Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Durga | Sahasranama Stotram 3 Lyrics in Hindi

Shri Durgasahasranamastotram 3 Lyrics in Hindi :

॥ श्रीदुर्गासहस्रनामस्तोत्रम् ३ ॥

ध्यानम् ।
१. सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः ।
शङ्खं चक्रधनुः शरांश्च दधती नेत्रैस्त्रिभिः शोभिता ॥

आमुक्ताङ्गदहारकङ्कणरणत्काञ्ची रणन्नूपुरा ।
दुर्गा दुर्गतिहारिणी भवतु नो रत्नेल्लसत्कुण्डला ॥

२. मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे ।
हेलानिर्जितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ॥

निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे ।
शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥

३. हेमप्रख्यामिन्दुखण्डार्धमौलिम् ।
शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ॥

हेमाब्जस्थां पीतवस्त्रां प्रसन्नाम् ।
देवीं दुर्गां दिव्यरूपां नमामि ॥

४. उद्यद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे-
ष्विष्वासाख्यत्रिशूलानरिगणभयदा तर्जनीं सन्दधाना ।
चर्मास्युत्तीर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभिः
दद्यात्कार्शानभीष्टान् त्रिणयनललिता चापि कात्यायनी वः ॥

५. अरिशङ्खकृपाणखेटबाणान् सुधनुः शूलककर्तरीं तर्जनीं दधाना ।
भजतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशीश्रियेऽस्तु दुर्गा ॥

ॐ श्रीदुर्गा त्रिजगन्माता श्रीमत्कैलासवासिनी ।
हिमाचलगुहाकान्तमाणिक्यमणिमण्डपा ॥ १ ॥

गिरिदुर्गा गौरहस्ता गणनाथवृताङ्गणा ।
कल्पकारण्यसंवीतमालतीकुञ्जमन्दिरा ॥ २ ॥

धर्मसिंहासनारूढा डाकिन्यादि समाश्रिता ।
सिद्धविद्याधरामर्त्यवधूटीनिकरस्तुता ॥ ३ ॥

चिन्तामणिशिलाक्लृप्तद्वारावलिगृहान्तरा ।
कटाक्षवीक्षणापेक्षकमलाक्षिसुराङ्गना ॥ ४ ॥

लीलाभाषणसंलोलकमलासनवल्लभा ।
यामलोपनिषन्मन्त्रविलपच्छुकपुङ्गवा ॥ ५ ॥

दूर्वादलश्यामरूपा दुर्वारमतविह्वला ।
नवकोरकसम्पत्श्रीकल्पकारण्यकुन्तला ॥ ६ ॥

वेणीकैतकबर्हांशुविजितस्मरपट्टसा ।
कचसीमन्तरेखान्तलम्बमाणिक्यलम्बिका ॥ ७ ॥

पुष्पबाणशरालीढघनधम्मिल्लभूषणा ।
भालचन्द्रकलाप्रान्तसत्सुधाबिन्दुमौक्तिका ॥ ८ ॥

चूलीकादम्बिनीश्लिष्टचन्द्ररेखाललाटिका ।
चन्द्रमण्डलसंयुक्तभौमकुङ्कुमरेखिका ॥ ९ ॥

केशाभ्रमुक्तकोदण्डसदृग्भ्रूलतिकाञ्चिता ।
मारचापलसच्छुभ्रमृगनाभिविशेषका ॥ १० ॥

कर्णपूरितकह्लाराकाङ्क्षितापाङ्गवीक्षणा ।
क्षीराशयोत्पलाकारविलसत्कृष्णतारका ॥ ११ ॥

नेत्रपङ्केरुहान्तःस्थभ्रमद्भ्रमरतारका ।
गरलावृतकल्लोलनिमेषाञ्जनभासुरा ॥ १२ ॥

तीक्ष्णाग्रधारप्रद्युम्नशस्त्रप्रत्यस्त्रवीक्षणा ।
मुखचन्द्रसुधापूरलुढन्मीनाभलोचना ॥ १३ ॥

मौक्तिकावृतताटङ्कमण्डलद्वयमण्डिता ।
कन्दर्पध्वजताकीर्णमकराङ्कितकुण्डला ॥ १४ ॥

कर्णरत्नौघचिन्तार्ककमनीयमुखाम्बुजा ।
कारुण्यस्यन्दिवदना कण्ठमूलसुकुङ्कुमा ॥ १५ ॥

ओष्ठबिम्बफलामोदशुकतुण्डाभनासिका ।
तिलचम्पकपुष्पश्रीनासिकाभरणोज्ज्वला ॥ १६ ॥

नासाचम्पकसंस्रस्तमधुबिन्दुकमौक्तिका ।
मुखपङ्कजकिञ्जल्कमुक्ताजालसुनासिका ॥ १७ ॥

सालुवेशमुखास्वादलोलुपाधरपल्लवा ।
रदनांशनटीरङ्गप्रस्तावनपटाधरा ॥ १८ ॥

दन्तलक्ष्मीगृहद्वारनीशारांश्वधरच्छदा ।
विद्रुमाधरबालार्कमिश्रस्मेरांशुकौमुदी ॥ १९ ॥

मन्त्रबीजाङ्कुराकारद्विजावलिविराजिता ।
सल्लापलक्ष्मीमाङ्गल्यमौक्तिकस्रग्रदालया ॥ २० ॥

ताम्बूलसारसौगन्धिसकलाम्नायतालुका ।
कर्णलक्ष्मीविलासार्थमणिदर्पणगण्डभूः ॥ २१ ॥

कपोलमुकुलाक्रान्तकर्णताटङ्कदीधितिः ।
मुखपद्मरजस्तूलहरिद्राचूर्णमण्डिता ॥ २२ ॥

कण्ठादर्शप्रभासान्द्रविजितश्रीविराजिता ।
देशिकेशहृदानन्दसम्पच्चिबुकपेटिका ॥ २३ ॥

शरभाधीशसम्बद्धमाङ्गल्यमणिकन्धरा ।
कस्तूरीपङ्कसञ्जातगलनालमुखाम्बुजा ॥ २४ ॥

लावण्याम्भोधिमध्यस्थशङ्खसन्निभकन्धरा ।
गलशङ्खप्रसूतांशुमुक्तादामविराजिता ॥ २५ ॥

मालतीमल्लिकातुल्यभुजद्वयमनोहरा ।
कनकाङ्गदकेयूरच्छविनिर्जितभास्करा ॥ २६ ॥

प्रकोष्ठवलयाक्रान्तपरिवेषग्रहद्युतिः ।
वलयद्वयवैडूर्यज्वालालीढकराम्बुजा ॥ २७ ॥

बाहुद्वयलताग्रस्तपल्लवाभकराङ्गुलिः ।
करपङ्केरुहभ्राम्यद्रविमण्डलकङ्कणा ॥ २८ ॥

अङ्गुलीविद्रुमलतापर्वस्वर्णाङ्गुलीयका ।
भाग्यप्रदकरान्तस्थशङ्खचक्राङ्कमुद्रिका ॥ २९ ॥

करपद्मदलप्रान्तभास्वद्रत्ननखाङ्कुरा ।
रत्नग्रैवेयहारातिरमणीयकुचान्तरा ॥ ३० ॥

प्रालम्बिकौस्तुभमणिप्रभालिप्तस्तनान्तरा ।
शरभाधीशनेत्रांशुकञ्चुकस्तनमण्डला ॥ ३१ ॥

रतीविवाहकालश्रीपूर्णकुम्भस्तनद्वया ।
अनङ्गजीवनप्राणमन्त्रकुम्भस्तनद्वया ॥ ३२ ॥

मध्यवल्लीप्राज्यफलद्वयवक्षोजभासुरा ।
स्तनपर्वतपर्यन्तचित्रकुङ्कुमपत्रिका ॥ ३३ ॥

भ्रमरालीढराजीवकुड्मलस्तनचूचुका ।
महाशरभहृद्रागरक्तवस्त्रोत्तरीयका ॥ ३४ ॥

अनौपम्यातिलावण्यपार्ष्णिभागाभिनन्दिता ।
स्तनस्तबकराराजद्रोमवल्लीतलोदरा ॥ ३५ ॥

कृष्णरोमावलीकृष्णसप्तपत्रोदरच्छविः ।
सौन्दर्यपूरसम्पूर्णप्रवाहावर्तनाभिका ॥ ३६ ॥

अनङ्गरसपूराब्धितरङ्गाभवलित्रया ।
सन्ध्यारुणांशुकौसुम्भपटावृतकटीतटी ॥ ३७ ॥

सप्तकिङ्किणिकाशिञ्जद्रत्नकान्तिकलापिनी ।
मेखलादामसङ्कीर्णमयूखावृतनीविका ॥ ३८ ॥

सुवर्णसूत्राकलितसूक्ष्मरत्नाम्बराचला ।
वीरेश्वरानङ्गसरित्पुलिनीजघनस्थला ॥ ३९ ॥

असादृश्यनितम्बश्रीरम्यरम्भोरुकाण्डयुक् ।
हलमल्लकनेत्राभाव्याप्तसन्धिमनोहरा ॥ ४० ॥

जानुमण्डलधिक्कारिराशिकूटतटीकटी ।
स्मरतूणीरसङ्काशजङ्घाद्वितयसुन्दरी ॥ ४१ ॥

गुल्फद्वितयसौभाग्यजिततालफलद्वयी ।
द्युमणिम्रक्षणाभाङ्घ्रियुग्मनूपुरमण्डला ॥ ४२ ॥

रणद्वलयसल्लापद्रत्नमालाभपादुका ।
प्रपदात्मकशस्त्रौघविलसच्चर्मपुस्तका ॥ ४३ ॥

आधारकूर्मपृष्ठाभपादपृष्ठविराजिता ।
पादाङ्गुलिप्रभाजालपराजितदिवाकरा ॥ ४४ ॥

चक्रचामरमत्स्याङ्कचरणस्थलपङ्कजा ।
सुरेन्द्रकोटिमुकुटीरत्नसङ्क्रान्तपादुका ॥ ४५ ॥

अव्याजकरुणागुप्ततनुरव्याजसुन्दरी ।
श‍ृङ्गाररससाम्राज्यपदपट्टाभिषेचिता ॥ ४६ ॥

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ।
उमा कात्यायनी भद्रा पार्वती पावनाकृतिः ॥ ४७ ॥

मृडानी चण्डिका माता रतिर्मङ्गलदेवता ।
काली हैमवती वीरा कपालशूलधारिणी ॥ ४८ ॥

शरभा शाम्भवी मायातन्त्रा तन्त्रार्थरूपिणी ।
तरुणी धर्मदा धर्मतापसी तारकाकृतिः ॥ ४९ ॥

हरा महेश्वरी मुग्धा हंसिनी हंसवाहना ।
भाग्या बलकरी नित्या भक्तिगम्या भयापहा ॥ ५० ॥

मातङ्गी रसिका मत्ता मालिनी माल्यधारिणी ।
मोहिनी मुदिता कृष्णा मुक्तिदा मोदहर्षिता ॥ ५१ ॥

श‍ृङ्गारी श्रीकरी शूरजयिनी जयश‍ृङ्खला ।
सती तारात्मिका तन्वी तारनादा तडित्प्रभा ॥ ५२ ॥

अपर्णा विजया नीली रञ्जिता त्वपराजिता ।
शङ्करी रमणी रामा शैलेन्द्रतनया मही ॥ ५३ ॥

बाला सरस्वती लक्ष्मीः परमा परदेवता ।
गायत्रीरसिका विद्या गङ्गा गम्भीरवैभवा ॥ ५४ ॥

देवी दाक्षायणी दक्षदमनी दारुणप्रभा ।
मारी मारकरी मृष्टा मन्त्रिणी मन्त्रविग्रहा ॥ ५५ ॥

ज्वालामयी परारक्ता ज्वालाक्षी धूम्रलोचना ।
वामा कुतूहला कुल्या कोमला कुड्मलस्तनी ॥ ५६ ॥

दण्डिनी मुण्डिनी धीरा जयकन्या जयङ्करी ।
चामुण्डी चण्डमुण्डेशी चण्डमुण्डनिषूदिनी ॥ ५७ ॥

भद्रकाली वह्निदुर्गा पालितामरसैनिका ।
योगिनीगणसंवीता प्रबला हंसगामिनी ॥ ५८ ॥

शुम्भासुरप्राणहन्त्री सूक्ष्मा शोभनविक्रमा ।
निशुम्भवीर्यशमनी निर्निद्रा निरुपप्लवा ॥ ५९ ॥

धर्मसिंहधृता माली नारसिंहाङ्गलोलुपा ।
भुजाष्टकयुता तुङ्गा तुङ्गसिंहासनेश्वरी ॥ ६० ॥

राजराजेश्वरी ज्योत्स्ना राज्यसाम्राज्यदायिनी ।
मन्त्रकेलिशुकालापा महनीया महाशना ॥ ६१ ॥

दुर्वारकरुणासिन्धुर्धूमला दुष्टनाशिनी ।
वीरलक्ष्मीर्वीरपूज्या वीरवेषमहोत्सवा ॥ ६२ ॥

वनदुर्गा वह्निहस्ता वाञ्छितार्थप्रदायिनी ।
वनमाली च वाराही वागासारनिवासिनी ॥ ६३ ॥

एकाकिन्येकसिंहस्था चैकदन्तप्रसूतिनी ।
नृसिंहचर्मवसना निर्निरीक्ष्या निरङ्कुशा ॥ ६४ ॥

नृपालवीर्यनिर्वेगा नीचग्रामनिषूदिनी ।
सुदर्शनास्त्रदर्पघ्नी सोमखण्डावतंसिका ॥ ६५ ॥

पुलिन्दकुलसंसेव्या पुष्पधुत्तूरमालिका ।
गुञ्जामणिलसन्माला शङ्खताटङ्कशोभिनी ॥ ६६ ॥

मातङ्गमदसिन्दूरतिलका मधुवासिनी ।
पुलिन्दिनीश्वरी श्यामा चलचेलकटिस्थला ॥ ६७ ॥

बर्हावतंसधम्मिल्ला तमालश्यामलाकृतिः ।
शत्रुसंहारशस्त्राङ्गपाशकोदण्डधारिणी ॥ ६८ ॥

कङ्काली नारसिंहाङ्गरक्तपानसमुत्सुका ।
वसामलिनवाराहदंष्ट्रा प्रालम्बमालिका ॥ ६९ ॥

सन्ध्यारुणजटाधारिकालमेघसमप्रभा ।
चतुर्मुखशिरोमाला सर्पयज्ञेपवीतिनी ॥ ७० ॥

दक्षयज्ञानलध्वंसदलितामरडाम्भिका ।
वीरभद्रामोदकरवीराटोपविहारिणी ॥ ७१ ॥

जलदुर्गा महामत्तदनुजप्राणभक्षिणी ।
परमन्त्रभक्षिवह्निज्वालाकीर्णत्रिलोचना ॥ ७२ ॥

शत्रुशल्यमयामोघनादनिर्भिन्नदानवा ।
राक्षसप्राणमथनवक्रदंष्ट्रा महोज्वला ॥ ७३ ॥

क्षुद्रग्रहापहा क्षुद्रमन्त्रतन्त्रक्रियापहा ।
व्याघ्राजिनाम्बरधरा व्यालकङ्कणभूषणा ॥ ७४ ॥

बलिपूजाप्रियक्षुद्रपैशाचमदनाशिनी ।
सम्मोहनास्त्रमन्त्रात्तदानवौघविनाशिनी ॥ ७५ ॥

कामक्रान्तमनोवृत्तिः कामकेलि कलारता ।
कर्पूरवीटिकाप्रीता कामिनीजनमोहिनी ॥ ७६ ॥

स्वप्नवती स्वप्नभोगा ध्वंसिताखिलदानवा ।
आकर्षणक्रियालोला चाश्रिताभीष्टदायिनी ॥ ७७ ॥

ज्वालामुखी ज्वालनेत्रा ज्वालाङ्गा ज्वरनाशिनी ।
शल्याकरी शल्यहन्त्री शल्यमन्त्रचलाचला ॥ ७८ ॥

चतुर्थ्यकुहरा रौद्री तापघ्नी दरनाशिनी ।
दारिद्र्यशमनी क्रुद्धा व्याधिनी व्याधिनाशिनी ॥ ७९ ॥

ब्रह्मरक्षोहरा ब्राह्मिगणहारी गणेश्वरी ।
आवेशग्रहसंहारी हन्त्री मन्त्री हरिप्रिया ॥ ८० ॥

कृत्तिका कृत्तिहरणा गौरी गम्भीरमानसा ।
युद्धप्रीता युद्धकारी योद्धृगण्या युधिष्ठिरा ॥ ८१ ॥

तुष्टिदा पुष्टिदा पुण्यभोगमोक्षफलप्रदा ।
अपापा पापशमनी त्वरूपा रूपदारुणा ॥ ८२ ॥

अन्नदा धनदा पूता त्वणिमादिफलप्रदा ।
सिद्धिदा बुद्धिदा शूला शिष्टाचारपरायणा ॥ ८३ ॥

अमाया ह्यमराराध्या हंसमन्त्रा हलायुधा ।
क्षामप्रध्वंसिनी क्षोभ्या शार्दूलासनवासिनी ॥ ८४ ॥

सत्त्वरूपा तमोहन्त्री सौम्या सारङ्गभावना ।
द्विसहस्रकरा शुद्धा स्थूलसिंहसुवासिनी ॥ ८५ ॥

नारायणी महावीर्या नादबिन्द्वन्तरात्मिका ।
षड्गुणा तत्त्वनिलया तत्वातीताऽमृतेश्वरी ॥ ८६ ॥

सुरमूर्तिः सुराराध्या सुमुखा कालरूपिणी ।
सन्ध्यारूपा कान्तिमती खेचरी भुवनेश्वरी ॥ ८७ ॥

मूलप्रकृतिरव्यक्ता महामाया मनोन्मनी ।
ज्येष्ठा वामा जगन्मूला सृष्टिसंहारकारणा ॥ ८८ ॥

स्वतन्त्रा स्ववशा लोकभोगदा सुरनन्दिनी ।
चित्राचित्राकृतिश्चैव सचित्रवसनप्रिया ॥ ८९ ॥

विषापहा वेदमन्त्रा वेदविद्याविलासिनी ।
कुण्डलीकन्दनिलया गुह्या गुह्यकवन्दिता ॥ ९० ॥

कालरात्री कलानिष्ठा कौमारी काममोहिनी ।
वश्यादिनी वरारोहा वन्दारुजनवत्सला ॥ ९१ ॥

सञ्ज्वालामालिनी शक्तिः सुराप्रीता सुवासिनी ।
महिषासुरसंहारी मत्तमातङ्गगामिनी ॥ ९२ ॥

मदगन्धितमातङ्गा विद्युद्दामाभिसुन्दरी ।
रक्तबीजासुरध्वंसी वीरपाणारुणेक्षणा ॥ ९३ ॥

महिषोत्तमसंरूढमांसप्रोतायुताञ्चला ।
यशोवती हेमकूटतुङ्गश‍ृङ्गनिकेतना ॥ ९४ ॥

दानकल्पकसच्छाया सन्तानादिफलप्रदा ।
आश्रिताभीष्टवरदा चाखिलागमगोपिता ॥ ९५ ॥

दारिद्र्यशैलदम्भोलिः क्षुद्रपङ्कजचन्द्रिका ।
रोगान्धकारचण्डांशुः पापद्रुमकुठारिका ॥ ९६ ॥

भवाटवीदाववह्निशत्रुतूलस्फुलिङ्गरुक् ।
स्फोटकोरकमायूरी क्षुद्रप्राणनिवारिणी ॥ ९७ ॥

अपस्मारमृगव्याघ्रीचित्तक्षोभविमोचिनी ।
क्षयमातङ्गपञ्चास्या कृच्छ्रवर्गापहारिणी ॥ ९८ ॥

पीनसश्वासकासघ्नी पिशाचोपाधिमोचिनी ।
विवादशमनी लोकबाधापञ्चकनाशिनी ॥ ९९ ॥

अपवादहरासेव्या सङ्ग्रामविजयप्रदा ।
रक्तपित्तगलव्याधिहरा हरविमोहिनी ॥ १०० ॥

क्षुद्रशल्यमया दासकार्यारम्भसमुत्सुका ।
कुष्ठगुल्मप्रमेहघ्नी गूढशल्यविनाशिनी ॥ १०१ ॥

भक्तिमत्प्राणसौहार्दा सुहृद्वंशाभिवर्धिका ।
उपास्या चाखिलम्लेच्छमदमानविमोचनी ॥ १०२ ॥

भैरवी भीषणा भीषा भिन्नारातिरणाञ्चला ।
व्यूहध्वंसी वीरहव्या वीर्यात्मा व्यूहरक्षिका ॥ १०३ ॥

महाराष्ट्रा महासेना मांसाशी माधवानुजा ।
व्याघ्रध्वजा वज्रनखी वज्री व्याघ्रनिषूदिनी ॥ १०४ ॥

खड्गिनी कन्यकावेषा कौमारी खड्गवासिनी ।
सङ्ग्रामवासिन्यस्तास्त्रा धीरज्यासायकासना ॥ १०५ ॥

कोदण्डध्वनिकृत्क्रुद्धा क्रूरदृष्टिभयानका ।
वीराग्रगामिनी दुष्टासन्तुष्टा शत्रुभक्षिणी ॥ १०६ ॥

सन्ध्याटवीचरा वित्तगोपना वित्तकृच्चला ।
कैटभासुरसंहारी काली कल्याणकोमला ॥ १०७ ॥

नन्दिनी नन्दिचरिता नरकालयमोचना ।
मलयाचलश‍ृङ्गस्था गन्धिनी सुरतालसा ॥ १०८ ॥

कादम्बरी कान्तिमती कान्ता कादम्बराशना ।
मधुदानवविद्रावी मधुपा पाटलारुणा ॥ १०९ ॥

रात्रिञ्चरा राक्षसघ्नी रम्या रात्रिसमर्चिता ।
शिवरात्रिमहापूज्या देवलोकविहारिणी ॥ ११० ॥

ध्यानादिकालसञ्जप्या भक्तसन्तानभाग्यदा ।
मध्याह्नकालसन्तर्प्या जयसंहारशूलिनी ॥ १११ ॥

त्रियम्बका मखध्वंसी त्रिपुरा पुरशूलिनी ।
रङ्गस्था रञ्जिनी रङ्गा सिन्दूरारुणशालिनी ॥ ११२ ॥

सुन्दोपसुन्दहन्त्री तु सूक्ष्मा मोहनशूलिनी ।
अष्टमूर्तिः कलानाथा चाष्टहस्ता सुतप्रदा ॥ ११३ ॥

अङ्गारका कोपनाक्षी हंसासुरमदापहा ।
आपीनस्तननम्राङ्गी हरिद्रालेपितस्तनी ॥ ११४ ॥

इन्द्राक्षी हेमसङ्काशा हेमवस्त्रा हरप्रिया ।
ईश्वरी त्वितिहासात्मा ईतिबाधानिवारिणी ॥ ११५ ॥

उपास्या चोन्मदाकारा ह्युल्लङ्घितसुरापगा ।
ऊषरस्थलकासारा ह्युत्पलश्यामलाकृतिः ॥ ११६ ॥

ऋङ्मयी सामसङ्गीता शुद्धिः कल्पकवल्लरी ।
सायन्तनहुतिर्दासकामधेनुस्वरूपिणी ॥ ११७ ॥

पञ्चदशाक्षरीमन्त्रा तारकावृतषोडशी ।
ह्रीङ्कारनिष्ठा ह्रीङ्कारहुङ्कारी दुरितापहा ॥ ११८ ॥

षडङ्गा नवकोणस्था त्रिकोणा सर्वतोमुखी ।
सहस्रवदना पद्मा शूलिनी सुरपालिनी ॥ ११९ ॥

महाशूलधरा शक्तिर्माता माहेन्द्रपूजिता ।
शूलदुर्गा शूलहरा शोभना चैव शूलिनी ॥ १२० ॥

श्रीशूलिनी जगद्बीजा मूलाहङ्कारशूलिनी ।
प्रकाशा परमाकाशा भाविता वीरशूलिनी ॥ १२१ ॥

नारसिंही महेन्द्राणी सालीशरभशूलिनी ।
ऋङ्कार्यृतुमती चैवाघोराऽथर्वणगोपिका ॥ १२२ ॥

घोरघोरा जपारागप्रसूनाञ्चितमालिका ।
सुस्वरूपा सौहृदाढ्यालीढा दाडिमपाटका ॥ १२३ ॥

लया च लम्पटा लीना कुङ्कुमारुणकन्धरा ।
इकाराध्यात्विलानाथा त्विलावृतजनावृता ॥ १२४ ॥

ऐश्वर्यनिष्ठा हरिता हरितालसमप्रभा ।
मुद्गमाषाज्यभोज्या च युक्तायुक्तभटान्विता ॥ १२५ ॥

औत्सुकी चाणिमद्गम्या त्वखिलाण्डनिवासिनी ।
हंसमुक्तामणिश्रेणिः हंसाख्या हासकारिणी ॥ १२६ ॥

कलिदोषहरा क्षीरपायिनी विप्रपूजिता ।
खट्वाङ्गस्था खड्गरूपा खबीजा खरसूदना ॥ १२७ ॥

आज्यपायिन्यस्थिमाला पार्थिवाराध्यपादुका ।
गम्भीरनाभिकासिद्धकिन्नरस्त्री समावृता ॥ १२८ ॥

खड्गात्मिका घननिभा वैश्यार्च्या माक्षिकप्रिया ।
मकारवर्णा गम्भीरा शूद्रार्च्या चासवप्रिया ॥ १२९ ॥

चातुरी पार्वणाराध्या मुक्ताधावल्यरूपिणी ।
छन्दोमयी भौमपूज्या दुष्टशत्रुविनाशिनी ॥ १३० ॥

जयिनी चाष्टमीसेव्या क्रूरहोमसमन्विता ।
झङ्कारी नवमीपूज्या लाङ्गलीकुसुमप्रिया ॥ १३१ ॥

सदा चतुर्दशीपूज्या भक्तानां पुष्टिकारिणी ।
ज्ञानगम्या दर्शपूज्या डामरी रिपुमारिणी ॥ १३२ ॥

सत्यसङ्कल्पसंवेद्या कलिकालसुसन्धिका ।
डम्भाकारा कल्पसिद्धा शल्यकौतुकवर्धिनी ॥ १३३ ॥

ठाकृतिः कविवराराध्या सर्वसम्पत्प्रदायिका ।
नवरात्रिदिनाराध्या राष्ट्रदा राष्ट्रवर्धिनी ॥ १३४ ॥

पानासवमदध्वंसिमूलिकासिद्धिदायिनी ।
फलप्रदा कुबेराध्या पारिजातप्रसूनभाक् ॥ १३५ ॥

बलिमन्त्रौघसंसिद्धा मन्त्रचिन्त्यफलावहा ।
भक्तिप्रिया भक्तिगम्या किङ्करा भगमालिनी ॥ १३६ ॥

माधवी विपिनान्तस्स्था महती महिषार्दिनी ।
यजुर्वेदगता शङ्खचक्रहस्ताम्बुजद्वया ॥ १३७ ॥

राजसा राजमातङ्गी राकाचन्द्रनिभानना ।
लाघवालाघवाराध्या रमणीजनमध्यगा ॥ १३८ ॥

वागीश्वरी वकुलमाल्या वाङ्मयी वारितासुखा ।
शरभाधीशवनिता चन्द्रमण्डलमध्यगा ॥ १३९ ॥

षडध्वान्तरतारा च रक्तजुष्टाहुतावहा ।
तत्त्वज्ञानानन्दकलामया सायुज्यसाधना ॥ १४० ॥

कर्मसाधकसंलीनधनदर्शनदा सदा ।
हङ्कारिका स्थावरात्मा त्वमरीलास्यमोदना ॥ १४१ ॥

लकारत्रयसम्भूता ललिता लक्ष्मणार्चिता ।
लक्ष्ममूर्तिस्सदाहारा प्रासादावासलोचना ॥ १४२ ॥

नीलकण्ठी हरिद्रश्मिः शुकी गौरी च गोत्रजा ।
अपर्णा यक्षिणी यक्षा हरिद्रा हलिनी हली ॥ १४३ ॥

ददती चोर्मदा चोर्मी रसा विश्वम्भरा स्थिरा ।
पञ्चास्या पञ्चमीरागा भाग्ययोगात्मिकाम्बिका ॥ १४४ ॥

गणिका चैव काली च वीणा शोणारुणात्मिका ।
रमादूती कलासिंही लज्जा धूमवती जडा ॥ १४५ ॥

भृङ्गिसङ्गिसखी पीना स्नेहारोगमनस्विनी ।
रणीमृडा दृढा ज्येष्ठा रमणी यमुनारता ॥ १४६ ॥

मुसलीकुण्ठितामोटा चण्डखण्डा गणाबला ।
शुक्ला स्रष्ट्रीवशा ज्ञानिमानी लीलालका शची ॥ १४७ ॥

सूरचन्द्रघृणिर्योषावीर्याक्रीडा रसावहा ।
नूत्ना सोमा महाराज्ञी गयायागाहुतप्रभा ॥ १४८ ॥

धूर्ता सुधाघनालीनपुष्टिमृष्टसुधाकरा ।
करिणी कामिनी मुक्तामणिश्रेणी फणीश्वरा ॥ १४९ ॥

तार्क्षी सूक्ष्मा नताचार्या गौरिका गिरिजाङ्गना ।
इन्द्रजाला चेन्दुमुखीत्विन्द्रोपेन्द्रादि संस्तुता ॥ १५० ॥

शिवदूती च गरलशितिकण्ठकुटुम्बिनी ।
ज्वलन्तीज्वलनाकारा ज्वलज्जाज्वल्यजम्भदा ॥ १५१ ॥

ज्वालाशया ज्वालमणिर्ज्योतिषां गतिरेव हि ।
ज्योतिःशास्त्रानुमेयात्मा ज्योतिषी ज्वलितोज्ज्वला ॥ १५२ ॥

ज्योतिष्मती दुर्गवासी ज्योत्स्नाभा ज्वलनार्चिता ।
लङ्कारी ललितावासा ललिताललितात्मिका ॥ १५३ ॥

लङ्काधिपा लास्यलोला लयभोगमयालया ।
लावण्यशालिनी लोला लाङ्गला ललिताम्बिका ॥ १५४ ॥

लाञ्छना लम्पटालङ्घ्या लकुलार्णवमुक्तिदा ।
ललाटनेत्रा लज्जाढ्या लास्यालापमुदाकरा ॥ १५५ ॥

ज्वालाकृतिर्ज्वलद्बीजा ज्योतिर्मण्डलमध्यगा ।
ज्योतिस्स्तम्भा ज्वलद्वीर्या ज्वलन्मन्त्रा ज्वलत्फला ॥ १५६ ॥

जुषिरा जुम्पटा ज्योतिर्मालिका ज्योतिकास्मिता ।
ज्वलद्वलयहस्ताब्जा ज्वलत्प्रज्वलकोज्ज्वला ॥ १५७ ॥

ज्वालमाल्या जगज्ज्वाला ज्वलज्ज्वलनसज्ज्वला ।
लम्बीजा लेलिहानात्मा लीलाक्लिन्ना लयावहा ॥ १५८ ॥

लज्जावती लब्धपुत्री लाकिनी लोलकुण्डला ।
लब्धभाग्या लब्धकामा लब्धधीर्लब्धमङ्गला ॥ १५९ ॥

लब्धवीर्या लब्धवृता लाभा लब्धविनाशिनी ।
लसद्वस्त्रा लसत्पीडा लसन्माल्या लसत्प्रभा ॥ १६० ॥

शूलहस्ता शूरसेव्या शूलिनी शूलनाशिनी ।
शूङ्कृत्यनुमतिः शूर्पशोभना शूर्पधारिणी ॥ १६१ ॥

शूलस्था शूरचित्तस्था शूला शुक्लसुरार्चिता ।
शुक्लपद्मासनारूढा शुक्ला शुक्लाम्बरांशुका ॥ १६२ ॥

शुकलालितहस्ताब्जा श्वेता शुकनुता शुभा ।
ललिताक्षरमन्त्रस्था लिप्तकुङ्कुमभासुरा ॥ १६३ ॥

लिपिरूपा लिप्तभस्मा लिप्तचन्दनपङ्किला ।
लीलाभाषणसंलोला लीनकस्तूरिकाद्रवा ॥ १६४ ॥

लिखिताम्बुजचक्रस्था लिख्यालिखितवैभवा ।
नीलालका नीतिमती नीतिशास्त्रस्वरूपिणी ॥ १६५ ॥

नीचघ्नी निष्कला नित्या नीलकण्ठप्रियाङ्गना ।
निराशा निर्गुणातीता निर्मदा निरुपप्लवा ॥ १६६ ॥

निर्णीता निर्मला निष्ठा निरङ्कुशपराक्रमा ।
निर्विण्णदानवबला निश्शेषीकृततारका ॥ १६७ ॥

निरञ्जनकरामन्त्री निर्विघ्नपरनाशिनी ।
नित्यक्लिन्ना निराहारा नीवीनीलाम्बराञ्चिता ॥ १६८ ॥

निशाकरकुलध्वंसी नित्यानन्दपरम्परा ।
निम्बप्रिया निरावेशा निन्दि तासुरसुन्दरी ॥ १६९ ॥

निर्घोषा निगलाकृष्टकृत्तिज्ज्वालावृताङ्गणा ।
नीरसा नित्यकल्याणी निरन्तरसुखप्रदा ॥ १७० ॥

निर्लोभा नीतिमत्प्रीता निर्विघ्ना निमिषापहा ।
दुम्बीजा दुष्टसंहारी दुर्मदा दुरितापहा ॥ १७१ ॥

दुरुत्सहमहावीर्या दुर्मेधोत्सवनाशिनी ।
दुर्मांसभक्षिणी दुष्टा दूरीकृतनिशाचरा ॥ १७२ ॥

दूती दुष्टग्रहमदचुम्बी दुर्बलरक्षकी ।
ष्टङ्कारी ष्टम्मयी ष्टम्भा ष्टम्बीजा ष्टम्भकीलका ॥ १७३ ॥

ग्रहेश्वरी ग्रहाराध्या ग्रहणीरोगमोचिनी ।
ग्रहावेशकरी ग्राह्या ग्रहग्रामाभिरक्षिणी ॥ १७४ ॥

ग्रामौषधमहावीर्या ग्राम्यसर्वभयापहा ।
ग्रहद्वेषी ग्रहारूढा ग्रामणीर्ग्रामदेवता ॥ १७५ ॥

गृहीतब्रह्ममुख्यास्त्रा गृहीतायुधशक्तिदा ।
ग्रासमांसा गृहस्थार्च्या ग्रहभूतनिवारिणी ॥ १७६ ॥

हम्भूता हलधृक्सेव्या हारहारिकुचाञ्चला ।
हर्षप्रदा हराराध्या हासनिन्द्यनिशाकरा ॥ १७७ ॥

हविर्भोक्त्री हरिद्राभा हरिताश्वाधिरोहिणी ।
हरित्पतिसमाराध्या हलाकृष्टसुरासुरा ॥ १७८ ॥

हारीतशुकवत्पाणिः हयमेधाभिरक्षकी ।
हंसाक्षरी हंसबीजा हाहाकारहराशुगा ॥ १७९ ॥

हय्यङ्गवीनहृद्वृत्तिः हारीतांशुमणिद्युतिः ।
हुङ्कारात्मा हुताहोम्या हुङ्कारालयनायिका ॥ १८० ॥

हुङ्कारपञ्जरशुकी हुङ्कारकमलेन्दिरा ।
हुङ्काररात्रिकाज्योत्स्ना हुङ्कारद्रुममञ्जरी ॥ १८१ ॥

हुङ्कारदीपिकाज्वाला हुङ्कारार्णवकौमुदी ।
हुम्फट्करी हुम्फट्द्युतिः हुङ्काराकाशभास्करा ॥ १८२ ॥

फट्कारी स्फाटिकाकारा स्फटिकाक्षकराम्बुजा ।
फट्कीलका फडस्त्रा च फट्काराहिशिखामणिः ॥ १८३ ॥

फट्कारसुमनोमाध्वी फट्कारकमलेन्दिरा ।
फट्कारसौधश‍ृङ्गस्था फट्काराध्वरदक्षिणा ॥ १८४ ॥

फट्कारशुक्तिकामुक्ता फट्कारद्रुममञ्जरी ।
फट्कारवीरखड्गास्त्रा फट्कारतनुमध्यगा ॥ १८५ ॥

फट्कारशिबिकारूढा फट्कारच्छत्रलाञ्छिता ।
फट्कारपीठनिलया फट्कारावृतमण्डला ॥ १८६ ॥

फट्कारकुञ्जरमदप्रवाहा फाललोचना ।
फलाशिनी फलकरी फलदानपरायणा ॥ १८७ ॥

फट्कारास्त्रफलाकारा फलन्ती फलवर्जिता ।
स्वातन्त्र्यचरिता स्वस्था स्वप्नग्रहनिषूदिनी ॥ १८८ ॥

स्वाधिष्ठानाम्बुजारूढा स्वयम्भूता स्वरात्मिका ।
स्वर्गाधिपा स्वर्णवर्णा स्वाहाकारस्वरूपिणी ॥ १८९ ॥

स्वयंवरा स्वरारोहा स्वप्रकाशा स्वरप्रिया ।
स्वचक्रराजनिलया स्वसैन्यविजयप्रदा ॥ १९० ॥

स्वप्रधाना स्वापकारी स्वकृताखिलवैभवा ।
स्वैरिणी खेदशमनी स्वरूपजितमोहिनी ॥ १९१ ॥

हानोपादाननिर्मुक्ता हानिदौघनिरासना ।
हस्तिकुम्भद्वयकुचा हस्तिराजाधिरोहिणी ॥ १९२ ॥

हयग्रीवसमाराध्या हस्तिकृत्तिप्रियाङ्गना ।
हालीकृतस्वरकुला हानिवृद्धिविवर्जिता ॥ १९३ ॥

हाहाहूहूमुखस्तुत्या हठदानितकृत्तिका ।
हतासुरा हतद्वेषा हाटकाद्रिगुहागृहा ॥ १९४ ॥

हल्लीनटनसन्तुष्टा हरिगह्वरवल्लभा ।
हनुमद्गीतसङ्गीतहासिता हरिसोदरी ॥ १९५ ॥

हकारकन्दरासिंही हकारकुसुमासवा ।
हकारतटिनीपूरा हकारजलपङ्कजा ॥ १९६ ॥

हकारयामिनी ज्योत्स्ना हकारखजितारसा ।
हकारचक्रवालार्का हकारमरुदीधितिः ॥ १९७ ॥

हकारवासरङ्गी च हकारगिरिनिर्झरा ।
हकारमधुमाधुर्या हकाराश्रमतापसी ॥ १९८ ॥

हकारमधुवासन्ती हकारस्वरकाहली ।
हकारमन्त्रबीजार्णा हकारपटहध्वनिः ॥ १९९ ॥

हकारनारीलावण्या हकारपरदेवता ॥ २०० ॥

नमो वेदान्तरूपायै दुर्गादेव्यै नमो नमः ।
नमो भक्तानुकम्पायै दुर्गे श्रीपरदेवते ॥

नमो नमो भगवति त्राहि मामपराधिनम् ॥

सर्वपापापहं मुख्यं सर्वमङ्गलदायकम् ।
सर्वसम्पत्करं पुण्यं स्वर्गमोक्षसुखप्रदम् ॥

पठतां श‍ृण्वतां चात्र पुत्रपौत्रप्रदं शुभम् ।
सहस्रनामकं श्रेष्ठं दुर्गायाः कामदं परम् ॥

इति श्रीदुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sri Durga 3:

1000 Names of Sri Durga | Sahasranama Stotram 3 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Durga | Sahasranama Stotram 3 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top