Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Sahasranamavali from Siddha Nagarjuna Tantra Lyrics in Sanskrit

Siddha Nagarjuna Tantra’s Subramanya Sahasranamavali in Sanskrit:

॥ श्रीसुब्रह्मण्यसहस्रनामालिः सिद्धनागार्जुनतन्त्रान्तर्गता ॥
श्रीसुब्रह्मण्यसहस्रनामालिः
सिद्धनागार्जुनतन्त्रान्तर्गता ॥

ॐ श्रीगणेशाय नमः ।

बिल्वैर्वा चम्पकाद्यौर्वा योऽर्चयेद्गुहमादरात् ।
एतन्नामसहस्रेण शिवयोगी भवेदयम् ।
अणिमाद्यष्ठसिद्धिश्च लभते निष्प्रयत्नतः ।
योऽर्चयेच्छतवर्षाणि कृत्तिकासु विशेषतः ॥

स इन्द्रपदमाप्नोति शिवसायुज्यमृच्छति ।

सङ्कल्पः ।

ॐ अस्य श्रीवल्लीदेवसेनासमेत
श्रीसुब्रह्मण्यसहस्रनाम्स्तोत्रस्य,
श्रीदक्षिणामूर्तिः ॠषिः, अनुष्टुप्छन्दः,
श्रीवल्लीदेवसेनासमेतश्रीसुब्रह्मण्यो देवता,
श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यप्रसादसिद्यर्थे
सुब्रह्मण्यचरणारविन्दयोः
सुब्रह्मण्यसहस्रनामार्चनां करिष्ये ॥

अथ सहस्रनामार्चनारम्भः ।
ॐ अखण्डसच्चिदानन्दाय नमः ।
ॐ अखिलजीववत्सलाय नमः ।
ॐ अखिलवस्तुविस्ताराय नमः ।
ॐ अखिलतेजःस्वरूपिणे नमः ।
ॐ अखिलात्मकाय नमः ।
ॐ अखिलवेदप्रदात्रे नमः ।
ॐ अखिलाण्डकोटिब्रह्माण्डनायकाय नमः ।
ॐ अखिलेशाय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अग्रभूम्ने नमः । १० ।

ॐ अगणितगुणाय नमः ।
ॐ अगणितमहिम्ने नमः ।
ॐ अघौघसन्निवर्तिने नमः ।
ॐ अचिन्त्यमहिम्ने नमः ।
ॐ अचलाय नमः ।
ॐ अच्युताय नमः ।
ॐ अजाय नमः ।
ॐ अजातशत्रवे नमः ।
ॐ अजरसे नमः ।
ॐ अज्ञानतिमिरान्धानाञ्चक्षुरुन्मीलनक्षमाय नमः । २० ।

ॐ अजन्मस्थितिनाशनाय नमः ।
ॐ अणिमादिविभूषिताय नमः ।
ॐ अत्युन्नतद्धुनिज्वालामायावलयनिवर्तकाय नमः ।
ॐ अत्युल्बणमहासर्पतप्तभक्तसुरक्षकाय नमः ।
ॐ अतिसौम्याय नमः ।
ॐ अतिसुलभाय नमः ।
ॐ अन्नदानसदानिष्ठाय नमः ।
ॐ अदृश्यदृश्यसञ्चारिणे नमः ।
ॐ अदृष्टपूर्वदर्शयित्रे नमः ।
ॐ अद्वैतवस्तुबोधकाय नमः । ३० ।

ॐ अद्वैतानन्दवर्षकाय नमः ।
ॐ अद्वैतानन्दशक्तये नमः ।
ॐ अधिष्ठानाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ अधर्मोरुतरुच्छेत्रे नमः ।
ॐ अधियज्ञाय नमः ।
ॐ अधिभूताय नमः ।
ॐ अधिदैवाय नमः ।
ॐ अध्यक्षाय नमः ।
ॐ अनघाय नमः । ४० ।

ॐ अद्भुतचारित्राय नमः ।
ॐ अनन्तनाम्ने नमः ।
ॐ अनन्तगुणभूषणाय नमः ।
ॐ अनन्तमूर्तये नमः ।
ॐ अनन्ताय नमः ।
ॐ अनन्तशक्तिसंयुताय नमः ।
ॐ अनन्ताश्चर्यवीर्याय नमः ।
ॐ अनन्तकल्याणगुणाय नमः ।
ॐ अनवरतयोगनिष्ठाय नमः ।
ॐ अनाथपरिरक्षकाय नमः । ५० ।

ॐ अणिमादिसंसेव्याय नमः ।
ॐ अनामयपदप्रदाय नमः ।
ॐ अनादिमत्परब्रह्मणे नमः ।
ॐ अनादिगुरवे नमः ।
ॐ अनाहतदिवाकराय नमः ।
ॐ अनिर्देश्यवपुषे नमः ।
ॐ अनिमेषरक्षितप्रजाय नमः ।
ॐ अनुग्रहार्थमूर्तये नमः ।
ॐ अनेकदिव्यमूर्तये नमः ।
ॐ अनेकाद्भुतदर्शनाय नमः । ६० ।

ॐ अनेकजन्मनां पापं स्मृतिमात्रेण हारकाय नमः ।
ॐ अनेकजन्मसम्प्राप्तकर्मबन्धविदारणाय नमः ।
ॐ अन्तर्बहिश्च सर्वत्र व्याप्ताखिलचराचराय नमः ।
ॐ अन्तर्हृदयाकाशाय नमः ।
ॐ अन्तकालेऽभिरक्षकाय नमः ।
ॐ अन्तर्यामिणे नमः ।
ॐ अन्तरात्मने नमः ।
ॐ अन्नवस्त्रेप्सितप्रदाय नमः ।
ॐ अपराजितशक्तये नमः ।
ॐ अपरिग्रहभूषिताय नमः । ७० ।

ॐ अपवर्गप्रदात्रे नमः ।
ॐ अपवर्गमयाय नमः ।
ॐ अपावृतकृपागाराय नमः ।
ॐ अपारज्ञानशक्तिमते नमः ।
ॐ अपार्थिवात्मदेहस्थाय नमः ।
ॐ अपाम्पुष्पनिबोधकाय नमः ।
ॐ अप्रपञ्चाय नमः ।
ॐ अप्रमत्ताय नमः ।
ॐ अप्रमेयगुणाकराय नमः ।
ॐ अप्रार्थितेष्टदात्रे नमः । ८० ।

ॐ अप्राकृतपराक्रमाय नमः ।
ॐ अभयं सर्वभूतेभ्यो ददामीति सदा व्रतिने नमः ।
ॐ अभिमानातिदूराय नमः ।
ॐ अभिषेकचमत्कृतये नमः ।
ॐ अभीष्टवरवर्षिणे नमः ।
ॐ अभीक्ष्णन्दिव्यशक्तिभृते नमः ।
ॐ अभेदानन्दसन्दात्रे नमः ।
ॐ अमर्त्याय नमः ।
ॐ अमृतवाक्पतये नमः ।
ॐ अरविन्ददलाक्षाय नमः । ९० ।

ॐ अमितपराक्रमाय नमः ।
ॐ अरिष्टवर्गनाशिने नमः ।
ॐ अरिष्टघ्नाय नमः ।
ॐ अर्हसत्तमाय नमः ।
ॐ अलभ्यलाभसन्दात्रे नमः ।
ॐ अल्पदानसुतोषिताय नमः ।
ॐ अवतारितसर्वेशाय नमः ।
ॐ अलम्बुद्ध्या स्वलङ्कृताय नमः ।
ॐ अवधूताखिलोपाधये नमः ।
ॐ अवलम्ब्यपदाम्बुजाय नमः । १०० ।

ॐ अविशिष्टविशिष्टाय नमः ।
ॐ अवाक्पाणिपादोरुकाय नमः ।
ॐ अवाप्तसर्वकामाय नमः ।
ॐ अवाङ्मनसगोचराय नमः ।
ॐ अविच्छिन्नाग्निहोत्राय नमः ।
ॐ अविच्छिन्नसुखप्रदाय नमः ।
ॐ अवेक्षितदिगन्तस्य प्रजापालनतत्पराय नमः ।
ॐ अव्याजकरुणासिन्धवे नमः ।
ॐ अव्याहृतोपदेशकाय नमः ।
ॐ अव्याहतेष्टसञ्चारिणे नमः । ११० ।

ॐ अव्याहतसुखप्रदाय नमः ।
ॐ अशक्यशक्यकर्त्रे नमः ।
ॐ अघपाशादिशुद्धिकृते नमः ।
ॐ अशेषभूतहृत्स्थास्नवे नमः ।
ॐ अशेषभूतहृदे नमः ।
ॐ स्थास्नवे नमः ।
ॐ अशोकमोहशृङ्खलाय नमः ।
ॐ अष्टैश्वर्यप्रदाय नमः ।
ॐ अष्टसिद्धिप्रदाय नमः ।
ॐ असङ्गयोगयुक्तात्मने नमः ।
ॐ असङ्गदृढशस्त्रभृते नमः ।
ॐ अहम्भावतमोहन्त्रे नमः । १२० ।

ॐ अहं ब्रह्मास्मितत्त्वकाय नमः ।
ॐ अहं त्वं च त्वमेवाहमिति तत्वप्रबोधकाय नमः ।
ॐ अहेतुककृपासिन्धवे नमः ।
ॐ अहिंसानिरताय नमः ।
ॐ अक्षीणसौहृद्याय नमः ।
ॐ अक्षय्याय नमः ।
ॐ अक्षयशुभप्रदाय नमः ।
ॐ अक्षरादिककूटस्थोत्तमपुरुषोत्तमाय नमः ।
ॐ आखुवाहनमूर्तये नमः ।
ॐ आगमाद्यन्तसंनुताय नमः । १३० ।

ॐ आगमातीतसद्भावाय नमः ।
ॐ आचार्यपरमाय नमः ।
ॐ आत्मानुभवसन्तुष्टाय नमः ।
ॐ आत्मविद्याविशारदाय नमः ।
ॐ आत्मानन्दप्रकाशाय नमः ।
ॐ आत्मैकसर्वदृशे नमः ।
ॐ आत्मैकसर्वभूतात्मने नमः ।
ॐ आत्मारामाय नमः ।
ॐ आत्मवते नमः ।
ॐ आदित्यमध्यवर्तिने नमः । १४० ।

ॐ आदिमध्यान्तवर्जिताय नमः ।
ॐ आनन्दपरमानन्दाय नमः ।
ॐ आनन्दैकप्रदायकाय नमः ।
ॐ आनाकमाहृताज्ञाय नमः ।
ॐ आनतावननिर्वृतये नमः ।
ॐ आपदां अपहर्त्रे नमः ।
ॐ आपद्बन्धवे नमः ।
ॐ आनन्ददाय नमः ।
ॐ आयुरारोग्यदात्रे नमः ।
ॐ आर्तत्राणपरायणाय नमः । १५० ।

ॐ आरोपणापवादैश्च मायायोगवियोगकृते नमः ।
ॐ आविष्कृततिरोभूतबहुरूपविडम्बनाय नमः ।
ॐ आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकाय नमः ।
ॐ आशापाशविमुक्ताय नमः ।
ॐ आशापाशविमोचकाय नमः ।
ॐ इच्छाधीनजगत्सर्वाय नमः ।
ॐ इच्छाधीनवपुषे नमः ।
ॐ इष्टेप्सितदात्रे नमः ।
ॐ इच्छाभोगनिवर्तकाय नमः ।
ॐ इच्छोक्तदुःखसञ्छेत्रे नमः । १६० ।

ॐ इन्द्रियानादिदर्पघ्ने नमः ।
ॐ इन्दिरारमणवत्सलाय नमः ।
ॐ इन्दीवरदलज्योतिर्लोचनालङ्कृताननाय नमः ।
ॐ इन्दुशीतलपक्षिणे नमः ।
ॐ इन्दुवत्प्रियदर्शनाय नमः ।
ॐ इष्टापूर्तशतैर्वीताय नमः ।
ॐ इष्टदैवस्वरूपधृते नमः ।
ॐ ईशासक्तमनोबुद्धये नमः ।
ॐ ईप्सितार्थफलप्रदाय नमः ।
ॐ ईशाराधनतत्पराय नमः । १७० ।

ॐ ईशिताखिलदेवाय नमः ।
ॐ ईशावास्यार्थसूचकाय नमः ।
ॐ ईक्षणसृष्टाण्डकोटये नमः ।
ॐ ईप्सितार्थवपुषे नमः ।
ॐ ईदृगित्यविनिर्देश्याय नमः ।
ॐ उच्चारणहृदे भक्तहृदन्त उपदेशकाय नमः ।
ॐ उत्तमप्रेममार्गिणे नमः ।
ॐ उत्तरोद्धारकर्मकृते नमः ।
ॐ उदासीनवदासीनाय नमः ।
ॐ उद्धरामीत्युदीरकाय नमः । १८० ।

ॐ उपद्रवनिवारिणे नमः ।
ॐ उपांशुजपबोधकाय नमः ।
ॐ उमेशरमेशयुक्तात्मने नमः ।
ॐ ऊर्जितभक्तिदायकाय नमः ।
ॐ ऊर्जितवाक्यप्रदात्रे नमः ।
ॐ ऊर्ध्वरेतसे नमः ।
ॐ ऊर्ध्वमूलमधःशाखमश्वत्थं भस्मसात्कराय नमः ।
ॐ ऊर्ध्वगतिविधात्रे नमः ।
ॐ ऋतम्पाप्रकृतिदात्रे नमः । ???
ॐ ऋणक्लिष्टधनप्रदाय नमः । १९० ।

ॐ ऋणानुबद्धजन्तूनां ऋणमुक्त्यै फलप्रदाय नमः ।
ॐ एकाकिने नमः ।
ॐ एकभक्तये नमः ।
ॐ एकवाक्कायमानसाय नमः ।
ॐ एकाय नमः ।
ॐ एकाक्षराधाराय नमः ।
ॐ एकाक्षरपरायणाय नमः ।
ॐ एकाकारधीराय नमः ।
ॐ एकवीराय नमः ।
ॐ एकानेकस्वरूपधृते नमः । २०० ।

ॐ एकानेकाक्षराकृताय नमः ।
ॐ एतत्तदित्यनिर्देश्याय नमः ।
ॐ एकानन्दचिदाकृतये नमः ।
ॐ एवमित्यागमाबोध्याय नमः ।
ॐ एकभक्तिमदर्चिताय नमः ।
ॐ एकाक्षरपरज्ञानिने नमः ।
ॐ एकात्मसर्वलोकधृते नमः ।
ॐ एकविद्याहृदग्राय नमः ।
ॐ एनःकूटविनाशिने नमः ।
ॐ एकभोगाय नमः । २१० ।

ॐ एकैश्वर्यप्रदाय नमः ।
ॐ एकानेकजगदीश्वराय नमः ।
ॐ एकवीरादिसंसेव्याय नमः ।
ॐ एकप्रभवशालिने नमः ।
ॐ ऐक्यानन्दगतद्वन्द्वाय नमः ।
ॐ ऐक्यानन्दविधायकाय नमः ।
ॐ ऐक्यकृते नमः ।
ॐ ऐक्यभूतात्मने नमः ।
ॐ ऐहिकामुष्मिकप्रदायिने नमः ।
ॐ ओङ्काराधिपाय नमः । २२० ।

ॐ ओजस्विने नमः ।
ॐ ओं नमः ।
ॐ औषधीकृतभस्मकाय नमः ।
ॐ ककाररूपाय नमः ।
ॐ करपतये नमः ।
ॐ कल्याणरूपाय नमः ।
ॐ कल्याणगुणसम्पन्नाय नमः ।
ॐ कल्याणगिरिवासकाय नमः ।
ॐ कमलाक्षाय नमः ।
ॐ कल्मषघ्नाय नमः । २३० ।

ॐ करुणामृतसागराय नमः ।
ॐ कदम्बकुसुमप्रियाय नमः ।
ॐ कमलाऽऽश्लिष्टपादाब्जाय नमः ।
ॐ कमलायतलोचनाय नमः ।
ॐ कन्दर्पदर्पविध्वंसिने नमः ।
ॐ कमनीयगुणाकराय नमः ।
ॐ कर्त्रकर्त्रान्यथाकर्त्रे नमः ।
ॐ कर्मयुक्तोऽप्यकर्मकृते नमः ।
ॐ कामकृते नमः ।
ॐ कामनिर्मुक्ताय नमः । २४० ।

ॐ क्रमाक्रमविचक्षणाय नमः ।
ॐ कर्मबीजक्षयङ्कर्त्रे नमः ।
ॐ कर्मनिर्मूलनक्षमाय नमः ।
ॐ कर्मव्याधिव्यपोहिने नमः ।
ॐ कर्मबन्धविनाशकाय नमः ।
ॐ कलिमलापहारिणे नमः ।
ॐ कलौ प्रत्यक्षदैवताय नमः ।
ॐ कलियुगावताराय नमः ।
ॐ कलौ गिरिवासाय नमः ।
ॐ कल्युद्भवभयभञ्जनाय नमः । २५० ।

ॐ कल्याणानन्तनाम्ने नमः ।
ॐ कल्याणगुणवर्धनाय नमः ।
ॐ कवितागुणवर्धनाय नमः ।
ॐ कष्टनाशकरौषधाय नमः ।
ॐ काकवन्ध्यादोषनिवर्तकाय नमः ।
ॐ कामजेत्रे नमः ।
ॐ कामरूपिणे नमः ।
ॐ कामसङ्कल्पवर्जिताय नमः ।
ॐ कामितार्थप्रदात्रे नमः ।
ॐ कामाक्षीतनुजाय नमः । २६० ।

ॐ कामकोटिपूजिताय नमः ।
ॐ कामादिशत्रुघातकाय नमः ।
ॐ काम्यकर्मसुसंन्यस्ताय नमः ।
ॐ कामेश्वरमनःप्रियाय नमः ।
ॐ कामेश्वरतपःसिद्धाय नमः ।
ॐ कामेश्वरफलप्रदाय नमः ।
ॐ कामेश्वरसाक्षात्काराय नमः ।
ॐ कामेश्वरदर्शिताय नमः ।
ॐ कामेश्वराह्लादकारिणे नमः ।
ॐ कालाय नमः । २७० ।

ॐ कालकालाय नमः ।
ॐ कालातीताय नमः ।
ॐ कालकृते नमः ।
ॐ कालिकापूजिताय नमः ।
ॐ कालकूटाशिने नमः ।
ॐ कालदर्पदमनाय नमः ।
ॐ कालकेयविनाशकाय नमः ।
ॐ कालाग्निसदृशक्रोधाय नमः ।
ॐ काशिवाससे नमः । काशिवासिने
ॐ काश्मीरवासिने नमः । २८० ।

ॐ काव्यलोलाय नमः ।
ॐ काव्यानामधिष्ठात्रे नमः ।
ॐ कालानलोग्राय नमः ।
ॐ कालानलभक्षिणे नमः ।
ॐ कीर्तिमते नमः ।
ॐ कीर्तिज्वालाय नमः ।
ॐ कुष्ठरोगनिवारकाय नमः ।
ॐ कूटस्थाय नमः ।
ॐ कृतज्ञाय नमः ।
ॐ कृपापूर्णाय नमः । २९० ।

ॐ कृपया पालितार्भकाय नमः ।
ॐ कृष्णरामावताराय नमः ।
ॐ कृत्तिकासुनवे नमः ।
ॐ कृत्तिकाय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ केवलात्मानुभूतये नमः ।
ॐ कैवल्यपदनायकाय नमः ।
ॐ कोविदाय नमः ।
ॐ कोमलाङ्गाय नमः ।
ॐ कोपहन्त्रे नमः । ३०० ।

ॐ क्लिष्टरक्षाधुरीणाय नमः ।
ॐ क्रोधजिते नमः ।
ॐ क्लेशवर्जिताय नमः ।
ॐ क्लेशनाशकाय नमः ।
ॐ गगनसौक्ष्म्यविस्ताराय नमः ।
ॐ गम्भीरमधुरस्वराय नमः ।
ॐ गाङ्गेयाय नमः ।
ॐ गङ्गातीरवासिने नमः ।
ॐ गङ्गोत्पत्तिहेतवे नमः ।
ॐ गानलोलुपाय नमः । ३१० ।

ॐ गगनान्तःस्थाय नमः ।
ॐ गम्भीरदर्शकाय नमः ।
ॐ गानकेळीतरङ्गिताय नमः ।
ॐ गन्धपुष्पाक्षतैःपूज्याय नमः ।
ॐ गन्धर्वपूजिताय नमः ।
ॐ गन्धर्ववेदप्रीताय नमः ।
ॐ गतिविदे नमः ।
ॐ गतिसूचकाय नमः ।
ॐ गणेशाय नमः ।
ॐ गं प्रीताय नमः । ३२० ।

ॐ गकाररूपाय नमः ।
ॐ गिरीशपुत्राय नमः ।
ॐ गिरीन्द्रतनयालालिताय नमः ।
ॐ गर्वमात्सर्यवर्जिताय नमः ।
ॐ गाननृत्यविनोदाय नमः ।
ॐ गाणापत्याश्रिताय नमः ।
ॐ गणपतये नमः ।
ॐ गणानां आत्मरूपिणे नमः ।
ॐ गोविन्दाय नमः ।
ॐ गोपालाय नमः । ३३० ।

ॐ गर्गपूजिताय नमः ।
ॐ गीताचार्याय नमः ।
ॐ गीतनृत्तविनोदाय नमः ।
ॐ गीतामृतवर्षिणे नमः ।
ॐ गीतार्थभूम्ने नमः ।
ॐ गीतविद्याद्यधिष्ठात्रे नमः ।
ॐ गीर्वाण्याश्रिताय नमः ।
ॐ गीर्वाणपूजिताय नमः ।
ॐ गुह्यरूपाय नमः ।
ॐ गुह्याय नमः । ३४० ।

ॐ गुह्यरूपिणे नमः ।
ॐ गृहेश्वराय नमः ।
ॐ गृहरूपिणे नमः ।
ॐ ग्रहास्तनिवारकाय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुणात्मने नमः ।
ॐ गुणदोषविवर्जिताय नमः ।
ॐ गुप्ताय नमः ।
ॐ गुहाहिताय नमः ।
ॐ गूढाय नमः । ३५० ।

ॐ गुप्तसर्वनिबोधकाय नमः ।
ॐ गुरवे नमः ।
ॐ गुरुतमाय नमः ।
ॐ गुरुरूपिणे नमः ।
ॐ गुरुस्वामिने नमः ।
ॐ गुरुतुल्याय नमः ।
ॐ गुरुसन्तोषवर्धिने नमः ।
ॐ गुरोःपरम्पराप्राप्तसच्चिदानन्दमूर्तिमते नमः ।
ॐ गृहमेधिपराश्रयाय नमः ।
ॐ गोपींसत्रात्रे नमः । ३६० ।
???
ॐ गोपालपूजिताय नमः ।
ॐ गोष्पदीकृतकष्टाब्धये नमः ।
ॐ गौतमपूजिताय नमः ।
ॐ गौरीपतिपूजिताय नमः ।
ॐ चतुराय नमः ।
ॐ चारुदर्शनाय नमः ।
ॐ चारुविक्रमाय नमः ।
ॐ चण्डाय नमः ।
ॐ चण्डेश्वराय नमः ।
ॐ चण्डीशाय नमः । ३७० ।

ॐ चण्डेशाय नमः ।
ॐ चण्डविक्रमाय नमः ।
ॐ चराचरपित्रे नमः ।
ॐ चिन्तामणये नमः ।
ॐ शरवणलालसाय नमः ।
ॐ चर्चिताय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ चमत्कारैरसङ्क्लिष्टभक्तिज्ञानविवर्धनाय नमः ।
ॐ चराचरपरिव्याप्त्रे नमः ।
ॐ चिन्तामणिद्वीपपतये नमः । ३८० ।

ॐ चित्रातिचित्रचारित्राय नमः ।
ॐ चिन्मयानन्दाय नमः ।
ॐ चित्स्वरूपिणे नमः ।
ॐ छन्दसे नमः ।
ॐ छन्दोत्पलाय नमः ।
ॐ छन्दोमयमूर्तये नमः ।
ॐ छिन्नसंशयाय नमः ।
ॐ छिन्नसंसारबन्धनाय नमः ।
ॐ जगत्पित्रे नमः ।
ॐ जगन्मात्रे नमः । ३९० ।

ॐ जगत्त्रात्रे नमः ।
ॐ जगद्धात्रे नमः ।
ॐ जगद्धिताय नमः ।
ॐ जगत्स्रष्ट्रे नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगद्व्यापिने नमः ।
ॐ जगद्गुरवे नमः ।
ॐ जगत्प्रभवे नमः ।
ॐ जगन्नाथाय नमः ।
ॐ जगदेकदिवाकराय नमः । ४०० ।

ॐ जगन्मोहचमत्काराय नमः ।
ॐ जगन्नाटकसूत्रधृते नमः ।
ॐ जगन्मङ्गलकर्त्रे नमः ।
ॐ जगन्मायेतिबोधकाय नमः ।
ॐ जन्मबन्धविमोचनाय नमः ।
ॐ जन्मसाफल्यमन्त्रिताय नमः ।
ॐ जन्मकर्मविमुक्तिदाय नमः ।
ॐ जन्मनाशरहस्यविदे नमः ।
ॐ जप्तेन नाम्ना सन्तुष्टाय नमः ।
ॐ जपप्रीताय नमः । ४१० ।

ॐ जप्येश्वराय नमः ।
ॐ जनेश्वराय नमः ।
ॐ जलेश्वराय नमः ।
ॐ जातदर्शिने नमः ।
ॐ जाम्बूनदसमप्रभाय नमः ।
ॐ जगत्कोविदप्रजाय नमः ।
ॐ जितद्वैतमहामोषाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जितकन्दर्पदर्पाय नमः । ४२० ।

ॐ जितात्मने नमः ।
ॐ जितषड्रिपवे नमः ।
ॐ जपपराय नमः ।
ॐ जपाधाराय नमः ।
ॐ जगदेकस्वरूपिणे नमः ।
ॐ जगदेकरसाय नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ जगद्योनये नमः ।
ॐ जगदीशाय नमः ।
ॐ जगन्मयाय नमः । ४३० ।

ॐ जीवानां देहसंस्थिताय नमः ।
ॐ जिवानां मुक्तिदायकाय नमः ।
ॐ ज्योतिःशास्त्रतत्त्वाय नमः ।
ॐ ज्योतिर्ज्ञानप्रदाय नमः ।
ॐ ज्ञानभास्करमूर्तये नमः ।
ॐ ज्ञातसर्वरहस्याय नमः ।
ॐ ज्ञातृज्ञेयात्मकाय नमः ।
ॐ ज्ञानभक्तिप्रदाय नमः ।
ॐ ज्ञानविज्ञानरूपिणे नमः ।
ॐ ज्ञानशक्तिमते नमः । ४४० ।

ॐ ज्ञानयोगिने नमः ।
ॐ ज्ञानाग्निरूपिणे नमः ।
ॐ ज्ञानैश्वर्यप्रदाय नमः ।
ॐ ज्ञानात्मकाय नमः ।
ॐ ज्ञानाय नमः ।
ॐ ज्ञेयाय नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्योतिषाम्परमज्योतिषे नमः ।
ॐ ज्योतिर्हीनद्युतिप्रदाय नमः ।
ॐ तपःसन्दीप्ततेजस्विने नमः । ४५० ।

ॐ तप्तकाञ्चनसंनिभाय नमः ।
ॐ तत्त्वज्ञानानन्ददर्शिने नमः ।
ॐ तत्त्वमस्यादिलक्षिताय नमः ।
ॐ तत्त्वरूपाय नमः ।
ॐ तत्त्वमूर्तये नमः ।
ॐ तत्त्वमयाय नमः ।
ॐ तत्त्वमालाधराय नमः ।
ॐ तत्त्वसारविशारदाय नमः ।
ॐ तर्जितान्तकधुराय नमः ।
ॐ तपसःपराय नमः । ४६० ।

ॐ तारकब्रह्मणे नमः ।
ॐ तमोरजोविवर्जिताय नमः ।
ॐ तामरसदलाक्षाय नमः ।
ॐ तारकारये नमः ।
ॐ तारकमर्दनाय नमः ।
ॐ तिलान्नप्रीताय नमः ।
ॐ तिलकाञ्चिताय नमः ।
ॐ तिर्यग्जन्तुगतिप्रदाय नमः ।
ॐ तीर्थाय नमः ।
ॐ तीव्रतेजसे नमः । ४७० ।

ॐ त्रिकालस्वरूपिणे नमः ।
ॐ त्रिमूर्त्त्यात्मकाय नमः ।
ॐ त्रयीवेद्याय नमः ।
ॐ त्र्यम्बकाय नमः ।
ॐ त्रिपादाय नमः ।
ॐ त्रिवर्गनिलयाय नमः ।
ॐ त्रिष्वुद्भवाय नमः ।
ॐ त्रयीमयाय नमः ।
ॐ त्रिलोकेशाय नमः ।
ॐ त्रिलोकविस्ताराय नमः । ४८० ।

ॐ धृतधनुषे नमः ।
ॐ त्रिगुणातीताय नमः ।
ॐ त्रिवर्गमोक्षसन्दात्रे नमः ।
ॐ त्रिपुण्ड्रविहितस्थितये नमः ।
ॐ त्रिभुवनानाम्पतये नमः ।
ॐ त्रिलोकतिमिरापहाय नमः ।
ॐ त्रैलोक्यमोहनाय नमः ।
ॐ त्रैलोक्यसुन्दराय नमः ।
ॐ दण्डधृते नमः ।
ॐ दण्डनाथाय नमः । ४९० ।

ॐ दण्डिनीमुख्यसेविताय नमः ।
ॐ दाडिमीकुसुमप्रियाय नमः ।
ॐ दाडिमीफलासक्ताय नमः ।
ॐ दम्भदर्पादिदूराय नमः ।
ॐ दक्षिणामूर्तये नमः ।
ॐ दक्षिणाप्रपूजिताय नमः ।
ॐ दयापराय नमः ।
ॐ दयासिन्धवे नमः ।
ॐ दत्तात्रेयाय नमः ।
ॐ दारिद्र्यध्वंसिने नमः । ५०० ।

ॐ दहराकाशभानवे नमः ।
ॐ दारिद्र्यदुःखमोचकाय नमः ।
ॐ दामोदरप्रियाय नमः ।
ॐ दानशौण्डाय नमः ।
ॐ दान्ताय नमः ।
ॐ दानमार्गसुलभाय नमः ।
ॐ दिव्यज्ञानप्रदाय नमः ।
ॐ दिव्यमङ्गलविग्रहाय नमः ।
ॐ दीनदयापराय नमः ।
ॐ दीर्घरक्षिणे नमः । ५१० ।

ॐ दीनवत्सलाय नमः ।
ॐ दुष्टनिग्रहाय नमः ।
ॐ दुराधर्षाय नमः ।
ॐ दुर्भिक्षशमनाय नमः ।
ॐ दुरदृष्टविनाशिने नमः ।
ॐ दुःखशोकभवद्वेषमोहाद्यशुभनाशकाय नमः ।
ॐ दुष्टनिग्रहशिष्टानुग्रहरूपमहाव्रताय नमः ।
ॐ दुष्टजन्तुपरित्रात्रे नमः ।
ॐ दृश्यादृश्यज्ञानात्मकाय नमः ।
ॐ देहातीताय नमः । ५२० ।

ॐ देवपूजिताय नमः ।
ॐ देवसेनापतये नमः ।
ॐ देवराजादिपालिताय नमः ।
ॐ देहमोहप्रभञ्जनाय नमः ।
ॐ दैवसम्पत्प्रपूर्णाय नमः ।
ॐ देशोद्धारसहायकृते नमः ।
ॐ द्वन्द्वमोहविनिर्मुक्ताय नमः ।
ॐ द्वन्द्वातीताय नमः ।
ॐ द्वापरान्त्यपालिताय नमः ।
ॐ द्वेषद्रोहविवर्जिताय नमः । ५३० ।

ॐ द्वैताद्वैतस्वरूपिणे नमः ।
ॐ धन्याय नमः ।
ॐ धरणीधराय नमः ।
ॐ धात्रच्युतपूजिताय नमः ।
ॐ धनदेन पूजिताय नमः ।
ॐ धान्यवर्धनाय नमः ।
ॐ धरणीधरसंनिभाय नमः ।
ॐ धर्मज्ञाय नमः ।
ॐ धर्मसेतवे नमः ।
ॐ धर्मरूपिणे नमः । ५४० ।

ॐ धर्मसाक्षिणे नमः ।
ॐ धर्माश्रिताय नमः ।
ॐ धर्मवृत्तये नमः ।
ॐ धर्माचाराय नमः ।
ॐ धर्मस्थापनसम्पालाय नमः ।
ॐ धूम्रलोचननिर्हन्त्रे नमः ।
ॐ धूमवतीसेविताय नमः ।
ॐ दुर्वासःपूजिताय नमः ।
ॐ दूर्वाङ्कुरघनश्यामाय नमः ।
ॐ धूर्त्ताय नमः । ५५० ।

ॐ ध्यानवस्तुस्वरूपाय नमः ।
ॐ धृतिमते नमः ।
ॐ धनञ्जयाय नमः ।
ॐ धार्मिकसिन्धवे नमः ।
ॐ नतजनावनाय नमः ।
ॐ नरलोकपूजिताय नमः ।
ॐ नरलोकपालिताय नमः ।
ॐ नरहरिप्रियाय नमः ।
ॐ नरनारायणात्मकाय नमः ।
ॐ नष्टदृष्टिप्रदात्रे नमः । ५६० ।

ॐ नरलोकविडम्बनाय नमः ।
ॐ नागसर्पमयूरेशसमारूढषडाननाय नमः ।
ॐ नागयज्ञोपवीताय नमः ।
ॐ नागलोकाधिपतये नमः ।
ॐ नागराजाय नमः ।
ॐ नानागमस्थितये नमः ।
ॐ नानालङ्कारपूजिताय नमः ।
ॐ नानावैभवशालिने नमः ।
ॐ नानारूपधारिणे नमः ।
ॐ नानाविधिसमर्चिताय नमः । ५७० ।

ॐ नारायणाभिषिक्ताय नमः ।
ॐ नारायणाश्रिताय नमः ।
ॐ नामरूपवर्जिताय नमः ।
ॐ निगमागमगोचराय नमः ।
ॐ नित्यसर्वगतस्थाणवे नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निराश्रयाय नमः ।
ॐ निराधाराय नमः ।
ॐ निखिलेश्वराय नमः ।
ॐ नित्यानित्यविवेकबोधकाय नमः । ५८० ।

ॐ नित्यान्नदानधर्मिष्ठाय नमः ।
ॐ नित्यानन्दप्रवाहनाय नमः ।
ॐ नित्यमङ्गलधाम्ने नमः ।
ॐ नित्याग्निहोत्रवर्धनाय नमः ।
ॐ नित्यकर्मनियोक्त्रे नमः ।
ॐ नित्यसत्त्वस्थिताय नमः ।
ॐ नित्यगुणप्रतिपाद्याय नमः ।
ॐ निरन्तराग्निरूपाय नमः ।
ॐ निःस्पृहाय नमः ।
ॐ निर्विकल्पाय नमः । ५९० ।

ॐ निरङ्कुशगतागतये नमः ।
ॐ निर्जिताखिलदैत्यारये नमः ।
ॐ निर्जितकामनादोषाय नमः ।
ॐ निराशाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निर्विकल्पसमाधिदात्रे नमः ।
ॐ निरपेक्षाय नमः ।
ॐ निरुपाधये नमः ।
ॐ निर्गुणाय नमः ।
ॐ निर्द्वन्द्वाय नमः । ६०० ।

ॐ नित्यसत्त्वस्थाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निश्चलाय नमः ।
ॐ निरालम्बाय नमः ।
ॐ निराकाराय नमः ।
ॐ निवृत्तगुणदोषकाय नमः ।
ॐ नरसिंहरूपिणे नमः ।
ॐ नरात्मकाय नमः ।
ॐ नम्रभक्तपालिने नमः ।
ॐ नम्रदिक्पतिवन्दिताय नमः । ६१० ।

ॐ नैष्ठिकब्रह्मचारिणे नमः ।
ॐ नैष्कर्म्यपरिबोधकाय नमः ।
ॐ नादब्रह्मपरात्पराय नमः ।
ॐ नादोपासप्रतिष्ठिताय नमः ।
ॐ नागस्वरसुसन्तुष्टाय नमः ।
ॐ नयनरञ्जनाय नमः ।
ॐ न्यायशास्त्राद्यधिष्ठात्रे नमः ।

ॐ नैयायिकरूपाय नमः ।
ॐ नामैकसन्तुष्टाय नमः ।
ॐ नाममात्रजपप्रीताय नमः । ६२० ।

ॐ नामावलीनां कोटीषु वीर्यवैभवशालिने नमः ।
ॐ नित्यागताय नमः ।
ॐ नन्दादिपूजिताय नमः ।
ॐ नित्यप्रकाशाय नमः ।
ॐ नित्यानन्दधाम्ने नमः ।
ॐ नित्यबोधाय नमः ।
ॐ पराय नमः ।
ॐ परमाणवे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मपूजिताय नमः । ६३० ।

ॐ ब्रह्मगर्वनिवारकाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ पतितपावनाय नमः ।
ॐ पवित्रपादाय नमः ।
ॐ पदाम्बुजनतावनाय नमः ।
ॐ परब्रह्मस्वरूपिणे नमः ।
ॐ परमकरुणालयाय नमः ।
ॐ परतत्त्वप्रदीपाय नमः ।
ॐ परतत्त्वात्मरूपिणे नमः ।
ॐ परमार्थनिवेदकाय नमः । ६४० ।

ॐ परमानन्दनिष्यन्दाय नमः ।
ॐ परञ्ज्योतिषे नमः ।
ॐ परात्पराय नमः ।
ॐ परमेष्ठिने नमः ।
ॐ परन्धाम्ने नमः ।
ॐ परमगुह्याय नमः ।
ॐ परमेश्वराय नमः ।
ॐ पशुपतये नमः ।
ॐ परमसद्गुरवे नमः ।
ॐ परमाचार्याय नमः । ६५० ।

ॐ परमपावनाय नमः ।
ॐ परमन्त्रविमर्दनाय नमः ।
ॐ परकर्मनिहन्त्रे नमः ।
ॐ परयन्त्रनाशकाय नमः ।
ॐ परमात्मने नमः ।
ॐ परागतये नमः ।
ॐ पराशक्त्याश्रिताय नमः ।
ॐ परप्रतापसंहारिणे नमः ।
ॐ परम्परानुसम्प्राप्तगुरवे नमः ।
ॐ पिपीलिकादिब्रह्मान्तपरिरक्षितवैभवाय नमः । ६६० ।

ॐ पैशाचादिनिवर्तकाय नमः ।
ॐ पुत्रकामेष्टिफलप्रदाय नमः ।
ॐ पुत्रदाय नमः ।
ॐ पुनरावृत्तिनाशकाय नमः ।
ॐ पुनःपुनर्वन्द्याय नमः ।
ॐ पुण्डरीकायतलोचनाय नमः ।
ॐ पुण्यश्रवणकीर्तनाय नमः ।
ॐ पुराणमध्यजीवाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ पुरुषोत्तमप्रियाय नमः । ६७० ।

ॐ पुण्डरीकहस्ताय नमः ।
ॐ पुण्डरीकपुरवासिने नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ पुरीशाय नमः ।
ॐ पुरुगर्भाय नमः ।
ॐ पूर्णरूपाय नमः ।
ॐ पूजासन्तुष्टमानसाय नमः ।
ॐ पूर्णाय नमः ।
ॐ पूर्णप्रज्ञाय नमः ।
ॐ पूर्णवैराग्यदायिने नमः । ६८० ।

ॐ पूर्णानन्दस्वरूपिणे नमः ।
ॐ पूर्णकृपानिधये नमः ।
ॐ पूर्णाचलपूजिताय नमः ।
ॐ पूर्णचन्द्रनिभाननाय नमः ।
ॐ पूर्णचन्द्रमध्यवासिने नमः ।
ॐ पुरुहूताय नमः ।
ॐ पुरुषसूक्तप्रतिष्ठात्रे नमः ।
ॐ पूर्णकामाय नमः ।
ॐ पूर्वजाय नमः ।
ॐ प्रणमत्पालनोद्युक्ताय नमः । ६९० ।

ॐ प्रणतार्तिहराय नमः ।
ॐ प्रत्यक्षदेवतामूर्तये नमः ।
ॐ प्रत्यगात्मनिदर्शनाय नमः ।
ॐ प्रपन्नपारिजाताय नमः ।
ॐ प्रसन्नानां परागतये नमः ।
ॐ प्रमाणातीतचिन्मूर्तये नमः ।
ॐ प्रमादभीतमृत्युजिते नमः ।
ॐ प्रसन्नवदनाय नमः ।
ॐ प्रसादाभिमुखद्युतये नमः ।
ॐ प्रपञ्चलीलाय नमः । ७०० ।

ॐ प्रपञ्चसूत्रधारिणे नमः ।
ॐ प्रशस्तवाचकाय नमः ।
ॐ प्रशान्तात्मने नमः ।
ॐ प्रवृत्तिरूपिणे नमः ।
ॐ प्रभापात्राय नमः ।
ॐ प्रभाविग्रहाय नमः ।
ॐ प्रियसत्यगुणोदाराय नमः ।
ॐ प्रेमवेद्याय नमः ।
ॐ प्रेमवश्याय नमः ।
ॐ प्रेममार्गैकसाधनाय नमः । ७१० ।

ॐ प्रेमभक्तिसुलभाय नमः ।
ॐ बहुरूपनिगूढात्मने नमः ।
ॐ बलभद्राय नमः ।
ॐ बलदृप्तप्रशमनाय नमः ।
ॐ बलभीमाय नमः ।
ॐ बुधसन्तोषदाय नमः ।
ॐ बुद्धाय नमः ।
ॐ बुधजनावनाय नमः ।
ॐ बृहद्बन्धविमोचकाय नमः ।
ॐ बृहद्भारवहक्षमाय नमः । ७२० ।

ॐ ब्रह्मकुलरक्षिणे नमः ।
ॐ ब्रह्मकुलप्रियाय नमः ।
ॐ ब्रह्मचारिव्रतिने नमः ।
ॐ ब्रह्मानन्दाय नमः ।
ॐ ब्रह्मण्यशरण्याय नमः ।
ॐ बृहस्पतिपूजिताय नमः ।
ॐ ब्रह्मानन्दस्वरूपिणे नमः ।
ॐ ब्रह्मानन्दलसद्दृष्टये नमः ।
ॐ ब्रह्मवादिने नमः ।
ॐ ब्रह्मसङ्कल्पाय नमः । ७३० ।

ॐ ब्रह्मैकपरायणाय नमः ।
ॐ बृहच्छ्रवसे नमः ।
ॐ ब्राह्मणपूजिताय नमः ।
ॐ ब्राह्मणाय नमः ।
ॐ ब्रह्मभूताय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मण्यशरण्याय नमः ।
ॐ ब्रह्मवित्तमाय नमः ।
ॐ ब्रह्मवरिष्ठाय नमः ।
ॐ ब्रह्मपददात्रे नमः । ७४० ।

ॐ बृहच्छरीराय नमः ।
ॐ बृहन्नयनाय नमः ।
ॐ बृहदीश्वराय नमः ।
ॐ बृह्ममुरारिसेविताय नमः ।
ॐ ब्रह्मभद्रपादुकाय नमः ।
ॐ भक्तदासाय नमः ।
ॐ भक्तप्राणरक्षकाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ परदैवताय नमः ।
ॐ भगवत्पुत्राय नमः । ७५० ।

ॐ भयापहाय नमः ।
ॐ भक्तरक्षणदाक्षिण्याय नमः ।
ॐ भक्तप्रेमवश्याय नमः ।
ॐ भक्तात्यन्तहितैषिणे नमः ।
ॐ भक्ताश्रितदयापराय नमः ।
ॐ भक्तार्थधृतरूपाय नमः ।
ॐ भक्तानुकम्पनाय नमः ।
ॐ भगळासेविताय नमः ।
ॐ भक्तपरागतये नमः ।
ॐ भक्तमानसवासिने नमः । ७६० ।

ॐ भक्तादिकल्पाय नमः ।
ॐ भक्तभवाब्धिपोताय नमः ।
ॐ भक्तनिधये नमः ।
ॐ भक्तस्वामिने नमः ।
ॐ भगवते वासुदेवाय नमः ।
ॐ भगवते नमः ।
ॐ भजतां सुहृदे नमः ।
ॐ भवानीपुत्राय नमः ।
ॐ भक्तपराधीनाय नमः ।
ॐ भक्तानुग्रहकारकाय नमः । ७७० ।

ॐ भक्तपापनिहन्त्रे नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ भक्तावनसमर्थाय नमः ।
ॐ भक्तावनधुरन्धराय नमः ।
ॐ भक्तात्यन्तहितौषधाय नमः ।
ॐ भक्तावनप्रतिज्ञाय नमः ।
ॐ भजतां इष्टकामदुहे नमः ।
ॐ भरद्वाजानुग्रहदाय नमः ।
ॐ भरद्वाजपोषिणे नमः ।
ॐ भारतीपूजिताय नमः । ७८० ।

ॐ भारतीनाथाचार्याय नमः ।
ॐ भक्तहृत्पद्मवासिने नमः ।
ॐ भक्तिमार्गप्रदर्शकाय नमः ।
ॐ भक्ताशयविहारिणे नमः ।
ॐ भक्तसर्वमलापहाय नमः ।
ॐ भक्तबोधैकनिष्ठाय नमः ।
ॐ भक्तानां सद्गतिप्रदाय नमः ।
ॐ भक्तानां सर्वनिधये नमः ।
ॐ भागीरथाय नमः ।
ॐ भार्गवपूजिताय नमः । ७९० ।

ॐ भार्गवाय नमः ।
ॐ भृग्वाश्रिताय नमः ।
ॐ बृहत्साक्षिणे नमः ।
ॐ भक्तप्रारब्धच्छेदनाय नमः ।
ॐ भद्रमार्गप्रदर्शिने नमः ।
ॐ भद्रोपदेशकारिणे नमः ।
ॐ भद्रमूर्तये नमः ।
ॐ भद्रश्रवसे नमः ।
ॐ भद्रकालीसेविताय नमः ।
ॐ भैरवाश्रितपादाब्जाय नमः । ८०० ।

ॐ भैरवकिङ्कराय नमः ।
ॐ भैरवशासिताय नमः ।
ॐ भैरवपूजिताय नमः ।
ॐ भेरुण्डाश्रिताय नमः ।
ॐ भग्नशत्रवे नमः ।
ॐ भजतां मानसनित्याय नमः ।
ॐ भजनसन्तुष्टाय नमः ।
ॐ भयहीनाय नमः ।
ॐ भयत्रात्रे नमः ।
ॐ भयकृते नमः । ८१० ।

ॐ भयनाशनाय नमः ।
ॐ भववारिधिपोताय नमः ।
ॐ भवसन्तुष्टमानसाय नमः ।
ॐ भवभीतोद्धारणाय नमः ।
ॐ भवपुत्राय नमः ।
ॐ भवेश्वराय नमः ।
ॐ भ्रमराम्बालालिताय नमः ।
ॐ भ्रमाभीशस्तुत्याय नमः ।
ॐ भ्रमरकीटन्यायवोधकाय नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः । ८२० ।

ॐ भववैषम्यनाशिने नमः ।
ॐ भवलुण्ठनकोविदाय नमः ।
ॐ भस्मदाननिरताय नमः ।
ॐ भस्मलेपनसन्तुष्टाय नमः ।
ॐ भस्मसात्कृतभक्तारये नमः ।
ॐ भण्डासुरवधसन्तुष्टाय नमः ।
ॐ भारत्यादिसेविताय नमः ।
ॐ भस्मसात्कृतमन्मथाय नमः ।
ॐ भस्मकूटसमुत्पन्नभण्डसृष्टिनिपुणाय नमः ।
ॐ भस्मजाबालप्रतिष्ठात्रे नमः । ८३० ।

ॐ भस्मदग्धाखिलमयाय नमः ।
ॐ भृङ्गीपूजिताय नमः ।
ॐ भकारात्सर्वसंहारिणे नमः ।
ॐ भयानकाय नमः ।
ॐ भवबोधकाय नमः ।
ॐ भवदैवताय नमः ।
ॐ भवचिकित्सनपराय नमः ।
ॐ भाषाखिलज्ञानप्रदाय नमः ।
ॐ भाष्यकृते नमः ।
ॐ भावगम्याय नमः । ८४० ।

ॐ भारसर्वपरिग्रहाय नमः ।
ॐ भागवतसहायाय नमः ।
ॐ भावनामात्रसन्तुष्टाय नमः ।
ॐ भागवतप्रधानाय नमः ।
ॐ भागवतस्तोमपूजिताय नमः ।
ॐ भङ्गीकृतमहाशूराय नमः ।
ॐ भङ्गीकृततारकाय नमः ।
ॐ भिक्षादानसन्तुष्टाय नमः ।
ॐ भिक्षवे नमः ।
ॐ भीमाय नमः । ८५० ।

ॐ भीमपूजिताय नमः ।
ॐ भीतानां भीतिनाशिने नमः ।
ॐ भीषणाय नमः ।
ॐ भीषणभीषणाय नमः ।
ॐ भीताचारितसूर्याग्निमघवन्मृत्युमारुताय नमः ।
ॐ भुक्तिमुक्तिप्रदात्रे नमः ।
ॐ भुजगवेष्टिताय नमः ।
ॐ भुजगारूढाय नमः ।
ॐ भुजङ्गरूपाय नमः ।
ॐ भुजङ्गवक्राय नमः । ८६० ।

ॐ भूभृत्समोपकारिणे नमः ।
ॐ भूम्ने नमः ।
ॐ भूतेशाय नमः ।
ॐ भूतेशाङ्गस्थिताय नमः ।
ॐ भूतेशपुलकाञ्चिताय नमः ।
ॐ भूतेशनेत्रसमुत्सुकाय नमः ।
ॐ भूतेशानुचराय नमः ।
ॐ भूतेशगुरवे नमः ।
ॐ भूतेशप्रेरिताय नमः ।
ॐ भूतानाम्पतये नमः । ८७० ।

ॐ भूतलिङ्गाय नमः ।
ॐ भूतशरण्यभूताय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतभावनाय नमः ।
ॐ भूतप्रेतपिशाचादिविमर्दनसुपण्डिताय नमः ।
ॐ भूतसहस्रपरिवृताय नमः ।
ॐ भूतडाकिनियाकिन्याद्यासमावृतवैभवाय नमः ।
ॐ भूतनाटकसूत्रभृते नमः ।
ॐ भूतकलेबराय नमः ।
ॐ भृत्यस्य तृप्तिमते नमः । ८८० ।

ॐ भृत्यभारवहाय नमः ।
ॐ प्रधानार्चिताय नमः ।
ॐ भोगेश्वराय नमः ।
ॐ भैषज्यरूपिणे नमः ।
ॐ भिषजां वराय नमः ।
ॐ मर्कटसेविताय नमः ।
ॐ भक्तरामेण पूजिताय नमः ।
ॐ भक्तार्चितवैभवाय नमः ।
ॐ भस्मासुरविमोहनाय नमः ।
ॐ भस्मासुरवैरिसूनवे नमः । ८९० ।

ॐ भगळासन्तुष्टवैभवाय नमः ।
ॐ मन्त्रौषधस्वरूपाय नमः ।
ॐ मन्त्राचार्याय नमः ।
ॐ मन्त्रपूजिताय नमः ।
ॐ मन्त्रदर्शिने नमः ।
ॐ मन्त्रदृष्टेन पूजिताय नमः ।
ॐ मधुमते नमः ।
ॐ मधुपानसेविताय नमः ।
ॐ महाभाग्यलक्षिताय नमः ।
ॐ महातापौघपापानां क्षणमात्रविनाशनाय नमः । ९०० ।

ॐ महाभीतिभञ्जनाय नमः ।
ॐ महाभैरवपूजिताय नमः ।
ॐ महाताण्डवपुत्रकाय नमः ।
ॐ महाताण्डवसमुत्सुकाय नमः ।
ॐ महावास्यसन्तुष्टाय नमः ।
ॐ महासेनावतरिणे नमः ।
ॐ महावीरप्रपूजिताय नमः ।
ॐ महाशास्त्राश्रिताय नमः ।
ॐ महदाश्चर्यवैभवाय नमः ।
ॐ महत्सेनाजनकाय नमः । ९१० ।

ॐ महाधीराय नमः ।
ॐ महासाम्रज्याभिषिक्ताय नमः ।
ॐ महाभाग्यप्रदाय नमः ।
ॐ महापद्ममध्यवर्तिने नमः ।
ॐ महायन्त्ररूपिणे नमः ।
ॐ महामन्त्रकुलदैवताय नमः ।
ॐ महातन्त्रस्वरूपाय नमः ।
ॐ महाविद्यागुरवे नमः ।
ॐ महाहङ्कारनाशकाय नमः ।
ॐ महाचतुष्षष्टिकोटियोगिनीगणसंवृताय नमः । ९२० ।

ॐ महापूजाधुरन्धराय नमः ।
ॐ महाक्रूरसिंहास्यगर्वसम्भञ्जनप्रभवे नमः ।
ॐ महाशूरपद्मवधपण्डिताय नमः ।
ॐ महापण्डिताय नमः ।
ॐ महानुभावाय नमः ।
ॐ महातेजस्विने नमः ।
ॐ महाहाटकनायकाय नमः ।
ॐ महायोगप्रतिष्ठात्रे नमः ।
ॐ महायोगेश्वराय नमः ।
ॐ महाभयनिवर्तकाय नमः । ९३० ।

ॐ महादेवपुत्रकाय नमः ।
ॐ महालिङ्गाय नमः ।
ॐ महामेरुनिलयाय नमः ।
ॐ महर्षिवाक्यबोधकाय नमः ।
ॐ महात्मने नमः ।
ॐ महाबलाय नमः ।
ॐ मातलीश्वराय नमः ।
ॐ मधुवैरिमुख्यप्रियाय नमः ।
ॐ मार्गबन्धवे नमः ।
ॐ मार्गेश्वराय नमः । ९४० ।

ॐ मारुतिपूजिताय नमः ।
ॐ मारीकालीसमूहानां समावृत्य सुसेविताय नमः ।
ॐ महाशरभकिङ्कराय नमः ।
ॐ महादुर्गासेविताय नमः ।
ॐ मितार्चिष्मते नमः ।
ॐ मार्जालेश्वरपूजिताय नमः ।
ॐ मुक्तानं परमायै गतये नमः ।
ॐ मुक्तसङ्गाय नमः ।
ॐ मुक्तिदाय नमः ।
ॐ मुक्तिगोविन्दाय नमः । ९५० ।

ॐ मूर्धाभिषिक्ताय नमः ।
ॐ मूलेशाय नमः ।
ॐ मूलमन्त्रविग्रहाय नमः ।
ॐ मुनये नमः ।
ॐ मृतसञ्जीविने नमः ।
ॐ मृत्युभीतिविनाशकाय नमः ।
ॐ मृत्युञ्जयाय नमः ।
ॐ मेघश्यामाय नमः ।
ॐ मेघनाथपूजिताय नमः ।
ॐ मोहान्धकारनिवर्तकाय नमः । ९६० ।

ॐ मोहिनीरूपसन्तुष्टाय नमः ।
ॐ मोहजाण्डजकोटये नमः ।
ॐ मोक्षमार्गप्रदर्शिने नमः ।
ॐ मौनव्याख्यानमूर्तये नमः ।
ॐ यज्ञदानतपःफलाय नमः ।
ॐ यज्ञस्वरूपिणे नमः ।
ॐ यजमानाय नमः ।
ॐ यज्ञेश्वराय नमः ।
ॐ यतये नमः ।
ॐ यतीनां पूजितश्रेष्ठाय नमः । ९७० ।

ॐ यतीनां परिपालकाय नमः ।
ॐ यतो वाचो निवर्तन्ते ततोऽनन्तसुनिष्ठिताय नमः ।
ॐ यत्नरूपाय नमः ।
ॐ यदुगिरिवासाय नमः ।
ॐ यदुनाथसेविताय नमः ।
ॐ यदुराजभक्तिमते नमः ।
ॐ यथेच्छासूक्ष्मधर्मदर्शिने नमः ।
ॐ यथेष्ठं दानधर्मकृते नमः ।
ॐ यन्त्रारूढं जगत्सर्वं मायया भ्रामयत्प्रभवे नमः ।
ॐ यमकिङ्कराणां भयदाय नमः । ९८० ।

ॐ याकिनीसेविताय नमः ।
ॐ यक्षरक्षःपिशाचानां सांनिध्यादेव नाशकाय नमः ।
ॐ युगान्तरकल्पिताय नमः ।
ॐ योगशक्तिरूपिणे नमः ।
ॐ योगमायासमावृताय नमः ।
ॐ योगिहृद्ध्यानगम्याय नमः ।
ॐ योगक्षेमवहाय नमः ।
ॐ रसाय नमः ।
ॐ रससारस्वरूपिणे नमः ।
ॐ रागद्वेषविवर्जिताय नमः । ९९० ।

ॐ राकाचन्द्राननाय नमः ।
ॐ रामप्रियाय नमः ।
ॐ रुद्रतुल्यप्रकोपाय नमः ।
ॐ रोगदारिद्र्यनाशकाय नमः ।
ॐ ललिताश्रिताय नमः ।
ॐ लक्ष्मीनारायणाय नमः ।
ॐ वासुकिपूजिताय नमः ।
ॐ वासुदेवानुग्रहदाय नमः ।
ॐ वेदान्तार्थसुनिश्चिताय नमः ।
ॐ शरणागतवत्सलाय नमः । १००० ।

ॐ शश्वद्दारिद्र्यनिवारकाय नमः ।
ॐ शान्तात्मने नमः ।
ॐ शिवरूपाय नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ सत्याय नमः ।
ॐ सदाशिवाय नमः ।
ॐ षण्मुखाय नमः ।
ॐ गुहानन्दगुरवे नमः । १००८ ।

शुभमस्तु ।
इति सहस्रनामवलिः सम्पूर्णा ।

योऽर्चयेन्नामभिःस्कन्दं सहस्रैरेभिरन्वहम् ।
मृत्युञ्जयश्चिरञ्जीवी महेन्द्रसदृशश्च सः ॥

ॐ नमो भगवते षडाननाय ।

Also Read:

Sri Subrahmanya Sahasranamavali from Siddha Nagarjuna Tantra Lyrics in Sanskrit | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Subrahmanya Sahasranamavali from Siddha Nagarjuna Tantra Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top