Templesinindiainfo

Best Spiritual Website

Manasollasa Lyrics in English | Siva Slokam

Manasollasa is a compound Sanskrit word, consisting of manas or “mind” and ullasa or “rejoicing, delighting”. It means “the joy, delighter or entertainer of the mind”. Alternatively, the compound word can be broken as Manasa and ullasa, which mean “happiness of mind

Maanasollaasa in English:

|| shreedakshinaamoortistotram ||
vishvam darpanadri’shyamaananagareetulyam nijaantargatam
pashyannaatmani maayayaa bahirivodbhootam yathaa nidrayaa |
yah’ saakshaatkurute prabodhasamaye svaatmaanamevaadvayam
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 1 ॥

beejasyaantarivaankuro jagadidam praangnirvikalpam punah’
maayaakalpitadeshakaalakalanaavaichitryachitreekri’tam |
maayaaveeva vijri’mbhayatyapi mahaayogeeva yah’svechchhayaa
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 2 ॥

yasyaiva sphuranam sadaatmakamasatkalpaarthagam bhaasate
saakshaattattvamaseeti vedavachasaa yo bodhayatyaashritaan |
yatsaakshaatkaranaadbhavennapunaraavri’ttirbhavaambhonidhau
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 3 ॥

naanaachchhidraghat’odarasthitamahaadeepaprabhaabhaasvaram
nyaanam yasya tu chakshuraadikaranadvaaraa bahih’spandate |
yaanaameeti tameva bhaantamanubhaatyetatsamastam jagat
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 4 ॥

deham praanamapeendriyaanyapi chalaam buddhim cha shoonyam viduh’
streebaalaandhajad’opamaastvahamiti bhraantaa bhri’sham vaadinah’ |
maayaashaktivilaasakalpitamahaavyaamohasamhaarine
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 5 ॥

raahugrastadivaakarendusadri’sho maayaasamaachchhaadanaat
sanmaatrah’ karanopasamharanato yo’bhootsushuptah’ pumaan |
praagasvaapsamiti prabodhasamaye yah’ pratyabhijnyaayate
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 6 ॥

baalyaadishvapi jaagradaadishu tathaa sarvaasvavasthaasvapi
vyaavri’ttaasvanuvartamaanamahamityantah’ sphurantam sadaa |
svaatmaanam prakat’eekaroti bhajataam yo mudrayaa bhadrayaa
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 7 ॥

vishvam pashyati kaaryakaaranatayaa svasvaamisambandhatah’
shishyaachaaryatayaa tathaiva pitri’putraadyaatmanaa bhedatah’ |
svapne jaagrati vaa esha purusho maayaaparibhraamitah’
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 8 ॥

bhoorambhaamsyanalo’nilo’mbaramaharnaatho himaamshuh’ pumaan
ityaabhaati charaacharaatmakamidam yasyaiva moortyasht’akam |
naanyatkinchana vidyate vimri’shataam yasmaatparasmaadvibhoh’
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 9 ॥

sarvaatmatvamiti sphut’eekri’tamidam yasmaadamushmimstave
tenaasya shravanaattadarthamananaaddhyaanaachcha sankeertanaat |
sarvaatmatvamahaavibhootisahitam syaadeeshvaratvam svatah’
siddhyettatpunarasht’adhaa parinatam chaishvaryamavyaahatam ॥ 10 ॥

॥ maanasollaasa ॥

vishvam darpanadri’shyamaananagareetulyam nijaantargatam
pashyannaatmani maayayaa bahirivodbhootam yathaa nidrayaa |
yah’ saakshaatkurute prabodhasamaye svaatmaanamevaadvayam
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 1 ॥

mangal’am dishatu me vinaayako
mangal’am dishatu me sarasvatee |
mangal’am dishatu me maheshvaro
mangal’am dishatu me sadaashivah’ ॥ 1 ॥

aatmalaabhaatparo laabho naasteeti munayo viduh’ |
tallaabhaartham kavih’ stauti svaatmaanam parameshvaram ॥ 2 ॥

svechchhayaa sri’sht’amaavishya vishvam yo manasi sthitah’ |
stotrena stooyate’nena sa eva parameshvarah’ ॥ 3 ॥

asti prakaashata iti vyavahaarah’ pravartate |
tachchaastitvam prakaashatvam kasminnarthe pratisht’hitam ॥ 4 ॥

kim teshu teshu vaa’rtheshu kim vaa sarvaatmaneeshvare |
eeshvaratvam cha jeevatvam sarvaatmatvam cha keedri’sham ॥ 5 ॥

yaaneeyaatkatham jeevah’ kim tajjnyaanasya saadhanam |
nyaanaattasya phalam kim syaadekatvam cha katham bhavet ॥ 6 ॥

sarvajnyah’ sarvakartaa cha kathamaatmaa bhavishyati |
shishyam prateettham pri’chchhantam vaktumaarabhate guruh’ ॥ 7 ॥

antarasminnime lokaa antarvishvamidam jagat |
bahirvanmaayayaa”bhaati darpane svashareeravat ॥ 8 ॥

svapne svaantargatam vishvam yathaa pri’thagivekshyate |
tathaiva jaagratkaale’pi prapancho’yam vivichyataam ॥ 9 ॥

svapne svasattaivaarthaanaam sattaa naanyeti nishchitaa |
ko jaagrati vishesho’sti jad’aanaamaashu naashinaam ॥ 10 ॥

svapne prakaasho bhaavaanaam svaprakaashaanna heetarah’ |
yaagratyapi tathaiveti nishchinvanti vipashchitah’ ॥ 11 ॥

nidrayaa darshitaanarthaanna pashyati yathotthitah’ |
samyagjnyaanodayaadoordhvam tathaa vishvam na pashyati ॥ 12 ॥

anaadimaayayaa supto yadaa jeevah’ prabudhyate |
ajanmanidramasvapnamadvaitam budhyate tadaa ॥ 13 ॥

shrutyaa”chaaryaprasaadena yogaabhyaasavashena cha |
eeshvaraanugrahenaapi svaatmabodho yadaa bhavet ॥ 14 ॥

bhuktam yathaa’nnam kukshistham svaatmatvenaiva pashyati |
poornaahantaakabal’itam vishvam yogeeshvarastathaa ॥ 15 ॥

yathaa svapne nri’po bhootvaa bhuktvaa bhogaanyathepsitaan |
chaturangabalopetah’ shatrum jitvaa ranaangane ॥ 16 ॥

paraatparaajito bhootvaa vanam praapya tapashcharan |
muhoortamaatramaatmaanam manyate kalpajeevinam ॥ 17 ॥

tathaiva jaagratkaale’pi manoraajyam karotyasau |
kaalanadyoghayogena ksheenamaayurna pashyati ॥ 18 ॥

meghachchhannom’shumaaleeva maayayaa mohito’dhikam |
kinchitkartaa cha kinchijjnyo lakshyate parameshvarah’ ॥ 19 ॥

yadyatkaroti jaanaati tasmintasminpareshvarah’ |
raajaa vidvaan svasaamarthyaadeeshvaro’yamiteeryate ॥ 20 ॥

nyaanakriye shivenaikyaatsankraante sarvajanushu |
eeshvaratvam cha jeevaanaam siddham tachchhaktisangamaat ॥ 21 ॥

ayam ghat’o’yam pat’a ityevam naanaaprateetishu |
arkaprabheva svajnyaanam svayameva prakaashate ॥ 22 ॥

nyaanam na chetsvayam siddham jagadandham tamo bhavet |
na chedasya kriyaa kaachit vyavahaarah’ katham bhavet ॥ 23 ॥

kriyaa naama parispandaparinaamasvaroopinee |
spandamaane bahirjnyaane tadankuravadudbhavet ॥ 24 ॥

utpaadyapraapyasamskaaryavikaaryopaashrayaa kriyaa |
karoti gachchhatyunmaarsht’i chhinatteeti prateeyate ॥ 25 ॥

shivo brahmaadideheshu sarvajnya iti bhaasate |
devatiryangmanushyeshu kinchijjnyastaaratamyatah’ ॥ 26 ॥

yaraayujo’nd’ajashchaiva svedajah’ punarudbhidah’ |
ete chaturvidhaah’ dehaah’ kramasho nyoonavri’ttayah’ ॥ 27 ॥

brahmaadistambaparyantaa svapnakalpaiva kalpanaa |
saakshaatkri’te’navachchhinnaprakaashe paramaatmani ॥ 28 ॥

anoraneeyaanmahato maheeyaaniti vedavaak |
rudropanishadapyetam stauti sarvaatmakam shivam ॥ 29 ॥

eeshvaro gururaatmeti moortibhedavibhaagine |
vyomavadvyaaptadehaaya dakshinaamoortaye namah’ ॥ 30 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase prathamollaasasangrahah’ ॥ 31 ॥

beejasyaantarivaankuro jagadidam praangnirvikalpam punah’
maayaakalpitadeshakaalakalanaavaichitryachitreekri’tam |
maayaaveeva vijri’mbhayatyapi mahaayogeeva yah’svechchhayaa
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 2 ॥

upaadaanam prapanchasya samyuktaah’ paramaanavah’ |
mri’danvito ghat’astasmaadbhaasate neshvaraanvitah’ ॥ 1 ॥

paramaanugataa eva gunaa rooparasaadayah’ |
kaarye samaanajaateeyamaarabhante gunaantaram ॥ 2 ॥

kaaryam yatra samanveti kaaranam samavaayi tat |
chakraadyam saadhanam yattu ghat’asyaasamavaayi tat ॥ 3 ॥

samavaayini tisht’hedyat samavaayyaashraye tathaa |
kaarye’vadhri’tasaamarthyam kalpyate’samavaayi tat ॥ 4 ॥

nimittam kaaranam teshaameeshvarashcha kulaalavat |
yatkaaryam jaayate yasmaattasmin tatpratitisht’hati ॥ 5 ॥

mri’ttikaayaam ghat’astantau pat’ah’ svarne’nguleeyakam |
iti vaisheshikaah’ praahustathaa naiyaayikaa api ॥ 6 ॥

rajah’ sattvam tamashcheti pradhaanasya gunaastrayah’ |
rajo raktam chalam teshu sattvam shuklam prakaashakam ॥ 7 ॥

tamah’ kri’shnam chaavarakam sri’sht’isthityantahetavah’ |
iti saankhyaashcha bhaashante teshaam dooshana uchyate ॥ 8 ॥

ankuraadiphalaanteshu kaaryeshvastitvamishyate |
kuta aagatya sambaddhaa vat’abeejeshu te kanaah’ ॥ 9 ॥

kaaranaanugatam kaaryamiti sarvaishcha sammatam |
tasmaatsattaa sphurattaa cha sarvatraapyanuvartate ॥ 10 ॥

pushpe phalatvamaapanne ksheere cha dadhitaam gate |
vijaateeyaah’ prateeyante gunaa rooparasaadayah’ ॥ 11 ॥

kaaranam kaaryamamshom’shee jaativyaktee gunee gunah’ |
kriyaa kriyaavaanityaadyaah’ prakaashasyaiva kalpanaah’ ॥ 12 ॥

chaitanyam paramaanoonaam pradhaanasyaapi neshyate |
nyaanakriye jagatklri’ptau dri’shyete chetanaashraye ॥ 13 ॥

kaalaroopakriyaashaktyaa ksheeraatparinameddadhi |
nyaatri’jnyaanajnyeyaroopam jnyaanashaktyaa bhavejjagat ॥ 14 ॥

nyaanam dvidhaa vastumaatradyotakam nirvikalpakam |
savikalpantu sanjnyaadidyotakatvaadanekadhaa ॥ 15 ॥

sankalpasamshayabhraantismri’tisaadri’shyanishchayaah’ |
ooho’nadhyavasaayashcha tathaa’nyenubhavaa api ॥ 16 ॥

pratyakshamekam chaarvaakaah’ kanaadasugatau punah’ |
anumaananj cha tachchaapi saankhyaah’ shabdam cha te api ॥ 17 ॥

nyaayaikadarshinopyavemupamaanam cha ke chana |
arthaapattyaa sahaitaani chatvaaryaaha prabhaakarah’ ॥ 18 ॥

abhaavashasht’haanyetaani bhaat’t’aa vedaantinastathaa |
sambhavaitihyayuktaani taani pauraanikaa jaguh’ ॥ 19 ॥

dravyam gunastathaa karma saamanyam cha visheshakam |
samavaayam cha kaanaadaah’ padaarthaanshat’prachakshate ॥ 20 ॥

nava dravyaani bhootaani dikkaalaatmamanaamsi cha |
chaturvimshatireva syurgunaah’ shabdaadipanchakam ॥ 21 ॥

parimaanam cha sankhyaa cha dvau samyogavibhaagakau |
svabhaavatah’ pri’thaktvam cha gurutvam dravataa punah’ ॥ 22 ॥

paratvam chaaparatvam cha snehah’ samskaara ityapi |
dheerdveshasukhaduh’khechchhaadharmaadharmaprayatnakaah’ ॥ 23 ॥

samskaarastrividho vega ishvaadergatikaaranam |
dri’sht’ashrutaanubhootaarthasmri’tihetushcha bhaavanaa ॥ 24 ॥

sthitasthaapakataa naama poorvavatsthitikaaranam |
aakri’sht’ashaakhaabhoorjaadau spasht’amevopalakshyate ॥ 25 ॥

utkshepanamavakshepo gamanam cha prasaaranam |
aakunchanamiti praahuh’ karma panchavidham budhaah’ ॥ 26 ॥

saamaanyam dvividham proktam param chaaparameva cha |
param sattaiva sarvatra tadanusyootavartanam ॥ 27 ॥

dravyatvam cha gunatvaadyam saamaanyamaparam tathaa |
visheshaah’ syuranantaaste vyaavri’ttijnyaanahetavah’ ॥ 28 ॥

roopasyeva ghat’e nityah’ sambandhah’ samavaayakah’ |
kaalaakaashadigaatmaano nityaashcha vibhavashcha te ॥ 29 ॥

chaturvidhaah’ parichchhinnaa nityaashcha paramaanavah’ |
iti vaisheshikamate padaarthaah’ shat’ prakeertitaah’ ॥ 30 ॥

maayaa pradhaanamavyaktamavidyaa’jnyaanamaksharam |
avyaakri’tam cha prakri’tih’ tama ityabhidheeyate ॥ 31 ॥

maayaayaam brahmachaitanyapratibimbaanushangatah’ |
mahatkaalapumaamsah’ syuh’ mahattattvaadahankri’tih’ ॥ 32 ॥

taamasaatsyurahankaaraatkhaanilaagnyambubhoomayah’ |
shabdah’ sparshashcha roopam cha raso gandhopyanukramaat ॥ 33 ॥

indriyaanaam cha vishayaa bhootaanaamapi te gunaah’ |
devaah’ sadaashivashchesho rudro vishnushchaturmukhah’ ॥ 34 ॥

saattvikaatsyaadahankaaraadantah’karanadheendriyam |
mano buddhirahankaarashchittam karanamaantaram ॥ 35 ॥

samshayo nishchayo garvah’ smaranam vishayaa amee |
chandrah’ prajaapatee rudrah’ kshetrajnya iti devataah’ ॥ 36 ॥

shrotram tvakchakshu jihvaa ghraanam jnyaanendriyam viduh’ |
digvaatasooryavarunaa naasatyau devataah’ smri’taah’ ॥ 37 ॥

raajasaatsyurahankaaraatkarmendriyasameeranaah’ |
karmendriyaani vaakpaanih’ paadah’ paayurupasthakam ॥ 38 ॥

vachanaadaanagamanavisargaanandasanjnyakaah’ |
vishayaa devataasteshaam vahneendropendramri’tyukaah’ ॥ 39 ॥

praanopaanah’ samaanashchodaanavyaanau cha vaayavah’ |
bhootaistu panchabhih’ praanaih’ chaturdashabhirindriyaih’ ॥ 40 ॥

chaturvimshatitattvaani saankhyashaastravido viduh’ |
mahaankaalah’ pradhaanam cha maayaavidye cha poorushah’ ॥ 41 ॥

iti pauraanikaah’ praahustrimshattattvaani taih’ saha |
bindunaadau shaktishivau shaantaateetau tatah’ param ॥ 42 ॥

shat’trimshattatvamityuktam shaivaagamavishaaradaih’ |
sarve vikalpaah’ praagaasan beeje’nkura ivaatmani ॥ 43 ॥

ichchhaajnyaanakriyaaroopamaayayaa te vijri’mbhitaah’ |
ichchhaajnyaanakriyaapoorvaa yasmaatsarvaah’ pravri’ttayah’ ॥ 44 ॥

sarve’pi jantavastasmaadeeshvaraa iti nishchitaah’ |
beejaadvri’kshastarobeejam paaramparyena jaayate ॥ 45 ॥

itishankaanivri’ttyartham yogidri’sht’aantakeertanam |
vishvaamitraadayah’ poorve paripakvasamaadhayah’ ॥ 46 ॥

upaadaanopakaranaprayojanavivaarjitaah’ |
svechchhayaa sasri’juh’ sargam sarvabhogopabri’mhitam ॥ 47 ॥

eeshvaro’nantashaktitvaatsvatantro’nyaanapekshakah’ |
svechchhaamaatrena sakalam sri’jatyavati hanti cha ॥ 48 ॥

na kaarakaanaam vyaapaaraatkartaa syaannitya eeshvarah’ |
naapi pramaanavyaaparaat jnyaataa’sau svaprakaashakah’ ॥ 49 ॥

nyaatri’tvamapi kartri’tvam svaatantryaattasya kevalam |
yaa chechchhaashaktivaichitree saa’sya svachchhandakaaritaa ॥ 50 ॥

yayaa kartum na vaa kartumanyathaa kartumarhati |
svatantraameeshvarechchhaam ke parichchhetumiheshate ॥ 51 ॥

shrutishcha so’kaamayateteechchhayaa sri’sht’imeeshituh’ |
tasmaadaatmana aakaashah’ sambhoota iti chaabraveet ॥ 52 ॥

nimittamaatram chedasya jagatah’ parameshvarah’ |
vikaaritvam vinaashitvam bhavedasya kulaalavat ॥ 53 ॥

buddhyaadayo nava gunaah’ nityaa eveshvarasya chet |
nityechchhaavaanm jagatsri’sht’au pravatetaiva sarvadaa ॥ 54 ॥

pravri’ttyuparamaabhaavaatsamsaaro naiva nashyati |
mokshopadesho vyarthah’ syaadaagamo’pi nirarthakah’ ॥ 55 ॥

tasmaanmaayaavilaaso’yam jagatkartri’tvameeshituh’ |
bandhamokshopadeshaadivyavahaaro’pi maayayaa ॥ 56 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase dviteeyollaasasangrahah’ ॥ 57 ॥

yasyaiva sphuranam sadaatmakamasatkalpaarthagam bhaasate
saakshaattattvamaseeti vedavachasaa yo bodhayatyaashritaan |
yatsaakshaatkaranaadbhavennapunaraavri’ttirbhavaambhonidhau
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 3 ॥

sattaasphuratte bhaaveshu kuta aagatya sangate |
bimbaadidarpananyaayaadittham pri’chchhan prabodhyate ॥ 1 ॥

asatkalpeshu bhaaveshu jad’eshu kshananaashishu |
astitvam cha prakaashatvam nityaatsankraamateeshvaraat ॥ 2 ॥

aatmasattaiva sattaishaam bhaavaanaam na tato’dhikaa |
tathaiva sphuranam chaishaam naatmasphuranato’dhikam ॥ 3 ॥

nyaanaani bahuroopaani tesham cha vishayaa api |
ahankaare’nushajyante sootre maniganaa iva ॥ 4 ॥

prakaashaabhinnamevaitadvishvam sarvasya bhaasate |
lahareebudbudaadeenaam salilaanna pri’thaksthitih’ ॥ 5 ॥

yaanaamityeva yajjnyaanam bhaavaanaavishya vartate |
nyaatam mayeti tatpashchaadvishraamyatyantaraatmani ॥ 6 ॥

ghat’aadikaani kaaryaani vishraamyanti mri’daadishu |
vishvam prakaashaabhinnatvaadvishraamyetparameshvare ॥ 7 ॥

svagatenaiva kaal’imnaa darpanam malinam yathaa ॥

ajnyaanenaavri’tam jnyaanam tena muhyanti jantavah’ ॥ 8 ॥

ghat’aakaasho mahaakaasho ghat’opaadhikri’to yathaa |
dehopaadhikri’to bhedo jeevaatparamaatmanoh’ ॥ 9 ॥

tattvamasyaadivaakyaistu tayoraikyam pradarshyate |
soyam purusha ityukte pumaaneko hi dri’shyate ॥ 10 ॥

yajjagatkaaranam tattvam tatpadaarthah’ sa uchyate |
dehaadibhih’ parichchhinno jeevastu tvampadaabhidhah’ ॥ 11 ॥

taddeshakaalaavasthaadau dri’sht’ah’ sa iti kathyate |
tathaitaddeshakaalaadau dri’sht’o’yamiti keertyate ॥ 12 ॥

mukhyam tadetadvaishisht’yam visri’jya padayordvayoh’ |
pummaatram lakshayatyekam yathaa soyam pumaanvachah’ ॥ 13 ॥

pratyaktvam cha paraaktvam cha tyaktvaa tattvamaseeti vaak |
tathaiva lakshayatyaikam jeevaatmaparamaatmanoh’ ॥ 14 ॥

saamaanaadhikaranaakhyah’ sambandhah’ padayoriha |
visheshanavisheshyatvam sambandhah’ syaatpadaarthayoh’ ॥ 15 ॥

lakshyalakshanasamyogaadvaakyamaikyam cha bodhayet |
gangaayaam ghosha itivanna jahallakshanaa bhavet ॥ 16 ॥

naajahallakshanaa’pi syaachchhvetodhaavativaakyavat |
tattvamasyaadivaakyaanaam lakshanaa bhaagalakshanaa ॥ 17 ॥

so’yam purusha ityaadivaakyaanaamiva keertitaa |
bhinnavri’ttinimittaanaam shabdaanaamekavastuni ॥ 18 ॥

pravri’ttistu samaanaadhikaranatvamihochyate |
parasyaamsho vikaaro vaa jeevo vaakyena nochyate ॥ 19 ॥

yeevaatmanaa pravisht’hatvaatsvamaayaasri’sht’amoortishu |
niramsho nirvikaaro’sau shrutyaa yuktyaa cha gamyate ॥ 20 ॥

ghat’aakaasho vikaro vaa naamsho vaa viyato yathaa |
tvamindroseetivadvaakyam na khalu stutitatparam ॥ 21 ॥

na saadri’shyaparam vaakyamagnirmaanavakaadivat |
na kaaryakaaranatvasya saadhanam mri’dghat’aadivat ॥ 22 ॥

na jaati vyaktigamakam gauh’ khand’a itivadvachah’ |
gunagunyaatmakam vaakyam naitanneelotpalaadivat ॥ 23 ॥

nopaasanaaparam vaakyam pratimaasveeshabuddhivat |
na vaupachaarikam vaakyam raajavadraajapoorushe ॥ 24 ॥

yeevaatmanaa pravisht’o’saaveeshvarah’ shrooyate yatah’ |
dehendriyamanobuddhipraanaahankaarasamhatau ॥ 25 ॥

aatmasankalanaadajnyairaatmatvam pratipaadyate |
vahnidheeh’ kaasht’halohaadau vahnisankalanaadiva ॥ 26 ॥

dehamannamayam koshamaavishyaatmaa prakaashate |
sthoolo baalah’ kri’shah’ kri’shno varnaashramavikalpavaan ॥ 27 ॥

praanakoshe’pi jeevaami kshudhito’smi pipaasitah’ |
samshito nishchito manye iti koshe manomaye ॥ 28 ॥

vijnyaanamayakoshastho vijaanaameeti tisht’hati |
aanandamayakoshaakhye tvahankaare puraakri’taih’ ॥ 29 ॥

punyairupaasanaabhishcha sukhito’smeeti modate |
evam kanchukitah’ koshaih’ kanchukairiva panchabhih’ ॥ 30 ॥

parichchhinna ivaabhaati vyaapto’pi parameshvarah’ |
yathaa salilamaavishya bahudhaa bhaati bhaskarah’ ॥ 31 ॥

tathaa shareeraanyaavishya bahudhaa sphurateeshvarah’ |
kaaranatvam cha kaaryatvam tat’astham lakshanam tayoh’ ॥ 32 ॥

shaakhaayaam chandra itivannaiva mukhyamidam matam |
mahaaprakaasha ityuktam svaroopam chandralakshanam ॥ 33 ॥

sachchidaanandaroopatvam svaroopam lakshanam tayoh’ |
ekalakshanayoraikyam vaakyena pratipaadyate ॥ 34 ॥

tasmaadekaprakaashatvam sarvaatmatvamiti sthitam |
devatiryangmanushyaanaam prakaashaanna pri’thaksthitih’ ॥ 35 ॥

yeevah’ prakaashaabhinnatvaatsarvaatmetyabhidheeyate |
evam prakaasharoopatvaparijnyaane dri’d’heekri’te ॥ 36 ॥

punaraavri’ttirahitam kaivalyam padamashnute |
sakri’tprasaktamaatro’pi sarvaatmatva yadri’chchhayaa ॥ 37 ॥

sarvapaapavinirmuktah’ shivaloke maheeyate |
sarvaatmabhaavanaa yasya paripakvaa mahaatmanah’ |
samsaarataarakah’ saakshaatsa eva parameshvarah’ ॥ 38 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase tri’teeyollaasasangrahah’ ॥ 39 ॥

naanaachchhidraghat’odarasthitamahaadeepaprabhaabhaasvaram
nyaanam yasya tu chakshuraadikaranadvaaraa bahih’spandate |
yaanaameeti tameva bhaantamanubhaatyetatsamastam jagat
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 4 ॥

svatah’ santah’ prakaashante bhaavaa ghat’apat’aadayah’ |
neshvarasya samaaveshaadityasyottaramuchyate ॥ 1 ॥

ahamityanusandhaataa jaanaameeti na chetsphuret |
kasya ko vaa prakaasheta jagachcha syaatsushuptavat ॥ 2 ॥

praagoordhvam chaasataam sattvam vartamaane’pi na svatah’ |
tasmaadeeshe sthitam sattvam praagoordhvatvavivarjite ॥ 3 ॥

svayameva prakaasheran jad’aa yadi vineshvaram |
sarvam sarvasya bhaaseta na vaa bhaaseta kinchana ॥ 4 ॥

tasmaatsarvajnyamajnyam vaa jagatsyaadekaroopakam |
tulye svayamprakaashatve jad’achetanayormithah’ ॥ 5 ॥

tulyameva prasajyeran graahyagraahakataadayah’ |
indriyaanaamaniyamaachchaakshushaa syoo rasaadayah’ ॥ 6 ॥

malinaamalinaadarshapashchaatpraagbhaagatulyayoh’ |
kriyaashaktijnyaanashaktyerantah’karanabhaagayoh’ ॥ 7 ॥

pratibimbe sphuranneeshah’ kartaa jnyaateti kathyate |
buddhih’ sattvagunotkarshaannirmalo darpano yathaa ॥ 8 ॥

gri’hnaati vishayachchhaayaamaatmachchhaayaanubhaavatah’ |
antah’karanasambandhaannikhilaaneendriyaanyapi ॥ 9 ॥

rathaanganemivalaye keelitaa iva keelakaah’ |
naad’yo’ntah’karane syootaa jalasamsyootasootravat ॥ 10 ॥

taabhistu gol’akaantaabhih’ prasarpanti sphulingavat |
karanaani samastaani yathaasvam vishayam prati ॥ 11 ॥

dehasya madhyamam sthaanam moolaadhaara iteeryate |
gudaattu dvyangulaadoordhvam med’hraattu dvyangulaadadhah’ ॥ 12 ॥

trikono’dhomukhaagrashcha kanyakaayonisannibhah’ |
yatra kund’alinee naama paraashaktih’ pratisht’hitaa ॥ 13 ॥

praanaagnibindunaadaanaam savitree saa sarasvatee |
moolaadhaaraagrakonasthaa sushumnaa brahmarandhragaa ॥ 14 ॥

moole’rdhachchhinnavamshaabhaa shad’aadhaarasamanvitaa |
tatpaarshvakonayorjaate dve id’aapingale sthite ॥ 15 ॥

naad’eechakramiti praahuh’ tasmaannaad’yah’ samudgataah’ |
gaandhaaree hastijihvaa cha nayanaantam pradhaavatah’ ॥ 16 ॥

naad’eechakrena samsyoote naasikaantamubhe gate |
naabhimand’alamaashritya kukkut’aand’amiva sthitam ॥ 17 ॥

naad’eechakramiti praahustasmaannaad’yah’ samudgataah’ |
pooshaa chaalaambushaa naad’ee karnadvayamupaashrite |
naad’ee shuklaahvayaa tasmaad bhroomadhyamupasarpati ॥ 18 ॥

sarasvatyaahvayaa naad’ee jihvaantaa vaakprasaarinee |
naad’ee vishvodaree naama bhunkte’nnam saa chaturvidham ॥ 19 ॥

peetvaa payasvinee toyam kant’hasthaa kurute kshutam |
naad’eechakraatsamudbhootaa naad’yastisrastvadhomukhaah’ ॥ 20 ॥

raakaa shuklam sineevaalee mootram munchetkuhurmalam |
bhuktaannarasamaadaaya shankhinee dhamanee punah’ ॥ 21 ॥

kapaalakuharam gatvaa moordhni sanchinute sudhaam |
shatam chaikaa cha naad’yah’ syustaasaamekaa shirogataa ॥ 22 ॥

tayordhvamaayanmuktah’ syaaditi vedaantashaasanam |
yadaa buddhigataih’ punyaih’ preritendriyamaargatah’ ॥ 23 ॥

shabdaadeen vishayaan bhunkte tadaa jaagaritam bhavet |
samhri’teshvindriyeshveshu jaagratsamskaarajaanpumaan ॥ 24 ॥

maanasaanvishayaanbhunkte svapnaavasthaa tadaa bhavet |
manasopyupasamhaarah’ sushuptiriti kathyate ॥ 25 ॥

tatra maayaasamaachchhannah’ sanmaatro vartate pumaan |
mood’ho jad’o’jnya ityevam maayaaveshaatprakaashate ॥ 26 ॥

sukhamasvaapsamityevam prabodhasamaye pumaan |
sachchidaanandaroopah’ san samyageva prakaashate ॥ 27 ॥

ittham jagatsamaavishya bhaasamaane maheshvare |
sooryaadayo’pi bhaasante kimutaanye ghat’aadayah’ ॥ 28 ॥

tasmaatsattaa sphurattaa cha bhaavaanaameeshvaraashrayaat |
satyam jnyaanamanantam cha shrutyaa brahmopadishyate ॥ 29 ॥

yaagratsvapnodbhavam sarvamasatyam jad’amandhavat |
eeshvarashchaahamityevam bhaasate sarvajantushu ॥ 30 ॥

nirvikalpashcha shuddhashcha malinashchetyaham tridhaa |
nirvikalpam param brahma nirdhootaakhilakalpanam ॥ 31 ॥

dhoolyandhakaaradhoomaabhranirmuktagaganopamam |
vivekasamaye shuddham dehaadeenaam vyapohanaat ॥ 32 ॥

yathaa’ntariksham sankshiptam nakshatraih’ kinchideekshyate |
dehendriyaadisamsargaanmalinam kalusheekri’tam ॥ 33 ॥

yathaa”kaasham tamorood’ham sphuratyanavakaashavat |
ahamityaishvaram bhaavam yadaa jeevah’ prabudhyate ॥ 34 ॥

sarvajnyah’ sarvakartaa cha tadaa jeevo bhavishyati |
maayayaadhikasammood’ho vidyayeshah’ prakaashate ॥ 35 ॥

nirvikalpaanusandhaane samyagaatmaa prakaashate |
avidyaakhyatirodhaanavyapaaye parameshvarah’ |
dakshinaamoortirooposau svayameva prakaashate ॥ 36 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase chaturthollaasasangrahah’ ॥ 37 ॥

deham praanamapeendriyaanyapi chalaam buddhim cha shoonyam viduh’
streebaalaandhajad’opamaastvahamiti bhraantaa bhri’sham vaadinah’ |
maayaashaktivilaasakalpitamahaavyaamohasamhaarine
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 5 ॥

pramaanamekam pratyaksham tattvam bhootachatusht’ayam |
mokshashcha maranaannaanyah’ kaamaarthau purushaarthakau ॥ 1 ॥

na hi khalveeshvarah’ kartaa paralokakathaa vri’thaa |
deham vinaa’sti chedaatmaa kumbhavaddri’shyataam purah’ ॥ 2 ॥

hrasvo deergho yuvaa baala iti deho hi dri’shyate |
asti jaatah’ parinato vri’ddhah’ ksheeno jaranmri’tah’ ॥ 3 ॥

ityevamuktaah’ shad’bhaavavikaaraa dehasamshrayaah’ |
varnaashramavibhaagashcha deheshveva pratisht’hitah’ ॥ 4 ॥

yaatakarmaadisamskaaro dehasyaiva vidheeyate |
shatam jeeveti dehasya prayunjantyaashisham shubhaam ॥ 5 ॥

iti prapancham chaarvaako vanchayatyalpachetanah’ |
kechichchhvasimi jeevaami kshudhitosmi pipaasitah’ ॥ 6 ॥

ityaadipratyayabalaatptaanamaatmeti manvate |
kechichchhri’nomi pashyaami jighraamyaa svaadayaamyaham ॥ 7 ॥

iteendriyaanaamaatmatvam pratiyanti tatodhikam |
yaanaamipratyayabalaadbuddhirityapare jaguh’ ॥ 8 ॥

maayaavyaamood’hachittaanaam teshaam dooshanamuchyate |
dehaadeenaam jad’aarthaanaam paashaanavadanaatmanaam ॥ 9 ॥

katham bhavedahambhaavah’ samaavesham vineshituh’ |
dehastaavadayam naatmaa dri’shyatvaachcha jad’atvatah’ ॥ 10 ॥

roopaadimattvaatsaamshatvaadbhautikatvaachcha kumbhavat ॥

moorchchhaasushuptimaraneshvapi dehah’ prateeyate ॥ 11 ॥

dehaadivyatiriktatvaattadaa”tmaa na prakaashate |
yathaa jagatpravri’tteenaamaadikaaranamamshumaan ॥ 12 ॥

pumaamstathaiva dehaadipravri’ttau kaaranam param |
mama dehoyamityevam streebaalaandhaashcha manvate ॥ 13 ॥

dehohamiti naavaiti kadaachidapi kashchana |
indriyaanyapi naatmaanah’ karanatvaatpradeepavat ॥ 14 ॥

veenaadivaadyavachchhrotram shabdagrahanasaadhanam |
chakshustejastritayavadroopagrahanasaadhanam ॥ 15 ॥

gandhasya graahakam ghraanam pushpasamput’akaadivat |
rasasya graahikaa jihvaa dadhikshaudraghri’taadivat ॥ 16 ॥

indriyaani na me santi mookondho badhirosmyaham |
ityaahurindriyairheenaa janaah’ kim te niraatmakaah’ ॥ 17 ॥

praanopyaatmaa na bhavati jnyaanaabhaavaatsushuptishu |
yaagratsvapnopabhogotthashramavichchhittihetave ॥ 18 ॥

sushuptim purushe praapte shareeramabhirakshitum |
sheshakarmobhogaartham praanashcharati kevalam ॥ 19 ॥

praanasya tatraachaitanyam karanoparame yadi |
praane vyaapriyamaane tu karanoparamah’ katham ॥ 20 ॥

samraaji hi ranodyukte viramanti na sainikaah’ |
tasmaanna karanasvaamee praano bhavitumarhati ॥ 21 ॥

manasah’ prerake pumsi virate viramantyatah’ |
karanaani samastaani teshaam svaamee tatah’ pumaan ॥ 22 ॥

buddhistu kshanikaa vedyaa gamaagamasamanvitaa |
aatmanah’ pratibimbena bhaasitaa bhaasayejjagat ॥ 23 ॥

aatmanyutpadyate buddhiraatmanyeva praleeyate |
praagoordhvam chaasatee buddhih’ svayameva na sidhyati ॥ 24 ॥

nyaanaachchetpoorvapoorvasmaaduttarottarasambhavah’ |
yugapadbahubuddhitvam prasajyeta kshane kshane ॥ 25 ॥

buddhyantaram na janayennaashottramasattvatah’ |
eshaam sanghaata aatmaa chedekadeshe pri’thakkri’te ॥ 26 ॥

na chaitanyam prasajyeta sanghaataabhaavatastadaa |
bhinnadri’ggatyabhipraaye bahuchetanapunjitam ॥ 27 ॥

sadyo bhinnam bhavedetannishkriyam vaa bhavishyati |
dehasyaantargatopyaatmaa vyaapta eveti budhyate ॥ 28 ॥

anupramaanashchedesha vyaapnuyaannaakhilam vapuh’ |
dehapramaanashchenna syaadbaalasya sthaviraaditaa ॥ 29 ॥

dehavatparinaamee chettadvadeva vinankshyati |
karmanaam parinaamena krimihastyaadimoortishu ॥ 30 ॥

vyaaptatvaatpravishatyaatmaa ghat’aadishvantarikshavat |
paramaanupramaane’pi manasi pratibhaasate ॥ 31 ॥

svapne charaacharam vishvamaatmanyeva pratisht’hitam |
dehaadishvahamityevam bhramah’ samsaarahetukah’ ॥ 32 ॥

antah’ pravisht’ah’ shaasteti mokshaayopaadishachchhrutih’ |
evameshaa mahaamaayaa vaadinaamapi mohinee ॥ 33 ॥

yasmaatsaakshaatkri’te sadyo leeyate cha sadaashive |
dehendriyaasuheenaaya maanadoorasvaroopine |
nyaanaanandasvaroopaaya dakshinaamoortaye namah’ ॥ 34 ॥

iti shreedakshinaamoortistotraartha pratipaadake |
prabandhe maanasollaase panchamollaasasangrahah’ ॥ 35 ॥

raahugrastadivaakarendusadri’sho maayaasamaachchhaadanaat
sanmaatrah’ karanopasamharanato yo’bhootsushuptah’ pumaan |
praagasvaapsamiti prabodhasamaye yah’ pratyabhijnyaayate
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 6 ॥

svapne vishvam yathaa’ntastham jaagratyapi tatheti chet |
sushuptau kasya kim bhaati kah’ sthaayee tatra chetanah’ ॥ 1 ॥

sarvam cha kshanikam shoonyam sarvameva svalakshanam |
sanghaatah’ paramaanoonaam mahyambvagnisameeranaah’ ॥ 2 ॥

manushyaadishareeraani skandhapanchakasamhatih’ |
skandhaashcha roopavijnyaanasanjnyaasankaaravedanaah’ ॥ 3 ॥

roopyanta iti roopaani vishayaashchendriyaanyapi |
vishayendriyayorjnyaanam vijnyaanaskandha uchyate ॥ 4 ॥

sanjnyaagunakriyaajaativishisht’apratyayaatmikaa |
panchadhaa kalpanaa proktaa sanjnyaaskandhasya saugataih’ ॥ 5 ॥

gavaam gauriti sanjnyoktaa jaatirgotvam tu gogatam |
gunaah’ shuklaadayastasya gachchhatyaadyaastathaa ॥ 6 ॥

shri’ngee chatushpaallaangoolee vishisht’apratyayo hyasau |
evam panchavidhaa klri’ptah’ sanjnyaaskandha iteeryate ॥ 7 ॥

raagaadyaah’ punyapaape cha samskaaraskandha uchyate |
sukham duh’kham cha mokshashcha skandhah’ syaadvedanaahvayah’ ॥ 8 ॥

panchabhya eva skandhebhyo naanya aatmaasti kashchana |
na kashchadeeshvarah’ kartaa svagataatishayam jagat ॥ 9 ॥

skandhebhyah’ paramaanubhyah’ kshanikebhyo’bhijaayate |
poorvapoorvakshanaadeva kshanah’ syaaduttarottarah’ ॥ 10 ॥

poorvasmaadeva hi jnyaanaajjaayate jnyaanamuttaram |
sa evaayamiti jnyaanam seyam jvaaleva vibhramah’ ॥ 11 ॥

asti bhaateetidheebhraantairaatmaanaatmasu kalpyate |
haanopaadaanaraahityaadaakaashah’ kim prakaashate ॥ 12 ॥

ityevam bauddhasiddhaantee bhaashamaano nishiddhyate |
shoonyam chejjagato hetuh’ jagadeva na siddhyati ॥ 13 ॥

ghat’ah’ shoonyah’ pat’ah’ shoonyah’ iti kaih’ pratipaadyate |
naiva bhaaseta shoonyam chejjagannaravishaanavat ॥ 14 ॥

vastvarthee kimupaadadyaadbhaaraarthah’ kim parityajet |
ko vidadhyaannishiddhyedvaa shoonyatvaatsvasya chaatmanah’ ॥ 15 ॥

avaseedenneeraakootam tasmaatsarvamidam jagat |
skandhaanaam paramaanoonaam na sanghaatayitaasti chet ॥ 16 ॥

sanghaato na vinaa hetum jad’aa ghat’apat’aadayah’ |
mahaanubhaavo bhooyaasamiti bhraantashcha manyate ॥ 17 ॥

aatmaapalaapako bauddhah’ kimartham charati vratam |
pratyabhijnyaa yadi bhraantih’ bhojanaadi katham bhavet ॥ 18 ॥

isht’asaadhanamevaitadannam gatadinaannavat |
iti nishchitya baalo’pi bhojanaadau pravartate ॥ 19 ॥

avakaashapradaatri’tvamaakaashaarthakriyaa yathaa |
tathaivaarthakriyaa pumsah’ kartri’tvajnyaatri’taadikaa ॥ 20 ॥

sushuptisamayepyaatmaa satyajnyaanasukhaatmakah’ |
sukhamasvaapsamityevam pratyabhijnyaayate yatah’ ॥ 21 ॥

pratyabhijnyaayata iti prayogah’ karmakartari |
aatmaa svayamprakaashaatvaajjaanaatyaatmaanamaatmanaa ॥ 22 ॥

sushuptau maayayaa mood’hah’ jad’ondha iti lakshyate |
aprakaashatayaa bhaati svaprakaashatayaapi cha ॥ 23 ॥

yad’aatmani cha dehaadau saakshaadeesho vivichyate |
eshaiva mohinee naama maayaashaktirmaheshituh’ ॥ 24 ॥

mohaapohah’ pramaatree’naam moksha ityabhidheeyate |
avasthaatrayanirmukto doshadibhiranaavilah’ ॥ 25 ॥

isheeka iva sanmaatro nyagrodhakanikopamah’ |
baahyaabaahyadal’onmuktakadal’eekandasannibhah’ ॥ 26 ॥

niramsho nirvikaarashcha niraabhaaso niranjanah’ |
purushah’ kevalah’ poornah’ prochyate parameshvarah’ ॥ 27 ॥

vaacho yatra nivartante mano yatra vileeyate |
ekeebhavanti yatraiva bhootaani bhuvanaani cha ॥ 28 ॥

samastaani cha tattvaani samudre sindhavo yathaa |
kah’ shokastatra ko moha ekatvamanupashyatah’ ॥ 29 ॥

vaachyavaachakaroopatvaatsavikalpopi sannayam |
dehaadeenaam vyapohena sambhavennirvikalpakam ॥ 30 ॥

asanneva bhavedvidvaanasadbrahmeti veda chet |
asti brahmeti chedveda santemenam tato viduh’ ॥ 31 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase shasht’hollaasasya sangrahah’ ॥ 32 ॥

baalyaadishvapi jaagradaadishu tathaa sarvaasvavasthaasvapi
vyaavri’ttaasvanuvartamaanamahamityantah’ sphurantam sadaa |
svaatmaanam prakat’eekaroti bhajataam yo mudrayaa bhadrayaa
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 7 ॥

pratyabhijnyaabalaadaatmaa sthaayee nirdhaaryate yadi |
kaa naama pratyabhijnyaishaa kim vaa tasyaah’ prayojanam ॥ 1 ॥

pratyakshaadipramaaneshu pratyabhijnyaa na pat’hyate |
katham tasyaah’ pramaanatvamiti pri’chchhan prabodhyate ॥ 2 ॥

bhaatasya kasya chitpoorvam bhaasamaanasya saampratam |
so’yamityanusandhaanam pratyabhijnyaanamuchyate ॥ 3 ॥

taddeshakaalaakaaraadeenavadhooyaanushngikaan |
yathaikam vastvanusyootam so’yamityabhidheeyate ॥ 4 ॥

maayaanushngasanjaatakinchijjnyatvaadyapohanaat |
sarvajnyatvaadivijnyaanam pratyabhijnyaanamaatmanah’ ॥ 5 ॥

poorvajanmaanubhootaarthasmaranaanmri’gashaabakah’ |
yananeestanyapaanaaya svayameva pravartate ॥ 6 ॥

tasmaannishcheeyate sthaayeetyaatmaa dehaantareshvapi |
smri’tim vinaa na ghat’ate stanyapaanam shishoryatah’ ॥ 7 ॥

poorvatraanubhave kaale smri’tikaale paratra san |
aatmaa samskaararoopena smaratyartham svanisht’hitam ॥ 8 ॥

pratyabhijnyeti bhaavaanaam smri’tishchedabhidheeyate |
aatmasthairye pramaanatvam smri’tishcha praapnuyaatkatham ॥ 9 ॥

smri’tau prakaasho naarthasya na chaapyarthasya nishchayah’ |
na chaapyarthaanubhavayorangulyoriva sambhavet ॥ 10 ॥

naanubhootivishisht’asya padaarthasya cha dand’ivat |
sarvatraapyevamityevam prasangaaditi chechchhri’nu ॥ 11 ॥

praaktanaanubhave nasht’e tadavasht’ambhasambhavaat |
samskaarasanjnyaatsaamagryaat paurushaajjaayate smri’tih’ ॥ 12 ॥

aavedyaanubhave nasht’e tadeeyam vishayam prati |
anubhaavakamaatmaanam bodhayatyanapaayinam ॥ 13 ॥

vishaye cha pramushite nasht’e vaa’nubhave sati |
svavishraantam smaratyartham devo’pramushitah’ sadaa ॥ 14 ॥

pramoshanam pramaatree’naam maayayaa tamasaa kri’tam |
maayaavidye prabhoh’ shaktee bhaanoshchhaayaaprabhopame ॥ 15 ॥

arthaanaachchhadayenmaayaa vidyaa vyaakshipya darshayet |
pratyabhijnyaiva sarveshaam pramaanaanaam cha saadhanam ॥ 16 ॥

eeshvaronyohamapyanya iti vichchhedakaarineem |
vyaakshipya vidyayaa maayaameeshvarohamiti smri’tih’ ॥ 17 ॥

eeshatprakaashobhoodeesho maayaayavanikaavri’tah’ |
samyagaavaranaapaaye sahasraamshuriva sphuret ॥ 18 ॥

na kaaranaanaam vyaapaarah’ pramaanaanaam na vaa punah’ |
pratyabhijnyaapanam naama mohaapasaranam param ॥ 19 ॥

yaavanti santi maanaani vyavahaarapravri’ttaye |
teshaam mohaapasaranaadvyapaaronyo na vidyate ॥ 20 ॥

yad’aanri’taparichchhinnadehadharmaashchidaatmani |
satyajnyaanasukhaatmatvam mohaaddehe’pi kalpyate ॥ 21 ॥

shuktau rajatamityevam yathaa vyaamuhyate’nyathaa |
saeva rroopyam chedbhaati vilayaste na sidhyati ॥ 22
naatyantaasatprakaasheta narashri’ngaadivatkvachit |
kaantaakaraadau rajatamiti syaatsmaranam bhrame ॥ 23 ॥

tenedam tulyamityevam syaatsaadri’shyaadyadi bhramah’ |
peetah’ shankho gud’astikta ityaadau naasti tulyataa ॥ 24 ॥

taadaatmyena sphurati chedrajatatvena shuktikaa |
vibhramo niradhisht’haano baadho niravadhirbhavet ॥ 25 ॥

buddhisthitam chedrajatam baahyatvena prateeyate |
gunjaadau jvalanaarope dehadaahah’ prasajyate ॥ 26 ॥

yuktiheenaprakaashatvaad bhraanterna hyasti lakshanam |
yadi syaallakshanam kinchid bhraantireva na sidhyati ॥ 27 ॥

yalachandravadekasminnirbhaye rajjusarpavat |
prateeyate yathaa svarne kaarane kat’akaadivat ॥ 28 ॥

upaatte roopyavachchhuktau vyaapte yakshapureeva khe |
rashmyambuvatsphuradroope sthaanau choravadakriye ॥ 29 ॥

asatkalpamidam vishvamaatmanyaaropyate bhramaat |
svayamprakaasham sadroopam bhraantibaadhavivarjitam ॥ 30 ॥

pratyabhijnyaayate vastu praagvanmohe vyapohite |
dehaadyupaadhau nirdhoote syaadaatmaiva maheshvarah’ ॥ 31 ॥

smri’tih’ pratyakshamaitihyamityaadeenyaparaanyapi |
pramaanaanyaaptavaagaaha pratyabhijnyaaprasiddhaye ॥ 32 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase saptamollaasasangrahah’ ॥ 33 ॥

vishvam pashyati kaaryakaaranatayaa svasvaamisambandhatah’
shishyaachaaryatayaa tathaiva pitri’putraadyaatmanaa bhedatah’ |
svapne jaagrati vaa esha purusho maayaaparibhraamitah’
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 8 ॥

prakaashavyatirekena padaarthah’ ko’pi naasti chet |
paramaarthopadeshaanto vyavahaarah’ katham bhavet ॥ 1 ॥

kasya bandhashcha mokshashcha badhyate kena hetunaa |
maayayaa lakshanam kim syaadityevam paripri’chchhatah’ ॥ 2 ॥

prashanah’ syaaduttaram vaktum pratipattum sukhena cha |
uktorthah’ saptabhih’ shlokaih’ punah’ sankshipya kathyate ॥ 3 ॥

paunaruktyam na dosho’tra shabdenaarthena vaa bhavet |
abhyaasena gareeyastvamarthasya pratipaadyate ॥ 4 ॥

svayamprakaashe sadroope’pyekasminparameshvare |
kaaryakaaranasambandhaadyanekavidhakalpanaa ॥ 5 ॥

raahoh’ shirah’ sushih’ khasya mamaatmaa pratimaavapuh’ |
ityaadikalpanaa tulyaa na pri’thagvastugocharaa ॥ 6 ॥

upaasyopaasakatvena gurushishyakramena cha |
svaamibhri’taadiroopena kreed’ati svechchhayeshvarah’ ॥ 7 ॥

pitaram prati putro yah’ putram prati pitaiva sah’ |
eka eva hi naaneva kalpyate shabdamaatratah’ ॥ 8 ॥

tasmaatprakaasha evaasti paramaarthaniroopane |
bhedaprateetirmithyaiva maayayaa”tmani kalpitaa ॥ 9 ॥

mithyaatvam naama baadhyatvam samyagjnyaanodaye sati |
shishyaachaaryopadeshaadi svapnavatpratibhaasate ॥ 10 ॥

mithyaabhooto’pi vedaantah’ satyamartham prabodhayet |
devataapratimaavachcha chitravatpratibimbavat ॥ 11 ॥

sarvo’pi vyavahaaro’yam maayayaa parijri’mbhanam |
sushuptisadri’shee maayaa svaprabodhena baadhyate ॥ 12 ॥

yuktiheenaprakaashasya sanjnyaa maayeti kathyate |
naasatee dri’shyamaanaa saa baadhyamaanaa na vaa satee ॥ 13 ॥

na prakaashaadiyam bhinnaa chhaayevaarkasya taamasee |
na chaabhinnaa jad’atvena virodhaannobhayaatmikaa ॥ 14 ॥

svahetvavayavaabhaavaanneyam saavayavochyate |
na chaavayavaheenaa saa kaaryeshvavayavaanvitaa ॥ 15 ॥

avichaaritasiddheyam maayaaveshyaavilaasinee |
purusham vanchayatyeva mithyaabhootaih’ svavibhramaih’ ॥ 16 ॥

na tasyaa moolavichchhedamabhivaanchhati kechana |
teshaam pakshe katham moksho manasah’ sambhavishyati ॥ 17 ॥

tisropyavasthaa manaso jaagratsvapnasushuptayah’ |
chakravatparivartante bhedabhraantyekahetavah’ ॥ 18 ॥

taabhih’ karoti karmaani punastairbadhyate manah’ |
manasah’ kevalah’ saakshee bhaanuvatpurushah’ parah’ ॥ 19 ॥

yathaa praanikri’tairarkah’ karmabhirnaiva badhyate |
tathaa manah’kri’tairaatmaa saakshitvaannaiva badhyate ॥ 20 ॥

aatmaa karoti karmaani badhyate muchyate cha taih’ |
ityaupachaarikee klri’ptirbhramamaatraiva kevalam ॥ 21 ॥

dhoomaabhradhooleeneehaarairaspri’sht’o’pi divaakarah’ |
yathaa chhanna ivaabhaati tathaivaatmaa’pi maayayaa ॥ 22 ॥

yathaa leelaavashaatkashchidbhraamyamaanah’ kumaarakah’ |
bhramattatpashyati jagat shatachandram nabhah’sthalam ॥ 23 ॥

tathaiva maayayaa jeevo bhraamito vaasanaavashaat |
naanaakaaramidam vishvam bhramamaanam cha pashyati ॥ 24 ॥

samsri’jya manasaa devah’ samsaranniva lakshyate |
yathaa’rko jalasamsargaachchalannaaneva lakshyate ॥ 25 ॥

yogaabhyaasavashaadyena mano nirvishayam kri’tam |
nivri’ttah’ sa pumaamsadyo jeevanmukto bhavishyati ॥ 26 ॥

dvaa suparnau cha sayujaabhavanmaayayaa shivah’ |
ajaamekaam jushanneko naanevaaseediti shrutih’ ॥ 27 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase asht’amollaasasangrahah’ ॥ 28 ॥

bhoorambhaamsyanalo’nilo’mbaramaharnaatho himaamshuh’ pumaan
ityaabhaati charaacharaatmakamidam yasyaiva moortyasht’akam |
naanyatkinchana vidyate vimri’shataam yasmaatparasmaadvibhoh’
tasmai shree gurumoortaye nama idam shreedakshinaamoortaye ॥ 9 ॥

kathamevamvidhaa maayaa nivarteteti pri’chchhatah’ |
eeshvaropaasanaaroopastadupaayah’ prakeertyate ॥ 1 ॥

shat’trimshattattvaroopaasu parameshvaramoortishu |
pratyakshenopalabhyante sarvairapyasht’amoortayah’ ॥ 2 ॥

ameyaasu manah’ kshipramaarod’hum naarhateetyatah’ |
moortyasht’akamayeem broota guruh’ sarvaatmabhaavanaam ॥ 3 ॥

viraat’chhareere brahmaand’e praaninaamapi vigrahe |
shat’trimshattattvasanghaatah’ sarvatraapyanuvartate ॥ 4 ॥

vyaaptirvyasht’ishareere’sminmanaso vyasht’iroopinah’ |
tasmaatsarvaatmakamidam svashareeram vichintayet ॥ 5 ॥

vyasht’yupaasanayaa pumsah’ samasht’ivyaaptimaapnuyaat |
upasankraamateetyevam dashakri’tva upaadishat ॥ 6 ॥

brahmaand’asyodare lokaah’ saptabhooraadayah’ smri’taah’ |
moolaadibrahmarandhraanteshvaadhaareshu vasanti te ॥ 7 ॥

veenaadand’o mahaamerustheeni kulaparvataah’ |
gangaa tu pingal’aa naad’ee yamuned’aa prakeertitaa ॥ 8 ॥

sarasvatee sushumnoktaa naad’yonyaah’ punyanimnagaah’ |
dveepaah’ syurdhaatavah’ sapta svedabaashpaadayobdhayah’ ॥ 9 ॥

moole tisht’hati kaalaagnirasthimadhye cha baad’abah’ |
vaidyutognih’ sushumnaayaam paarthivo naabhimand’ale ॥ 10 ॥

hri’di tisht’hati sooryaagnih’ kapaale chandramand’alam |
nakshatraanyaparaanyaahurnetraadeeneendriyaanyapi ॥ 11 ॥

dhaaryante vaayubhirlokaah’ yathaa pravahanaadibhih’ |
praanaadibhirdashavidhairdhaaryate vaayubhirvapuh’ ॥ 12 ॥

praapyed’aapingal’e praano moolaatsooryasvaroopatah’ |
naasikaabhyaam bahirgatvaa leeyate dvishad’angule ॥ 13 ॥

asht’aangul’ena somaatmaa naad’eebhyaamantaraavishat |
malamootramaruchchhukraanyapaano visri’jedbahih’ ॥ 14 ॥

agneeshomamayo bhootvaa sushumnaarandhramaashritah’ |
aabrahmarandhramudgachchhannudaano vardhate svayam ॥ 15 ॥

vyaapayedvapushi vyaano bhuktaannarasamanvaham |
sandhukshanam samaanastu kaayaagneh’ kurute sadaa ॥ 16 ॥

naago hikkaakarah’ koormo nimeshonmeshakaarakah’ |
kshutam karoti kri’karo devadatto vijri’mbhanam ॥ 17 ॥

sthaulyam dhananjayah’ kuryaanmri’tam chaapi na munchati |
aakaasho bahirapyantaravakaasham prayachchhati ॥ 18 ॥

chandraarkau kaalanetaarau praanaapaanau shareerinaam |
saakshee purusha ityevam moortyasht’akamidam vapuh’ ॥ 19 ॥

samanaskamidam yogee sevamaana upaasanam |
asht’aangayogayuktah’ sannamanaskam sa gachchhati | 20 ॥

manah’ prasaadah’ santosho maunamindriyanigrahah’ |
dayaa daakshinyamaastikyamaarjavam maardavam kshamaa ॥ 21 ॥

bhaavashuddhirahimsaa cha brahmacharyam smri’tirdhri’tih’ |
ityevamaadayonye cha manah’ saadhyaa yamaah’ smri’taah’ ॥ 22 ॥

snaanam shaucham kratuh’ satyam japo homashcha tarpanam |
tapo daanam titikshaa cha namaskaarah’ pradakshinam ॥ 23 ॥

vratopavaasaadyaashchaanye kaayikaa niyamaah’ smri’taah’ |
svastikam gomukham padyam hamsaakhyam braahmamaasanam ॥ 24 ॥

nri’simham garud’am koormam naagaakhyam vaishnavaasanam |
veeram mayooram vajraakhyam siddhaakhyam raudramaasanam ॥ 25 ॥

yonyaasanam viduh’ shaaktam shaivam pashchimataanakam |
niraalambanayogasya niraalambanamaasanam ॥ 26 ॥

niraalambatayaa dhyaanam niraalambah’ sadaashivah’ |
rechakah’ poorakashchaiva kumbhakah’ praanasamyamah’ ॥ 27 ॥

indriyaanaam samastaanaam vishayebhyo nivaaranam |
pratyaahaara iti proktam pratyaahaaraarthavedibhih’ ॥ 28 ॥

aadhaare kvaapi manasah’ sthaapanam dhaaranochyate |
brahmavishnushivaadeenaam chintaa dhyaanam prachakshate ॥ 29 ॥

dhyaanaadaspandanam buddheh’ samaadhirabhidheeyate |
amanaskasamaadhistu sarvachintaavivarjitam ॥ 30 ॥

chitte nishchalataam yaate praano bhavati nishchalah’ |
chittasya nishchalatvaaya yogam sadhyaanamabhyaset ॥ 31 ॥

aakunchanamapaanasya praanasya cha nirodhanam |
lambikopari jihvaayaah’ sthaapanam yogasaadhanam ॥ 32 ॥

chitte nishchalataam yaate praane madhyapatham gate |
chihnaanyetaani jaayante panchabhootajayaatpri’thak ॥ 33 ॥

malamootrakaphaalpatvamaarogyam laghutaa tanoh’ |
sugandhah’ svarna[svara] varnatvam prathamam yogalakshanam ॥ 34 ॥

kant’akaagreshvasangatvam jalapankeshvamajjanam |
kshuttri’d’aadisahishnutvam dviteeyam yogalakshanam ॥ 35 ॥

bahvannapaanabhoktri’tvamaatapaagnisahishnutaa |
darshanam shravanam dooraattri’teeyam yogalakshanam ॥ 36 ॥

mand’ookaplavanam bhoomau markat’aplavanam drume |
aakaashagamanam cheti chaturtham yogalakshanam ॥ 37 ॥

nyaanam trikaalavishayamaishvaryamanimaadikam |
anantashaktimatvam cha panchamam yogalakshanam ॥ 38 ॥

praane sushumnaam sampraapte naadontah’ shrooyatesht’adhaa |
ghant’aadundubhishankhaabdhiveenaavenvaaditaalavat ॥ 39 ॥

tanoonapaattat’ittaaraataareshatapanopamam |
brahmanaad’eem gate praane bimbaroopam prakaashate ॥ 40 ॥

shvaasaashcharanti yaavanto manushyasya dinam prati |
taavanti yojanaanyarkah’ shvaaseshvaase pradhaavati ॥ 41 ॥

ekavimshatisaahasram shat’chhatam shvaasasankhyayaa |
so’hamityuchcharatyaatmaa mantram pratyahamaayushe ॥ 42 ॥

sakaaram cha hakaaram cha lopayitvaa prayojayet |
sandhim vai poorvaroopaakhyam tato’sau pranavo bhavet ॥ 43 ॥

akaarashchaapyukaarashcha makaaro bindunaadakau |
panchaaksharaanyamoonyaahuh’ pranavasthaani pand’itaah’ ॥

brahmaa vishnushcha rudrashchaapeeshvarashcha sadaashivah’ |
teshvakshareshu tisht’hanti shat’trimshattattvasamyutaah’ ॥ 45 ॥

guruprasaadaallabhate yogamasht’aangalakshanam |
shivaprasaadaallabhate yogasiddhim cha shaashvateem ॥ 46 ॥

sachchidaanandaroopaaya bindunaadaantaraatmane |
aadimadhyaantashoonyaaya guroonaam gurave namah’ ॥ 47 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase navamollaasasangrahah’ ॥ 48 ॥

sarvaatmatvamiti sphut’eekri’tamidam yasmaadamushmimstave
tenaasya shravanaattadarthamananaaddhyaanaachcha sankeertanaat |
sarvaatmatvamahaavibhootisahitam syaadeeshvaratvam svatah’
siddhyettatpunarasht’adhaa parinatam chaishvaryamavyaahatam ॥ 10 ॥

parichchhinnamahambhaavam parityajyaanushangikam |
poornaahambhaavalaabhosya stotrasya phalamuchyate ॥ 1 ॥

putrapautragri’hakshetradhanadhaanyasamri’ddhayah’ |
arvaacheenaashcha sidhyanti svargapaataal’abhoomishu ॥ 2 ॥

paake pravartamaanasya sheetaadiparihaaravat |
praasangikaashcha sidhyanti stotrenaanena sarvadaa ॥ 3 ॥

aishvaryameeshvaratvam hi tasya naasti pri’thaksthitih’ |
purushe dhaavamaane’pi chhaayaa tamanudhaavati ॥ 4 ॥

anantashaktiraishvaryam nishyandaashchaanimaadayah’ |
svasyeshvaratve samsiddhe sidhyanti svayameva hi ॥ 5 ॥

yadeeyaishvaryaviprud’bhirbrahmavishnushivaadayah’ |
aishvaryavanto shaasante sa evaatmaa sadaashivah’ ॥ 6 ॥

pushpamaanayataa gandho vinechchhaamanubhooyate |
poornaahambhaavayuktena parichchhinnaa vibhootayah’ ॥ 7 ॥

animaa mahimaa chaiva garimaa laghimaa tathaa |
praaptih’ praakaamyameeshitvam vashitvam chaasht’asiddhayah’ ॥ 8 ॥

atyantamanushu praanishvaatmatvena praveshanam |
animaasanjnyamaishvaryam vyaaptasya paramaatmanah’ ॥ 9 ॥

brahmaand’aadishivaantaayaah’ shat’trimshattattvasamhateh’ |
bahishcha vyaapyavri’ttitvamaishvaryam mahimaahvayam ॥ 10 ॥

mahaamerusamaangasya samuddharanakarmani |
laaghave toolatulyatvam laghimaanam vidurbudhaah’ ॥ 11 ॥

paramaanusamaangasya samuddharanakarmani |
gurave merutulyatvam garimaanam vidurbudhaah’ ॥ 12 ॥

paataalavaasinah’ pumso brahmalokaavalokanam |
praaptirnaama mahaishvaryam sudushpraapamayoginaam ॥ 13 ॥

aakaashagamanaadeenaamanyaasam siddhisampadaam |
svechchhaamaatrena samsiddhih’ praakaamyamabhidheeyate ॥ 14 ॥

svashareeraprakaashena sarvaarthaanaam prakaashanam |
praakaashyamidamaishvaryamiti kechitprachakshate ॥ 15 ॥

svechchhaamaatrena lokaanaam sri’sht’isthityantakartri’taa |
sooryaadinaam niyoktri’tvameeshitvamabhidheeyate ॥ 16 ॥

salokapaalaah’ sarve’pi lokaah’ svavashavartinah’ |
tadaishvaryam vashitvaakhyam sulabham shivayoginaam ॥ 17 ॥

yastvevam braahmano vetti tasya devaa vashe sthitaah’ |
kim punah’ kshmaapativyaaghravyaal’astreepurushaadayah’ ॥ 18 ॥

sarvaatmabhaavasaamraajyanirantaritachetasaam |
paripakvasamaadheenaam kim kim naama na sidhyati ॥ 19 ॥

stotrametatpat’heddheemaansarvaatmatvam cha bhaavayet |
arvaacheene spri’haam muktvaa phale svargaadisambhave ॥ 20 ॥

svargaadiraajyam saamraajyam manute na hi pand’itah’ |
tadeva tasya saamraajyam yattu svaaraajyamaatmani ॥ 21 ॥

sarvaatmabhaavanaavantam sevante sarvasiddhayah’ |
tasmaadaatmani saamraajyam kuryaanniyatamaanasah’ ॥ 22 ॥

yasya deve paraa bhaktiryathaa deve tathaa gurau |
tasyaite kathitaa hyarthaah’ prakaashante mahaatmanah’ ॥ 23 ॥

prakaashaatmikayaa shaktyaa prakaashaanaam prabhaakarah’ |
prakaashayati yo vishvam prakaasho’yam prakaashataam ॥ 24 ॥

iti shreedakshinaamoortistotraarthapratipaadake |
prabandhe maanasollaase dashammollaasasangrahah’ ॥ 25 ॥

iti shreemachchhankarabhagavatpaadaachaaryakri’ta
dakshinaamoortistotrabhaavaarthavaartikam
sureshvaraachaaryakri’tam samaaptam ॥

om tat sat ॥

Also Read:

Manasollasa Lyrics in Sanskrit | English | MarathiBengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Manasollasa Lyrics in English | Siva Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top