Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bhuvaneshvari Bhakaradi | Sahasranama Stotram Lyrics in Hindi

Shri Bhuvaneshvari Bhakaradi Sahasranamastotram Lyrics in Hindi:

॥ श्रीभुवनेश्वरीभकारादिसहस्रनामस्तोत्रम् ॥

अथ भुवनेश्वरीभकारादिसहस्रनामस्तोत्रम् ।

ॐ अस्य श्रीभुवनेश्वरीसहस्रनाममन्त्रस्य सदाशिव
ऋषिरनुष्टुप्छन्दः भुवनेश्वरीदेवता
लज्जाबीजम् (ह्रीं बीजम्) कमलाशक्तिः (श्रीं बीजम्)
वाग्भवङ्कीलकम् (ऐं कीलकम्) सर्वार्त्थसाधने जपे विनियोगः ॥

भुवनेशी भुवाराघ्या भवानी भयनाशिनी ।
भवरूपा भवानन्दा भवसागरतारिणी ॥ १ ॥

भवोद्भवा भवरता भवभारनिवारिणी ।
भव्याना भव्यनयना भव्यरूपा भवौषधिः ॥ २ ॥

भव्याङ्गना भव्यकेशी भवपाशविमोचिनी ।
भव्यासना भव्यवस्त्रा भव्याभरणभूषिता ॥ ३ ॥

भगरूपा भगानन्दा भगेशी भगमालिनी ।
भगविद्या भगवती भगक्लिन्ना भगावहा ॥ ४ ॥

भगाङ्कुरा भगक्रीडा भगाद्या भगमङ्गला ।
भगलीला भगप्रीता भगसम्पद्भगेश्वरी ॥ ५ ॥

भगालया भगोत्साहा भगस्था भगपोषिणी ।
भगोत्सवा भगविद्या भगमाता भगस्थिता ॥ ६ ॥

भगशक्तिर्ब्भगनिधिब्भगपूजा भगेषणा ।
भगास्वपा भगाधीशा भगार्च्च्या भगसुन्दरी ॥ ७ ॥

भगरेखा भगस्नेहा भगस्नेहविवर्धिनी ।
भगिनी भगबीजस्था भगभोगविलासिनी ॥ ८ ॥

भगाचारा भगाधारा भगाचारा भगाश्रया ।
भगपुष्पा भगश्रीदा भगपुष्पनिवासिनी ॥ ९ ॥

भव्यरूपधरा भव्याभव्यपुष्पैरसंस्कृता ।
भव्यलीला भव्यमाला भव्याङ्गी भव्यसुन्दरी ॥ १० ॥

भव्यशीला भव्यलीला भव्याक्षी भव्यनाशिनी ।
भव्याङ्गिका भव्यवाणी भव्यकान्तिर्ब्भगालिनी ॥ ११ ॥

भव्यत्रपा भव्यनदी भव्यभोगविहारिणी ।
भव्यस्तनी भव्यमुखी भव्यगोष्ठी भयापहा ॥ १२ ॥

भक्तेश्वरी भक्तिकरी भक्तानुग्रहकारिणी ।
भक्तिदा भक्तिजननी भक्तानन्दविवर्द्धिनी ॥ १३ ॥

भक्तिप्रिया भक्तिरता भक्तिभावविहारिणी ।
भक्तिशीला भक्तिलीला भक्तेशी भक्तिपालिनी ॥ १४ ॥

भक्तिविद्या भक्तविद्या भक्तिर्भक्तिविनोदिनी ।
भक्तिरीतिर्ब्भक्तिप्रीतिर्भक्तिसाधनसाधिनी ॥ १५ ॥

भक्तिसाध्या भक्तसाध्या भक्तिराली भवेश्वरी ।
भटविद्या भटानन्दा भटस्था भटरूपिणी ॥ १६ ॥

भटमान्या भटस्थान्या भटस्थाननिवासिनी ।
भटिनी भटरूपेशी भटरूपविवर्द्धिनी ॥ १७ ॥

भटवेशी भटेशी च भगभाग्भवसुन्दरी ।
भटप्रीत्या भटरीत्या भटानुग्रहकारिणी ॥ १८ ॥

भटैराध्या भटबोध्या भटबोधविनोदिनी ।
भटैस्सेव्या भटवरा भटार्च्च्या भटबोधिनी ॥ १९ ॥

भटकीर्त्त्या भटकला भटपा भटपालिनी ।
भटैश्वर्या भटाधीशा भटेक्षा भटतोषिणी ॥ २० ॥

भटेशी भटजननी भटभाग्यविवर्द्धिनी ।
भटमुक्तिर्भटयुक्तिर्ब्भटप्रीतिविवर्द्धिनी ॥ २१ ॥

भाग्येशी भाग्यजननी भाग्यस्था भाग्यरूपिणी ।
भावनाभावकुशला भावदा भाववर्द्धिनी ॥ २२ ॥

भावरूपा भावरसा भावान्तरविहारिणी ।
भावाङ्कुरा भावकला भावस्थाननिवासिनी ॥ २३ ॥

भावातुरा भावधृता भावमध्यव्यवस्थिता ।
भावऋद्धिर्ब्भावसिद्धिर्ब्भावादिर्ब्भावभाविनी ॥ २४ ॥

भावालया भावपरा भावसाधनतत्परा ।
भावेश्वरी भावगम्या भावस्था भावगर्विता ॥ २५ ॥

भाविनी भावरमणी भारती भारतेश्वरी ।
भागीरथी भाग्यवती भाग्योदयकरीकला ॥ २६ ॥

भाग्याश्रया भाग्यमयी भाग्या भाग्यफलप्रदा ।
भाग्यचारा भाग्यसारा भाग्यधारा च भग्यदा ॥ २७ ॥

भाग्येश्वरी भाग्यनिधिर्भाग्या भाग्यसुमातृका ।
भाग्येक्षा भाग्यना भाग्यभाग्यदा भाग्यमातृका ॥ २८ ॥

भाग्येक्षा भाग्यमनसा भाग्यादिर्भाग्यमध्यगा ।
भ्रातेश्वरी भ्रातृवती भ्रात्र्यम्बा भ्रातृपालिनी ॥ २९ ॥

भ्रातृस्था भ्रातृकुशला भ्रामरी भ्रमराम्बिका ।
भिल्लरूपा भिल्लवती भिल्लस्था भिल्लपालिनी ॥ ३० ॥

भिल्लमाता भिल्लधात्री भिल्लनी भिल्लकेश्वरी ।
भिल्लकीर्त्तिर्ब्भिल्लकला भिल्लमन्दरवासिनी ॥ ३१ ॥

भिल्लक्रीडा भिल्ललीला भिल्लार्च्च्या भिल्लवल्लभा ।
भिल्लस्नुषा भिल्लपुत्री भिल्लनी भिल्लपोषिणी ॥ ३५ ॥

भिल्लपौत्री भिल्लगोष्ठी भिल्लाचारनिवासिनी ।
भिल्लपूज्या भिल्लवाणी भिल्लानी भिल्लभितिहा ॥ ३३ ॥

भीतस्था भीतजननी भीतिर्भीतिविनाशिनी ।
भीतिदा भितिहा भीत्या भीत्याकारविहारिणी ॥ ३४ ॥

भीतेशी भीतिशमनी भीतस्थाननिवासिनी ।
भीतिरीत्या भीतिकला भीतीक्षा भीतिहारिणी ॥ ३५ ॥

भीमेशी भीमजननी भीमा भीमनिवासिनी ।
भीमेश्वरी भीमरता भीमाङ्गी भीमपालिनी ॥ ३६ ॥

भीमनादी भीमतन्त्री भीमैश्वर्यविवर्द्धिनी ।
भीमगोष्ठी भीमधात्री भीमविद्याविनोदिनी ॥ ३७ ॥

भीमविक्रमदात्री च भीमविक्रमवासिनी ।
भीमानन्दकरीदेवी भीमानन्दविहारिणी ॥ ३८ ॥

भीमोपदेशिनी नित्या भीमभाग्यप्रदायिनी ।
भीमसिद्धिर्ब्भीमऋद्धिर्ब्भीमभक्तिविवर्द्धिनी ॥ ३९ ॥

भीमस्था भीमवरदा भीमधर्मोपदेशिनी ।
भीष्मेश्वरी भीष्मभृती भीष्मबोधप्रबोधिनी ॥ ४० ॥

भीष्मश्रीर्ब्भीष्मजननी भीष्मज्ञानोपदेशिनी ।
भीष्मस्था भीष्मतपसा भीष्मेशी भीष्मतारिणी ॥ ४१ ॥

भीष्मलीला भीष्मशीला भीष्मरोदिनिवासिनी ।
भीष्माश्रया भीष्मवरा भीष्महर्षविवर्द्धिनी ॥ ४२ ॥

भुवना भुवनेशानी भुवनानन्दकारिणी ।
भुविस्था भुविरूपा च भुविभारनिवारिणी ॥ ४३ ॥

भुक्तिस्था भुक्तिदा भुक्तिर्ब्भुक्तेशी भुक्तिरूपिणी ।
भुक्तेश्वरी भुक्तिदात्री भुक्तिराकाररूपिणी ॥ ४४ ॥

भुजङ्गस्था भुजङ्गेशी भुजङ्गाकाररूपिणी ।
भुजङ्गी भुजगावासा भुजङ्गानन्ददायिनी ॥ ४५ ॥

भूतेशी भूतजननी भूतस्था भूतरूपिणी ।
भूतेश्वरी भूतलीला भूतवेषकरी सदा ॥ ४६ ॥

भूतदात्री भूतकेशी भूतधात्री महेश्वरी ।
भूतरीत्या भूतपत्नी भूतलोकनिवासिनी ॥ ४७ ॥

भूतसिद्धिर्ब्भूतऋद्धिर्भूतानन्दनिवासिनी ।
भूतकीर्त्तिर्ब्भूतलक्ष्मीर्ब्भूतभाग्यविवर्द्धिनी ॥ ४८ ॥

भूतार्च्च्या भूतरमणी भूतविद्याविनोदिनी ।
भूतपौत्री भूतपुत्री भूतभार्याविधेश्वरी ॥ ४९ ॥

भूपस्था भूपरमणी भूपेशी भूपपालिनी ।
भूपमाता भूपनिभा भूपैश्वर्यप्रदायिनी ॥ ५० ॥

भूपचेष्टा भूपनेष्ठा भूपभावविवर्द्धिनी ।
भूपभगिनी भूपभूरी भूपपौत्री तथा वधूः ॥ ५१ ॥

भूपकीर्त्तिर्ब्भूपनीतिर्ब्भूपभाग्यविवर्द्धिनी ।
भूपक्रिया भूपक्रीडा भूपमन्दरवासिनी ॥ ५२ ॥

भूपार्च्च्या भूपसँराध्या भूपभोगविवर्द्धिनी ।
भूपाश्रया भूपकाला भूपकौतुकदण्डिनी ॥ ५३ ॥

भूषणस्था भूषणेशी भूषा भूषणधारिणी ।
भूषणाधारधर्मेशी भूषणाकाररूपिणी ॥ ५४ ॥

भूपताचारनिलया भूपताचारभूषिता ।
भूपताचाररचना भूपताचारमण्डिता ॥ ५५ ॥

भूपताचारधर्मेशी भूपताचारकारिणी ।
भूपताचारचरिता भूपताचारवर्जिता ॥ ५६ ॥

भूपताचारवृद्धिस्था भूपताचारवृद्धिदा ।
भूपताचारकरणा भूपताचारकर्मदा ॥ ५७ ॥

भूपताचारकर्मेशी भूपताचारकर्मदा ।
भूपताचारदेहस्था भूपताचारकर्मिणी ॥ ५८ ॥

भूपताचारसिद्धिस्था भूपताचारसिद्धिदा ।
भूपताचारधर्माणी भूपताचारधारिणी ॥ ५९ ॥

भूपतानन्दलहरी भूपतेश्वररूपिणी ।
भूपतेर्न्नीतिनीतिस्था भूपतिस्थानवासिनी ॥ ६० ॥

भूपतिस्थानगीर्वाणी भूपतेर्वरधारिणी ॥ ६१ ॥

भेषजानन्दलहरी भेषजानन्दरूपिणी ।
भेषजानन्दमहिषी भेषजानन्दरूपिणी ॥ ६२ ॥

भेषजानन्दकर्मेशी भेषजानन्ददायिनी ।
भैषजी भैषजाकन्दा भेषजस्थानवासिनी ॥ ६३ ॥

भेषजेश्वररूपा च भेषजेश्वरसिद्धिदा ।
भेषजेश्वरधर्मेशी भेषजेश्वरकर्मदा ॥ ६४ ॥

भेषजेश्वरकर्मेशी भेषजेश्वरकर्मिणी ।
भेषजाधीशजननी भेषजाधीशपालिनी ॥ ६५ ॥

भेषजाधीशरचना भेषजाधीशमङ्गला ।
भेषजारण्यमध्यस्था भेषजारण्यरक्षिणी ॥ ६६ ॥

भैषज्यविद्या भैषज्या भैषज्येप्सितदायिनी ।
भैषज्यस्था भैषजेशी भैषज्यानन्दवर्द्धिनी ॥ ६७ ॥

भैरवी भैरवीचारा भैरवाकाररूपिणी ।
भैरवाचारचतुरा भैरवाचारमण्डिता ॥ ६८ ॥

भैरवा भैरवेशी च भैरवानन्ददायिनी ।
भैरवानन्दरूपेशी भैरवानन्दरूपिणी ॥ ६९ ॥

भैरवानन्दनिपुणा भैरवानन्दमन्दिरा ।
भैरवानन्दतत्त्वज्ञा भैरवानन्दतत्परा ॥ ७० ॥

भैरवानन्दकुशला भैरवानन्दनीतिदा ।
भैरवानन्दप्रीतिस्था भैरवानन्दप्रीतिदा ॥ ७१ ॥

भैरवानन्दमहिषी भैरवानन्दमालिनी ।
भैरवानन्दमतिदा भैरवानन्दमातृका ॥ ७२ ॥

भैरवाधारजननी भैरवाधाररक्षिणी ।
भैरवाधाररूपेशी भैरवाधाररूपिणी ॥ ७३ ॥

भैरवाधारनिचया भैरवाधारनिश्चया ।
भैरवाधारतत्त्वज्ञा भैरवाधारतत्त्वदा ॥ ७४ ॥

भैरवाश्रयतन्त्रेशी भैरवाश्रयमन्त्रिणी ।
भैरवाश्रयरचना भैरवाश्रयरञ्जिता ॥ ७५ ॥

भैरवाश्रयनिर्द्धारा भैरवाश्रयनिर्ब्भरा ।
भैरवाश्रयनिर्द्धारा भैरवाश्रयनिर्द्धरा ॥ ७६ ॥

भैरवानन्दबोधेशी भैरवानन्दबोधिनी ।
भैरवानन्दबोधस्था भैरवानन्दबोधदा ॥ ७७ ॥

भैरव्यैश्वर्यवरदा भैरव्यैश्वर्यदायिनी ।
भैरव्यैश्वर्यरचना भैरव्यैश्वर्यवर्द्धिनी ॥ ७८ ॥

भैरव्यैश्वर्यसिद्धिस्था भैरव्यैश्वर्यसिद्धिदा ।
भैरव्यैश्वर्यसिद्धेशी भैरव्यैश्वर्यरूपिणी ॥ ७९ ॥

भैरव्यैश्वर्यसुपथा भैरव्यैश्वर्यसुप्रभा ।
भैरव्यैश्वर्यवृद्धिस्था भैरव्यैश्वर्यवृद्धिदा ॥ ८० ॥

भैरव्यैश्वर्यकुशला भैरव्यैश्वर्यकामदा ।
भैरव्यैश्वर्यसुलभा भैरव्यैश्वर्यसम्प्रदा ॥ ८१ ॥

भैरव्यैश्वर्यविशदा भैरव्यैश्वर्यविक्रिता ।
भैरव्यैश्वर्यविनया भैरव्यैश्वर्यवेदिता ॥ ८२ ॥

भैरव्यैश्वर्यमहिमा भैरव्यैश्वर्यमानिनी ।
भैरव्यैश्वर्यनिरता भैरव्यैश्वर्यनिर्मिता ॥ ८३ ॥

भोगेश्वरी भोगमाता भोगस्था भोगरक्षिणी ।
भोगक्रीडा भोगलीला भोगेशी भोगवर्द्धिनी ॥ ८४ ॥

भोगाङ्गी भोगरमणी भोगाचारविचारिणी ।
भोगाश्रया भोगवती भोगिनी भोगरूपिणी ॥ ८५ ॥

भोगाङ्कुरा भोगविधा भोगाधारनिवासिनी ।
भोगाम्बिका भोगरता भोगसिद्धिविधायिनी ॥ ८६ ॥

भोजस्था भोजनिरता भोजनानन्ददायिनी ।
भोजनानन्दलहरी भोजनान्तर्विहारिणी ॥ ८७ ॥

भोजनानन्दमहिमा भोजनानन्दभोग्यदा ।
भोजनानन्दरचना भोजनानन्दहर्षिता ॥ ८८ ॥

भोजनाचारचतुरा भोजनाचारमण्डिता ।
भोजनाचारचरिता भोजनाचारचर्च्चिता ॥ ८९ ॥

भोजनाचारसम्पन्ना भोजनाचारसँय्युता ।
भोजनाचारचित्तस्था भोजनाचाररीतिदा ॥ ९० ॥

भोजनाचारविभवा भोजनाचारविस्तृता ।
भोजनाचाररमणी भोजनाचाररक्षिणी ॥ ९१ ॥

भोजनाचारहरिणी भोजनाचारभक्षिणी ।
भोजनाचारसुखदा भोजनाचारसुस्पृहा ॥ ९२ ॥

भोजनाहारसुरसा भोजनाहारसुन्दरी ।
भोजनाहारचरिता भोजनाहारचञ्चला ॥ ९३ ॥

भोजनास्वादविभवा भोजनास्वादवल्लभा ।
भोजनास्वादसन्तुष्टा भोजनास्वादसम्प्रदा ॥ ९४ ॥

भोजनास्वादसुपथा भोजनास्वादसंश्रया ।
भोजनास्वादनिरता भोजनास्वादनिर्णिता ॥ ९५ ॥

भौक्षरा भौक्षरेशानी भौकाराक्षररूपिणी ।
भौक्षरस्था भौक्षरादिर्ब्भौक्षरस्थानवासिनी ॥ ९६ ॥

भङ्कारी भर्म्मिणी भर्मी भस्मेशी भस्मरूपिणी ।
भङ्कारा भञ्चना भस्मा भस्मस्था भस्मवासिनी ॥ ९७ ॥

भक्षरी भक्षराकारा भक्षरस्थानवासिनी ।
भक्षराढ्या भक्षरेशी भरूपा भस्वरूपिणी ॥ ९८ ॥

भूधरस्था भूधरेशी भूधरी भूधरेश्वरी ।
भूधरानन्दरमणी भूधरानन्दपालिनी ॥ ९९ ॥

भूधरानन्दजननी भूधरानन्दवासिनी ।
भूधरानन्दरमणी भूधरानन्दरक्षिता ॥ १०० ॥

भूधरानन्दमहिमा भूधरानन्दमन्दिरा ।
भूधरानन्दसर्वेशी भूधरानन्दसर्वसूः ॥ १०१ ॥

भूधरानन्दमहिषी भूधरानन्ददायिनी ।
भूधराधीशधर्मेशी भूधरानन्दधर्मिणी ॥ १०२ ॥

भूधराधीशधर्मेशी भूधराधीशसिद्धिदा ।
भूधराधीशकर्मेशी भूधराधीशकामिनी ॥ १०३ ॥

भूधराधीशनिरता भूधराधीशनिर्णिता ।
भूधराधीशनीतिस्था भूधराधीशनीतिदा ॥ १०४ ॥

भूधराधीशभाग्येशी भूधराधीशभामिनी ।
भूधराधीशबुद्धिस्था भूधराधीशबुद्धिदा ॥ १०५ ॥

भूधराधीशवरदा भूधराधीशवन्दिता ।
भूधराधीशाऽराध्या च भूधराधीशचर्च्चिता ॥ १०६ ॥

भङ्गेश्वरी भङ्गमयी भङ्गस्था भङ्गरूपिणी ।
भङ्गाक्षता भङ्गरता भङ्गार्च्च्या भङ्गरक्षिणी ॥ १० ७ ॥

भङ्गावती भङ्गलीला भङ्गभोगविलासिनी ।
भङ्गरङ्गप्रतीकाशा भङ्गरङ्गनिवासिनी ॥ १०८ ॥

भङ्गाशिनी भङ्गमूली भङ्गभोगविधायिनी ।
भङ्गाश्रया भङ्गबीजा भङ्गबीजाङ्कुरेश्वरी ॥ १०९ ॥

भङ्गयन्त्रचमत्कारा भङ्गयन्त्रेश्वरी तथा ।
भङ्गयन्त्रविमोहिस्था भङ्गयन्त्रविनोदिनी ॥ ११० ॥

भङ्गयन्त्रविचारस्था भङ्गयन्त्रविचारिणी ।
भङ्गयन्त्ररसानन्दा भङ्गयन्त्ररसेश्वरी ॥ १११ ॥

भङ्गयन्त्ररसस्वादा भङ्गयन्त्ररसस्थिता ।
भङ्गयन्त्ररसाधारा भङ्गयन्त्ररसाश्रया ॥ ११२ ॥

भूधरात्मजरूपेशी भूधरात्मजरूपिणी ।
भूधरात्मजयोगेशी भूधरात्मजपालिनी ॥ ११३ ॥

भूधरात्मजमहिमा भूधरात्मजमालिनी ।
भूधरात्मजभूतेशी भूधरात्मजरूपिणी ॥ ११४ ॥

भूधरात्मजसिद्धिस्था भूधरात्मजसिद्धिदा ।
भूधरात्मजभावेशी भूधरात्मजभाविनी ॥ ११५ ॥

भूधरात्मजभोगस्था भुधरात्मजभोगदा ।
भूधरात्मजभोगेशी भूधरात्मजभोगिनी ॥ ११६ ॥

भव्या भव्यतरा भव्याभाविनी भववल्लभा ।
भावातिभावा भावाख्या भातिभा भीतिभान्तिका ॥ ११७ ॥

भासान्तिभासा भासस्था भासाभा भास्करोपमा ।
भास्करस्था भास्करेशी भास्करैश्वर्यवर्द्धिनी ॥ ११८ ॥

भास्करानन्दजननी भास्करानन्ददायिनी ।
भास्करानन्दमहिमा भास्करानन्दमातृका ॥ ११९ ॥

भास्करानन्दनैश्वर्या भास्करानन्दनेश्वरा ।
भास्करानन्दसुपथा भास्करानन्दसुप्रभा ॥ १२० ॥

भास्करानन्दनिचया भास्करानन्दनिर्मिता ।
भास्करानन्दनीतिस्था भास्करानन्दनीतिदा ॥ १२१ ॥

भास्करोदयमध्यस्था भास्करोदयमध्यगा ।
भास्करोदयतेजःस्था भास्करोदयतेजसा ॥ १२२ ॥

भास्कराचारचतुरा भास्कराचारचन्द्रिका ।
भास्कराचारपरमा भास्कराचारचण्डिका ॥ १२३ ॥

भास्कराचारपरमा भास्कराचारपारदा ।
भास्कराचारमुक्तिस्था भास्कराचारमुक्तिदा ॥ १२४ ॥

भास्कराचारसिद्धिस्था भास्कराचारसिद्धिदा ।
भास्कराचरणाधारा भास्कराचरणाश्रिता ॥ १२५ ॥

भास्कराचारमन्त्रेशी भास्कराचारमन्त्रिणी ।
भास्कराचारवित्तेशी भास्कराचारचित्रिणी ॥ १२६ ॥

भास्कराधारधर्मेशी भास्कराधारधारिणी ।
भास्कराधाररचना भास्कराधाररक्षिता ॥ १२७ ॥

भास्कराधारकर्माणी भास्कराधारकर्मदा ।
भास्कराधाररूपेशी भास्कराधाररूपिणी ॥ १२८ ॥

भास्कराधारकाम्येशी भास्काराधारकामिनी ।
भास्कराधारसांशेशी भास्कराधारसांशिनी ॥ १२९ ॥

भास्कराधारधर्मेशी भास्कराधारधामिनी ।
भास्कराधारचक्रस्था भास्कराधारचक्रिणी ॥ १३० ॥

भास्करेश्वरक्षत्रेशी भास्करेश्वरक्षत्रिणी ।
भास्करेश्वरजननी भास्करेश्वरपालिनी ॥ १३१ ॥

भास्करेश्वरसर्वेशी भास्करेश्वरशर्वरी ।
भास्करेश्वरसद्भीमा भास्करेश्वरसन्निभा ॥ १३२ ॥

भास्करेश्वरसुपथा भास्करेश्वरसुप्रभा ।
भास्करेश्वरयुवती भास्करेश्वरसुन्दरी ॥ १३३ ॥

भास्करेश्वरमूर्त्तेशी भास्करेश्वरमूर्त्तिनी ।
भास्करेश्वरमित्रेशी भास्करेश्वरमन्त्रिणी ॥ १३४ ॥

भास्करेश्वरसानन्दा भास्करेश्वरसाश्रया ।
भास्करेश्वरचित्रस्था भास्करेश्वरचित्रदा ॥ १३५ ॥

भास्करेश्वरचित्रेशी भास्करेश्वरचित्रिणी ।
भास्करेश्वरभाग्यस्था भास्करेश्वरभाग्यदा ॥ १३६ ॥

भास्करेश्वरभाग्येशी भास्करेश्वरभाविनी ।
भास्करेश्वरकीर्त्त्येशी भास्करेश्वरकीर्त्तिनी ॥ १३७ ॥

भास्करेश्वरकीर्त्तिस्था भास्करेश्वरकीर्त्तिदा ।
भास्करेश्वरकरुणा भास्करेश्वरकारिणी ॥ १३८ ॥

भास्करेश्वरगीर्वाणी भास्करेश्वरगारुडी ।
भास्करेश्वरदेहस्था भास्करेश्वरदेहदा ॥ १३९ ॥

भास्करेश्वरनादस्था भास्करेश्वरनादिनी ।
भास्करेश्वरनादेशी भास्करेश्वरनादिनी ॥ १४० ॥

भास्करेश्वरकोशस्था भास्करेश्वरकोशदा ।
भास्करेश्वरकोशेशी भास्करेश्वरकोशिनी ॥ १४१ ॥

भास्करेश्वरशक्तिस्था भास्करेश्वरशक्तिदा ।
भास्करेश्वरतोषेशी भास्करेश्वरतोषिणी ॥ १४२ ॥

भास्करेश्वरक्षेत्रेशी भास्करेश्वरक्षेत्रिणी ।
भास्करेश्वरयोगस्था भास्करेश्वरयोगदा ॥ १४३ ॥

भास्करेश्वरयोगेशी भास्करेश्वरयोगिनी ।
भास्करेश्वरपद्मेशी भास्करेश्वरपद्मिनी ॥ १४४ ॥

भास्करेश्वरहृद्बीजा भास्करेश्वरहृद्वरा ।
भास्करेश्वरहृद्योनि-र्भास्करेश्वरहृद्युतिः ॥ १४५ ॥

भास्करेश्वरबुद्धिस्था भास्करेश्वरसद्विधा ।
भास्करेश्वरसद्वाणी भास्करेश्वरसद्वरा ॥ १४६ ॥

भास्करेश्वरराज्यस्था भास्करेश्वरराज्यदा ।
भास्करेश्वरराज्येशी भास्करेश्वरपोषिणी ॥ १४७ ॥

भास्करेश्वरज्ञानस्था भास्करेश्वरज्ञानदा ।
भास्करेश्वरज्ञानेशी भास्करेश्वरगामिनी ॥ १४८ ॥

भास्करेश्वरलक्षेशी भास्करेश्वरक्षालिता ।
भास्करेश्वरलक्षिता भास्करेश्वररक्षिता ॥ १४९ ॥

भास्करेश्वरखड्गस्था भास्करेश्वरखड्गदा ।
भास्करेश्वरखड्गेशी भास्करेश्वरखड्गिनी ॥ १५० ॥

भास्करेश्वरकार्येशी भास्करेश्वरकामिनी ।
भास्करेश्वरकायस्था भास्करेश्वरकायदा ॥ १५१ ॥

भास्करेश्वरचक्षुःस्था भास्करेश्वरचक्षुषा ।
भास्करेश्वरसन्नाभा भास्करेश्वरसार्च्चिता ॥ १५२ ॥

भ्रूणहत्याप्रशमनी भ्रूणपापविनाशिनी ।
भ्रूणदारिद्र्यशमनी भ्रूणरोगनिवाशिनी ॥ १५३ ॥

भ्रूणशोकप्रशमनी भ्रूणदोषनिवारिणी ।
भ्रूणसन्तापशमनी भ्रूणविभ्रमनाशिनी ॥ १५४ ॥

भवाब्धिस्था भवाब्धीशा भवाब्धिभयनाशिनी ।
भवाब्धिपारकरणी भवाब्धिसुखवर्द्धिनी ॥ १५५ ॥

भवाब्धिकार्यकरणी भवाब्धिकरुणानिधिः ।
भवाब्धिकालशमनी भवाब्धिवरदायिनी ॥ १५६ ॥

भवाब्धिभजनस्थाना भवाब्धिभजनस्थिता ।
भवाब्धिभजनाकारा भवाब्धिभजनक्रिया ॥ १५७ ॥

भवाब्धिभजनाचारा भवाब्धिभजनाङ्कुरा ।
भवाब्धिभजनानन्दा भवाब्धिभजनाधिपा ॥ १५८ ॥

भवाब्धिभजनैश्वर्या भवाब्धिभजनेश्वरी ।
भवाब्धिभजनासिद्धिर्ब्भवाब्धिभजनारतिः ॥ १५९ ॥

भवाब्धिभजनानित्या भवाब्धिभजनानिशा ।
भवाब्धिभजनानिम्ना भवाब्धिभवभीतिहा ॥ १६० ॥

भवाब्धिभजनाकाम्या भवाब्धिभजनाकला ।
भवाब्धिभजनाकीर्त्तिर्ब्भवाब्धिभजनाकृता ॥ १६१ ॥

भवाब्धिशुभदा नित्या भवाब्धिशुभदायिनी ।
भवाब्धिसकलानन्दा भवाब्धिसकलाकला ॥ १६२ ॥

भवाब्धिसकलासिद्धिर्ब्भवाब्धिसकलानिधिः ।
भवाब्धिसकलासारा भवाब्धिसकलार्त्थदा ॥ १६३ ॥

भवाब्धिभवनामूर्त्तिर्ब्भवाब्धिभवनाकृतिः ।
भवाब्धिभवनाभव्या भवाब्धिभवनाम्भसा ॥ १६४ ॥

भवाब्धिमदनारूपा भवाब्धिमदनातुरा ।
भवाब्धिमदनेशानी भवाब्धिमदनेश्वरी ॥ १६५ ॥

भवाब्धिभाग्यरचना भवाब्धिभाग्यदा सदा ।
भवाब्धिभाग्यदाकूला भवाब्धिभाग्यनिर्ब्भरा ॥ १६६ ॥

भवाब्धिभाग्यनिरता भवाब्धिभाग्यभाविता ।
भवाब्धिभाग्यसञ्चारा भवाब्धिभाग्यसञ्चिता ॥ १६७ ॥

भवाब्धिभाग्यसुपथा भवाब्धिभाग्यसुप्रदा ।
भवाब्धिभाग्यरीतिज्ञा भवाब्धिभाग्यनीतिदा ॥ १६८ ॥

भवाब्धिभाग्यरीत्येशी भवाब्धिभाग्यरीतिनी ।
भवाब्धिभोगनिपुणा भवाब्धिभोगसम्प्रदा ॥ १६९ ॥

भवाब्धिभाग्यगहना भवाब्धिभोग्यगुम्फिता ।
भवाब्धिभोगगान्धारी भवाब्धिभोगगुम्फिता ॥ १७० ॥

भवाब्धिभोगसुरसा भवाब्धिभोगसुस्पृहा ।
भवाब्धिभोगग्रथिनी भवाब्धिभोगयोगिनी ॥ १७१ ॥

भवाब्धिभोगरसना भवाब्धिभोगराजिता ।
भवाब्धिभोगविभवा भवाब्धिभोगविस्तृता ॥ १७२ ॥

भवाब्धिभोगवरदा भवाब्धिभोगवन्दिता ।
भवाब्धिभोगकुशला भवाब्धिभोगशोभिता ॥ १७३ ॥

भवाब्धिभेदजननी भवाब्धिभेदपालिनी ।
भवाब्धिभेदरचना भवाब्धिभेदरक्षिता ॥ १७४ ॥

भवाब्धिभेदनियता भवाब्धिभेदनिस्पृहा ।
भवाब्धिभेदरचना भवाब्धिभेदरोषिता ॥ १७५ ॥

भवाब्धिभेदराशिघ्नी भवाब्धिभेदराशिनी ।
भवाब्धिभेदकर्मेशी भवाब्धिभेदकर्मिणी ॥ १७६ ॥

भद्रेशी भद्रजननी भद्रा भद्रनिवासिनी ।
भद्रेश्वरी भद्रवती भद्रस्था भद्रदायिनी ॥ १७७ ॥

भद्ररूपा भद्रमयी भद्रदा भद्रभाषिणी ।
भद्रकर्णा भद्रवेशा भद्राम्बा भद्रमन्दिरा ॥ १७८ ॥

भद्रक्रिया भद्रकला भद्रिका भद्रवर्द्धिनी ।
भद्रक्रीडा भद्रकला भद्रलीलाभिलाषिणी ॥ १७९ ॥

भद्राङ्कुरा भद्ररता भद्राङ्गी भद्रमन्त्रिणी ।
भद्रविद्या भद्रविद्या भद्रवाग्भद्रवादिनी ॥ १८० ॥

भूपमङ्गलदा भूपा भूलता भूमिवाहिनी ।
भूपभोगा भूपशोभा भूपाशा भूपरूपदा ॥ १८१ ॥

भूपाकृतिर्ब्भूपतिर्ब्भूपश्रीर्ब्भूपश्रेयसी ।
भूपनीतिर्ब्भूपरीतिर्ब्भूपभीतिर्ब्भयङ्करी ॥ १८२ ॥

भवदानन्दलहरी भवदानन्दसुन्दरी ।
भवदानन्दकरणी भवदानन्दवर्द्धिनी ॥ १८३ ॥

भवदानन्दरमणी भवदानन्ददायिनी ।
भवदानन्दजननी भवदानन्दरूपिणी ॥ १८४ ॥

य इदम्पठते स्तोत्रम्प्रत्यहम्भक्तिसँय्युतः ।
गुरुभक्तियुतो भूत्वा गुरुसेवापरायणः ॥ १८५ ॥

सत्यवादी जितेन्द्री च ताम्बूलपूरिताननः ।
दिवा रात्रौ च सन्ध्यायां स भवेत्परमेश्वरः ॥ १८६ ॥

स्तवमात्रस्य पाठेन राजा वश्यो भवेद्ध्रुवम् ।
सर्वागमेषु विज्ञानी सर्वतन्त्रे स्वयं हरः ॥ १८७ ॥

गुरोर्मुखात्समभ्यस्य स्थित्वा च गुरुसन्निधौ ।
शिवस्थानेषु सन्ध्यायाँ शून्यागारे चतुष्पथे । १८८ ॥

यः पठेच्छृणुयाद्वापि स योगी नात्र संशयः ।
सर्वस्वन्दक्षिणान्दद्यात्स्त्रीपुत्रादिकमेव च ॥ १८९ ॥

स्वच्छन्दमानसो भूत्वा स्तवमेतत्समुद्धरेत् ।
एतत्स्तोत्ररतो देवि हररूपो न संशयः ॥ १९० ॥

यः पठेच्छृणुयाद्वापि एकचित्तेन सर्वदा ।
स दीर्ग्घायुः सुखी वाग्ग्मी वाणी तस्य न संशयः ॥ १९१ ॥

गुरुपादरतो भूत्वा कामिनीनाम्भवेत्प्रियः ।
धनवान् गुणवाञ्श्रीमान् धीमानिव गुरुः प्रिये ॥ १९२ ॥

सर्वेषान्तु प्रियो भूत्वा पूजयेत्सर्वदा स्तवम् ।
मन्त्रसिद्धिः करस्थैव तस्य देवि न संशयः ॥ १९३ ॥

कुबेरत्वम्भवेत्तस्य तस्याधीना हि सिद्धयः ।
मृतपुत्रा च या नारी दौर्ब्भाग्यपरिपीडिता ॥ १९४ ॥

वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना ।
धनधान्यविहीना च रोगशोकाकुला च या ॥ १९५ ॥

ताभिरेतन्महादेवि भूर्ज्जपत्रे विलेखयेत् ।
सव्ये भुजे च बध्नीयात्सर्वसौख्यवती भवेत् ॥ १९६ ॥

एवम्पुनः पुनः प्रायाद्दुःखेन परिपीडिता ।
सभायां व्यसने व्वाणी विवादे शत्रुसङ्कटे ॥ १९७ ॥

चतुरङ्गे तथा युद्धे सर्वत्रापदि पीडिते ।
स्मरणादस्य कल्याणि संशयय्याति दूरतः ॥ १९८ ॥

न देयम्परशिष्याय नाभक्ताय च दुर्ज्जने ।
दाम्भिकाय कुशीलाय कृपणाय सुरेश्वरि ॥ १९९ ॥

दद्याच्छिष्याय शान्ताय विनीताय जितात्मने ।
भक्ताय शान्तियुक्ताय जपपूजारताय च ॥ २०० ॥

जन्मान्तरसहस्रैस्तु वर्णितुन्नैव शक्यते ।
स्तवमात्रस्य माहात्म्यव्वक्त्रकोटिशतैरपि ॥ २०१ ॥

विष्णवे कथितम्पूर्वं ब्रह्मणापि प्रियँवदे ।
अधुनापि तव स्नेहात्कथितम्परमेश्वरि ॥ २०२ ॥

गोपितव्यम्पशुभ्यश्च सर्वथा च प्रकाशयेत् ॥ २०३ ॥

इति श्रीमहातन्त्रार्णवे ईश्वरपार्वतीसऽंवादे
भुवनेश्वरीभकारादिसहस्रनामस्तोत्रं समाप्तम् ॥

Also Read 1000 Names of Sri Bhuvaneshvari Bhakaradi:

1000 Names of Sri Bhuvaneshvari Bhakaradi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bhuvaneshvari Bhakaradi | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top