Templesinindiainfo

Best Spiritual Website

Manasollasa Lyrics in Marathi | Siva Slokam

Manasollasa in Marathi:

|| श्रीदक्शिणामूर्तिस्तोत्रम|ह ||

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया |
यः साक्शात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 1 ||

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम|ह |
मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्चया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 2 ||

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्शात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान|ह |
यत्साक्शात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 3 ||

नानाच्चिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ञानं यस्य तु चक्शुरादिकरणद्वारा बहिःस्पन्दते |
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत|ह
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 4 ||

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः |
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 5 ||

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्चादनात|ह
सन्मात्रः करणोपसंहरणतो यो|अभूत्सुशुप्तः पुमान|ह |
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिञायते
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 6 ||

बाल्यादिश्वपि जाग्रदादिशु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा |
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 7 ||

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिश्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः |
स्वप्ने जाग्रति वा एश पुरुशो मायापरिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 8 ||

भूरम्भांस्यनलो|अनिलो|अम्बरमहर्नाथो हिमांशुः पुमान|ह
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यश्टकम|ह |
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 9 ||

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुश्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात|ह |
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरश्टधा परिणतं चैश्वर्यमव्याहतम|ह || 10 ||

|| मानसोल्लास ||

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया |
यः साक्शात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 1 ||

मङ्गळं दिशतु मे विनायको
मङ्गळं दिशतु मे सरस्वती |
मङ्गळं दिशतु मे महेश्वरो
मङ्गळं दिशतु मे सदाशिवः || 1 ||

आत्मलाभात्परो लाभो नास्तीति मुनयो विदुः |
तल्लाभार्थं कविः स्तौति स्वात्मानं परमेश्वरम|ह || 2 ||

स्वेच्चया सृश्टमाविश्य विश्वं यो मनसि स्थितः |
स्तोत्रेण स्तूयते|अनेन स एव परमेश्वरः || 3 ||

अस्ति प्रकाशत इति व्यवहारः प्रवर्तते |
तच्चास्तित्वं प्रकाशत्वं कस्मिन्नर्थे प्रतिश्ठितम|ह || 4 ||

किं तेशु तेशु वा|अर्थेशु किं वा सर्वात्मनीश्वरे |
ईश्वरत्वं च जीवत्वं सर्वात्मत्वं च कीदृशम|ह || 5 ||

जानीयात्कथं जीवः किं तज्ञानस्य साधनम|ह |
ञानात्तस्य फलं किं स्यादेकत्वं च कथं भवेत|ह || 6 ||

सर्वञः सर्वकर्ता च कथमात्मा भविश्यति |
शिश्यं प्रतीत्थं पृच्चन्तं वक्तुमारभते गुरुः || 7 ||

अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत|ह |
बहिर्वन्मायया|अ|अभाति दर्पणे स्वशरीरवत|ह || 8 ||

स्वप्ने स्वान्तर्गतं विश्वं यथा पृथगिवेक्श्यते |
तथैव जाग्रत्काले|अपि प्रपञ्चो|अयं विविच्यताम|ह || 9 ||

स्वप्ने स्वसत्तैवार्थानां सत्ता नान्येति निश्चिता |
को जाग्रति विशेशो|अस्ति जडानामाशु नाशिनाम|ह || 10 ||

स्वप्ने प्रकाशो भावानां स्वप्रकाशान्न हीतरः |
जाग्रत्यपि तथैवेति निश्चिन्वन्ति विपश्चितः || 11 ||

निद्रया दर्शितानर्थान्न पश्यति यथोत्थितः |
सम्यग्ञानोदयादूर्ध्वं तथा विश्वं न पश्यति || 12 ||

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते |
अजन्मनिद्रमस्वप्नमद्वैतं बुध्यते तदा || 13 ||

श्रुत्या|अ|अचार्यप्रसादेन योगाभ्यासवशेन च |
ईश्वरानुग्रहेणापि स्वात्मबोधो यदा भवेत|ह || 14 ||

भुक्तं यथा|अन्नं कुक्शिस्थं स्वात्मत्वेनैव पश्यति |
पूर्णाहन्ताकबळितं विश्वं योगीश्वरस्तथा || 15 ||

यथा स्वप्ने नृपो भूत्वा भुक्त्वा भोगान्यथेप्सितान|ह |
चतुरङ्गबलोपेतः शत्रुं जित्वा रणाङ्गणे || 16 ||

परात्पराजितो भूत्वा वनं प्राप्य तपश्चरन|ह |
मुहूर्तमात्रमात्मानं मन्यते कल्पजीविनम|ह || 17 ||

तथैव जाग्रत्काले|अपि मनोराज्यं करोत्यसौ |
कालनद्योघयोगेन क्शीणमायुर्न पश्यति || 18 ||

मेघच्चन्नों|अशुमालीव मायया मोहितो|अधिकम|ह |
किञ्चित्कर्ता च किञ्चिज्ञो लक्श्यते परमेश्वरः || 19 ||

यद्यत्करोति जानाति तस्मिन्तस्मिन्परेश्वरः |
राजा विद्वान स्वसामर्थ्यादीश्वरो|अयमितीर्यते || 20 ||

ञानक्रिये शिवेनैक्यात्सङ्क्रान्ते सर्वजनुशु |
ईश्वरत्वं च जीवानां सिद्धं तच्चक्तिसङ्गमात|ह || 21 ||

अयं घटो|अयं पट इत्येवं नानाप्रतीतिशु |
अर्कप्रभेव स्वञानं स्वयमेव प्रकाशते || 22 ||

ञानं न चेत्स्वयं सिद्धं जगदन्धं तमो भवेत|ह |
न चेदस्य क्रिया काचित व्यवहारः कथं भवेत|ह || 23 ||

क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी |
स्पन्दमाने बहिर्ञाने तदङ्कुरवदुद्भवेत|ह || 24 ||

उत्पाद्यप्राप्यसंस्कार्यविकार्योपाश्रया क्रिया |
करोति गच्चत्युन्मार्श्टि चिनत्तीति प्रतीयते || 25 ||

शिवो ब्रह्मादिदेहेशु सर्वञ इति भासते |
देवतिर्यङ्मनुश्येशु किञ्चिज्ञस्तारतम्यतः || 26 ||

जरायुजो|अण्डजश्चैव स्वेदजः पुनरुद्भिदः |
एते चतुर्विधाः देहाः क्रमशो न्यूनवृत्तयः || 27 ||

ब्रह्मादिस्तम्बपर्यन्ता स्वप्नकल्पैव कल्पना |
साक्शात्कृते|अनवच्चिन्नप्रकाशे परमात्मनि || 28 ||

अणोरणीयान्महतो महीयानिति वेदवाक|ह |
रुद्रोपनिशदप्येतं स्तौति सर्वात्मकं शिवम|ह || 29 ||

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने |
व्योमवद्व्याप्तदेहाय दक्शिणामूर्तये नमः || 30 ||

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके |
प्रबन्धे मानसोल्लासे प्रथमोल्लाससंग्रहः || 31 ||

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम|ह |
मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्चया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 2 ||

उपादानं प्रपञ्चस्य संयुक्ताः परमाणवः |
मृदन्वितो घटस्तस्माद्भासते नेश्वरान्वितः || 1 ||

परमाणुगता एव गुणा रूपरसादयः |
कार्ये समानजातीयमारभन्ते गुणान्तरम|ह || 2 ||

कार्यं यत्र समन्वेति कारणं समवायि तत|ह |
चक्राद्यं साधनं यत्तु घटस्यासमवायि तत|ह || 3 ||

समवायिनि तिश्ठेद्यत|ह समवाय्याश्रये तथा |
कार्ये|अवधृतसामर्थ्यं कल्प्यते|असमवायि तत|ह || 4 ||

निमित्तं कारणं तेशामीश्वरश्च कुलालवत|ह |
यत्कार्यं जायते यस्मात्तस्मिन|ह तत्प्रतितिश्ठति || 5 ||

मृत्तिकायां घटस्तन्तौ पटः स्वर्णे|अङ्गुलीयकम|ह |
इति वैशेशिकाः प्राहुस्तथा नैयायिका अपि || 6 ||

रजः सत्त्वं तमश्चेति प्रधानस्य गुणास्त्रयः |
रजो रक्तं चलं तेशु सत्त्वं शुक्लं प्रकाशकम|ह || 7 ||

तमः कृश्णं चावरकं सृश्टिस्थित्यन्तहेतवः |
इति सांख्याश्च भाशन्ते तेशां दूशण उच्यते || 8 ||

अङ्कुरादिफलान्तेशु कार्येश्वस्तित्वमिश्यते |
कुत आगत्य सम्बद्धा वटबीजेशु ते कणाः || 9 ||

कारणानुगतं कार्यमिति सर्वैश्च सम्मतम|ह |
तस्मात्सत्ता स्फुरत्ता च सर्वत्राप्यनुवर्तते || 10 ||

पुश्पे फलत्वमापन्ने क्शीरे च दधितां गते |
विजातीयाः प्रतीयन्ते गुणा रूपरसादयः || 11 ||

कारणं कार्यमंशों|अशी जातिव्यक्ती गुणी गुणः |
क्रिया क्रियावानित्याद्याः प्रकाशस्यैव कल्पनाः || 12 ||

चैतन्यं परमाणूनां प्रधानस्यापि नेश्यते |
ञानक्रिये जगत्क्लृप्तौ दृश्येते चेतनाश्रये || 13 ||

कालरूपक्रियाशक्त्या क्शीरात्परिणमेद्दधि |
ञातृञानञेयरूपं ञानशक्त्या भवेज्जगत|ह || 14 ||

ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम|ह |
सविकल्पन्तु संञादिद्योतकत्वादनेकधा || 15 ||

सङ्कल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः |
ऊहो|अनध्यवसायश्च तथा|अन्येनुभवा अपि || 16 ||

प्रत्यक्शमेकं चार्वाकाः कणादसुगतौ पुनः |
अनुमानञ च तच्चापि सांख्याः शब्दं च ते अपि || 17 ||

न्यायैकदर्शिनोप्यवेमुपमानं च के चन |
अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः || 18 ||

अभावशश्ठान्येतानि भाट्टा वेदान्तिनस्तथा |
सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः || 19 ||

द्रव्यं गुणस्तथा कर्म सामन्यं च विशेशकम|ह |
समवायं च काणादाः पदार्थान्शट्प्रचक्शते || 20 ||

नव द्रव्याणि भूतानि दिक्कालात्ममनांसि च |
चतुर्विंशतिरेव स्युर्गुणाः शब्दादिपञ्चकम|ह || 21 ||

परिमाणं च सङ्ख्या च द्वौ संयोगविभागकौ |
स्वभावतः पृथक्त्वं च गुरुत्वं द्रवता पुनः || 22 ||

परत्वं चापरत्वं च स्नेहः संस्कार इत्यपि |
धीर्द्वेशसुखदुःखेच्चाधर्माधर्मप्रयत्नकाः || 23 ||

संस्कारस्त्रिविधो वेग इश्वादेर्गतिकारणम|ह |
दृश्टश्रुतानुभूतार्थस्मृतिहेतुश्च भावना || 24 ||

स्थितस्थापकता नाम पूर्ववत्स्थितिकारणम|ह |
आकृश्टशाखाभूर्जादौ स्पश्टमेवोपलक्श्यते || 25 ||

उत्क्शेपणमवक्शेपो गमनं च प्रसारणम|ह |
आकुञ्चनमिति प्राहुः कर्म पञ्चविधं बुधाः || 26 ||

सामान्यं द्विविधं प्रोक्तं परं चापरमेव च |
परं सत्तैव सर्वत्र तदनुस्यूतवर्तनम|ह || 27 ||

द्रव्यत्वं च गुणत्वाद्यं सामान्यमपरं तथा |
विशेशाः स्युरनन्तास्ते व्यावृत्तिञानहेतवः || 28 ||

रूपस्येव घटे नित्यः सम्बन्धः समवायकः |
कालाकाशदिगात्मानो नित्याश्च विभवश्च ते || 29 ||

चतुर्विधाः परिच्चिन्ना नित्याश्च परमाणवः |
इति वैशेशिकमते पदार्थाः शट|ह प्रकीर्तिताः || 30 ||

माया प्रधानमव्यक्तमविद्या|अञानमक्शरम|ह |
अव्याकृतं च प्रकृतिः तम इत्यभिधीयते || 31 ||

मायायां ब्रह्मचैतन्यप्रतिबिम्बानुशङ्गतः |
महत्कालपुमांसः स्युः महत्तत्त्वादहंकृतिः || 32 ||

तामसात्स्युरहङ्कारात्खानिलाग्न्यम्बुभूमयः |
शब्दः स्पर्शश्च रूपं च रसो गन्धोप्यनुक्रमात|ह || 33 ||

इन्द्रियाणां च विशया भूतानामपि ते गुणाः |
देवाः सदाशिवश्चेशो रुद्रो विश्णुश्चतुर्मुखः || 34 ||

सात्त्विकात्स्यादहङ्कारादन्तःकरणधीन्द्रियम|ह |
मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम|ह || 35 ||

संशयो निश्चयो गर्वः स्मरणं विशया अमी |
चन्द्रः प्रजापती रुद्रः क्शेत्रञ इति देवताः || 36 ||

श्रोत्रं त्वक्चक्शु जिह्वा घ्राणं ञानेन्द्रियं विदुः |
दिग्वातसूर्यवरुणा नासत्यौ देवताः स्मृताः || 37 ||

राजसात्स्युरहङ्कारात्कर्मेन्द्रियसमीरणाः |
कर्मेन्द्रियाणि वाक्पाणिः पादः पायुरुपस्थकम|ह || 38 ||

वचनादानगमनविसर्गानन्दसंञकाः |
विशया देवतास्तेशां वह्नीन्द्रोपेन्द्रमृत्युकाः || 39 ||

प्राणोपानः समानश्चोदानव्यानौ च वायवः |
भूतैस्तु पञ्चभिः प्राणैः चतुर्दशभिरिन्द्रियैः || 40 ||

चतुर्विंशतितत्त्वानि साङ्ख्यशास्त्रविदो विदुः |
महान्कालः प्रधानं च मायाविद्ये च पूरुशः || 41 ||

इति पौराणिकाः प्राहुस्त्रिंशत्तत्त्वानि तैः सह |
बिन्दुनादौ शक्तिशिवौ शान्तातीतौ ततः परम|ह || 42 ||

शट्त्रिंशत्तत्वमित्युक्तं शैवागमविशारदैः |
सर्वे विकल्पाः प्रागासन बीजे|अङ्कुर इवात्मनि || 43 ||

इच्चाञानक्रियारूपमायया ते विजृम्भिताः |
इच्चाञानक्रियापूर्वा यस्मात्सर्वाः प्रवृत्तयः || 44 ||

सर्वे|अपि जन्तवस्तस्मादीश्वरा इति निश्चिताः |
बीजाद्वृक्शस्तरोबीजं पारम्पर्येण जायते || 45 ||

इतिशङ्कानिवृत्त्यर्थं योगिदृश्टान्तकीर्तनम|ह |
विश्वामित्रादयः पूर्वे परिपक्वसमाधयः || 46 ||

उपादानोपकरणप्रयोजनविवार्जिताः |
स्वेच्चया ससृजुः सर्गं सर्वभोगोपबृंहितम|ह || 47 ||

ईश्वरो|अनन्तशक्तित्वात्स्वतन्त्रो|अन्यानपेक्शकः |
स्वेच्चामात्रेण सकलं सृजत्यवति हन्ति च || 48 ||

न कारकाणां व्यापारात्कर्ता स्यान्नित्य ईश्वरः |
नापि प्रमाणव्यापरात|ह ञाता|असौ स्वप्रकाशकः || 49 ||

ञातृत्वमपि कर्तृत्वं स्वातन्त्र्यात्तस्य केवलम|ह |
या चेच्चाशक्तिवैचित्री सा|अस्य स्वच्चन्दकारिता || 50 ||

यया कर्तुं न वा कर्तुमन्यथा कर्तुमर्हति |
स्वतन्त्रामीश्वरेच्चां के परिच्चेतुमिहेशते || 51 ||

श्रुतिश्च सो|अकामयतेतीच्चया सृश्टिमीशितुः |
तस्मादात्मन आकाशः सम्भूत इति चाब्रवीत|ह || 52 ||

निमित्तमात्रं चेदस्य जगतः परमेश्वरः |
विकारित्वं विनाशित्वं भवेदस्य कुलालवत|ह || 53 ||

बुद्ध्यादयो नव गुणाः नित्या एवेश्वरस्य चेत|ह |
नित्येच्चावानं जगत्सृश्टौ प्रवतेतैव सर्वदा || 54 ||

प्रवृत्त्युपरमाभावात्संसारो नैव नश्यति |
मोक्शोपदेशो व्यर्थः स्यादागमो|अपि निरर्थकः || 55 ||

तस्मान्मायाविलासो|अयं जगत्कर्तृत्वमीशितुः |
बन्धमोक्शोपदेशादिव्यवहारो|अपि मायया || 56 ||

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके |
प्रबन्धे मानसोल्लासे द्वितीयोल्लाससंग्रहः || 57 ||

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्शात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान|ह |
यत्साक्शात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 3 ||

सत्तास्फुरत्ते भावेशु कुत आगत्य सङ्गते |
बिम्बादिदर्पणन्यायादित्थं पृच्चन|ह प्रबोध्यते || 1 ||

असत्कल्पेशु भावेशु जडेशु क्शणनाशिशु |
अस्तित्वं च प्रकाशत्वं नित्यात्संक्रामतीश्वरात|ह || 2 ||

आत्मसत्तैव सत्तैशां भावानां न ततो|अधिका |
तथैव स्फुरणं चैशां नात्मस्फुरणतो|अधिकम|ह || 3 ||

ञानानि बहुरूपाणि तेशं च विशया अपि |
अहङ्कारे|अनुशज्यन्ते सूत्रे मणिगणा इव || 4 ||

प्रकाशाभिन्नमेवैतद्विश्वं सर्वस्य भासते |
लहरीबुद्बुदादीनां सलिलान्न पृथक्स्थितिः || 5 ||

जानामित्येव यज्ञानं भावानाविश्य वर्तते |
ञातं मयेति तत्पश्चाद्विश्राम्यत्यन्तरात्मनि || 6 ||

घटादिकानि कार्याणि विश्राम्यन्ति मृदादिशु |
विश्वं प्रकाशाभिन्नत्वाद्विश्राम्येत्परमेश्वरे || 7 ||

स्वगतेनैव काळिम्ना दर्पणं मलिनं यथा ||
अञानेनावृतं ञानं तेन मुह्यन्ति जन्तवः || 8 ||

घटाकाशो महाकाशो घटोपाधिकृतो यथा |
देहोपाधिकृतो भेदो जीवात्परमात्मनोः || 9 ||

तत्त्वमस्यादिवाक्यैस्तु तयोरैक्यं प्रदर्श्यते |
सोयं पुरुश इत्युक्ते पुमानेको हि दृश्यते || 10 ||

यज्जगत्कारणं तत्त्वं तत्पदार्थः स उच्यते |
देहादिभिः परिच्चिन्नो जीवस्तु त्वंपदाभिधः || 11 ||

तद्देशकालावस्थादौ दृश्टः स इति कथ्यते |
तथैतद्देशकालादौ दृश्टो|अयमिति कीर्त्यते || 12 ||

मुख्यं तदेतद्वैशिश्ट्यं विसृज्य पदयोर्द्वयोः |
पुम्मात्रं लक्शयत्येकं यथा सोयं पुमान्वचः || 13 ||

प्रत्यक्त्वं च पराक्त्वं च त्यक्त्वा तत्त्वमसीति वाक|ह |
तथैव लक्शयत्यैकं जीवात्मपरमात्मनोः || 14 ||

सामानाधिकरणाख्यः सम्बन्धः पदयोरिह |
विशेशणविशेश्यत्वं सम्बन्धः स्यात्पदार्थयोः || 15 ||

लक्श्यलक्शणसंयोगाद्वाक्यमैक्यं च बोधयेत|ह |
गङ्गायां घोश इतिवन्न जहल्लक्शणा भवेत|ह || 16 ||

नाजहल्लक्शणा|अपि स्याच्च्वेतोधावतिवाक्यवत|ह |
तत्त्वमस्यादिवाक्यानां लक्शणा भागलक्शणा || 17 ||

सो|अयं पुरुश इत्यादिवाक्यानामिव कीर्तिता |
भिन्नवृत्तिनिमित्तानां शब्दानामेकवस्तुनि || 18 ||

प्रवृत्तिस्तु समानाधिकरणत्वमिहोच्यते |
परस्यांशो विकारो वा जीवो वाक्येन नोच्यते || 19 ||

जीवात्मना प्रविश्ठत्वात्स्वमायासृश्टमूर्तिशु |
निरंशो निर्विकारो|असौ श्रुत्या युक्त्या च गम्यते || 20 ||

घटाकाशो विकरो वा नांशो वा वियतो यथा |
त्वमिन्द्रोसीतिवद्वाक्यं न खलु स्तुतितत्परम|ह || 21 ||

न सादृश्यपरं वाक्यमग्निर्माणवकादिवत|ह |
न कार्यकारणत्वस्य साधनं मृद्घटादिवत|ह || 22 ||

न जाति व्यक्तिगमकं गौः खण्ड इतिवद्वचः |
गुणगुण्यात्मकं वाक्यं नैतन्नीलोत्पलादिवत|ह || 23 ||

नोपासनापरं वाक्यं प्रतिमास्वीशबुद्धिवत|ह |
न वौपचारिकं वाक्यं राजवद्राजपूरुशे || 24 ||

जीवात्मना प्रविश्टो|असावीश्वरः श्रूयते यतः |
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारसंहतौ || 25 ||

आत्मसङ्कलनादञैरात्मत्वं प्रतिपाद्यते |
वह्निधीः काश्ठलोहादौ वह्निसङ्कलनादिव || 26 ||

देहमन्नमयं कोशमाविश्यात्मा प्रकाशते |
स्थूलो बालः कृशः कृश्णो वर्णाश्रमविकल्पवान|ह || 27 ||

प्राणकोशे|अपि जीवामि क्शुधितो|अस्मि पिपासितः |
संशितो निश्चितो मन्ये इति कोशे मनोमये || 28 ||

विञानमयकोशस्थो विजानामीति तिश्ठति |
आनन्दमयकोशाख्ये त्वहङ्कारे पुराकृतैः || 29 ||

पुण्यैरुपासनाभिश्च सुखितो|अस्मीति मोदते |
एवं कंचुकितः कोशैः कंचुकैरिव पञ्चभिः || 30 ||

परिच्चिन्न इवाभाति व्याप्तो|अपि परमेश्वरः |
यथा सलिलमाविश्य बहुधा भाति भस्करः || 31 ||

तथा शरीराण्याविश्य बहुधा स्फुरतीश्वरः |
कारणत्वं च कार्यत्वं तटस्थं लक्शणं तयोः || 32 ||

शाखायां चन्द्र इतिवन्नैव मुख्यमिदं मतम|ह |
महाप्रकाश इत्युक्तं स्वरूपं चन्द्रलक्शणम|ह || 33 ||

सच्चिदानन्दरूपत्वं स्वरूपं लक्शणं तयोः |
एकलक्शणयोरैक्यं वाक्येन प्रतिपाद्यते || 34 ||

तस्मादेकप्रकाशत्वं सर्वात्मत्वमिति स्थितम|ह |
देवतिर्यङ्मनुश्याणां प्रकाशान्न पृथक्स्थितिः || 35 ||

जीवः प्रकाशाभिन्नत्वात्सर्वात्मेत्यभिधीयते |
एवं प्रकाशरूपत्वपरिञाने दृढीकृते || 36 ||

पुनरावृत्तिरहितं कैवल्यं पदमश्नुते |
सकृत्प्रसक्तमात्रो|अपि सर्वात्मत्व यदृच्चया || 37 ||

सर्वपापविनिर्मुक्तः शिवलोके महीयते |
सर्वात्मभावना यस्य परिपक्वा महात्मनः |
संसारतारकः साक्शात्स एव परमेश्वरः || 38 ||

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके |
प्रबन्धे मानसोल्लासे तृतीयोल्लाससंग्रहः || 39 ||

नानाच्चिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ञानं यस्य तु चक्शुरादिकरणद्वारा बहिःस्पन्दते |
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत|ह
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 4 ||

स्वतः सन्तः प्रकाशन्ते भावा घटपटादयः |
नेश्वरस्य समावेशादित्यस्योत्तरमुच्यते || 1 ||

अहमित्यनुसन्धाता जानामीति न चेत्स्फुरेत|ह |
कस्य को वा प्रकाशेत जगच्च स्यात्सुशुप्तवत|ह || 2 ||

प्रागूर्ध्वं चासतां सत्त्वं वर्तमाने|अपि न स्वतः |
तस्मादीशे स्थितं सत्त्वं प्रागूर्ध्वत्वविवर्जिते || 3 ||

स्वयमेव प्रकाशेरन|ह जडा यदि विनेश्वरम|ह |
सर्वं सर्वस्य भासेत न वा भासेत किञ्चन || 4 ||

तस्मात्सर्वञमञं वा जगत्स्यादेकरूपकम|ह |
तुल्ये स्वयंप्रकाशत्वे जडचेतनयोर्मिथः || 5 ||

तुल्यमेव प्रसज्येरन|ह ग्राह्यग्राहकतादयः |
इन्द्रियाणामनियमाच्चाक्शुशा स्यू रसादयः || 6 ||

मलिनामलिनादर्शपश्चात्प्राग्भागतुल्ययोः |
क्रियाशक्तिञानशक्त्येरन्तःकरणभागयोः || 7 ||

प्रतिबिम्बे स्फुरन्नीशः कर्ता ञातेति कथ्यते |
बुद्धिः सत्त्वगुणोत्कर्शान्निर्मलो दर्पणो यथा || 8 ||

गृह्णाति विशयच्चायामात्मच्चायानुभावतः |
अन्तःकरणसम्बन्धान्निखिलानीन्द्रियाण्यपि || 9 ||

रथाङ्गनेमिवलये कीलिता इव कीलकाः |
नाड्यो|अन्तःकरणे स्यूता जलसंस्यूतसूत्रवत|ह || 10 ||

ताभिस्तु गोळकान्ताभिः प्रसर्पन्ति स्फुलिङ्गवत|ह |
करणानि समस्तानि यथास्वं विशयं प्रति || 11 ||

देहस्य मध्यमं स्थानं मूलाधार इतीर्यते |
गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः || 12 ||

त्रिकोणो|अधोमुखाग्रश्च कन्यकायोनिसन्निभः |
यत्र कुण्डलिनी नाम पराशक्तिः प्रतिश्ठिता || 13 ||

प्राणाग्निबिन्दुनादानां सवित्री सा सरस्वती |
मूलाधाराग्रकोणस्था सुशुम्ना ब्रह्मरन्ध्रगा || 14 ||

मूले|अर्धच्चिन्नवंशाभा शडाधारसमन्विता |
तत्पार्श्वकोणयोर्जाते द्वे इडापिङ्गले स्थिते || 15 ||

नाडीचक्रमिति प्राहुः तस्मान्नाड्यः समुद्गताः |
गान्धारी हस्तिजिह्वा च नयनान्तं प्रधावतः || 16 ||

नाडीचक्रेण संस्यूते नासिकान्तमुभे गते |
नाभिमण्डलमाश्रित्य कुक्कुटाण्डमिव स्थितम|ह || 17 ||

नाडीचक्रमिति प्राहुस्तस्मान्नाड्यः समुद्गताः |
पूशा चालाम्बुशा नाडी कर्णद्वयमुपाश्रिते |
नाडी शुक्लाह्वया तस्माद|ह भ्रूमध्यमुपसर्पति || 18 ||

सरस्वत्याह्वया नाडी जिह्वान्ता वाक्प्रसारिणी |
नाडी विश्वोदरी नाम भुङ्क्ते|अन्नं सा चतुर्विधम|ह || 19 ||

पीत्वा पयस्विनी तोयं कण्ठस्था कुरुते क्शुतम|ह |
नाडीचक्रात्समुद्भूता नाड्यस्तिस्रस्त्वधोमुखाः || 20 ||

राका शुक्लं सिनीवाली मूत्रं मुञ्चेत्कुहुर्मलम|ह |
भुक्तान्नरसमादाय शङ्खिनी धमनी पुनः || 21 ||

कपालकुहरं गत्वा मूर्ध्नि सञ्चिनुते सुधाम|ह |
शतं चैका च नाड्यः स्युस्तासामेका शिरोगता || 22 ||

तयोर्ध्वमायन्मुक्तः स्यादिति वेदान्तशासनम|ह |
यदा बुद्धिगतैः पुण्यैः प्रेरितेन्द्रियमार्गतः || 23 ||

शब्दादीन|ह विशयान|ह भुङ्क्ते तदा जागरितं भवेत|ह |
संहृतेश्विन्द्रियेश्वेशु जाग्रत्संस्कारजान्पुमान|ह || 24 ||

मानसान्विशयान्भुङ्क्ते स्वप्नावस्था तदा भवेत|ह |
मनसोप्युपसंहारः सुशुप्तिरिति कथ्यते || 25 ||

तत्र मायासमाच्चन्नः सन्मात्रो वर्तते पुमान|ह |
मूढो जडो|अञ इत्येवं मायावेशात्प्रकाशते || 26 ||

सुखमस्वाप्समित्येवं प्रबोधसमये पुमान|ह |
सच्चिदानन्दरूपः सन|ह सम्यगेव प्रकाशते || 27 ||

इत्थं जगत्समाविश्य भासमाने महेश्वरे |
सूर्यादयो|अपि भासन्ते किमुतान्ये घटादयः || 28 ||

तस्मात्सत्ता स्फुरत्ता च भावानामीश्वराश्रयात|ह |
सत्यं ञानमनन्तं च श्रुत्या ब्रह्मोपदिश्यते || 29 ||

जाग्रत्स्वप्नोद्भवं सर्वमसत्यं जडमन्धवत|ह |
ईश्वरश्चाहमित्येवं भासते सर्वजन्तुशु || 30 ||

निर्विकल्पश्च शुद्धश्च मलिनश्चेत्यहं त्रिधा |
निर्विकल्पं परं ब्रह्म निर्धूताखिलकल्पनम|ह || 31 ||

धूल्यन्धकारधूमाभ्रनिर्मुक्तगगनोपमम|ह |
विवेकसमये शुद्धं देहादीनां व्यपोहनात|ह || 32 ||

यथा|अन्तरिक्शं संक्शिप्तं नक्शत्रैः किञ्चिदीक्श्यते |
देहेन्द्रियादिसंसर्गान्मलिनं कलुशीकृतम|ह || 33 ||

यथा|अ|अकाशं तमोरूढं स्फुरत्यनवकाशवत|ह |
अहमित्यैश्वरं भावं यदा जीवः प्रबुध्यते || 34 ||

सर्वञः सर्वकर्ता च तदा जीवो भविश्यति |
माययाधिकसम्मूढो विद्ययेशः प्रकाशते || 35 ||

निर्विकल्पानुसन्धाने सम्यगात्मा प्रकाशते |
अविद्याख्यतिरोधानव्यपाये परमेश्वरः |
दक्शिणामूर्तिरूपोसौ स्वयमेव प्रकाशते || 36 ||

इति श्रीदक्शिणामूर्तिस्तोत्रार्थप्रतिपादके |
प्रबन्धे मानसोल्लासे चतुर्थोल्लाससंग्रहः || 37 ||

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः |
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 5 ||

प्रमाणमेकं प्रत्यक्शं तत्त्वं भूतचतुश्टयम|ह |
मोक्शश्च मरणान्नान्यः कामार्थौ पुरुशार्थकौ || 1 ||

न हि खल्वीश्वरः कर्ता परलोककथा वृथा |
देहं विना|अस्ति चेदात्मा कुम्भवद्दृश्यतां पुरः || 2 ||

ह्रस्वो दीर्घो युवा बाल इति देहो हि दृश्यते |
अस्ति जातः परिणतो वृद्धः क्शीणो जरन्मृतः || 3 ||

इत्येवमुक्ताः शड्भावविकारा देहसंश्रयाः |
वर्णाश्रमविभागश्च देहेश्वेव प्रतिश्ठितः || 4 ||

जातकर्मादिसंस्कारो देहस्यैव विधीयते |
शतं जीवेति देहस्य प्रयुञ्जन्त्याशिशं शुभाम|ह || 5 ||

इति प्रपञ्चं चार्वाको वंचयत्यल्पचेतनः |
केचिच्च्वसिमि जीवामि क्शुधितोस्मि पिपासितः || 6 ||

इत्यादिप्रत्ययबलात्प्ताणमात्मेति मन्वते |
केचिच्चृणोमि पश्यामि जिघ्राम्या स्वादयाम्यहम|ह || 7 ||

इतीन्द्रियाणामात्मत्वं प्रतियन्ति ततोधिकम|ह |
जानामिप्रत्ययबलाद्बुद्धिरित्यपरे जगुः || 8 ||

मायाव्यामूढचित्तानां तेशां दूशणमुच्यते |
देहादीनां जडार्थानां पाशाणवदनात्मनाम|ह || 9 ||

कथं भवेदहम्भावः समावेशं विनेशितुः |
देहस्तावदयं नात्मा दृश्यत्वाच्च जडत्वतः || 10 ||

रूपादिमत्त्वात्सांशत्वाद्भौतिकत्वाच्च कुम्भवत|ह |
मूर्च्चासुशुप्तिमरणेश्वपि देहः प्रतीयते || 11 ||

देहादिव्यतिरिक्तत्वात्तदा|अ|अत्मा न प्रकाशते |
यथा जगत्प्रवृत्तीनामादिकारणमंशुमान|ह || 12 ||

पुमांस्तथैव देहादिप्रवृत्तौ कारणं परम|ह |
मम देहोयमित्येवं स्त्रीबालान्धाश्च मन्वते || 13 ||

देहोहमिति नावैति कदाचिदपि कश्चन |
इन्द्रियाण्यपि नात्मानः करणत्वात्प्रदीपवत|ह || 14 ||

वीणादिवाद्यवच्च्रोत्रं शब्दग्रहणसाधनम|ह |
चक्शुस्तेजस्त्रितयवद्रूपग्रहणसाधनम|ह || 15 ||

गन्धस्य ग्राहकं घ्राणं पुश्पसम्पुटकादिवत|ह |
रसस्य ग्राहिका जिह्वा दधिक्शौद्रघृतादिवत|ह || 16 ||

इन्द्रियाणि न मे सन्ति मूकोन्धो बधिरोस्म्यहम|ह |
इत्याहुरिन्द्रियैर्हीना जनाः किं ते निरात्मकाः || 17 ||

प्राणोप्यात्मा न भवति ञानाभावात्सुशुप्तिशु |
जाग्रत्स्वप्नोपभोगोत्थश्रमविच्चित्तिहेतवे || 18 ||

सुशुप्तिं पुरुशे प्राप्ते शरीरमभिरक्शितुम|ह |
शेशकर्मोभोगार्थं प्राणश्चरति केवलम|ह || 19 ||

प्राणस्य तत्राचैतन्यं करणोपरमे यदि |
प्राणे व्याप्रियमाणे तु करणोपरमः कथम|ह || 20 ||

सम्राजि हि रणोद्युक्ते विरमन्ति न सैनिकाः |
तस्मान्न करणस्वामी प्राणो भवितुमर्हति || 21 ||

मनसः प्रेरके पुंसि विरते विरमन्त्यतः |
करणानि समस्तानि तेशां स्वामी ततः पुमान|ह || 22 ||

बुद्धिस्तु क्शणिका वेद्या गमागमसमन्विता |
आत्मनः प्रतिबिम्बेन भासिता भासयेज्जगत|ह || 23 ||

आत्मन्युत्पद्यते बुद्धिरात्मन्येव प्रलीयते |
प्रागूर्ध्वं चासती बुद्धिः स्वयमेव न सिध्यति || 24 ||

ञानाच्चेत्पूर्वपूर्वस्मादुत्तरोत्तरसम्भवः |
युगपद्बहुबुद्धित्वं प्रसज्येत क्शणे क्शणे || 25 ||

बुद्ध्यन्तरं न जनयेन्नाशोत्त्रमसत्त्वतः |
एशां सङ्घात आत्मा चेदेकदेशे पृथक्कृते || 26 ||

न चैतन्यं प्रसज्येत सङ्घाताभावतस्तदा |
भिन्नदृग्गत्यभिप्राये बहुचेतनपुञ्जितम|ह || 27 ||

सद्यो भिन्नं भवेदेतन्निश्क्रियं वा भविश्यति |
देहस्यान्तर्गतोप्यात्मा व्याप्त एवेति बुध्यते || 28 ||

अणुप्रमाणश्चेदेश व्याप्नुयान्नाखिलं वपुः |
देहप्रमाणश्चेन्न स्याद्बालस्य स्थविरादिता || 29 ||

देहवत्परिणामी चेत्तद्वदेव विनङ्क्श्यति |
कर्मणाअं परिणामेन क्रिमिहस्त्यादिमूर्तिशु || 30 ||

व्याप्तत्वात्प्रविशत्यात्मा घटादिश्वन्तरिक्शवत|ह |
परमाणुप्रमाणे|अपि मनसि प्रतिभासते || 31 ||

स्वप्ने चराचरं विश्वमात्मन्येव प्रतिश्ठितम|ह |
देहादिश्वहमित्येवं भ्रमः संसारहेतुकः || 32 ||

अन्तः प्रविश्टः शास्तेति मोक्शायोपादिशच्च्रुतिः |
एवमेशा महामाया वादिनामपि मोहिनी || 33 ||

यस्मात्साक्शात्कृते सद्यो लीयते च सदाशिवे |
देहेन्द्रियासुहीनाय मानदूरस्वरूपिणे |
ञानानन्दस्वरूपाय दक्शिणामूर्तये नमः || 34 ||

इति श्रीदक्शिणामूर्तिस्तोत्रार्थ प्रतिपादके |
प्रबन्धे मानसोल्लासे पञ्चमोल्लाससङ्ग्रहः || 35 ||

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्चादनात|ह
सन्मात्रः करणोपसंहरणतो यो|अभूत्सुशुप्तः पुमान|ह |
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिञायते
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्शिणामूर्तये || 6 ||

स्वप्ने विश्वं यथा|अन्तस्थं जाग्रत्यपि तथेति चेत|ह |
सुशुप्तौ कस्य किं भाति कः स्थायी तत्र चेतनः || 1 ||

सर्वं च क्शणिकं शून्यं सर्वमेव स्वलक्शणम|ह |
सङ्घातः परमाणूनां मह्यम्ब्वग्निसमीरणाः || 2 ||

मनुश्यादिशरीराणि स्कन्धपंचकसंहतिः |
स्कन्धाश्च रूपविञानसंञासंकारवेदनाः || 3 ||

रूप्यन्त इति रूपाणि विशयाश्चेन्द्रियाण्यपि |
विशयेन्द्रिययोर्ञानं विञानस्कन्ध उच्यते || 4 ||

संञागुणक्रियाजातिविशिश्टप्रत्ययात्मिका |
पञ्चधा कल्पना प्रोक्ता संञास्कन्धस्य सौगतैः || 5 ||

गवां गौरिति संञोक्ता जातिर्गोत्वं तु गोगतम|ह |
गुणाः शुक्लादयस्तस्य गच्चत्याद्यास्तथा || 6 ||

शृङ्गी चतुश्पाल्लाङ्गूली विशिश्टप्रत्ययो ह्यसौ |
एवं पञ्चविधा क्लृप्तः संञास्कन्ध इतीर्यते || 7 ||

रागाद्याः पुण्यपापे च संस्कारस्कन्ध उच्यते |
सुखं दुःखं च मोक्शश्च स्कन्धः स्याद्वेदनाह्वयः || 8 ||

पञ्चभ्य एव स्कन्धेभ्यो नान्य आत्मास्ति कश्चन |
न कश्चदीश्वरः कर्ता स्वगतातिशयं जगत|ह || 9 ||

स्कन्धेभ्यः परमाणुभ्यः क्शणिकेभ्यो|अभिजायते |
पूर्वपूर्वक्शणादेव क्शणः स्यादुत्तरोत्तरः || 10 ||

पूर्वस्मादेव हि ञानाज्जायते ञानमुत्तरम|ह |
स एवायमिति ञानं सेयं ज्वालेव विभ्रमः || 11 ||

अस्ति भातीतिधीभ्रान्तैरात्मानात्मसु कल्प्यते |
हानोपादानराहित्यादाकाशः किं प्रकाशते || 12 ||

इत्येवं बौद्धसिद्धान्ती भाशमाणो निशिद्ध्यते |
शून्यं चेज्जगतो हेतुः जगदेव न सिद्ध्यति || 13 ||

घटः शून्यः पटः शून्यः इति कैः प्रतिपाद्यते |
नैव भासेत शून्यं चेज्जगन्नरविशाणवत|ह || 14 ||

वस्त्वर्थी किमुपादद्याद्भारार्थः किं परित्यजेत|ह |
को विदध्यान्निशिद्ध्येद्वा शून्यत्वात्स्वस्य चात्मनः || 15 ||

अवसीदेन्नीराकूतं तस्मात्सर्वमिदं जगत|ह |
स्कन्धानां परमाणूनां न सङ्घातयितास्ति चेत|ह || 16 ||

सङ्घातो न विना हेतुं जडा घटपटादयः |
महानुभावो भूयासमिति भ्रान्तश्च मन्यते || 17 ||

आत्मापलापको बौद्धः किमर्थं चरति व्रतम|ह |
प्रत्यभिञा यदि भ्रान्तिः भोजनादि कथं भवेत|ह || 18 ||

इश्टसाधनमेवैतदन्नं गतदिनान्नवत|ह |
इति निश्चित्य बालो|अपि भोजनादौ प्रवर्तते || 19 ||

अवकाशप्रदातृत्वमाकाशार्थक्रिया यथा |
तथैवार्थक्रिया पुंसः कर्तृत्वञातृतादिका || 20 ||

सुशुप्तिसमयेप्यात्मा सत्यञानसुखात्मकः |
सुखमस्वाप्समित्येवं प्रत्यभिञायते यतः || 21 ||

प्रत्यभिञायत इति प्रयोगः कर्मकर्तरि |
आत्मा स्वयंप्रकाशात्वाज्जानात्यात्मानमात्मना || 22 ||

सुशुप्तौ मायया मूढः जडोन्ध इति लक्श्यते |
अप्रकाशतया भाति स्वप्रकाशतयापि च || 23 ||

जडात्मनि च देहादौ साक्शादीशो विविच्यते |
एशैव मोहिनी नाम मायाशक्तिर्महेशितुः || 24 ||

मोहापोहः प्रमात‍ईणां मोक्श इत्यभिधीयते |
अवस्थात्रयनिर्मुक्तो दोशदिभिरनाविलः || 25 ||

इशीक इव सन्मात्रो न्यग्रोधकणिकोपमः |
बाह्याबाह्यदळोन्मुक्तकदळीकन्दसन्निभः || 26 ||

निरंशो निर्विकारश्च निराभासो निरञ्जनः |
पुरुशः केवलः पूर्णः प्रोच्यते परमेश्वरः || 27 ||

वाचो यत्र निवर्तन्ते मनो यत्र विलीयते |
एकीभवन्ति यत्रैव भूतानि भुवनानि च || 28 ||

समस्

Also Read:

Manasollasa Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Manasollasa Lyrics in Marathi | Siva Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top