannudahā̱rya̍: |

u̱taina̱ṃ viśvā̍ bhū̱tāni̱ sa dṛ̱ṣṭo mṛ̍ḍayāti naḥ |
namo̍ astu̱ nīla̍grīvāya sahasrā̱kṣāya̍ mī̱ḍhuṣe̎ |

atho̱ ye a̍sya̱ sattvā̍no̱’haṃ tebhyo̎kara̱nnama̍: |
pramu̍ñca̱ dhanva̍na̱stvamu̱bhayo̱rārtni̍yo̱rjyām |

yāśca̍ te̱ hasta̱ iṣa̍va̱: parā̱ tā bha̍gavo vapa |
a̱va̱tatya̱ dhanu̱stavagṃ saha̍srākṣa̱ śate̍ṣudhe |

ni̱śīrya̍ śa̱lyānā̱ṃ mukhā̍ śi̱vo na̍: su̱manā̍ bhava |
vijya̱ṃ dhanu̍: kapa̱rdino̱ viśa̍lyo̱ bāṇa̍vāgṃ u̱ta |

ane̍śanna̱syeṣa̍va ā̱bhura̍sya niṣa̱ṅgathi̍: |
yā te̍ he̱tirmī̍ḍhuṣṭama̱ haste̍ ba̱bhūva̍ te̱ dhanu̍: |

tayā̱’smān vi̱śvata̱stvama̍ya̱kṣmayā̱ pari̍bbhuja |
nama̍ste a̱stvāyu̍dhā̱yānā̍tatāya dhṛ̱ṣṇave̎ |

u̱bhābhyā̍mu̱ta te̱ namo̍ bā̱hubhyā̱ṃ tava̱ dhanva̍ne |
pari̍te̱ dhanva̍no he̱tira̱smānvṛ̍ṇaktu vi̱śvata̍: |

atho̱ ya i̍ṣu̱dhistavā̱re a̱smannidhe̍hi̱ tam ||

nama̍ste astu bhagavanviśveśva̱rāya̍ mahāde̱vāya̍
tryamba̱kāya̍ tripurānta̱kāya̍ trikāgnikā̱lāya̍
kālāgniru̱drāya̍ nīlaka̱ṇṭhāya̍ mṛtyuñja̱yāya̍
sarveśva̱rāya̍ sadāśi̱vāya̍ śrīmanmahāde̱vāya̱ nama̍: || 1 ||

|| dvitīya anuvāka ||

namo̱ hira̍ṇyabāhave senā̱nye̍ di̱śāṃ ca̱ pata̍ye̱ namo̱
namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyaḥ paśū̱nāṃ pata̍ye̱ namo̱
nama̍: sa̱spiñja̍rāya̱ tviṣī̍mate pathī̱nāṃ pata̍ye̱ namo̱
namo̍ babhlu̱śāya̍ vivyā̱dhine’nnā̍nā̱ṃ pata̍ye̱ namo̱
namo̱ hari̍keśāyopavī̱tine̍ pu̱ṣṭānā̱ṃ pata̍ye̱ namo̱
namo̍ bha̱vasya̍ he̱tyai jaga̍tā̱ṃ pata̍ye̱ namo̱
namo̍ ru̱drāyā̍tatā̱vine̱ kṣetrā̍ṇā̱ṃ pata̍ye̱ namo̱
nama̍: sū̱tāyāha̍ntyāya̱ vanā̍nā̱ṃ pata̍ye̱ namo̱
namo̱ rohi̍tāya stha̱pata̍ye vṛ̱kṣāṇā̱ṃ pata̍ye̱ namo̱
namo̍ ma̱ntriṇe̍ vāṇi̱jāya̱ kakṣā̍ṇā̱ṃ pata̍ye̱ namo̱
namo̍ bhuva̱ntaye̍ vārivaskṛ̱tāyauṣa̍dhīnā̱ṃ pata̍ye̱ namo̱
nama̍ u̱ccairgho̍ṣāyākra̱ndaya̍te pattī̱nāṃ pata̍ye̱ namo̱
nama̍: kṛtsnavī̱tāya̱ dhāva̍te̱ sattva̍nā̱ṃ pata̍ye̱ nama̍: || 2 ||

|| tṛtīya anuvāka ||

nama̱: saha̍mānāya nivyā̱dhina̍ āvyā̱dhinī̍nā̱ṃ pata̍ye̱ namo̱
nama̍: kaku̱bhāya̍ niṣa̱ṅgiṇe̎ ste̱nānā̱ṃ pata̍ye̱ namo̱
namo̍ niṣa̱ṅgiṇa̍ iṣudhi̱mate̱ taska̍rāṇā̱ṃ pata̍ye̱ namo̱
namo̱ vañca̍te pari̱vañca̍te stāyū̱nāṃ pata̍ye̱ namo̱
namo̍ nice̱rave̍ parica̱rāyāra̍ṇyānā̱ṃ pata̍ye̱ namo̱
nama̍: sṛkā̱vibhyo̱ jighāg̍ṃsadbhyo muṣṇa̱tāṃ pata̍ye̱ namo̱
namo̎si̱madbhyo̱ nakta̱ñcara̍dbhyaḥ prakṛ̱ntānā̱ṃ pata̍ye̱ namo̱
nama̍ uṣṇī̱ṣiṇe̍ girica̱rāya̍ kulu̱ñcānā̱ṃ pata̍ye̱ namo̱
nama̱ iṣu̍madbhyo dhanvā̱vibhya̍śca vo̱ namo̱
nama̍ ātanvā̱nebhya̍: prati̱dadhā̍nebhyaśca vo̱ namo̱
nama̍ ā̱yaccha̍dbhyo visṛ̱jadbhya̍śca vo̱ namo̱
namo ‘sya̍dbhyo̱ vidhya̍dbhyaśca vo̱ namo̱
nama̱ āsī̍nebhya̱: śayā̍nebhyaśca vo̱ namo̱
nama̍: sva̱padbhyo̱ jāgra̍dbhyaśca vo̱ namo̱
namasti̱ṣṭha̍dbhyo̱ dhāva̍dbhyaśca vo̱ namo̱
nama̍: sa̱bhābhya̍: sa̱bhāpa̍tibhyaśca vo̱ namo̱
namo̱ aśve̱bhyo’śva̍patibhyaśca vo̱ nama̍: || 3 ||

|| caturtha anuvāka ||

nama̍ āvyā̱dhinī̎bhyo vi̱vidhya̍ntībhyaśca vo̱ namo̱
nama̱ uga̍ṇābhyastṛgṃha̱tībhya̍śca vo̱ namo̱
namo̍ gṛ̱tsebhyo̍ gṛ̱tsapa̍tibhyaśca vo̱ namo̱
namo̱ vrāte̎bhyo̱ vrāta̍patibhyaśca vo̱ namo̱
namo̍ ga̱ṇebhyo̍ ga̱ṇapa̍tibhyaśca vo̱ namo̱
namo̱ virū̍pebhyo vi̱śvarū̍pebhyaśca vo̱ namo̱
namo̍ ma̱hadbhya̍:, kṣulla̱kebhya̍śca vo̱ namo̱
namo̍ ra̱thibhyo̎ra̱thebhya̍śca vo̱ namo̱
namo̱ rathe̎bhyo̱ ratha̍patibhyaśca vo̱ namo̱
nama̱: senā̎bhyaḥ senā̱nibhya̍śca vo̱ namo̱
nama̍:, kṣa̱ttṛbhya̍: saṅgrahī̱tṛbhya̍śca vo̱ namo̱
nama̱stakṣa̍bhyo rathakā̱rebhya̍śca vo̱ namo̱
nama̱: kulā̍lebhyaḥ ka̱rmāre̎bhyaśca vo̱ namo̱
nama̍: pu̱ñjiṣṭe̎bhyo niṣā̱debhya̍śca vo̱ namo̱
nama̍ iṣu̱kṛdbhyo̍ dhanva̱kṛdbhya̍śca vo̱ namo̱
namo̍ mṛga̱yubhya̍: śva̱nibhya̍śca vo̱ namo̱
nama̱: śvabhya̱: śvapa̍tibhyaśca vo̱ nama̍: || 4 ||

|| pañcama anuvāka ||

namo̍ bha̱vāya̍ ca ru̱drāya̍ ca̱ nama̍: śa̱rvāya̍ ca
paśu̱pata̍ye ca̱ namo̱ nīla̍grīvāya ca śiti̱kaṇṭhā̍ya ca̱
nama̍: kapa̱rdine̍ ca̱ vyu̍ptakeśāya ca̱
nama̍: sahasrā̱kṣāya̍ ca śa̱tadha̍nvane ca̱
namo̍ giri̱śāya̍ ca śipivi̱ṣṭāya̍ ca̱
namo̍ mī̱ḍhuṣṭa̍māya̱ ceṣu̍mate ca̱
namo̎ hra̱svāya̍ ca vāma̱nāya̍ ca̱
namo̍ bṛha̱te ca̱ varṣī̍yase ca̱
namo̍ vṛ̱ddhāya̍ ca sa̱ṃvṛdhva̍ne ca̱
namo̱ agri̍yāya ca pratha̱māya̍ ca̱
nama̍ ā̱śave̍ cāji̱rāya̍ ca̱
nama̱: śīghri̍yāya ca̱ śībhyā̍ya ca̱
nama̍ ū̱rmyā̍ya cāvasva̱nyā̍ya ca̱
nama̍: srota̱syā̍ya ca̱ dvīpyā̍ya ca || 5 ||

|| ṣaṣṭhama anuvāka ||

namo̎ jye̱ṣṭhāya̍ ca kani̱ṣṭhāya̍ ca̱
nama̍: pūrva̱jāya̍ cāpara̱jāya̍ ca̱
namo̍ madhya̱māya̍ cāpaga̱lbhāya̍ ca̱
namo̍ jagha̱nyā̍ya ca̱ budhni̍yāya ca̱
nama̍: so̱bhyā̍ya ca pratisa̱ryā̍ya ca̱
namo̱ yāmyā̍ya ca̱ kṣemyā̍ya ca̱
nama̍ urva̱ryā̍ya ca̱ khalyā̍ya ca̱
nama̱: ślokyā̍ya cā’vasā̱nyā̍ya ca̱
namo̱ vanyā̍ya ca̱ kakṣyā̍ya ca̱
nama̍: śra̱vāya̍ ca pratiśra̱vāya̍ ca̱
nama̍ ā̱śuṣe̍ṇāya cā̱śura̍thāya ca̱
nama̱: śūrā̍ya cāvabhinda̱te ca̱
namo̍ va̱rmiṇe̍ ca varū̱thine̍ ca̱
namo̍ bi̱lmine̍ ca kava̱cine̍ ca̱
nama̍: śru̱tāya̍ ca śrutase̱nāya̍ ca || 6 ||

|| saptama anuvāka ||

namo̍ dundu̱bhyā̍ya cāhana̱nyā̍ya ca̱
namo̍ dhṛ̱ṣṇave̍ ca pramṛ̱śāya̍ ca̱
namo̍ dū̱tāya̍ ca̱ prahi̍tāya ca̱
namo̍ niṣa̱ṅgiṇe̍ ceṣudhi̱mate̍ ca̱
nama̍stī̱kṣṇeṣa̍ve cāyu̱dhine̍ ca̱
nama̍: svāyu̱dhāya̍ ca su̱dhanva̍ne ca̱
nama̱: srutyā̍ya ca̱ pathyā̍ya ca̱
nama̍: kā̱ṭyā̍ya ca nī̱pyā̍ya ca̱
nama̱: sūdyā̍ya ca sara̱syā̍ya ca̱
namo̍ nā̱dyāya̍ ca vaiśa̱ntāya̍ ca̱
nama̱: kūpyā̍ya cāva̱ṭyā̍ya ca̱
namo̱ varṣyā̍ya cāva̱rṣyāya̍ ca̱
namo̍ me̱ghyā̍ya ca vidyu̱tyā̍ya ca̱
nama̍ ī̱dhriyā̍ya cāta̱pyā̍ya ca̱
namo̱ vātyā̍ya ca̱ reṣmi̍yāya ca̱
namo̍ vāsta̱vyā̍ya ca vāstu̱ pāya̍ ca || 7 ||

|| aṣṭama anuvāka ||

nama̱: somā̍ya ca ru̱drāya̍ ca̱
nama̍stā̱mrāya̍ cāru̱ṇāya̍ ca̱
nama̍: śa̱ṅgāya̍ ca paśu̱pata̍ye ca̱
nama̍ u̱grāya̍ ca bhī̱māya̍ ca̱
namo̍ agreva̱dhāya̍ ca dūreva̱dhāya̍ ca̱
namo̍ ha̱ntre ca̱ hanī̍yase ca̱
namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyo̱
nama̍stā̱rāya̱ nama̍śśa̱mbhave̍ ca mayo̱bhave̍ ca̱
nama̍: śaṅka̱rāya̍ ca mayaska̱rāya̍ ca̱
nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱
nama̱stīrthyā̍ya ca̱ kūlyā̍ya ca̱
nama̍: pā̱ryā̍ya cāvā̱ryā̍ya ca̱
nama̍: pra̱tara̍ṇāya co̱ttara̍ṇāya ca̱
nama̍ ātā̱ryā̍ya cālā̱dyā̍ya ca̱
nama̱: śaṣpyā̍ya ca̱ phenyā̍ya ca̱
nama̍: sika̱tyā̍ya ca pravā̱hyā̍ya ca || 8 ||

|| navama anuvāka ||

nama̍ iri̱ṇyā̍ya ca prapa̱thyā̍ya ca̱
nama̍: kigṃśi̱lāya̍ ca̱ kṣaya̍ṇāya ca̱
nama̍: kapa̱rdine̍ ca pula̱staye̍ ca̱
namo̱ goṣṭhyā̍ya ca̱ gṛhyā̍ya ca̱
nama̱stalpyā̍ya ca̱ gehyā̍ya ca̱
nama̍: kā̱ṭyā̍ya ca gahvare̱ṣṭhāya̍ ca̱
namo̎ hrada̱yyā̍ya ca nive̱ṣpyā̍ya ca̱
nama̍: pāgṃ sa̱vyā̍ya ca raja̱syā̍ya ca̱
nama̱: śuṣkyā̍ya ca hari̱tyā̍ya ca̱
namo̱ lopyā̍ya cola̱pyā̍ya ca̱
nama̍ ū̱rvyā̍ya ca sū̱rmyā̍ya ca̱
nama̍: pa̱rṇyā̍ya ca parṇaśa̱dyā̍ya ca̱
namo̎pagu̱ramā̍ṇāya cābhighna̱te ca̱
nama̍ ākhkhida̱te ca̍ prakhkhida̱te ca̱
namo̍ vaḥ kiri̱kebhyo̍ de̱vānā̱g̱ṃ hṛda̍yebhyo̱
namo̍ vikṣīṇa̱kebhyo̱ namo̍ vicinva̱tkebhyo̱
nama̍ ānir_ha̱tebhyo̱ nama̍ āmīva̱tkebhya̍: || 9 ||

|| daśama anuvāka ||

drāpe̱ andha̍saspate̱ dari̍dra̱nnīla̍lohita |
e̱ṣāṃ puru̍ṣāṇāme̱ṣāṃ pa̍śū̱nāṃ mā bhermā’ro̱
mo e̍ṣā̱ṃ kiñca̱nāma̍mat |

yā te̍ rudra śi̱vā ta̱nūḥ śi̱vā vi̱śvāha̍bheṣajī |
śi̱vā ru̱drasya̍ bheṣa̱jī tayā̍ no mṛḍa jī̱vase̎ |

i̱māgṃ ru̱drāya̍ ta̱vase̍ kapa̱rdine̎
kṣa̱yadvī̍rāya̱ prabha̍rāmahe ma̱tim |
yathā̍ na̱: śamasa̍ddvi̱pade̱ catu̍ṣpade̱
viśva̍ṃ pu̱ṣṭaṃ grāme̍ a̱sminnanā̍turam |

mṛ̱ḍā no̍ rudro̱ta no̱ maya̍skṛdhi
kṣa̱yadvī̍rāya̱ nama̍sā vidhema te |
yacchaṃ ca̱ yośca̱ manu̍rāya̱je
pi̱tā tada̍śyāma̱ tava̍ rudra̱ praṇī̍tau |

mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ
mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
mā no̎vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ
pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ |

mā na̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱
mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmā no̍ rudra bhāmi̱to’va̍dhīrha̱viṣma̍nto̱
nama̍sā vidhema te |

ā̱rātte̍ go̱ghna u̱ta pū̍ruṣa̱ghne kṣa̱yadvī̍rāya
su̱mnama̱sme te̍ astu |
rakṣā̍ ca no̱ adhi̍ ca deva brū̱hyadhā̍ ca na̱:
śarma̍ yaccha dvi̱barhā̎: |

stu̱hi śru̱taṃ ga̍rta̱sada̱ṃ yuvā̍naṃ mṛ̱ganna
bhī̱mamu̍paha̱tnumu̱gram |
mṛ̱ḍā ja̍ri̱tre ru̍dra̱ stavā̍no a̱nyante̍
a̱smanniva̍pantu̱ senā̎: |

pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍
durma̱ti ra̍ghā̱yoḥ |
ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱
tana̍yāya mṛḍaya |

mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍: su̱manā̍ bhava |
pa̱ra̱me vṛ̱kṣa āyu̍dhanni̱dhāya̱ kṛtti̱ṃ vasā̍na̱
āca̍ra̱ pinā̍ka̱ṃ bibhra̱dāga̍hi |

viki̍rida̱ vilo̍hita̱ nama̍ste astu bhagavaḥ |
yāste̍ sa̱hasrag̍ṃ he̱tayo̱nyama̱smanniva̍pantu̱ tāḥ |

sa̱hasrā̍ṇi sahasra̱dhā bā̍hu̱vostava̍ he̱taya̍: |
tāsā̱mīśā̍no bhagavaḥ parā̱cīnā̱ mukhā̍ kṛdhi || 10 ||

|| ekādaśa anuvāka ||

sa̱hasrā̍ṇi sahasra̱śo ye ru̱drā adhi̱ bhūmyā̎m |
teṣāg̍ṃ sahasrayoja̱ne’va̱dhanvā̍ni tanmasi |

a̱sminma̍ha̱tya̍rṇa̱ve̎’ntari̍kṣe bha̱vā adhi̍ |
nīla̍grīvāḥ śiti̱kaṇṭhā̎: śa̱rvā a̱dhaḥ kṣa̍māca̱rāḥ |
nīla̍grīvāḥ śiti̱kaṇṭhā̱ divag̍ṃ ru̱drā upa̍śritāḥ |
ye vṛ̱kṣeṣu̍ sa̱spiñja̍rā̱ nīla̍grīvā̱ vilo̍hitāḥ |
ye bhū̱tānā̱madhi̍patayo viśi̱khāsa̍: kapa̱rdina̍: |
ye anne̍ṣu vi̱vidhya̍nti̱ pātre̍ṣu̱ piba̍to̱ janān̍ |
ye pa̱thāṃ pa̍thi̱rakṣa̍ya ailabṛ̱dā ya̱vyudha̍: |
ye tī̱rthāni̍ pra̱cara̍nti sṛ̱kāva̍nto niṣa̱ṅgiṇa̍: |
ya e̱tāva̍ntaśca̱ bhūyāg̍ṃsaśca̱ diśo̍ ru̱drā vi̍tasthi̱re |
teṣāg̍ṃ sahasrayoja̱ne’va̱dhanvā̍ni tanmasi |

namo̍ ru̱drebhyo̱ ye pṛ̍thi̱vyāṃ ye̎’ntari̍kṣe̱ ye di̱vi
yeṣā̱manna̱ṃ vāto̍ va̱ṟṣamiṣa̍va̱stebhyo̱ daśa̱ prācī̱rdaśa̍
dakṣi̱ṇā daśa̍ pra̱tīcī̱rdaśodī̍cī̱rdaśo̱rdhvāstebhyo̱ nama̱ste no̍
mṛḍayantu̱ te yaṃ dvi̱ṣmo yaśca̍ no̱ dveṣṭi̱ taṃ
vo̱ jambhe̍ dadhāmi || 11 ||

trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t |

yo ru̱dro a̱gnau yo a̱psu ya oṣa̍dhīṣu̱ yo ru̱dro
viśvā̱ bhuva̍nā vi̱veśa̱ tasmai̍ ru̱drāya̱ namo̍ astu |

tamu̍ ṣṭu̱hi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱
yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ |
yakṣvā̎ma̱he sau̎mana̱sāya̍ ru̱draṃ
namo̎bhirde̱vamasu̍raṃ duvasya |

a̱yaṃ me̱ hasto̱ bhaga̍vāna̱yaṃ me̱ bhaga̍vattaraḥ |
a̱yaṃ me̎ vi̱śvabhe̎ṣajo̱’yagṃ śi̱vābhi̍marśanaḥ |

ye te̍ sa̱hasra̍ma̱yuta̱ṃ pāśā̱ mṛtyo̱ martyā̍ya̱ hanta̍ve |
tān ya̱jñasya̍ mā̱yayā̱ sarvā̱nava̍yajāmahe |
mṛ̱tyave̱ svāhā̍ mṛ̱tyave̱ svāhā̎ |
oṃ namo bhagavate rudrāya viṣṇave mṛtyu̍rme pā̱hi ||

prāṇānāṃ granthirasi rudro mā̍ viśā̱ntakaḥ |
tenānnenā̎pyāya̱sva | sadāśi̱vom ||

oṃ śānti̱: śānti̱: śānti̍: ||

Also Read:

Sri Rudram – Namakam in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Rudram – Namakam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top