Templesinindiainfo

Best Spiritual Website

Surya Shatakam Lyrics in English | Sun God Shatakam

Suryashatakam in English:

॥ suryasatakam ॥
mahakavisrimayurapranitam

॥ sri ganesaya namah ॥

jambharatibhakumbhodbhavamiva dadhatah sandrasindurarenum
raktah sikta ivaughairudayagiritatidhatudharadravasya । var saktaih
ayantya tulyakalam kamalavanarucevaruna vo vibhutyai
bhuyasurbhasayanto bhuvanamabhinava bhanavo bhanaviyah ॥ 1 ॥

bhaktiprahvaya datum mukulaputakutikotarakrodalinam
laksmimakrastukama iva kamalavanoddhatanam kurvate ye ।
kalakarandhakarananapatitajagatsadhvasadhvamsakalyah
kalyanam vah kriyasuh kisalayarucayaste kara bhaskarasya ॥ 2 ॥

garbhesvambhoruhanam sikharisu ca sitagresu tulyam patantah
prarambhe vasarasya vyuparatisamaye caikarupastathaiva ।
nisparyayam pravrttastribhuvanabhavanaprangane pantu yusma-
nusmanam samtatadhvasramajamiva bhrsam bibhrato bradhnapadah ॥ 3 ॥

prabhrasyatyuttariyatvisi tamasi samuddiksya vitavrtinpra-
gjantumstantunyatha yanatanu vitanute tigmarocirmaricin ।
te sandribhuya sadyah kramavisadadasasadasalivisalam
sasvatsampadayanto’mbaramamalamalam mangalam vo disantu ॥ 4 ॥

nyakkurvannosadhise musitaruci sucevausadhih prositabha
bhasvadgravodgatena prathamamiva krtabhyudgatih pavakena ।
paksacchedavranasrksruta iva drsado darsayanprataradre-
ratamrastivrabhanoranabhimatanude stadgabhastyudgamo vah ॥ 5 ॥

sirnaghrananghripaninvranibhirapaghanairghargharavyaktaghosan
dirghaghratanaghaughai punarapi ghatayatyeka ullaghayan yah ।
gharmamsostasya vo’ntardvigunaghanaghrnanighnanirvighnavrtte-
rdattarghah siddhasamghairvidadhatu ghrnayah sighramamhovidhatam ॥ 6 ॥

bibhrana vamanatvam prathamamatha tathaivamsavah pramsavo vah
krantakasantaralastadanu dasadisah purayantastato’pi ।
dhvantadacchidya devadvisa iva balito visvamasvasnuvanah var devadruha
krcchranyucchrayahelopahasitaharayo haridasva harantu ॥ 7 ॥

udgadhenarunimna vidadhati bahulam ye’runasyarunatvam
murdhoddhutau khalinaksatarudhiraruco ye rathasvananesu ।
sailanam sekharatvam sritasikharisikhastanvate ye disantu var sikharasikhah
prenkhantah khe kharamsoh khacitadinamukhaste mayukhah sukham vah ॥ 8 ॥

dattanandah prajanam samucitasamayakrstasrstaih payobhih var aklistasrstaih
purvahne viprakirna disi disi viramatyahni samharabhajah ।
diptamsordirghaduhkhaprabhavabhavabhayodanvaduttaranavo
gavo vah pavananam paramaparimitam pritimutpadayantu ॥ 9 ॥

bandhadhvamsaikahetum sirasi natirasabaddhasamdhyañjalinam
lokanam ye prabodham vidadhati vipulambhojakhandasayeva ।
yusmakam te svacittaprathitaprthutaraprarthanakalpavrksah var prathima
kalpantam nirvikalpam dinakarakiranah ketavah kalmasasya ॥ 10 ॥

dhara rayo dhanayapadi sapadi karalambabhutah prapate
tattvalokaikadipastridasapatipuraprasthitau vithya eva ।
nirvanodyogiyogipragamanijatanudvari vetrayamana-
strayantam tivrabhanordivasamukhasukha rasmayah kalmasadvah ॥ 11 ॥

var tivrabhasah var kasmaladvah

praci pragacarantyo’naticiramacale carucudamanitvam
muñcantyo rocanambhah pracuramiva disamuccakaiscarcanaya ।
catutkaiscakranamnam caturamavicalairlocanairarcyamana- var suciram
scestantam cintitanamucitamacaramascandarociruco vah ॥ 12 ॥

ekam jyotirdrsau dve trijagati gaditanyabjajasyaiscaturbhi-
rbhutanam pañcamam yanyalamrtusu tatha satsu nanavidhani ।
yusmakam tani saptatridasamuninutanyastadigbhañji bhano-
ryanti prahne navatvam dasa dadhatu sivam didhitinam satani ॥ 13 ॥ var dadatu

avrttibhrantavisvah sramamiva dadhatah sosinah svosmaneva
grisme davagnitapta iva rasamasakrdye dharitrya dhayanti ।
te pravrsyattapanatisayaruja ivodvantatoya himartau
martandasyapracandasciramasubhabhide’bhisavo vo bhavantu ॥ 14 ॥

tanvana digvadhunam samadhikamadhuralokaramyamavastha-
marudhapraudhilesotkalitakapilimalamkrtih kevalaiva ।
ujjrmbhambhojanetradyutini dinamukhe kimcidudbhidyamana
smasrusreniva bhasam disatu dasasati sarma gharmatviso vah ॥ 15 ॥

maulindormaisa mosiddyutimiti vrsabhankena yah sankineva
pratyagrodghatitambhoruhakuharaguhasusthiteneva dhatra ।
krsnena dhvantakrsnasvatanuparibhavatrasnuneva stuto’lam
tranaya stattaniyanapi timiraripoh sa tvisamudgamo vah ॥ 16 ॥

vistirnam vyoma dirghah sapadi dasa diso vyastavelambhaso’bdhin
kurvadbhirdrsyanananaganagaranagabhogaprthvim ca prthvim ।
padminyucchvasyate yairusasi jagadapi dhvamsayitva tamisra-
musra visramsayantu drutamanabhimatam te sahasratviso vah ॥ 17 ॥ var visravayantu

astavyastatvasunyo nijaruciranisanasvarah kartumiso
visvam vesmeva dipah pratihatatimiram yah pradesasthito’pi ।
dikkalapeksayasau tribhuvanamatatastigmabhanornavakhyam
yatah satakratavyam disi disatu sivam so’rcisamudgamo vah ॥ 18 ॥

maganmlanim mrnali mrduriti dayayevapravisto’hilokam
lokalokasya parsvam pratapati na param yastadakhyarthameva ।
urdhvam brahmandakhandasphutanabhayaparityaktadairghyo dyusimni
svechavasyavakasavadhiravatu sa vastapano rociroghah ॥ 19 ॥

asyamah kala eko na bhavati bhuvananto’pi vite’ndhakare var vitandhakarah
sadyah praleyapado na vilayamacalascandrama apyupaiti ।
bandhah siddhañjalinam na hi kumudavanasyapi yatrojjihane
tatpratah preksaniyam disatu dinapaterdhama kamadhikam vah ॥ 20 ॥

yatkantim pankajanam na harati kurute pratyutadhikyaramyam var pratyutativa ramyam
no dhatte tarakabham tirayati nitaramasu yannityameva । var nadhatte
kartum nalam nimesam divasamapi param yattadekam trilokya-
scaksuh samanyacaksurvisadrsamaghabhidbhasvatastanmaho vah ॥ 21 ॥

ksmam ksepiyah ksapambhahsisiratarajalasparsatarsadrteva
dragasa netumasadviradakarasarahpuskaraniva bodham ।
pratah prollanghya visnoh padamapi ghrnayevativegaddaviya-
syuddama dyotamana dahatu dinapaterdurnimittam dyutirvah ॥ 22 ॥

no kalpapayavayoradayarayadalatksmadharasyapi gamya var samya
gadhodgirnojjvalasrirahani na rahita no tamahkajjalena ।
praptotpattih patanganna punarupagata mosamusnatviso vo
vartih saivanyarupa sukhayatu nikhiladvipadipasya diptih ॥ 23 ॥

nihsesasavapurapravanagurugunaslaghaniyasvarupa
paryaptam nodayadau dinagamasamayopaplave’pyunnataiva ।
atyantam yanabhijña ksanamapi tamasa sakamekatra vastum
bradhnasyeddha rucirvo ruciriva rucitasyaptaye vastunostu ॥ 24 ॥ var cirurasya, rucirasya

vibhranah saktimasu prasamitabalavattarakaurjityagurvim
kurvano lilayadhah sikhinamapi lasaccandrakantavabhasam ।
adadhyadandhakare ratimatisayinimavahanviksananam var adeyadiksananam
balo laksmimaparamapara iva guho’harpateratapo vah ॥ 25 ॥

jyotsnamsakarsapandudyuti timiramasisesakalmasamisa-
jjrmbhodbhutena pingam sarasijarajasa samdhyaya sonasocih ।
pratahprarambhakale sakalamapi jagaccitramunmilayanti
kantistiksnatviso’ksnam mudamupanayatattulikevatulam vah ॥ 26 ॥

ayanti kim sumeroh saranirarunita padmaragaih paragai-
rahosvitsvasya maharajanaviracita vaijayanti rathasya ।
mañjisthi prasthavahavalividhutasirascamarali nu lokai- var camaraliva
rasankyalokitaivam savituraghanude statprabhataprabha vah ॥ 27 ॥

dhvantadhvamsam vidhatte na tapati rucimannatirupam vyanakti
nyaktvam nitvapi naktam na vitaratitaram tavadahnastvisam yah । var nyaktamahni
sa pratarma viramsidasakalapatima purayanyusmadasa-
masakasavakasavataranatarunaprakramo’rkaprakasah ॥ 28 ॥

tivram nirvanaheturyadapi ca vipulam yatprakarsena canu
pratyaksam yatparoksam yadiha yadaparam nasvaram sasvatam ca ।
yatsarvasya prasiddham jagati katipaye yogino yadvidanti
jyotistaddviprakaram savituravatu vo bahyamabhyantaram ca ॥ 29 ॥

ratnanam mandanaya prabhavati niyatoddesalabdhavakasam
vahnerdarvadi dagdhum nijajadimataya kartumanandamindoh ।
yacca trailokyabhusavidhiraghadahanam hladi vrstyasu tadvo var yattu
bahulyotpadyakaryadhikataramavatadekamevarkatejah ॥ 30 ॥

milaccaksurvijihmasruti jadarasanam nighnitaghranavrtti
svavyaparaksamatvakparimusitamanah svasamatravasesam ।
visrastangam patitva svapadapaharatadasriyam vo’rkajanma var apriyam
kalavyalavalidham jagadagada ivotthapayanprakpratapah ॥ 31 ॥

nihsesam naisamambhah prasabhamapanudannasrulesanukari
stokastokapanitarunaruciraciradastadosanusangah ।
data drstim prasannam tribhuvananayanasyasu yusmadviruddham
vadhyadbradhnasya siddhañjanavidhiraparah praktano’rcihpracarah ॥ 32 ॥

bhutva jambhasya bhettuh kakubhi paribhavarambhabhuh subhrabhano- var sthitva
rbibhrana babhrubhavam prasabhamabhinavambhojajrmbhapragalbha ।
bhusa bhuyisthasobha tribhuvanabhavanasyasya vaibhakari prag-
vibhranta bhrajamana vibhavatu vibhavodbhutaye sa vibha vah ॥ 33 ॥ var nirbhanti, vibhranti

samsaktam siktamuladabhinavabhuvanodyanakautuhalinya
yaminya kanyayevamrtakarakalasavarjitenamrtena ।
arkalokah kriyadvo mudamudayasirascakravalalavala-
dudyanbalapravalapratimarucirahahpadapaprakprarohah ॥ 34 ॥

bhinnam bhasarunasya kvacidabhinavaya vidrumanam tviseva
tvannnaksatraratnadyutinikarakaralantaralam kvacicca ।
nantarnihsesakrsnasriyamudadhimiva dhvantarasim pibansta-
daurvah purvo’pyapurvo’gniriva bhavadaghaplustaye’rkavabhasah ॥ 35 ॥

gandharvairgadyapadyavyatikaritavacohrdyamatodyavadyai-
radyairyo naradadyairmunibhirabhinuto vedavedyairvibhidya ।
var vitavedyairvividya, vedavidbhirvibhidya
asadyapadyate yam punarapi ca jagadyauvanam sadya udya-
nnuddyoto dyotitadyaurdyatu divasakrto’savavadyani vo’dya ॥ 36 ॥

avanaiscandrakantaiscyutatimirataya tanavattarakana- var avantaih
menankalokalopadupahatamahasamosadhinam layena ।
aradutpreksyamana ksanamudayatatantarhitasyahimamso-
rabha prabhatiki vo’vatu na tu nitaram tavadavirbhavanti ॥ 37 ॥

sanau sa naudaye narunitadalapunaryauvananam vanana- var lasadyauvananam
malimalidhapurva parihrtakuharopantanimna tanimna ।
bha vo’bhavopasantim disatu dinapaterbhasamana samana-
raji rajivarenoh samasamayamudetiva yasya vayasya ॥ 38 ॥

ujjrmbhambhoruhanam prabhavati payasam ya sriye nosnatayai
pusnatyalokamatram na tu disati drsam drsyamana vidhatam ।
purvadrereva purvam divamanu ca punah pavani dinmukhana- var tatah
menamsyaini vibhasau nudatu nutipadaikaspadam praktani vah ॥ 39 ॥

vacam vacaspaterapyacalabhiducitacaryakanam prapañcai-
rvairañcanam tathoccaritacaturarcam canananam caturnam । var rucira
ucyetarcasu vacyacyutisucicaritam yasya noccairvivicya var arcasvavacya
pracyam varcascakasacciramupacinutattasya candarciso vah ॥ 40 ॥ var sriyam

murdhnyadrerdhaturagastarusu kisalayo vidrumaughah samudre
var – kisalayadvidrumaughatsamudre
dinmatangottamangesvabhinavanihitah sandrasindurarenuh ।
var vihitah, nihitatsandrasindurarEnoh
simni vyomnasca hemnah surasikharibhuvo jayate yah prakasah
sonimnasau kharamsorusasi disatu vah sarma sobhaikadesah ॥ 41 ॥

astadrisottamange sritasasini tamahkalakute nipite
yati vyaktim purastadarunakisalaye pratyusahparijate ।
udyantyaraktapitambaravisadatarodviksita tiksnabhano-
var ruciratarodviksita var tivrabhasah
rlaksmirlaksmirivastu sphutakamalaputapasraya sreyase vah ॥ 42 ॥ var putopasraya

nodanvañjanmabhumirna tadudarabhuvo bandhavah kaustubhadya
yasyah padmam na panau na ca narakaripurahsthali vasavesma ।
tejorupaparaiva trisu bhuvanatalesvadadhana vyavastham var tribhuvanabhavane
sa srih sreyamsi disyadasisiramahaso mandalagrodgata vah ॥ 43 ॥

॥ iti dyutivarnanam ॥ var tejovarnanam

॥ atha asvavarnanam ॥

raksantvaksunnahemopalapatalamalam laghavadutpatantah
patangah pangvavajñajitapavanajava vajinaste jaganti ।
yesam vitanyacihnonnayamapi vahatam margamakhyati mera-
vudyannuddamadiptirdyumanimanisilavedikajatavedah ॥ 44 ॥

plustah prsthem’supatairatinikatataya dattadahatirekai-
rekahakrantakrtsnatridivapathaprthusvasasosah sramena ।
tivrodanyastvarantamahitavihataye saptayah saptasapte-
rabhyasakasagangajalasaralagalavannatagranana vah ॥ 45 ॥ var galavarjitagrananah

matvanyanparsvato’svan sphatikatatadrsaddrstadeha dravanti
vyaste’hanyastasamdhyeyamiti mrdupada padmaragopalesu ।
sadrsyadrsyamurtirmarakatakatake klistasuta sumero-
rmurdhanyavrttilabdhadhruvagatiravatu bradhnavahavalirvah ॥ 46 ॥ var druta

helalolam vahanti visadharadamanasyagrajenavakrsta
svarvahinyah suduram janitajavajaya syandanasya syadena ।
nirvyajam tayamane haritimani nije sphitaphenahitasri- var sphitaphenasmitasrih
rasreyamsyasvapanktih samayatu yamunevapara tapani vah ॥ 47 ॥

margopante sumerornuvati krtanatau nakadhamnam nikaye
viksya vridanatanam pratikuharamukham kimnarinam mukhani ।
sute’suyatyapisajjadagati vahatam kamdharardhairvaladbhi- var kamdharagraih
rvahanam vyasyatadvah samamasamaharerhesitam kalmasani ॥ 48 ॥

dhunvanto niradalirnijaruciharitah parsvayoh paksatulya-
staluttanaih khalinaih khacitamukharucascyotata lohitena ।
uddiyeva vrajanto viyati gativasadarkavahah kriyasuh
ksemam hemadrihrdyadrumasikharasirahsrenisakhasuka vah ॥ 49 ॥

॥ ityasvavarnanam ॥

॥ atha arunavarnanam ॥

pratah sailagrarange rajanijavanikapayasamlaksyalaksmi-
rviksiptapurvapuspañjalimudunikaram sutradharayamanah ।
yamesvankesvivahnah krtarucisu catursveva jatapratistha- var yatah pratistham
mavyatprastavayanvo jagadatanamahanatikam suryasutah ॥ 50 ॥

akrantya vahyamanam pasumiva harina vahako’gryo harinam
bhramyantam paksapatajjagati samarucih sarvakarmaikasaksi ।
satrum netrasrutinamavajayati vayojyesthabhave same’pi
sthamnam dhamnam nidhiryah sa bhavadaghanude nutanah stadanuruh ॥ 51 ॥

dattarghairduranamrairviyati vinayato viksitah siddhasarthaih var siddhasadhyaih
sanathyam sarathirvah sa dasasataruceh satirekam karotu ।
apiya pratareva pratatahimapayahsyandinirindubhaso
yah kasthadipano’gre jadita iva bhrsam sevate prsthato’rkam ॥ 52 ॥

muñcanrasmindinadau dinagamasamaye samharamsca svatantra-
stotraprakhyataviryo’virataharipadakrantibaddhabhiyogah । var vitata
kalotkarsallaghutvam prasabhamadhipatau yojayanyo dvijanam
sevapritena pusnatmasama iva krtastrayatam so’runo vah ॥ 53 ॥ var svasama

satah syamalatayah parasuriva tamo’ranyavahnerivarcih var dahe davabhah
pracyevagre grahitum grahakumudavanam pragudasto’grahastah ।
var pracivagre, grahakumudarucim
aikyam bhindandyubhumyoravadhiriva vidhateva visvaprabodhe
vahanam vo vineta vyapanayatu vipannama dhamadhipasya ॥ 54 ॥

paurastyastoyadartoh pavana iva patatpavakasyeva dhumo var patan
visvasyevadisargah pranava iva param pavano vedaraseh
samdhyanrtyotsavecchoriva madanaripornandinandininadah
saurasyagre sukham vo vitaratu vinatanandanah syandanasya ॥ 55 ॥ var syandano vah

paryaptam taptacamikarakatakatate slistasitetaramsa-
vasidatsyandanasvanukrtimarakate padmaragayamanah । var asvanukrtamarakate
yah sotkarsam vibhusam kuruta iva kulaksmabhrdisasya mero-
renamsyahnaya duram gamayatu sa guruh kadraveyadviso vah ॥ 56 ॥

nitvasvansapta kaksa iva niyamavasam vetrakalpapratoda- var kaksya
sturnam dhvantasya rasavitarajana ivotsarite durabhaji ।
purvam prastho rathasya ksitibhrdadhipatindarsayamstrayatam va-
strailokyasthanadanodyatadivasapateh prakpratiharapalah ॥ 57 ॥

vajriñjatam vikasiksanakamalavanam bhasi nabhasi vahne! var no bhasi
tatam natvasvaparsvannaya yama! mahisam raksasa viksitah stha ।
saptinsiñca pracetah! pavana! bhaja javam vittapaveditastvam
vande sarveti jalpanpratidisamadhipanpatu pusno’granirvah ॥ 58 ॥

pasanasantapaladaruna varunato ma grahih pragrahartham
trsnam krsnasya cakre jahihi nahi ratho yati me naikacakrah ।
yoktum yugyam kimuccaihsravasamabhilasasyastamam vrtrasatro- var tvastrasatroh
styaktanyapeksavisvopakrtiriva ravih sasti yam so’vatadvah ॥ 59 ॥

no murcchacchinnavañchah sramavivasavapurnaiva napyasyasosi
panthah pathyetarani ksapayatu bhavatam bhasvato’gresarah sah ।
yah samsritya trilokimatati patutaraistapyamano mayukhai-
raradaramalekhamiva haritamanisyamalamasvapanktim ॥ 60 ॥ var haritatrna

sidanto’ntarnimajjajjadakhuramusalah saikate nakanadyah
skandantah kandaralih kanakasikharino mekhalasu skhalantah ।
duram durvasthalotka marakatadrsadi sthasnavo yanna yatah
pusno’svah purayamstaistadavatu javanairhumkrtenagrago vah ॥ 61 ॥ var prerayan humkrtairagranih

॥ ityarunavarnanam ॥ var sutavarnanam

॥ atha rathavarnanam ॥

pinorahpreritabhraiscaramakhuraputagrasthitaih prataradra-
vadirghangairudasto haribhirapagatasanganihsabdacakrah ।
uttananurumurdhavanatihathabhavadvipratipapranamah
prahne sreyo vidhattam savituravataranvyomavithim ratho vah ॥ 62 ॥ var preyo

dhvantaughadhvamsadiksavidhipatu vahata praksahasram karana- var vidhiguru draksahasram
maryamna yo garimnah padamatulamupaniyatadhyasanena ।
sa srantanam nitantam bharamiva marutamaksamanam visodhum
skandhatskandham vrajanvo vrjinavijitaye bhasvatah syandano’stu ॥ 63 ॥

yoktribhutanyugasya grasitumiva puro dandasukandadhano
dvedhavyastambuvahavalivihitabrhatpaksaviksepasobhah ।
savitrah syandano’sau niratisayarayaprinitanururenah-
ksepiyo vo garutmaniva haratu haricchavidheyapracarah ॥ 64 ॥

ekahenaiva dirgham tribhuvanapadavim langhayan yo laghisthah var krstnam
prsthe merorgariyan dalitamanidrsattvimsi pimsañsiramsi ।
sarvasyaivoparistadatha ca punaradhastadivastadrimurndhi
bradhnasyavyatsa evam duradhigamaparispandanah syandano vah ॥ 65 ॥

dhurdhvastagryagrahani dhvajapatapavanandolitenduni duram var durat
rahau grasabhilasadanusarati punardattacakravyathani ।
srantasvasvasaheladhutavibudhadhuninirjharambhamsi bhadram
deyasurvo daviyo divi divasapateh syandanaprasthitani ॥ 66 ॥

akse raksam nibadhya pratisaravalayairyojayantyo yugagram
dhuhstambhe dagdhadhupah prahitasumanaso gocare kubarasya ।
carcascakre carantyo malayajapayasa siddhavadhvastrisamdhyam var carcam
vandante yam dyumarge sa nudatu duritanyamsumatsyandano vah ॥ 67 ॥

utkirnasvarnarenudrutakhuradalita parsvayoh sasvadasvai- var renurdruta
rasrantabhrantacakrakramanikhilamilanneminimna bharena ।
merormurdhanyagham vo vighatayatu raverekavithi rathasya
svosmodaktamburiktaprakatitapulinoddhusara svardhuniva ॥ 68 ॥ var svosmodastambu

nantum nakalayanamanisamanuyatam paddhatih panktireva var upayatam
ksodo naksatraraseradayarayamilaccakrapistasya dhulih ।
hesahlado harinam surasikharidarih purayanneminado var nado
yasyavyattivrabhanoh sa divi bhuvi yatha vyaktacihno ratho vah ॥ 69 ॥

nihspandanam vimanavalivitatadivam devavrndarakanam var valitadisa
vrndairanandasandrodyamamapi vahatam vindatam vanditum no ।
mandakinyamamandah pulinabhrti mrdurmandare mandirabhe var mandarabhe
mandarairmanditaram dadhadari dinakrtsyandanah stanmude vah ॥ 70 ॥

cakri cakrarapanktim harirapi ca harin dhurjatirdhurdhvajanta-
naksam naksatranatho’runamapi varunah kubaragram kuberah ।
ramhah samghah suranam jagadupakrtaye nityayuktasya yasya
stauti pritiprasanno’nvahamahimaruceh so’vatatsyandano vah ॥ 71 ॥ var ruca

netrahinena mule vihitaparikarah siddhasadhyairmarudbhih
padopante stuto’lam baliharirabhasakarsanabaddhavegah ।
bhramyanvyomamburasavasisirakiranasyandanah samtatam vo
disyallaksmimaparamatulitamahimevaparo mandaradrih ॥ 72 ॥ var atulyam

॥ iti rathavarnanam ॥

॥ atha mandalavarnanam ॥

yajjyayo bijamahnamapahatatimiram caksusamañjanam ya- var jyayo yadbijamahnamapahrta
ddvaram yanmuktibhajam yadakhilabhuvanajyotisamekamokah ।
yadvrstyambhonidhanam dharanirasasudhapanapatram mahadya-
ddisyadisasya bhasam tadadhikalamalam mangalam mandalam vah ॥ 73 ॥ var devasya
bhanoh tadadhikamamalam mandalam mangalam

velavardhisnu sindhoh paya iva khamivardhodgatagyragrahodu
stokodbhinnasvacihnaprasavamiva madhorasyamasyanmanamsi । var mahamsi
pratah pusno’subhani prasamayatu sirahsekharibhutamadreh
paurastyasyodgabhastistimitatamatamahkhandanam mandalam vah ॥ 74 ॥

pratyuptastaptahemojjvalaruciracalah padmaragena yena
jyayah kimjalkapuñjo yadalikulasiterambarendivarasya ।
kalavyalasya cihnam mahitatamamahomurndhi ratnam mahadya-
ddiptamsoh prataravyattadavikalajaganmandanam mandalam vah ॥ 75 ॥

kastrata tarakanam patati tanuravasyayabinduryathendu-
rvidrana drksmararerurasi muraripoh kaustubho nodgabhastih ।
vahneh sapahnaveva dyutirudayagate yatra tanmandalam vo
martandiyam punitaddivi bhuvi ca tamamsiva mrsnanmahamsi ॥ 76 ॥

yatpracyam prakcakasti prabhavati ca yatah pracyasavujjihana-
diddham madhye yadahno bhavati tataruca yena cotpadyate’hah ।
yatparyayena lokanavati ca jagatam jivitam yacca tadvo
visvanugrahi visvam srjadapi ca ravermandalam muktaye’stu ॥ 77 ॥

susyantyudhanukara makaravasatayo maravinam sthalinam
yenottaptah sphutantastaditi tilatulam yantyagendra yugante । var catiti
taccandamsorakandatribhuvanadahanasankaya dhama krcchat var krtsnam
samhrtyalokamatram pralaghu vidadhatah stanmude mandalam vah ॥ 78 ॥ var ahrtyalokamatram pratanu

udyaddyudyanavapyam bahulatamatamahpankapuram vidarya var bahala
prodbhinnam patraparsvesvaviralamarunacchayaya visphurantya ।
kalyanani kriyadvah kamalamiva mahanmandalam candabhano- var candarasmeh
ranvitam trptihetorasakrdalikulakarina rahuna yat ॥ 79 ॥

caksurdaksadviso yanna tu dahati purah purayatyeva kamam var na dahati nitaram punah
nastam justam marudbhiryadiha niyaminam yanapatram bhavabdhau ।
yadvitasranti sasvadbhramadapi jagatam bhrantimabhranti hanti
bradhnasyakhyadviruddhakriyamatha ca hitadhayi tanmandalam vah ॥ 80 ॥

॥ iti mandalavarnanam ॥

॥ atha suryavarnanam ।

siddhaih siddhantamisram sritavidhi vibudhaiscaranaiscatugarbham
gitya gandharvamukhyairmuhurahipatibhiryatudhanairyatatma ।
sardham sadhyairmunindrairmuditamatamano moksibhih paksapata- var moksubhih
tpratah prarabhyamanastutiravatu ravirvisvavandyodayo vah ॥ 81 ॥

bhasamasannabhavadadhikatarapatoscakravalasya tapa-
cchedadacchinnagacchatturagakhuraputanyasanihsankatankaih । var nyasta
nihsangasyandanangabhramananikasanatpatu vastriprakaram var triprakaraih
taptamsustatpariksapara iva paritah paryatanhatakadrim ॥ 82 ॥

no suskam nakanadya vikasitakanakambhojaya bhrajitam tu var kanakambhoruha
plusta naivopabhogya bhavati bhrsataram nandanodyanalaksmih ।
no srngani drutani drutamamaragireh kaladhautani dhauta-
niddham dhama dyumarge mradayati dayaya yatra so’rko’vatadvah ॥ 83 ॥

dhvantasyaivantaheturna bhavati malinaikatmanah papmano’pi
prakpadopantabhajam janayati na param pankajanam prabodham ।
karta nihsreyasanamapi na tu khalu yah kevalam vasaranam
so’vyadekodyamecchavihitabahubrhadvisvakaryo’ryama vah ॥ 84 ॥

lota~llostavicestah sritasayanatalo nihsahibhutadehah
samdehi pranitavye sapadi dasa disah preksamano’ndhakarah ।
nihsvasayasanisthah paramaparavaso jayate jivalokah var cirataravaso
sokenevanyalokanudayakrti gate yatra so’rko’vatadvah ॥ 85 ॥ var lokabhyudaya

krama~llolo’pi loka~stadupakrtikrtavasritah sthairyakotim
nṝnam drstim vijihmam vidadhadapi karotyantaratyantabhadram ।
yastapasyapi heturbhavati niyaminamekanirvanadayi
bhuyatsa pragavasthadhikataraparinamodayo’rkah sriye vah ॥ 86 ॥

vyapannarturna kalo vyabhicarati phalam nausadhirvrstirista
naistaistrpyanti deva na hi vahati marunnirmalabhani bhani ।
asah santa na bhindantyavadhimudadhayo bibhrati ksmabhrtah ksmam
yasmimstrailokyamevam na calati tapati statsa suryah sriye vah ॥ 87 ॥

kailase krttivasa viharati virahatrasadehodhakantah
srantah sete mahahavadhijaladhi vina chadmana padmanabhah ।
yogodyogaikatano gamayati sakalam vasaram svam svayambhu-
rbhuritrailokyacintabhrti bhuvanavibhau yatra bhasvansa vo’vyat ॥ 88 ॥

etadyanmandalam khe tapati dinakrtasta rco’rcimsi yani
dyotante tani samanyayamapi puruso mandale’nuryajumsi ।
evam yam veda vedatritayamayamayam vedavedi samagro
vargah svargapavargaprakrtiravikrtih so’stu suryah sriye vah ॥ 89 ॥

nakaukahpratyanikaksatipatumahasam vasavagresaranam
sarvesam sadhu patam jagadidamaditeratmajatve same’pi ।
yenadityabhidhanam niratisayagunairatmani nyastamastu var gunenatmani
stutyastrailokyavandyaistridasamuniganaih som’suman sreyase vah ॥ 90 ॥

bhumim dhamno’bhivrstya jagati jalamayim pavanim samsmrtava- var dhamno’tha
pyagneyim dahasaktya muhurapi yajamanam yathaprarthitarthaih । var yajamanatmikam
linamakasa evamrtakaraghatitam dhvantapaksasya parva-
nvevam suryo’stabhedam bhava iva bhavatah patu bibhratsvamurtim ॥ 91 ॥

prakkalonnidrapadmakaraparimalanavirbhavatpadasobho
bhaktya tyaktorukhedodgati divi vinatasununa niyamanah ।
saptasvaptaparantanyadhikamadharayanyo jaganti stuto’lam
devairdevah sa payadapara iva muraratirahnam patirvah ॥ 92 ॥

yah srasta’pam purastadacalavarasamabhyunnaterhetureko
lokanam yastrayanam sthita upari param durvilanghyena dhamna । var ca trayanam
sadyah siddhyai prasannadyutisubhacaturasamukhah stadvibhakto var suci
dvedha vedha ivaviskrtakamalarucih so’rcisamakaro vah ॥ 93 ॥

sadridyurvinadisa disati dasa diso darsayanpragdrso yah var drak drso
sadrsyam drsyate no sadasasatadrsi traidase yasya dese ।
diptamsurvah sa disyadasivayugadasadarsitadvadasatma
sam sastyasvamsca yasyasayavidatisayaddandasukasanadyah ॥ 94 ॥

tirthani vyarthakani hrdanadasarasinirjharambhojininam
nodanvanto nudanti pratibhayamasubhasvabhrapatanubandhi ।
apo nakapagaya api kalusamuso majjatam naiva yatra var svargapagayah
tratum yate’nyalokan sa disatu divasasyaikaheturhitam vah ॥ 95 ॥ var lokam

etatpatalapankaplutamiva tamasaivaikamudgadhamasi-
daprajñatapratarkyam niravagati tathalaksanam suptamantah ।
yadrksrsteh purastannisi nisi sakalam jayate tadrgeva
trailokyam yadviyogadavatu ravirasau sargatulyodayo vah ॥ 96 ॥

dvipe yo’stacalo’sminbhavati khalu sa evaparatrodayadri-
rya yaminyujjvalendudyutiriha divaso’nyatra tivratapah sa ।
yadvasyau desakalaviti niyamayato no tu yam desakala- var nu
vavyatsa svaprabhutvahitabhuvanahito heturahnamino vah ॥ 97 ॥

vyagrairagryagrahendugrasanaguru bharairno samagrairudagraih var gurutaraih
pratyagrairisadugrairudayagirigato goganairgaurayan gam ।
udgadharcirvilinamaranagaranagagravagarbhamivahna-
magre sreyo vidhatte glapayatu gahanam sa grahagramanirvah ॥ 98 ॥

yonih samnam vidhata madhuripurajito dhurjatih samkaro’sau
mrtyuh kalo’lakayah patirapi dhanadah pavako jatavedah ।
ittham samjña davitthadivadamrtabhujam ya yadrcchapravrtta-
stasameko’bhidheyastadanugunagunairyah sa suryo’vatadvah ॥ 99 ॥ var ganaih

devah kim bandhavah syatpriyasuhrdathava”carya ahosvidaryo var aryah
raksa caksurnu dipo gururuta janako jivitam bijamojah ।
evam nirniyate yah ka iva na jagatam sarvatha sarvada’sau var sarvadah
sarvakaropakari disatu dasasatabhisurabhyarthitam vah ॥ 100 ॥

sloka lokasya bhutyai satamiti racitah srimayurena bhaktya
yuktascaitanpathedyah sakrdapi purusah sarvapapairvimuktah ।
arogyam satkavitvam matimatulabalam kantimayuhprakarsam
vidyamaisvaryamartham sutamapi labhate so’tra suryaprasadat ॥ 101 ॥

iti srimayurakavipranitam suryasatakam samaptam ।

Surya Shatakam Lyrics in English | Sun God Shatakam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top