Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Rudra | Sahasranamavali from Bhringiriti Samhita Lyrics in Hindi

Sri Rudrasahasranamavali from Bhringiritisamhita Lyrics in Hindi:

॥ रुद्रसहस्रनामावलिः ॥
न्यासः ।
अस्य श्रीरुद्रसहस्रनामस्तोत्रमहामन्त्रस्य ।
भगवान् महादेव ऋषिः । देवीगायत्रीछन्दः ।
सर्वसंहारकर्ता श्रीरुद्रो देवता । श्रींबीजम् । रुं शक्तिः ।
द्रं कीलकम् । श्रीरुद्र प्रसादसिद्धयर्थे जपे विनियोगः ।

ॐ अङ्गुष्ठाभ्यां नमः । नं तर्जनीभ्यां नमः ।
मं मध्यमाभ्यां नमः । भं अनामिकाभ्यां नमः ।
गं कनिष्ठिकाभ्यां नमः । वं करतलकरपृष्ठाभ्यां नमः ।

तें हृदयाय नमः । रुं शिरसे स्वाहा । द्रां शिखायै वषट् ।
यं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । श्रीं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।
नेत्राणां द्विसहस्रकैः परिवृतमत्युग्रचर्माम्बरं
हेमाभं गिरिशं सहस्रशिरसं आमुक्तकेशान्वितम् ।
घण्टामण्डितपादपद्मयुगलं नागेन्द्रकुम्भोपरि
तिष्ठन्तं द्विसहस्रहस्तमनिशं ध्यायामि रुद्रं परम् ॥

पञ्चपूजा ।
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान्समर्पयामि ।

अथ श्रीरुद्रसहस्रनामावलिः ।

ॐ ॐ नमो भगवते रुद्राय नमः । ॐ ऐं ह्रीं जपस्तुत्याय ।
ॐ पदवाचकाय । ॐकारकर्त्रे । ॐकारवेत्त्रे । ॐकारबोधकाय ।
ॐकारकन्दरासिंहाय । ॐकारज्ञानवारिधये । ॐकारकन्दाकुरिकाय ।
ॐकारवदनोज्ज्वलाय । ॐकारकाकुदाय । ॐकारपदवाचकाय ।
ॐकारकुण्डसप्तार्चये । ॐकारावालकल्पकाय । ॐकारकोकमिहिराय ।
ॐकारश्रीनिकेतनाय । ॐकारकण्ठः । ॐकारस्कन्धः । ॐकारदोर्युगाय ।
ॐकारचरणद्वन्द्वाय नमः । २० ।

ॐ ॐकारमणिपादुकाय नमः । ॐकारचक्षुषे । ॐकारश्रुतये ।
ॐकारभ्रूर्युगाय । ॐकारजपसुप्रीताय । ॐकारैकपरायणाय ।
ॐकारदीर्घिकाहंसाय । ॐकारजपतारकाय । ॐकारपदतत्त्वार्थाय ।
ॐकाराम्भोधिचन्द्रमसे । ॐकारपीठमध्यस्थाय । ॐकारार्थप्रकाशकाय ।
ॐकारपूज्याय । ॐकारस्थिताय । ॐकारसुप्रभवे । ॐकारपृष्ठाय ।
ॐकारकटये । ॐकारमध्यमाय । ॐकारपेटकमणये । ॐकाराभरणोज्ज्वलाय
नमः । ४० ।

ॐ ॐकारपञ्जरशुकाय नमः । ॐकारार्णवमौक्तिकाय ।
ॐकारभद्रपीठस्थाय । ॐकारस्तुतविग्रहाय । ॐकारभानुकिरणाय ।
ॐकारकमलाकराय । ॐकारमणिदीपार्चये । ॐकारवृषवाहनाय ।
ॐकारमयसर्वाङ्गाय । ॐकारगिरिजापतये । ॐकारमाकन्दविकाय ।
ॐकारादर्शबिम्बिताय । ॐकारमूर्तिः । ॐकारनिधिः । ॐकारसन्निभाय ।
ॐकारमूर्दघ्ने । ॐकारफालाय । ॐकारनासिकाय । ॐकारमण्डपावासाय ।
ॐकाराङ्गणदीपकाय नमः । ६० ।

ॐ ॐकारमौलि: नमः । ॐकारकेलिः । ॐकारवारिधये । ॐकारारण्यहरिणाय ।
ॐकारशशिशेखराय । ॐकाराराममन्दाराय । ॐकारब्रह्मवित्तमाय ।
ॐकाररूपः । ॐकारवाच्याय । ॐकारचिन्तकाय । ॐकारोद्यानबर्हिणे ।
ॐकारशरदम्बुदाय । ॐकारवक्षसे । ॐकारकुक्ष्ये । ॐकारपार्श्वकाय ।
ॐकारवेदोपनिषत् । ॐकाराध्वरदीक्षिताय । ॐकारशेखराय ।
ॐकारविश्वकाय । ॐकारसक्थये नमः । ८० ।

ॐ ॐकारजानुः नमः । ॐकारगुल्फकाय । ॐकारसारसर्वस्वाय ।
ॐकारसुमषट्पदाय । ॐकारसौधनिलयाय । ॐकारास्थाननर्तकाय ।
ॐकारहनवे । ॐकारवटवे । ॐकारज्ञेयाय । ॐ नं बीजजपप्रीताय । ॐ
यों भं मं स्वरूपकाय । ॐपदातीतवस्त्वंशाय । ओमित्येकाक्षरात्पराय ।
ॐपदेन संस्तव्याय । ॐकारध्येयाय । ॐ यं बीजजपाराध्याय ।
ॐकारनगराधिपाय । ॐ वं तें बीजसुलभाय । ॐ रुं द्रां बीजतत्पराय ।
ॐ शिवायेति सञ्जप्याय नमः । १०० ।

ॐ ॐ ह्रीं श्रीं बीजसाधकाय नमः । नकाररूपाय । नादान्ताय ।
नारायणसमाश्रिताय । नगप्रवरमध्यस्थाय । नमस्कारप्रियाय । नटाय ।
नगेन्द्रभूषणाय । नागवाहनाय । नन्दिवाहनाय । नन्दिकेशसमाराध्याय ।
नन्दनाय । नन्दिवर्धनाय । नरकक्लेशशमनाय । निमेषाय । निरुपद्रवाय ।
नरसिंहार्चितपदाय । नवनागनिषेविताय । नवग्रहार्चितपदाय ।
नवसूत्रविधानवित् नमः । १२० ।

ॐ नवचन्दनलिप्ताङ्गाय नमः । नवचन्द्रकलाधराय । नवनीताप्रियाहाराय ।
निपुणाय । निपुणप्रियाय । नवब्रह्मार्चितपदाय । नगेन्द्रतनयाप्रियाय ।
नवभस्मविदिग्धाङ्गाय । नवबन्धविमोचकाय । नववस्त्रपरीधानाय ।
नवरत्नविभूषिताय । नवसिद्धसमाराध्याय । नामरूपविवर्जिताय ।
नाकेशपूज्याय । नादात्मने । निर्लेपाय । निधनाधिपाय । नादप्रियाय ।
नदीभर्त्रे । नरनारायणार्चिताय नमः । १४० ।

ॐ नादबिन्दुकलातीताय नमः । नादबिन्दुकलात्मकाय । नादाकाराय ।
निराधाराय । निष्प्रभाय । नीतिवित्तमाय । नानाक्रतुविधानज्ञाय ।
नानाभीष्टवरप्रदाय । नामपारायणप्रीताय । नानाशास्रविशारदाय ।
नारदादि समाराध्याय । नवदुर्गार्चनप्रियाय । निखिलागम संसेव्याय ।
निगमाचारतत्पराय । निचेरवे । र्निष्क्रियाय । नाथाय । निरीहाय ।
निधिरूपकाय । नित्यक्रुद्धाय नमः । १६० ।

ॐ निरानन्दाय नमः । निराभासाय । निरामयाय । नित्यानपायमहिमाय ।
नित्यबुद्धाय । निरंकुशाय । नित्योत्साहाय । नित्यनित्याय ।
नित्यानन्दायस्वरूपकाय । निरवद्याय । निशुम्भघ्नाय । नदीरूपाय ।
निरीश्वराय । निर्मलाय । निर्गुणाय । नित्याय । निरपायाय । निधिप्रदाय ।
निर्विकल्पाय । निर्गुणस्थाय नमः । १८० ।

ॐ निषङ्गिने नमः । नीललोहिताय । निष्कलंकाय । निष्प्रपञ्चाय ।
निर्द्वन्द्वाय । निर्मलप्रभाय । निस्तुलाय । नीलचिकुराय । निस्सङ्गाय ।
नित्यमङ्गलाय । नीपप्रियाय । नित्यपूर्णाय । नित्यमङ्गलविग्रहाय ।
नीलग्रीवाय । निरुपमाय । नित्यशुद्धाय । निरञ्जनाय ।
नैमित्तिकार्चनप्रीताय । नवर्षिगणसेविताय ।
नैमिशारण्यनिलयाय नमः । २०० ।

ॐ नीलजीमूतनिस्वनाय नमः । मकाररूपाय । मन्त्रात्मने ।
मायातीताय । महानिधये । मकुटाङ्गदकेयूरकंकणादिपरिष्कृताय ।
मणिमण्डपमध्यस्थाय । मृडानीपरिसेविताय । मधुराय । मधुरानाथाय ।
मीनाक्षीप्राणवल्लभाय । मनोन्मनाय । महेष्वासाय । मान्धानृपति पूजिताय ।
मयस्कराय । मृडाय । मृग्याय । मृगहस्ताय । मृगप्रियाय ।
मलयस्थाय नमः । २२० ।

ॐ मन्दरस्थाय नमः । मलयानिलसेविताय । महाकायाय । महावक्त्राय ।
महादंष्ट्राय । महाहनवे । महाकैलासनिलयाय । महाकारुण्यवारिधये ।
महागुणाय । महोत्साहाय । महामङ्गलविग्रहाय । महाजानवे । महाजंघाय ।
महापादाय । महानखाय । महाधाराय । महाधीराय । मङ्गलाय ।
मङ्गलप्रदाय । महाधृतये नमः । २४० ।

ॐ महामेघाय नमः । महामन्त्राय । महाशनाय । महापापप्रशमनाय ।
मितभाषिने । मधुप्रदाय । महाबुद्धये । महासिद्धये । महायोगिने ।
महेश्वराय । महाभिषेकसन्तुष्टाय । महाकालाय । महानटाय ।
महाभुजाय । महावक्षसे । महाकुक्षि । महाकटये । महाभूतिप्रदाय ।
मान्याय । मुनिबृन्दायनिषेविताय नमः । २६० ।

ॐ महावीरेन्द्रवरदाय नमः । महालावण्यशेवधये । मातृमण्डलसंसेव्याय ।
मन्त्रतन्त्रात्मकाय । महते । माध्यन्दिनसवस्तुत्याय । मखध्वंसिने ।
महेश्वराय । मायाबीजजपप्रीताय । माषान्नप्रीतमानसाय ।
मार्ताण्डभैरवाराध्याय । मोक्षदाय । मोहिनीप्रियाय । मार्ताण्डमण्डलस्थाय ।
मन्दारकुसुमप्रियाय । मिथिलापुरासंस्थानाय । मिथिलापतिपूजिताय ।
मिथ्याजगदधिष्ठानाय । मिहिराय । मेरुकार्मुकाय नमः । २८० ।

ॐ मुद्गौदनप्रियाय नमः । मित्राय । मयोभूवे । मन्त्रवित्तमाय ।
मूलाधारस्थिताय । मुग्धाय । मणिपूरनिवासकाय । मृगाक्षाय ।
महिषारूढाय । महिषासुरमर्दनाय । मृगाङ्कशेखराय । मृत्युञ्जयाय ।
मृत्युविनाशकाय । मेरुश‍ृङ्गाग्रनिलयाय । महाशान्ताय । महीस्तुताय ।
मौञ्जीबद्धाय । मघवते । महेशाय । मङ्गलप्रदाय नमः । ३०० ।

ॐ मञ्जुमञ्जीरचरणाय नमः । मन्त्रिपूज्याय । मदापहाय ।
मंबीजजपसन्तुष्टाय । मायाविने । मारमर्दनाय । भक्तकल्पतरवे ।
भाग्यदात्रे । भावार्थगोचराय । भक्तचैतन्यनिलयाय ।
भाग्यारोग्यप्रदायकाय । भक्तप्रियाय । भक्तिगम्याय । भक्तवश्याय ।
भयापहाय । भक्तेष्टदात्रे । भक्तार्तिभञ्जनाय । भक्तपोषकाय ।
भद्रदाय । भङ्गुराय नमः । ३२० ।

ॐ भीष्माय नमः । भद्रकालीप्रियङ्कराय । भद्रपीठकृतावासाय ।
भुवन्तये । भद्रवाहनाय । भवभीतिहराय । भर्गाय । भार्गवाय ।
भारतीप्रियाय । भव्याय । भवाय । भवानीशाय । भूतात्मने ।
भूतभावनाय । भस्मासुरेष्टदाय । भूर्मे । भर्त्रे । भूसुरवन्दिताय ।
भागीरथीप्रियाय । भौमाय नमः । ३४० ।

ॐ भगीरथसमर्चिताय नमः । भानुकोटिप्रतीकाशाय । भगनेत्रविदारणाय ।
भालनेत्राग्निसन्दग्धमन्मथाय । भूभृदाश्रयाय । भाषापतिस्तुताय ।
भास्वते । भवहेतये । भयङ्कराय । भास्कराय । भास्कराराध्याय ।
भक्तचित्तापहारकाय । भीमकर्मणे । भीमवर्मणे । भूतिभूषणभूषिताय ।
भीमघण्टाकराय । भण्डासुरविध्वंसनोत्सुकाय । भुम्भारवप्रियाय ।
भ्रूणहत्यापातकनाशनाय । भूतकृते नमः । ३६० ।

ॐ भूतभृद्भावाय नमः । भीषणाय । भीतिनाशनाय ।
भूतव्रातपरित्रात्रे । भीताभीतभयापहाय । भूताध्यक्षाय । भरद्वाजाय ।
भारद्वाजसमाश्रिताय । भूपतित्वप्रदाय । भीमाय । भैरवाय ।
भीमनिस्वनाय । भूभारोत्तरणाय । भृङ्गिरिरटिसेव्यपदाम्बुजाय ।
भूमिदाय । भूतिदाय । भूतये । भवारण्यकुठारकाय । भूर्भुवस्स्वः
पतये । भूपाय नमः । ३८० ।

ॐ भिण्डिवालभुसुण्डिभृते नमः । भूलोकवासिने । भूलोकनिवासिजनसेविताय ।
भूसुराराघनप्रीताय । भूसुरेष्टफलप्रदाय । भूसुरेड्याय ।
भूसूरेशाय । भूतभेतालायसेविताय । भैरवाष्टकसंसेव्याय । भैरवाय ।
भूमिजार्चिताय । भोगभुजे । भोग्याय । भोगिभूषणभूषिताय ।
भोगमार्गप्रदाय । भोगिकुण्डलमण्डिताय । भोगमोक्षप्रदाय । भोक्त्रे ।
भिक्षाचरणतत्पराय । गकाररूपाय नमः । ४०० ।

ॐ गणपाय नमः । गुणातीताय । गुहप्रियाय । गजचर्मपरीधानाय ।
गम्भीराय । गाधिपूजिताय । गजाननप्रियाय । गौरीवल्लभाय । गिरिशाय ।
गुणाय । गणाय । गृत्साय । गृत्सपतये । गरुडाग्रजपूजिताय ।
गदाद्यायुधसम्पन्नाय । गन्धमाल्यविभूषिताय । गयाप्रयागनिलयाय ।
गुडाकेशप्रपूजिताय । गर्वातीताय । गण्डपतये नमः । ४२० ।

ॐ गणकाय नमः । गणगोचराय । गायत्रीमन्त्रजनकाय । गीयमानगुणाय ।
गुरवे । गुणज्ञेयाय । गुणध्येयाय । गोप्त्रे । गोदावरीप्रियाय । गुणाकराय ।
गुणातीताय । गुरुमण्डलसेविताय । गुणाधाराय । गुणाध्यक्षाय । गर्विताय ।
गानलोलुपाय । गुणत्रयात्मने । गुह्याय । गुणत्रयविभाविताय ।
गुरुध्यातपदद्वन्द्वाय नमः । ४४० ।

ॐ गिरीशाय नमः । गुणगोचराय । गुहावासाय । गुहाध्यक्षाय ।
गुडान्नप्रीतमानसाय । गूढगुल्फाय । गूढतनवे । गजारूढाय ।
गुणोज्ज्वलाय । गूढपादप्रियाय । गूढाय । गौडपादनिषेविताय ।
गोत्राणतत्पराय । ग्रीष्माय । गीष्पतये । गोपतये । गोरोचनप्रियाय ।
गुप्ताय । गोमातृपरिसेविताय । गोविन्दवल्लभाय नमः । ४६० ।

ॐ गङ्गाजूटाय नमः । गोविन्दपूजिताय । गोष्ट्याय । गृह्याय । गुहान्तस्थाय ।
गह्वरेष्ठाय । गदान्तकृते । गोसवासक्तहृदयाय । गोप्रियाय ।
गोधनप्रदाय । गोहत्यादिप्रशमनाय । गोत्रिणे । गौरीमनोहराय ।
गङ्गास्नानप्रियाय । गर्गाय । गङ्गास्नानफलप्रदाय । गन्धप्रियाय ।
गीतपादाय । ग्रामणीयै । गहनाय नमः । ४८० ।

ॐ गिरये नमः । गन्धर्वगानसुप्रीताय । गन्धर्वाप्सरसां
प्रियाय । गन्धर्वसेव्याय । गन्धर्वाय । गन्धर्वकुलभूषणाय ।
गंबीजजपसुप्रीताय । गायत्रीजपतत्पराय । गम्भीरवाक्याय ।
गगनसमरूपाय । गिरिप्रियाय । गम्भीरहृदयाय । गेयाय । गम्भीराय ।
गर्वनाशनाय । गाङ्गेयाभरणप्रीताय । गुणज्ञाय । गुणवान । गुहाय ।
वकाररूपाय नमः । ५०० ।

ॐ वरदाय नमः । वागीशाय । वसुदाय । वसवे । वज्रिणे । वज्रप्रियाय ।
विष्णवे । वीतरागाय । विरोचनाय । वन्द्याय । वरेण्याय । विश्वात्मने ।
वरुणाय । वामनाय । वपवे । वश्याय । वशंकराय । वात्याय । वास्तव्याय ।
वास्तुपाय नमः । ५२० ।

ॐ विधये नमः । वाचामगोचराय । वाग्मिणे । वाचस्पत्यप्रदायकाय ।
वामदेवाय । वरारोहाय । विघ्नेशाय । विघ्ननाशकाय । वारिरूपाय ।
वायुरूपाय । वैरिवीर्याय । विदारणाय । विक्लबाय । विह्वलाय । व्यासाय ।
व्याससूत्रार्थगोचराय । विप्रप्रियाय । विप्ररूपाय । विप्रक्षिप्रप्रसादकाय ।
विप्राराधनसन्तुष्टाय नमः । ५४० ।

ॐ विप्रेष्टफलदायकाय नमः । विभाकरस्तुताय । वीराय ।
विनायकनमस्कृताय । विभवे । विभ्राजिततनु । विरूपाक्षाय । विनायकाय ।
विरागिजनसंस्तुत्याय । विरागिने । विगतस्पृहाय । विरिञ्चपूज्याय ।
विक्रान्ताय । वदनत्रयसंयुताय । विश‍ृंखलाय । विविक्तस्थाय ।
विदुषे । वक्त्रचतुष्टयाय । विश्वप्रियाय । विश्वकर्त्रे नमः । ५६० ।

ॐ वषट्कारप्रियाय नमः । वराय । विश्वमूर्तये । विश्वकीर्तये ।
विश्वव्यापिने । वियत्प्रभवे । विश्वस्रष्ट्रे । विश्वगोप्त्रे । विश्वभोक्त्रे ।
विशेषवित् । विष्णुप्रियाय । वियद्रूपाय । विराड्रूपाय । विभावसवे ।
वीरगोष्ठीप्रियाय । वैद्याय । वदनैकसमन्विताय । वीरभद्राय ।
वीरकर्त्रे । वीर्यवते नमः । ५८० ।

ॐ वारणार्तिहृते नमः । वृषांकाय । वृषभारूढाय । वृक्षेशाय ।
विन्ध्यमर्दनाय । वेदान्तवेद्याय । वेदात्मने । वदनद्वयशोभिताय ।
वज्रदंष्ट्राय । वज्रनखाय । वन्दारुजनवत्सलाय । वन्द्यमानपदद्वन्द्वाय ।
वाक्यज्ञाय । वक्त्रपञ्चकाय । वंबीजजपसन्तुष्टाय । वाक्प्रियाय ।
वामलौचनाय । व्योमकेशाय । विधानज्ञाय । विषभक्षणतत्पराय
नमः । ६०० ।

ॐ तकाररूपाय नमः । तद्रूपाय । तत्पदार्थस्वरूपकाय ।
तटिल्लतासमरुचये । तत्वप्रज्ञानबोधकाय । तत्वमस्यादिवाक्यार्थाय ।
तपोदानफलप्रदाय । तत्वज्ञाय । तत्त्वनिलयाय । तत्ववाच्याय ।
तपोनिधये । तत्त्वासन । तत्सवितुर्जपसन्तुष्टमानसाय ।
तन्त्रयन्त्रात्मकाय । तन्त्रिणे । तन्त्रज्ञाय । ताण्डवप्रियाय ।
तन्त्रीलयविधानज्ञाय । तन्त्रमार्गप्रदर्शकाय । तपस्याध्याननिरताय
नमः । ६२० ।

ॐ तपस्विने नमः । तापसप्रियाय । तपोलोकजनस्तुत्याय । तपस्विजनसेविताय ।
तरुणाय । तारणाय । ताराय । ताराधिपनिभाननाय । तरुणादित्यसंकाशाय ।
तप्तकाञ्चनभूषणाय । तलादिभुवनान्तस्थाय । तत्त्वमर्थस्वरूपकाय ।
ताम्रवक्त्राय । ताम्रचक्षुषे । ताम्रजिह्वाय । तनूदराय ।
तारकासुरविध्वंसिने । तारकाय । तारलोचनाय । तारानाथकलामौलये
नमः । ६४० ।

ॐ तारानाथसमुद्युतये नमः । तार्क्ष्यकाय । तार्क्ष्यविनुताय ।
त्वष्ट्रे । त्रैलोक्यसुन्दराय । ताम्बूलपूरितमुखाय । तक्षणे ।
ताम्राधराय । तनवे । तिलाक्षतप्रियाय । त्रिस्थाय । तत्वसाक्षिने ।
तमोगुणाय । तुरङ्गवाहनारूढा । तुलादानफलप्रदाय ।
तुलसीबिल्वनिर्गुण्डीजम्बीरामलकप्रियाय । तुलामाघस्नानतुष्टाय ।
तुष्टातुष्टप्रसादनाय । तुहिनाचलसंकाशाय । तमालकुसुमाकृतये नमः ।
६६० ।

ॐ तुङ्गभद्रातीरवासिने नमः । तुष्टभक्तेष्टदायकाय ।
तोमराद्यायुधधराय । तुषाराद्रिसुताप्रियाय । तोषिताखिलदैत्यौघाय ।
त्रिकालज्ञमुनिप्रियाय । त्रयीमयाय । त्रयीवेदद्याय । त्रयीवन्द्याय ।
त्रयीतनवे । त्रय्यन्तनिलयाय । तत्वनिधये । ताम्राम । तमोपहाय ।
त्रिकालपूजनप्रीताय । तिलान्नप्रीतमानसाय । त्रिधाम्ने । तीक्ष्णपरशवे ।
तीक्ष्णेषवे । तेजसां निधये नमः । ६८० ।

ॐ त्रिलोकरक्षकाय नमः । त्रेतायजनप्रीतमानसाय । त्रिलोकवासिने ।
त्रिगुणाय । द्विनेत्राय । त्रिदशाधिपाय । त्रिवर्गदाय । त्रिकालज्ञाय ।
तृप्तिदाय । तुम्बुरुस्तुताय । त्रिविक्रमाय । त्रिलोकात्मने । त्रिमूर्ति ।
त्रिपुरान्तकाय । त्रिशूलभीषणाय । तीव्राय । तीर्थ्याय । तीक्ष्णवरप्रदाय ।
रघुस्तुतपदद्वन्द्वाय । रव्यादिग्रहसंस्तुताय नमः । ७०० ।

ॐ रजताचलश‍ृङ्गाग्रनिलयाय नमः । रजतप्रभाय । रतप्रियाय ।
रहःपूज्याय । रमणीयगुणाकराय । रथकाराय । रथपतये । रथाय ।
रत्नाकरप्रियाय । रथोत्सवप्रियाय । रस्याय । रजोगुणविनाशकृते ।
रत्नडोलोत्सवप्रीताय । रणत्किंकिणिमेखलाय । रत्नदाय । राजकाय । रागिने ।
रङ्गविद्याविशारदाय । रत्नपूजनसन्तुष्टाय । रत्नसानुशरासनाय नमः ।
७२० ।

ॐ रत्नमण्डपमध्यस्थाय नमः । रत्नग्रैवेयकुण्डलाय । रत्नाकरस्तुताय ।
रत्नपीठस्थाय । रणपण्डिताय । रत्नाभिषेकसन्तुष्टाय ।
रत्नकाञ्चनभूषणाय । रत्नाङ्गुलीयवलयाय । राजत्करसरोरुहाय ।
रमापतिस्तुताय । रम्याय । राजमण्डलमध्यगाय । रमावाणीसमाराध्याय ।
राज्यदाय । रत्नभूषणाय । रम्भादिसुन्दरीसेव्याय । रक्षोअघ्ने ।
राकिणीप्रियाय । रविचन्द्राग्निनयनाय । रत्नमाल्याम्बरप्रियाय नमः । ७४० ।

ॐ रविमण्डलमध्यस्थाय नमः । रविकोटिसमप्रभाय । राकेन्दुवदनाय ।
रात्रिञ्चरप्राणापहारकाय । राजराजप्रियाय । रौद्राय । रुरुहस्ताय ।
रुरुप्रियाय । राजराजेश्वराय । राजपूजिताय । राज्यवर्धनाय ।
रामार्चितपदद्वन्द्वाय । रावणार्चितविग्रहाय । राजवश्यकराय । राजे ।
राशीकृतजगत्त्रयाय । राजीवचरणाय । राजशेखराय । रविलोचनाय ।
राजीवपुष्पसंकाशाय नमः । ७६० ।

ॐ राजीवाक्षाय नमः । रणोत्सुकाय । रात्रिञ्चरजनाध्यक्षाय ।
रात्रिञ्चरनिषेविताय । राधामाधवसंसेव्याय । राधामाधववल्लभाय ।
रुक्माङ्गदस्तुताय । रुद्राय । रजस्सत्वतमोमयाय । रुद्रमन्त्रजपप्रीताय ।
रुद्रमण्डलसेविताय । रुद्राक्षजपसुपीताय । रुद्रलोकप्रदायकाय ।
रुद्राक्षमालाभरणाय । रुद्राणीप्राणनायकाय । रुद्राणीपूजनप्रीताय ।
रुद्राक्षमकुटोज्वलाय । रुरुचर्मपरीधानाय । रुक्माङ्गदपरिष्कृताय ।
रेफस्वरूपाय नमः । ७८० ।

ॐ रुद्रात्मने नमः । रुद्राध्यायजपप्रियाय । रेणुकावरदाय । रामाय ।
रूपहीनाय । रविस्तुताय । रेवानदीतीरवासिने । रोहिणीपतिवल्लभाय ।
रोगेशाय । रोगशमनाय । रैदाय । रक्तबलिप्रियाय । रंबीजजपसन्तुष्टाय ।
राजीवकुसुमप्रियाय । रम्भाफलप्रियाय । रौद्रदृषे । रक्षाकराय ।
रूपवते । दकाररूपाय । देवेशाय नमः । ८०० ।

ॐ दरस्मेरमुखाम्बुजाय नमः । दरान्दोलितदीर्घाक्षाय ।
द्रोणपुष्पार्चनप्रियाय । दक्षाराध्याय । दक्षकन्यापतये ।
दक्षवरप्रदाय । दक्षिणादक्षिणाराध्याय । दक्षिणामूर्तिरूपभृते ।
दाडिमीबीजरदनाय । दाडिमीकुसुमप्रियाय । दान्ताय । दक्षमखध्वंसिने ।
दण्डाय । दमयित्रे । दमाय । दारिद्र्यध्वंसकाय । दात्रे । दयालवे ।
दानवान्तकाय । दारुकारण्यनिलयाय नमः । ८२० ।

ॐ दशदिक्पालपूजिताय नमः । दाक्षायणीसमाराध्याय । दनुजारये ।
दयानिधये । दिव्यायुधधराय । दिव्यमाल्याम्बरविभूषणाय । दिगम्बराय ।
दानरूपाय । दुर्वासमुनिपूजिताय । दिव्यान्तरिक्षगमनाय । दुराधर्षाय ।
दयात्मकाय । दुग्धाभिषेचनप्रीताय । दुःखदोषविवर्जिताय ।
दुराचारप्रशमनाय । दुग्धान्नप्रीतमानसाय । दुर्लभाय । दुर्गमाय ।
दुर्गाय । दुःखहन्त्रे नमः । ८४० ।

ॐ दुरार्तिअघ्ने नमः । दुर्वाससे । दुष्टभयदाय । दुर्जयाय । दुरतिक्तमाय ।
दुष्टहन्त्रे । देवसैन्यपतये । दम्भविवर्जिताय । दुःस्वप्ननाशनाय ।
दुष्टदुराय । दुर्वारविक्रमाय । दूर्वायुग्मसमाराध्याय । दुत्तूरकुसुमप्रियाय ।
देवगङ्गाजटाजूटाय । देवताप्राणवल्लभाय । देवतार्तिप्रशमनाय ।
दीनदैन्यविमोचनाय । देवदेवाय । दैत्यगुरवे । दण्डनाथप्रपूजिताय
नमः । ८६० ।

ॐ देवभोग्याय नमः । देवयोग्याय । दीप्तमूर्तये । दिवस्पतये ।
देवर्षिवर्याय । देवर्षिवन्दिताय । देवभोगदाय । देवादिदेवाय । देवेज्याय ।
दैत्यदर्पनिषूदनाय । देवासुरगणाध्यक्षाय । देवासुरगणाग्रणिये ।
देवासुरातपस्तुष्टाय । देवासुरवरप्रदाय । देवासुरेश्वराराध्याय ।
देवान्तकवरप्रदाय । देवासुरेश्वराय । देवाय । देवासुरमहेश्वराय ।
देवेन्द्ररक्षकाय नमः । ८८० ।

ॐ दीर्घाय नमः । देववृन्दनिषेविताय । देशकालपरिज्ञात्रे ।
देशोपद्रवनाशकाय । दोषाकरकलामौलये । दुर्वारभुजविक्रमाय ।
दण्डकारण्यनिलयाय । दण्डिने । दण्डप्रसादकाय । दण्डनीतये । दुरावासाय ।
द्योताय । दुर्मतिनाशनाय । द्वन्द्वातीताय । दीर्घदर्शिने । दानाध्यक्षाय ।
दयापराय । यकाररूपाय । यन्त्रात्मने । यन्त्राराधनतत्पराय नमः । ९०० ।

ॐ यजमानाद्यष्टमूर्तये नमः । यामिनीचरदर्पघ्ने । यजुर्वेदप्रियाय ।
युद्धमर्मज्ञाय । युद्धकौशलाय । यत्नसाध्याय । यष्टिधराय ।
यजमानप्रियाय । यजुषे । यथार्थरूपाय । युगकृते । युगरूपाय ।
युगान्तकृते । यथोक्तफलदाय । योषापूजनप्रीतमानसाय ।
यदृच्छालाभसन्तुष्टाय । याचकार्तिनिषूदनाय । यन्त्रासनाय ।
यन्त्रमयाय । यन्त्रमन्त्रस्वरूपकाय नमः । ९२० ।

ॐ यमरूपाय नमः । यामरूपाय । यमबाधानिवर्तकाय । यमादियोगनिरताय ।
योगमार्गप्रदर्शकाय । यवाक्षतार्चनरताय । यावचिह्नितपादुकाय ।
यक्षराजसखाय । यज्ञाय । यक्षेशाय । यक्षपूजिताय ।
यक्षराक्षससंसेव्याय । यातुधानवरप्रदाय । यज्ञगुह्याय ।
यज्ञकर्त्रे । यजमानस्वरूपकाय । यज्ञान्तकृते । यज्ञपूज्याय ।
यज्ञभुजे । यज्ञवाहनाय नमः । ९४० ।

ॐ यागप्रियाय नमः । यानसेव्याय । युने । यौवनगर्विताय ।
यातायातादिरहिताय । यतिधर्मपरायणाय । यात्राप्रियाय । यमिने ।
याम्यदण्डपाशनिकृन्तनाय । यात्राफलप्रदाय । युक्ताय । यशस्विने ।
यमुनाप्रियाय । यादःपतये । यज्ञपतये । यतये । यज्ञपरायणाय ।
यादवानां प्रियाय । योद्दघ्ने । योधारान्धनतत्पराय नमः । ९६० ।

ॐ यामपूजनसन्तुष्टाय नमः । योषित्सङ्गविवर्जिताय । यामिनीपतिसंसेव्याय ।
योगिनीगणसेविताय । यायजूकाय । युगावर्ताय । याच्ञारूपाय ।
यथेष्टदाय । यावौदनप्रीतचित्ताय । योनिष्ठाय । यामिनीप्रियाय ।
याज्ञवल्क्यप्रियाय । यज्वने । यज्ञेशाय । यज्ञसाधनाय ।
योगमायामयाय । योगमायासंवृतविग्रहाय । योगसिद्धाय । योगिसेव्याय ।
योगानन्दस्वरूपकाय नमः । ९८० ।

ॐ योगक्षेमकराय नमः । योगक्षेमदात्रे । यशस्कराय । योगिने ।
योगासनाराध्याय । योगाङ्गाय । योगसङ्ग्रहाय । योगीश्वरेश्वराय ।
योग्याय । योगदात्रे । युगन्धराय । योषित्प्रियाय । यदुपतये ।
योषार्धीकृतविग्रहाय । यंबीजजपसन्तुष्टाय । यन्त्रेशाय ।
यन्त्रसाधनाय । यन्त्रमध्यस्थिताय । यन्त्रिणे । योगीश्वरसमाश्रिताय
नमः । १००० ।

इति श्रीरुद्रसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Bhringiriti Samhita’s Sri Rudra:

1000 Names of Sri Rudra | Sahasranamavali from Bhringiriti Samhita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Rudra | Sahasranamavali from Bhringiriti Samhita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top