Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bhuvaneshwari | Sahasranama Stotram Lyrics in English

Shri Bhuwaneshwari Sahasranamastotram Lyrics in English:

॥ sribhuvanesvarimantragarbhanamasahasrakam ॥

sribhairava uvaca
devi ! tusto’smi sevabhistavadrupena ca bhasaya ।
mano’bhilasitam kiñcid varam varaya suvrate ॥ 1 ॥

sridevyuvaca
tusto’si yadi me deva ! varayogya’smyaham yadi ।
vada me bhuvanesvaryah mantram namasahasrakam ॥ 2 ॥

sribhairava uvaca
tava bhaktya bravimyadya devya namasahasrakam ।
mantragarbha caturvargaphaladam mantrinam kalau ॥ 3 ॥

gopaniyam sada bhaktya sadhakaisca susiddhaye ।
sarvarogaprasamanam sarvasatrubhayavaham ॥ 4 ॥

sarvotpataprasamanam sarvadaridrayanasanam ।
yasaskaram srikaram ca putrapautravivarddhanam ।
devesi ! vetsi tvad bhaktya gopaniyam prayatnatah ॥ 5 ॥

asya namnam sahasrasya rsih bhairava ucyate ।
panktischandah samakhyata devata bhuvanesvari ॥ 6 ॥

hrim bijam srim ca saktih syat klim kilakamudahrtam ।
mano’bhilasasiddhayartham viniyogah prakirtitah ॥ 7 ॥

॥ rsyadinyasah ॥

sribhairavarsaye namah sirasi । panktischandase namah mukhe ।
sribhuvanesvaridevatayai namah hrdi । hrim bijaya namah guhye ।
srim saktye namah nabhau । klim kilakaya namah padayoh ।
mano’bhilasayasiddhayarthe pathe viniyogaya namah sarvange ॥

Om hrim srim jagadisani hrim srim bija jagatpriya।
Om srim jayaprada Om hrim jaya hrim jayavarddhini ॥ 8 ॥

Om hrim srim vam jaganmata srim klim jagadvaraprada ।
Om hrim srim jum jatini hrim klim jayada srim jagandhara ॥ 9 ॥

Om klim jyotismati Om jum janani srim jaratura।
Om strim jum jagati hrim srim japya Om jagadasraya ॥ 10 ॥

Om srim jum sah jaganmata Om jum jagat ksayamnkari ।
Om srim klim janaki svaha srim klim hrim jatarupini ॥ 11 ॥

Om srim klim japyaphalada Om jum sah janavallbha ।
Om srim klim jananitijña Om srim janatrayestada ॥ 12 ॥

Om klim kamalapatraksi Om srim klim hrim ca kamini ।
Om gum ghorarava Om srim ghorarupa hasauh gatih ॥ 13 ॥

Om gam ganesvari Om srim sivavamangavasini ।
Om srim sivestada svaha Om srim sitatapriya ॥ 14 ॥

Om srim gum ganamata ca Om srim klim gunaragini ॥

Om srim ganesamata ca Om srim sankaravallabha ॥ 15 ॥

Om srim klim sitalangi srim sitala srim sivesvari ।
Om srim klim glaum gajarajastha Om srim gim gautami tatha ॥ 16 ॥

Om gham ghuraghuranada ca Om gim gitapriya hasauh ।
Om gham gharini ghatantahstha Om gim gandharvasevita ॥17 ॥

Om gaum srim gopati svaha Om gim gaum ganapriya ।
Om gim gosthi hasauh gopya Om gim dharmañsulocana ॥ 18 ॥

Om srim gantrim hasauh ghanta Om gham ghantaravakula ।
Om ghrim srim ghorarupa ca Om gim srim garuḍi hasauh ॥ 19 ॥

Om gim ganaya hasauh gurvi Om srim ghoradyutistatha ।
Om srim gim ganagandharvasevatangi gariyasi ॥ 20 ॥

Om srim gatha hasauh goptri Om gim ganasevita ॥

Om srim gunamati svaha srim klim gauri hasauh gada ॥ 21 ॥

Om srim gim gaurarupa ca Om gim gaurasvara tatha ।
Om srim gim klim gadahasta Om gim gonda hasauh payah ॥ 22 ॥

Om srim gim klim gamyarupa ca Om agamya hasauh vanam ॥

Om srim ghoravadana ghorakara hasauh payah ॥ 23 ॥

Om hrim srim klim komalangi ca Om krim kalabhayankari ।
u krim karpatahasta ca krim hrum kadambari hasauh ॥ 24 ॥

krim srim kanakavarna ca Om krim kanakabhusana ।
Om krim kali hasauh kanta krim hrum karunyarupini ॥ 25 ॥

Om krim srim kutapriya krim hrum trikuta krim kulesvari ।
Om krim kambalavastra ca krim pitambarasevita ॥ 26 ॥

krim srim kulya hasauh kirtih krim srim klim klesaharini ।
Om krim kutalaya krim hrim kutakartri hasauh kutih ॥ 27 ॥

Om srim klim kamakamala klim sim kamala krim ca kauravi ।
Om klim srim kururava hrim srim hatakesvarapujita ॥ 28 ॥

Om hram ram ramyarupa ca Om srim klim kañcanangada ।
Om kriim srim kunḍali krim hu~ karabandhanamoksada ॥ 29 ॥

Om krim kura hasauh klau blu Om krim kauravamardini ।
Om srim katu hasauh kunti Om srim kusthaksayankari ॥ 30 ॥

Om srim cakoraki kanta krim srim kapalini para ।
Om srim klim kalika kama Om srim hrim klim kalankita ॥ 31 ॥

krim srim klim krim kathorangi Om srim kapatarupini ।
Om krim kamavati krim srim kanya krim kalika hasauh ॥ 32 ॥

Om smasanakalika srim klim Om krim srim kutilalaka ।
Om krim srim kutilabhrusca krim hrum kutilarupini ॥ 33 ॥

Om krim kamalahasta ca krim kunti Om krim kaulini ।
Om srim klim kanthamadhyastha klim kantisvarupini ॥ 34 ॥

Om krim kartasvarupa ca Om krim katyayani hasauh ।
Om krim kalavati hasauh kamya krim kalanidhisesvari ॥ 35 ॥

Om krim srim sarvamadhyastha Om krim sarvesvari payah ।
Om krim hrum cakramadhyastha Om krim srim cakrarupini ॥ 36 ॥

Om krim hu~ cam cakoraksi Om cam candanasitala ।
Om cam carmambara hrum krim caruhasa hasauh cyuta ॥ 37 ॥

Om srim caurapriya hu~ ca carvangi srim cala’cala ।
Om srim hu~ kamarajyesta kulini krim hasauh kuhu ॥ 38 ॥

Om krim kriya kulacara krim krim kamalavasini ।
Om krim helah hasauh lilah Om krim kalavasini ॥ 39 ॥

Om krim kalapriya hrum krim kalaratri hasauh bala ।
Om krim srim sasimadhyastha krim srim kandarpalocana ॥ 40 ॥

Om krim sitañsumukuta krim srim sarvavaraprada ।
Om srim syambara svaha Om srim syamalarupini ॥ 41 ॥

Om srim krim srim sati svaha Om krim sridharasevita ।
Om srim ruksa hasauh rambha Om krim rasavartipatha ॥ 42 ॥

Om kunḍagolapriyakari hrim srim Om klim kurupini ।
Om srim sarva hasauh tṝptih Om srim tara hasauh trapa ॥ 43 ॥

Om srim tarunyarupa ca Om krim trinayana payah ।
Om srim tambularaktasya Om krim ugraprabha tatha ॥ 44 ॥

Om srim ugresvari svaha Om srim ugraravakula ।
Om krim ca sarvabhusaḍhya Om srim campakamalini ॥ 45 ॥

Om srim campakavalli ca Om srim ca cyutalaya ।
Om srim dyutimati svaha Om srim devaprasuh payah ॥ 46 ॥

Om srim daityaripuja ca Om krim daityavimardini ।
Om srim dyumaninetra ca Om srim dambhavivarjita ॥ 47 ॥

Om srim daridrayarasidhni Om srim damodarapriya ।
Om klim darpapaha svaha Om krim kandarpalalasa ॥ 48 ॥

Om krim kariravṝksastha Om krim hu~nkarigamini ।
Om krim sukatmika svaha Om krim sukakara tatha ॥ 49 ॥

Om srim sukasrutih srim klim srim hrim sukakavitvada ।
Om krim sukaprasu svaha Om srim krim savagamini ॥ 50 ॥

Om raktambara svaha Om krim pitambararcita ।
Om srim krim smitasamyukta Om srim sauh smara pura ॥ 51 ॥

Om srim krim hu~ ca smerasya Om srim smaravivaddhini ।
Om sri sarpakula svaha Om srim sarvopavesini ॥ 52 ॥

Om krim sauh sarpakanya ca Om krim sarpasanapriya ।
sauh sauh klim sarvakutila Om srim surasurarcita ॥ 53 ॥

Om srim surarimathini Om srim surijanapriya ।
aim sauh suryendunayana aim klim suryayutaprabha ॥ 54 ॥

aim srim klim suradevya ca Om srim sarvesvari tatha ।
Om srim ksemakari svaha Om krim hu~ bhadrakalika ॥ 55 ॥

Om srim syama hasauh svaha Om srim hrim sarvarisvaha ।
Om srim klim sarvari tatha Om srim klim santarupini ॥ 56 ॥

Om krim srim sridharesani Om srim klim sasini tatha ।
Om klim sitirhasauh sauri Om srim klim sarada tatha ॥ 57 ॥

Om srim hrim sarika svaha Om srim sakambhari tatha ।
Om srim klim sivarupa ca Om srim klim kamacarini ॥ 58 ॥

Om yam yajñesvari svaha Om srim yajñapriya sada ।
Om aim klim yam yajñarupa ca Om srim yam yajñadaksina ॥ 59 ॥

Om srim yajñarcita svaha Om yam yajñikapujita ।
srim hrim yam yajamanastri Om yajva hasauh vadhuh ॥ 60 ॥

srim vam batukapujita Om srim varuthini svaha ॥

Om krim varta hasauh Om srim varadayini svaha ॥ 61 ॥

Om srim klim aim ca varahi Om srim klim varavarnini ।
Om aim sauh vartada svaha Om srim varangana tatha ॥ 62 ॥

Om srim vaikunthapuja ca vam srim aim klim ca vaisnavi ।
Om srim bram brahmani svaha Om krim brahmanapujita ॥ 63 ॥

Om srim aim klim ca indrani Om klim indrapujita ।
Om srim klim aindri aim svaha Om srim klim indusekhara ॥ 64 ॥

Om aim indrasamanabha Om aim klim indravallabha ।
Om srim iḍa hasauh nabhih Om srim isvarapujita ॥ 65 ॥

Om bram brahmi klim rum rudrani Om aim drim srim rama tatha ।
Om aim klim sthanupriya svaha Om gim padaksayakari ॥ 66 ॥

Om gim gim srim gurastha ca aim klim gudavivarddhini ।
Om srim krim krum kulirastha Om krim srim kurmaprsthaga ॥ 67 ॥

Om srim dhum totala svaha Om traum tribhuvanarcita ।
Om prim pritirhasauh pritam prim prabha prim puresvari ॥ 68 ॥

Om prim parvataputri ca Om prim parvatavasini ।
Om srim pritiprada svaha Om aim sattvagunasrita ॥ 69 ॥

Om klim satyapriya svaha aim saum klim satyasangara ।
Om srim sanatani svaha Om srim sagarasayini ॥ 70 ॥

Om klim cam candrika aim saum candramanḍalamadhyaga ।
Om srim caruprabha svaha Om krim prem pretasayini ॥ 71 ॥

Om srim srim mathura aim krim kasi srim srim manorama ।
Om srim mantramayi svaha Om cam candrakasitala ॥ 72 ॥

Om srim sankari svaha Om srim sarvangavasini ।
Om srim sarvapriya svaha Om srim klim satyabhamini ॥ 73 ॥

Om klim satyatmika svaha Om klim aim sauh ca sattviki ।
Om srim ram rajasi svaha Om krim rambhopama tatha ॥ 74 ॥

Om srim raghavasevya ca Om srim ravanaghatini ।
Om nisumbhohantri hrim srim klim Om krim sumbhamadapaha ॥ 75 ॥

Om srim raktapriya hara Om srim krim raktabijaksayankari ।
Om srim mahisaprstastha Om srim mahisaghatini ॥ 76 ॥

Om srim mahise svaha Om srim srim manavestada ।
Om srim matiprada svaha Om srim manumayi tatha ॥ 77 ॥

Om srim manoharangi ca Om srim madhavasevita ।
Om srim madhavastutya ca Om srim vandistuta sada ॥ 78 ॥

Om srim manaprada svaha Om srim manya hasauh matih ।
Om srim srim bhamini svaha Om srim manaksayankari ॥ 79 ॥

Om srim marjaragamya ca Om srim srim mrgalocana ।
Om srim maralamatih Om srim mukura prim ca putana ॥ 80 ॥

Om srim parapara ca Om srim parivarasamudbhava ।
Om srim padmavara aim sauh padmodbhavaksayankari ॥ 81 ॥

Om prim padma hasauh punyai Om prim purangana tatha ।
Om prim payodrsadrsi Om prim paravatesvari ॥ 82 ॥

Om payodharanamrangi Om dhrim dharadharapriya ।
Om dhrti aim daya svaha Om Om srim krim srim dayavati ॥ 83 ॥

Om srim drutagatih svaha Om drim dram vanaghatini ।
Om cam carmambaresani Om cam canḍalarupini ॥ 84 ॥

Om camunḍahasauh canḍi Om cam krim canḍikapayah ।
Om krim canḍaprabha svaha Om cam krim caruhasini ॥ 85 ॥

Om krim srim acyutesta hrim canḍamunḍaksayakari ।
Om trim srim tritaye svaha Om srim tripurabhairavi ॥ 86 ॥

Om aim sauh tripurananda Om aim tripurasudina ।
Om aim klim sauh tripuradhyaksa aim traum srim tripura”sraya ॥ 87 ॥

Om srim trinayane svaha Om srim tara varakula ।
Om srim tumburuhasta ca Om srim mandabhasini ॥ 88 ॥

Om srim mahesvari svaha Om srim modakabhaksini ।
Om srim mandodari svaha Om srim madhurabhasini ॥ 89 ॥

Om mrim srim madhuralapa Om srim mohitabhasini ।
Om srim matamahi svaha Om manya mrim madalasa ॥ 90 ॥

Om mrim madoddhata svaha Om mrim mandiravasini ।
Om srim klim soḍasarastha Om mrim dvadasarupini ॥ 91 ॥

Om srim dvadasapatrastha Om srim am astakonaga ।
Om mrim matangi hasauh srim klim mattamatangagamini ॥ 92 ॥

Om mrim malapaha svaha Om mrim mata hasauh sudha ।
Om srim sudhakala svaha Om srim mrim mamsini svaha ॥ 93 ॥

Om mrim mala kari tatha Om mrim malabhusita ।
Om mrim madhvi rasapurna Om srim surya hasauh sati ॥ 94 ॥

Om aim sauh klim satyarupa Om srim diksahasauh dari ।
Om drim datṝpriya hrim srim daksayajñavinasini ॥ 95 ॥

Om datrprasu svaha Om srim data hasauh payah
Om srim aim sauh ca sumukhi Om aim sauh satyavaruni ॥ 96 ॥

Om srim saḍambara svaha Om srim aim sauh sadagatih ।
Om srim sita hasauh satya Om aim santanasayini ॥ 97 ॥

Om aim sauh sarvadrstisca Om krim kalpantakarini ।
Om srim candrakalladhara Om aim srim pasupalini ॥ 98 ॥

Om srimsisupriya aim sauh sisutsanganivesita ।
Om aim sauh tarini svaha Om aim klim tamasi tatha ॥ 99 ॥

Om mrim mohandhakaraghni Om mrim mattamanastatha ।
Om mrim srim mananiya ca Om prim pujaphalada ॥ 100 ॥

Om srim srim sriphala svaha Om srim klim satyarupini ।
Om srim narayani svaha Om srim nupurakila ॥ 101 ॥

Om mrim srim narasimhi ca Om mrim narayanapriya ।
Om mrim hamsagatih svaha Om srim hamsau hasauh payah ।102 ॥

Om srim krim karavalesta Om krim kotaravasini ॥

Om krim kañcanabhusaḍhya Om krim srim kuripayah ॥ 103 ॥

Om krim sasirupa ca srim sah suryarupini ।
Om srim vamapriya svaha Om vim varunapujita ॥ 104 ॥

Om vim vatesvari svaha Om vim vamanarupini ।
Om ram vrim srim khecari svaha Om ram vrim srim sararupini ॥ 105 ॥

Om ram brim khaḍgadharini svaha Om ram brim khapparadharini ।
Om ram brim kharparayatra ca Om prim pretalaya tatha ॥ 106 ॥

Om srim klim prim ca dutatma Om prim puspavarddhini ।
Om srim srim santida svaha Om prim patalacarini ॥ 107 ॥

Om mrim mukesvari svaha Om srim srim mantrasagara ।
Om srim krim krayada svaha Om krim vikrayakarini ॥ 108 ॥

Om krim krayatmika svaha Om krim srim klim krpavati ।
Om krim srim bram vicitrangi Om srimklim vim vibhavari ॥ 109 ॥

Om vim srim vibhavasunetra Om vim srim vamakesvari ।
Om srim vasuprada svaha Om srim vaisravanarcita ॥ 110 ॥

Om bhaim srim bhagyada svaha Om bhaim bhaim bhagamalini ।
Om bhaim srim bhagodara svaha Om bhaim klim vaindavesvari ॥ 111 ॥

Om bhaim srim bhavamadhyastha aim klim tripurasundari ।
Om srim krim bhitihartri ca Om bhaim bhutabhayankari ॥ 112 ॥

Om bhaim bhayaprada bhaim srim bhagini bhaim bhayapaha ।
Om hrim srim bhogada svaha srim klim hrim bhuvanesvari ॥ 113 ॥

iti sridevadevesi ! namna sahasrakottamah ।
mantragarbham param ramyam gopyam sridam sivatmakam ॥ 114 ॥

mangalyam bhadrada sevyam sarvarogaksayankaram ।
sarvadaridrayarasighnam sarvamaraprapujitam ॥ 115 ॥

rahasyam sarvadevanam rahasyam sarvadehinam ।
divyam stotramidam namnam sahasramanubhiryutam ॥ 116 ॥

paraparam manumayam parapararahasyakam ।
idam namnam sahasrakhyam stavam mantramayam param ॥ 117 ॥

pathaniyam sada devi ! sunyagare catuspathe ।
nisithe caiva madhyahne likhed yatnena desikah ॥ 118 ॥

gandhaisca kusumaiscaiva karpurena ca vasitaih ।
kasturicandanairdevi ! durvaya ca mahesvari ! ॥ 119 ॥

rajasvalaya raktena likhennamnam sahasrakam ।
likhitva dharayenmurdhni sadhakah subhavañchakah ॥ 120 ॥

yam yam kamayate kamam tam tam prapnoti lilaya ।
aputro labhate putran dhanarthi labhate dhanam ॥ 121 ॥

kanyarthi labhate kanyam vidyarthi sastraparagah ।
vandhya putrayuta devi ! mrtavatsa tathaiva ca ॥ 122 ॥

puruso daksine bahau yosid vamakare tatha ।
dhrtva namnam sahasram tu sarvasiddhirbhaved dhruvam ॥ 123 ॥

natra siddhadyapeksa’sti na va mitraridusanam ।
sarvasiddhikrtam caitat sarvabhistaphalapradam ॥ 124 ॥

mohandhakarapaharam mahamantramayam param ।
idam namnam sahasram tu pathitva trividham dinam ॥ 125 ॥

ratrau varatrayam caiva tatha masatrayam sive ! ।
balim dadyad yathasaktya sadhakah siddhivañchakah ॥ 126 ॥

sarvasiddhiyuto bhutva vicared bhairavo yatha।
pañcamyam ca navamyam ca caturdasyam visesatah ॥ 127 ॥

pathitva sadhako dadyad balim mantravidhanavit ।
karmana manasa vaca sadhako bhairavo bhavet ॥ 128 ॥

asya namnam sahasrasya mahimanam suresvari !।
vaktum na sakyate devi ! kalpakotisatairapi ॥ 129 ॥

maribhaye caurabhaye rane rajabhaye tatha ।
agnije vayuje caiva tatha kalabhaye sive ! ॥ 130 ॥

vane’ranye smasane ca mahotpate catuspathe ।
durbhikse grahapiḍayam pathennamnam sahasrakam ॥ 131 ॥

tat sadyah prasamam yati himavadbhaskarodaye ।
ekavaram pathet patrah tasya satrurna jayate ॥ 132 ॥

trivaram supathed yastu sa tu pujaphalam labhet ।
dasavartam pathet yastu devidarsanamapnuyat ॥ 133 ॥

satavatam pathed yastu sa sadyo bhairavopamah ।
idam rahasyam paramam tava pritya maya smṝtam ॥ 134 ॥

gopaniyam prayatnena cetyajña paramesvari ! ।
nabhaktebhyastu datavyo gopaniyam mahesvari ॥ 135 ॥

॥ iti sribhuvanesvarirahasye sribhuvanesvarimantragarbhasahasranamakam
sampurnam ॥

Also Read 1000 Names of Sri Bhuvaneshvari:

1000 Names of Sri Bhuvaneshwari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bhuvaneshwari | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top