Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Radhika | Sahasranamavali Stotram Lyrics in Hindi

Shri Radhika Sahasranamavali Lyrics in Hindi:

॥ श्रीराधिकासहस्रनामावलिः ॥

ॐ श्रीराधायै नमः । राधिकायै । कृष्णवल्लभायै ।
कृष्णसंयुतायै । वृन्दावनेश्वर्यै । कृष्णप्रियायै ।
मदनमोहिन्यै । श्रीमत्यै । कृष्णकान्तायै । कृष्णानन्द-
प्रदायिन्यै । यशस्विन्यै । यशोगम्यायै । यशोदानन्दवल्लभायै ।
दामोदरप्रियायै । गोप्यै । गोपानन्दकर्यै । कृष्णाङ्गवासिन्यै ।
हृद्यायै । हरिकान्तायै । हरिप्रियायै नमः ॥ २० ॥

ॐ प्रधानगोपिकायै नमः । गोपकन्यायै । त्रैलोक्यसुन्दर्यै ।
वृन्दावनविहारिण्यै । विकासितमुखाम्बुजायै । गोकुलानन्दकर्त्र्यै ।
गोकुलानन्ददायिन्यै । गतिप्रदायै । गीतगम्यायै । गमनागमनप्रियायै ।
विष्णुप्रियायै । विष्णुकान्तायै । विष्णोरङ्कनिवासिन्यै ।
यशोदानन्दपत्न्यै । यशोदानन्दगेहिन्यै । कामारिकान्तायै । कामेश्यै ।
कामलालसविग्रहायै । जयप्रदायै । जयायै नमः ॥ ४० ॥

ॐ जीवायै नमः । जीवानन्दप्रदायिन्यै । नन्दनन्दनपत्न्यै ।
वृषभानुसुतायै । शिवायै । गणाध्यक्षायै । गवाध्यक्षायै ।
गवां अनुत्तमायै गत्यै । काञ्चनाभायै । हेमगात्रायै ।
काञ्चनाङ्गदधारिण्यै । अशोकायै । शोकरहितायै । विशोकायै ।
शोकनाशिन्यै । गायत्र्यै । वेदमात्रे । वेदातीतायै । विदुत्तमायै ।
नीतिशास्त्रप्रियायै नमः ॥ ६० ॥

ॐ नीत्यै नमः । गत्यै । अभीष्टदायै । मत्यै । वेदप्रियायै ।
वेदगर्भायै । वेदमार्गप्रवर्धिन्यै । वेदगम्यायै । वेदपरायै ।
विचित्रकनकोज्ज्वलायै । उज्ज्वलप्रदायै । नित्यायै । उज्ज्वलगात्रिकायै ।
नन्दप्रियायै । नन्दसुताराध्यायै । आनन्दप्रदायै । शुभायै ।
शुभाङ्ग्यै । विलासिन्यै । अपराजितायै नमः ॥ ८० ॥

ॐ जनन्यै नमः । जन्मशून्यायै । जन्ममृत्युजरापहायै ।
गतिमताङ्गत्यै । धात्र्यै । धात्र्यानन्दप्रदायिन्यै । जगन्नाथप्रियायै ।
शैलवासिन्यै । हेमसुन्दर्यै । किशोर्यै । कमलायै । पद्मायै ।
पद्महस्तायै । पयोददायै । पयस्विन्यै । पयोदात्र्यै । पवित्रायै ।
सर्वमङ्गलायै । महाजीवप्रदायै । कृष्णकान्तायै नमः ॥ १०० ॥

ॐ कमलसुन्दर्यै नमः । विचित्रवासिन्यै । चित्रवासिन्यै ।
चित्ररूपिण्यै । निर्गुणायै । सुकुलीनायै । निष्कुलीनायै ।
निराकुलायै । गोकुलान्तरगेहायै । योगानन्दकर्यै । वेणुवाद्यायै ॥

वेणुरत्यै । वेणुवाद्यपरायणायै । गोपलास्यप्रियायै । सौम्यरूपायै ।
सौम्यकुलोद्वहायै । मोहायै । अमोहायै । विमोहायै ।
गतिनिष्ठायै नमः ॥ १२० ॥

ॐ गतिप्रदायै नमः । गीर्वाणवन्द्यायै । गीर्वाणायै ।
गीर्वाणगणसेवितायै । ललितायै । विशोकायै । विशाखायै ।
चित्रमालिन्यै । जितेन्द्रियायै । शुद्धसत्त्वायै । कुलीनायै ।
कुलदीपिकायै । दीपप्रियायै । दीपदात्र्यै । विमलायै । विमलोदकायै ।
कान्तारवासिन्यै । कृष्णायै । कृष्णचन्द्रप्रियायै ।
मत्यै नमः ॥ १४० ॥

अनुत्तरायै नमः । दुःखहन्त्र्यै । दुःखकर्त्र्यै । कुलोद्वहायै ।
मर्त्यै । लक्ष्म्यै । धृत्यै । लज्जायै । कान्त्यै । पुष्ट्यै ।
स्मृत्यै । क्षमायै । क्षीरोदशायिन्यै । देव्यै । देवारिकुलमर्दिन्यै ।
वैष्णव्यै । महालक्ष्म्यै । कुलपूज्यायै । कुलप्रियायै । सर्वदैत्यानां
संहर्त्र्यै नमः ॥ १६० ॥

ॐ सावित्र्यै नमः । वेदगामिन्यै । वेदातीतायै । निरालम्बायै ।
निरालम्बगणप्रियायै । निरालम्बजनैः पूज्यायै । निरालोकायै ।
निराश्रयायै । एकाङ्ग्यै । सर्वगायै । सेव्यायै । ब्रह्मपत्न्यै ।
सरस्वत्यै । रासप्रियायै । रासगम्यायै । रासाधिष्ठातृदेवतायै ।
रसिकायै । रसिकानन्दायै । स्वयं रासेश्वर्यै । परायै नमः ॥ १८० ॥

ॐ रासमण्डलमध्यस्थायै नमः । रासमण्डलशोभितायै ।
रासमण्डलसेव्यायै । रासक्रीडामनोहरायै । पुण्डरीकाक्षनिलयायै ।
पुण्डरीकाक्षगेहिन्यै । पुण्डरीकाक्षसेव्यायै । पुण्डरीकाक्षवल्लभायै ।
सर्वजीवेश्वर्यै । सर्वजीववन्द्यायै । परात्परायै । प्रकृत्यै ।
शम्भुकान्तायै । सदाशिवमनोहरायै । क्षुधे । पिपासायै । दयायै ।
निद्रायै । भ्रान्त्यै । श्रान्त्यै नमः ॥ २०० ॥

ॐ क्षमाकुलायै नमः । वधूरूपायै । गोपपत्न्यै । भारत्यै ।
सिद्धयोगिन्यै । सत्यरूपायै । नित्यरूपायै । नित्याङ्ग्यै । नित्यगेहिन्यै ।
स्थानदात्र्यै । धात्र्यै । महालक्ष्म्यै । स्वयम्प्रभायै ।
सिन्धुकन्यायै । आस्थानदात्र्यै । द्वारकावासिन्यै । बुद्ध्यै । स्थित्यै ।
स्थानरूपायै । सर्वकारणकारणायै नमः ॥ २२० ॥

ॐ भक्तप्रियायै नमः । भक्तगम्यायै । भक्तानन्दप्रदायिन्यै ।
भक्तकल्पद्रुमातीतायै । अतीतगुणायै । मनोऽधिष्ठातृदेव्यै ।
कृष्णप्रेमपरायणायै । निरामयायै । सौम्यदात्र्यै । मदनमोहिन्यै ।
एकायै । अनंशायै । शिवायै । क्षेमायै । दुर्गायै । दुर्गतिनाशिन्यै ।
ईश्वर्यै । सर्ववन्द्यायै । गोपनीयायै । शुभङ्कर्यै नमः ॥ २४० ॥

ॐ सर्वभूतानां पालिन्यै नमः । कामाङ्गहारिण्यै । सद्योमुक्तिप्रदायै
देव्यै । वेदसारायै । परात्परायै । हिमालयसुतायै । सर्वायै ।
पार्वत्यै । गिरिजायै सत्यै । दक्षकन्यायै । देवमात्रे । मन्दलज्जायै ।
हरेस्तन्वै । वृन्दारण्यप्रियायै वृन्दायै । वृन्दावनविलासिन्यै ।
विलासिन्यै । वैष्णव्यै । ब्रह्मलोकप्रतिष्ठितायै । रुक्मिण्यै ।
रेवत्यै नमः ॥ २६० ॥

ॐ सत्यभामायै नमः । जाम्बवत्यै । सुलक्ष्मणायै । मित्रविन्दायै ।
कालिन्द्यै । जह्नुकन्यकायै । परिपूर्णायै । पूर्णतरायै । हैमवत्यै ।
गत्यै । अपूर्वायै । ब्रह्मरूपायै । ब्रह्माण्डपरिपालिन्यै ।
ब्रह्माण्डाभाण्डमध्यस्थायै । ब्रह्माण्डभाण्डरूपिण्यै । अण्डरूपायै ।
अण्डमध्यस्थायै । अण्डपरिपालिन्यै । अण्डबाह्याण्डसंहर्त्र्यै ।
शिवब्रह्महरिप्रियायै नमः ॥ २८० ॥

ॐ महाविष्णुप्रियायै । कल्पवृक्षरूपायै । निरन्तरायै ।
सारभूतायै । स्थिरायै । गौर्यै । गौराङ्ग्यै । शशिशेखरायै ।
श्वेतचम्पकवर्णाभार्यै । शशिकोटिसमप्रभायै ।
मालतीमाल्यभूषाढ्यायै । मालतीमाल्यधारिण्यै । कृष्णस्तुतायै ।
कृष्णकान्तायै । वृन्दावनविलासिन्यै । तुलस्यधिष्ठातृदेव्यै ।
संसारार्णवपारदायै । सारदायै । आहारदायै । अम्भोदायै नमः ॥ ३०० ॥

ॐ यशोदायै नमः । गोपनन्दिन्यै । अतीतगमनायै । गोर्यै ।
परानुग्रहकारिण्यै । करुणार्णवसम्पूर्णायै । करुणार्णवधारिण्यै ।
माधव्यै । माधवमनोहारिण्यै । श्यामवल्लभायै ।
अन्धकारभयध्वस्तायै । मङ्गल्यायै । मङ्गलप्रदायै । श्रीगर्भायै ।
श्रीप्रदायै । श्रीशायै । श्रीनिवासाच्युतप्रभायै । श्रीरूपायै ।
श्रीहरायै । श्रीदायै नमः ॥ ३२० ॥

ॐ श्रीकामायै नमः । श्रीस्वरूपिण्यै । श्रीदामानन्ददात्र्यै ।
श्रीदामेश्वरवल्लभायै । श्रीनितम्बायै । श्रीगणेशायै ।
श्रीस्वरूपाश्रितायै । श्रुत्यै । श्रीक्रियारूपिण्यै । श्रीलायै ।
श्रीकृष्णभजनान्वितायै । श्रीराधायै । श्रीमत्यै । श्रेष्ठायै ।
श्रेष्ठरूपायै । श्रुतिप्रियायै । योगेश्यै । योगमात्रै । योगातीतायै ।
युगप्रियायै नमः ॥ ३४० ॥

ॐ योगप्रियायै नमः । योगगम्यायै । योगिनीगणवन्दितायै ।
जपाकुसमसङ्काशायै । दाडिमीकुसुमोपमायै । नीलाम्बरधरायै ।
धीरायै । धैर्यरूपधराधृत्यै । रत्नसिंहासनस्थायै ।
रत्नकुण्डलभूषितायै । रत्नालङ्कारसंयुक्तायै । रत्नमालाधरायै ।
परायै । रत्नेन्द्रसारहाराढ्यायै । रत्नमालाविभूषितायै ।
इन्द्रनीलमणिन्यस्तपादपद्मशुभायै । शुचये । कार्तिक्यै पौर्णमास्यै ।
अमावास्यायै । भयापहायै नमः ॥ ३६० ॥

ॐ गोविन्दराजगृहिण्यै नमः । गोविन्दगणपूजितायै ।
वैकुण्ठनाथगृहिण्यै । वैकुण्ठपरमालयायै ।
वैकुण्ठदेवदेवाढ्यायै । वैकुण्ठसुन्दर्यै । मदालसायै । वेदवत्यै ।
सीतायै । साध्व्यै । पतिव्रतायै । अन्नपूर्णायै । सदानन्दरूपायै ।
कैवल्यसुन्दर्यै । कैवल्यदायिन्यै । श्रेष्ठायै । गोपीनाथमनोहरायै ।
गोपीनाथायै । ईश्वर्यै । चण्ड्यै नमः ॥ ३८० ॥

ॐ नायिकानयनान्वितायै नमः । नायिकायै । नायकप्रीतायै ।
नायकानन्दरूपिण्यै । शेषायै । शेषवत्यै । शेषरूपिण्यै ।
जगदम्बिकायै । गोपालपालिकायै । मायायै । जयायै । आनन्दप्रदायै ।
कुमार्यै । यौवनानन्दायै । युवत्यै । गोपसुन्दर्यै । गोपमात्रे ।
जानक्यै । जनकानन्दकारिण्यै । कैलासवासिन्यै नमः ॥ ४०० ॥

ॐ रम्भायै नमः । वैराग्यकुलदीपिकायै । कमलाकान्तगृहिण्यै ।
कमलायै । कमलालयायै । त्रैलोक्यमात्रे । जगतामधिष्ठात्र्यै ।
प्रियाम्बिकायै । हरकान्तायै । हररतायै । हरानन्दप्रदायिन्यै ।
हरपत्न्यै । हरप्रीतायै । हरतोषणतत्परायै । हरेश्वर्यै ।
रामरतायै । रामायै । रामेश्वर्यै । रमायै । श्यामलायै नमः ॥ ४२० ॥

ॐ चित्रलेखायै नमः । भुवनमोहिन्यै । सुगोप्यै । गोपवनितायै ।
गोपराज्यप्रदायै । शुभायै । अङ्गारपूर्णायै । माहेय्यै ।
मत्स्यराजसुतायै । सत्यै । कौमार्यै । नारसिंह्यै । वाराह्यै ।
नवदुर्गिकायै । चञ्चलाचञ्चलामोदायै । नार्यै भुवनसुन्दर्यै ।
दक्षयज्ञहरायै । दाक्ष्यै । दक्षकन्यायै । सुलोचनायै नमः ॥ ४४० ॥

ॐ रतिरूपायै नमः । रतिप्रीतायै । रतिश्रेष्ठायै । रतिप्रदायै ।
रतिलक्षणगेहस्थायै । विरजायै । भुवनेश्वर्यै । शङ्कास्पदायै ।
हरेर्जायायै । जामातृकुलवन्दितायै । वकुलायै । वकुलामोदधारिण्यै ।
यमुनाजयायै । विजयायै । जयपत्न्यै । यमलार्जुनभञ्जिन्यै ।
वक्रेश्वर्यै । वक्ररूपायै । वक्रवीक्षणवीक्षितायै ।
अपराजितायै नमः ॥ ४६० ॥

ॐ जगन्नाथायै नमः । जगन्नाथेश्वर्यै । यत्यै । खेचर्यै ।
खेचरसुतायै । खेचरत्वप्रदायिन्यै । विष्णुवक्षःस्थलस्थायै ।
विष्णुभावनतत्परायै । चन्द्रकोटिसुगात्र्यै । चन्द्राननमनोहरायै ।
सेवासेव्यायै । शिवायै । क्षेमायै । क्षेमकर्यै । वध्वै ।
यादवेन्द्रवध्वै । शैब्यायै । शिवभक्तायै । शिवान्वितायै ।
केवलायै नमः ॥ ४८० ॥

ॐ निष्कलायै नमः । सूक्ष्मायै । महाभीमायै । अभयप्रदायै ।
जीमूतरूपायै । जैमूत्यै । जितामित्रप्रमोदिन्यै । गोपालवनितायै ।
नन्दायै । कुलजेन्द्रनिवासिन्यै । जयन्त्यै । यमुनाङ्ग्यै ।
यमुनातोषकारिण्यै । कलिकल्मषभङ्गायै । कलिकल्मषनाशिन्यै ।
कलिकल्मषरूपायै । नित्यानन्दकर्यै । कृपायै । कृपावत्यै ।
कुलवत्यै नमः ॥ ५०० ॥

ॐ कैलासाचलवासिन्यै नमः । वामदेव्यै । वामभागायै ।
गोविन्दप्रियकारिण्यै । नरेन्द्रकन्यायै । योगेश्यै । योगिन्यै ।
योगरूपिण्यै । योगसिद्धायै । सिद्धरूपायै । सिद्धक्षेत्रनिवासिन्यै ।
क्षेत्राधिष्ठातृरूपायै । क्षेत्रातीतायै । कुलप्रदायै ।
केशवानन्ददात्र्यै । केशवानन्ददायिन्यै । केशवाकेशवप्रीतायै ।
कैशवीकेशवप्रियायै । रासक्रीडाकर्यै । रासवासिन्यै नमः ॥ ५२० ॥

ॐ राससुन्दर्यै नमः । गोकुलान्वितदेहायै । गोकुलत्वप्रदायिन्यै ।
लवङ्गनाम्न्यै । नारङ्ग्यै । नारङ्गकुलमण्डनायै ।
एलालवङ्गकर्पूरमुखवासमुखान्वितायै । मुख्यायै । मुख्यप्रदायै ।
मुख्यरूपायै । मुख्यनिवासिन्यै । नारायण्यै । कृपातीतायै ।
करुणामयकारिण्यै । कारुण्यायै । करुणायै । कर्णायै । गोकर्णायै ।
नागकर्णिकायै । सर्पिण्यै नमः ॥ ५४० ॥

ॐ कौलिन्यै नमः । क्षेत्रवासिन्यै । जगदन्वयायै । जटिलायै ।
कुटिलायै । नीलायै । नीलाम्बरधरायै । शुभायै । नीलाम्बरविधात्र्यै ।
नीलकन्ठप्रियायै । भगिन्यै । भागिन्यै । भोग्यायै ।
कृष्णभोग्यायै । भगेश्वर्यै । बलेश्वर्यै । बलाराध्यायै ।
कान्तायै । कान्तनितम्बिन्यै । नितम्बिन्यै नमः ॥ ५६० ॥

ॐ रूपवत्यै नमः । युवत्यै । कृष्णपीवर्यै । विभावर्यै ।
वेत्रवत्यै । सङ्कटायै । कुटिलालकायै । नारायणप्रियायै ।
शैलायै । सृक्विणीपरिमोहितायै । दृक्पातमोहितायै । प्रातराशिन्यै ।
नवनीतिकायै । नवीनायै । नवनार्यै । नारङ्गफलशोभितायै ।
हैम्यै । हेममुखायै । चन्द्रमुख्यै ।
शशिसुशोभनायै नमः ॥ ५८० ॥

ॐ अर्धचन्द्रधरायै नमः । चन्द्रवल्लभायै । रोहिण्यै । तम्यै ।
तिमिङ्गिलकुलामोदमत्स्यरूपाङ्गहारिण्यै । सर्वभूतानां कारिण्यै ।
कार्यातीतायै । किशोरिण्यै । किशोरवल्लभायै । केशकारिकायै ।
कामकारिकायै । कामेश्वर्यै । कामकलायै । कालिन्दीकूलदीपिकायै ।
कलिन्दतनयातीरवासिन्यै । तीरगेहिन्यै । कादम्बरीपानपरायै ।
कुसुमामोदधारिण्यै । कुमुदायै । कुमुदानन्दायै नमः ॥ ६०० ॥

ॐ कृष्णेश्यै नमः । कामवल्लभायै । तर्काल्यै । वैजयन्त्यै ।
निम्बदाडिम्बरूपिण्यै । बिल्ववृक्षप्रियायै । कृष्णाम्बरायै ।
बिल्वोपमस्तन्यै । बिल्वात्मिकायै । बिल्ववसवे । बिल्ववृक्षनिवासिन्यै ।
तुलसीतोषिकायै । तैतिलानन्दपरितोषिकायै । गजमुक्तायै ।
महामुक्तायै । महामुक्तिफलप्रदायै । अनङ्गमोहिनीशक्तिरूपायै ।
शक्तिस्वरूपिण्यै । पञ्चशक्तिस्वरूपायै ।
शैशवानन्दकारिण्यै नमः ॥ ६२० ॥

ॐ गजेन्द्रगामिन्यै नमः । श्यामलतायै । अनङ्गलतायै ।
योषिच्छक्तिस्वरूपायै । योषिदानन्दकारिण्यै । प्रेमप्रियायै ।
प्रेमरूपायै । प्रेमानन्दतरङ्गिण्यै । प्रेमहारायै ।
प्रेमदात्र्यै । प्रेमशक्तिमय्यै । कृष्णप्रेमवत्यै । धन्यायै ।
कृष्णप्रेमतरङ्गिण्यै । प्रेमभक्तिप्रदायै । प्रेमायै ।
प्रेमानन्दतरङ्गिण्यै । प्रेमक्रीडापरीताङ्ग्यै । प्रेमभक्तितरङ्गिण्यै ।
प्रेमार्थदायिन्यै नमः ॥ ६४० ॥

ॐ सर्वश्वेतायै नमः । नित्यतरङ्गिण्यै । हावभावान्वितायै ।
रौद्रायै । रुद्रानन्दप्रकाशिन्यै । कपिलायै । श‍ृङ्खलायै ।
केशपाशसम्बाधिन्यै । धट्यै । कुटीरवासिन्यै । धूम्रायै ।
धूम्रकेशायै । जलोदर्यै । ब्रह्माण्डगोचरायै । ब्रह्मरूपिण्यै ।
भवभाविन्यै । संसारनाशिन्यै । शैवायै । शैवलानन्ददायिन्यै ।
शिशिरायै नमः ॥ ६६० ॥

ॐ हेमरागाढ्यायै नमः । मेघरूपायै । अतिसुन्दर्यै । मनोरमायै ।
वेगवत्यै । वेगाढ्यायै । वेदवादिन्यै । दयान्वितायै । दयाधारायै ।
दयारूपायै । सुसेविन्यै । किशोरसङ्गसंसर्गायै । गौरचन्द्राननायै ।
कलायै । कलाधिनाथवदनायै । कलानाथाधिरोहिण्यै ।
विरागकुशलायै । हेमपिङ्गलायै । हेममण्डनायै ।
भाण्डीरतालवनगायै नमः ॥ ६८० ॥

ॐ कैवर्त्यै नमः । पीवर्यै । शुक्यै । शुकदेवगुणातीतायै ।
शुकदेवप्रियायै । सख्यै । विकलोत्कर्षिण्यै । कोषायै ।
कौशेयाम्बरधारिण्यै । कौषावर्यै । कोषरूपायै ।
जगदुत्पत्तिकारिकायै । सृष्टिस्थितिकर्यै । संहारिण्यै ।
संहारकारिण्यै । केशशैवलधात्र्यै । चन्द्रगात्रायै । सुकोमलायै ।
पद्माङ्गरागसंरागायै । विन्ध्याद्रिपरिवासिन्यै नमः ॥ ७०० ॥

ॐ विन्ध्यालयायै नमः । श्यामसख्यै । सखीसंसाररागिण्यै ।
भूतायै । भविष्यायै । भव्यायै । भव्यगात्रायै । भवातिगायै ।
भवनाशान्तकारिण्यै । आकाशरूपायै । सुवेशिन्यै । रत्यै ।
अङ्गपरित्यगायै । रतिवेगायै । रतिप्रदायै । तेजस्विन्यै ।
तेजोरूपायै । कैवल्यपथदायै । शुभायै । भक्तिहेतवे नमः ॥ ७२० ॥

ॐ मुक्तिहेतवे नमः । लङ्घिन्यै । लङ्घनक्षमायै । विशालनेत्रायै ।
वैशाल्यै । विशालकुलसम्भावायै । विशालगृहवासायै ।
विशालबदरीरत्यै । भक्त्यतीतायै । भक्तिगत्यै । भक्तिकायै ।
शिवभक्तिदायै । शिवभक्तिस्वरूपायै । शिवार्धाङ्गविहारिण्यै ।
शिरीषकुसुमामोदायै । शिरीषकुसुमोज्ज्वलायै । शिरीषमृद्व्यै ।
शैरीष्यै । शिरीषकुसुमाकृत्यै । शैरीष्यै । विष्णोः
वामाङ्गहारिण्यै नमः ॥ ७४० ॥

ॐ शिवभक्तिसुखान्वितायै नमः । विजितायै । विजितामोदायै ।
गणगायै । गणतोषितायै । हयास्यायै । हेरम्बसुतायै । गणमात्रे ।
सुखेश्वर्यै । दुःखहन्त्र्यै । दुःखहरायै । सेवितेप्सितसर्वदायै ।
सर्वज्ञत्वविधात्र्यै । कुलक्षेत्रनिवासिन्यै । लवङ्गायै ।
पाण्डवसख्यै । सखीमध्यनिवासिन्यै । ग्राम्यगीतायै । गयायै ।
गम्यायै नमः ॥ ७६० ॥

ॐ गमनातीतनिर्भरायै नमः । सर्वाङ्गसुन्दर्यै । गङ्गायै ।
गङ्गाजलमय्यै । गङ्गेरितायै । पूतगात्रायै । पवित्रकुलदीपिकायै ।
पवित्रगुणशीलाढ्यायै । पवित्रानन्ददायिन्यै । पवित्रगुणसीमाढ्यायै ।
पवित्रकुलदीपिन्यै । कल्पमानायै । कंसहरायै । विन्ध्याचलनिवासिन्यै ।
गोवर्द्धनेश्वर्यै । गोवर्द्धनहास्यायै । हयाकृत्यै । मीनावतारायै ।
मीनेश्यै । गगनेश्यै नमः ॥ ७८० ॥

ॐ हयायै नमः । गज्यै । हरिण्यै । हारिण्यै । हारधारिण्यै ।
कनकाकृत्यै । विद्युत्प्रभायै । विप्रमात्रे । गोपमात्रे । गयेश्वर्यै ।
गवेश्वर्यै । गवेश्यै । गवीशीगतिवासिन्यै । गतिज्ञायै ।
गीतकुशलायै । दनुजेन्द्रनिवारिण्यै । निर्वाणधात्र्यै । नैर्वाण्यै ।
हेतुयुक्तायै । गयोत्तरायै नमः ॥ ८०० ॥

ॐ पर्वताधिनिवासायै नमः । निवासकुशलायै । सन्न्यासधर्मकुशलायै ।
सन्न्यासेश्यै । शरन्मुख्यै । शरच्चन्द्रमुख्यै । श्यामहारायै ।
क्षेत्रनिवासिन्यै । वसन्तरागसंरागायै । वसन्तवसनाकृत्यै ।
चतुर्भुजायै । षड्भुजायै । द्विभुजायै । गौरविग्रहायै ।
सहस्रास्यायै । विहास्यायै । मुद्रास्यायै । मोददायिन्यै । प्राणप्रियायै ।
प्राणरूपायै नमः ॥ ८२० ॥

ॐ प्राणरूपिण्यै नमः । अपावृतायै । कृष्णप्रीतायै । कृष्णरतायै ।
कृष्णतोषणतत्परायै । कृष्णप्रेमरतायै । कृष्णभक्तायै ।
भक्तफलप्रदायै । कृष्णप्रेमायै । प्रेमभक्तायै ।
हरिभक्तिप्रदायिन्यै । चैतन्यरूपायै । चैतन्यप्रियायै ।
चैतन्यरूपिण्यै । उग्ररूपायै । शिवक्रोडायै । कृष्णक्रोडायै ।
जलोदर्यै । महोदर्यै । महादुर्गकान्तारस्थसुवासिन्यै नमः ॥ ८४० ॥

ॐ चन्द्रावल्यै नमः । चन्द्रकेश्यै । चन्द्रप्रेमतरङ्गिण्यै ।
समुद्रमथनोद्भूतायै । समुद्रजलवासिन्यै । समुद्रामृतरूपायै ।
समुद्रजलवासिकायै । केशपाशरतायै । निद्रायै । क्षुधायै ।
प्रेमतरङ्गिकायै । दूर्वादलश्यामतनवे । दूर्वादलतनुच्छवये ।
नागर्यै । नागरागारायै । नागरानन्दकारिण्यै । नागरालिङ्गनपरायै ।
नागराङ्गणमङ्गलायै । उच्चनीचायै । हैमवतीप्रियायै नमः ॥ ८६० ॥

ॐ कृष्णतरङ्गदायै नमः । प्रेमालिङ्गनसिद्धाङ्ग्यै ।
सिद्धसाध्यविलासिकायै । मङ्गलामोदजनन्यै । मेखलामोदधारिण्यै ।
रत्नमञ्जीरभूषाङ्ग्यै । रत्नभूषणभूषणायै । जम्बालमालिकायै ।
कृष्णप्राणायै । प्राणविमोचनायै । सत्यप्रदायै । सत्यवत्यै ।
सेवकानन्ददायिकाय । जगद्योनये । जगद्बीजायै । विचित्रमणीभूषणायै ।
राधारमणकान्तायै । राध्यायै । राधनरूपिण्यै ।
कैलासवासिन्यै नमः ॥ ८८० ॥

ॐ कृष्णप्राणसर्वस्वदायिन्यै ।
कृष्णावतारनिरतकृष्णभक्तफलार्थिन्यै ।
याचकायाचकानन्दकारिण्यै । याचकोज्ज्वलायै । हरिभूषणभूषाढ्यायै ।
आनन्दयुक्तायै । आर्द्रपादगायै । है-है-हरिभूषणभूषाढ्यायै ।
आनन्दयुक्तायै । आर्द्रपादगायै । है-है-तालधरायै ।
थै-थै-शब्दशक्तिप्रकाशिन्यै । हे-हे-शब्दस्वरूपायै ।
ही-ही-वाक्यविशारदायै । जगदानन्दकर्त्र्यै । सान्द्रानन्दविशारदायै ।
पण्डितापण्डितगुणायै । पण्डितानन्दकारिण्यै । परिपालनकर्त्र्यै ।
स्थितिविनोदिन्य । संहारशब्दाढ्यायै । विद्वज्जनमनोहरायै । विदुषां
प्रीतिजनन्यै नमः ॥ ९०० ॥

ॐ विद्वत्प्रेमविवर्द्धिन्यै नमः । नादेश्यै । नादरूपायै ।
नादबिन्दुविधारिण्यै । शून्यस्थानस्थितायै । शून्यरूपपादपवासिन्यै ।
कार्तिकव्रतकर्त्र्यै । वासनाहारिण्यै । जलाशयायै । जलतलायै ।
शिलातलनिवासिन्यै । क्षुद्रकीटाङ्गसंसर्गायै । सङ्गदोषविनाशिन्यै ।
कोटिकन्दर्पलावण्यायै । कोटिकन्दर्पसुन्दर्यै । कन्दर्पकोटिजनन्यै ।
कामबीजप्रदायिन्यै । कामशास्त्रविनोदायै । कामशास्त्रप्रकाशिन्यै ।
कामप्रकाशिकायै नमः ॥ ९२० ॥

ॐ कामिन्यै नमः । अणिमाद्यष्टसिद्धिदायै । यामिन्यै ।
यामिनीनाथवदनायै । यामिनीश्वर्यै । यागयोगहरायै ।
भुक्तिमुक्तिदात्र्यै । हिरण्यदायै । कपालमालिन्यै । देव्यै ।
धामरूपिण्यै । अपूर्वदायै । कृपान्वितायै । गुणागौण्यायै ।
गुणातीतफलप्रदायै । कूष्माण्डभूतवेतालनाशिन्यै । शारदान्वितायै ।
शीतलायै । शबलायै । हेलालीलायै नमः ॥ ९४० ॥

ॐ लावण्यमङ्गलायै । विद्यार्थिन्यै । विद्यमानायै । विद्यायै ।
विद्यास्वरूपिण्यै । आन्वीक्षिकीशास्त्ररूपायै । शास्त्रसिद्धान्तकारिण्यै ।
नागेन्द्रायै । नागमात्रे । क्रीडाकौतुकरूपिण्यै । हरिभावनशीलायै ।
हरितोषणतत्परायै । हरिप्राणायै । हरप्राणायै । शिवप्राणाय ।
शिवान्वितायै । नरकार्णवसंहत्र्यै । नरकार्णवनाशिन्यै । नरेश्वर्यै ।
नरातीतायै नमः ॥ ९६० ॥

ॐ नरसेव्यायै नमः । नराङ्गनायै । यशोदानन्दनप्राणवल्लभायै ।
हरिवल्लभायै । यशोदानन्दनारम्यायै । यशोदानन्दनेश्वर्यै ।
यशोदानन्दनाक्रीडायै । यशोदाक्रोडवासिन्यै । यशोदानन्दनप्राणायै ।
यशोदानन्दनार्थदायै । वत्सलायै । कोशलायै । कलायै ।
करुणार्णवरूपिण्यै । स्वर्गलक्ष्म्यै । भूमिलक्ष्म्यै ।
द्रौपदीपाण्डवप्रियायै । अर्जुनसख्यै । भोग्यै । भैम्यै नमः ॥ ९८० ॥

ॐ भीमकुलोद्भवायै नमः । भुवनामोहनायै । क्षीणायै ।
पानासक्ततरायै । पानार्थिन्यै । पानपात्रायै । पानपानन्ददायिन्यै ।
दुग्धमन्थनकर्माढ्यायै । दधिमन्थनतत्परायै । दधिभाण्डार्थिन्यै ।
कृष्णक्रोधिन्यै । नन्दनाङ्गनायै । घृतलिप्तायै ।
तक्रयुक्तायै । यमुनापारकौतुकायै । विचित्रकथकायै ।
कृष्णहास्यभाषणतत्परायै । गोपाङ्गनावेष्टितायै ।
कृष्णसङ्गार्थिन्यै । राससक्तायै नमः ॥ १००० ॥

ॐ रासरत्यै नमः । आसवासक्तवासनायै । हरिद्राहरितायै । हारिण्यै ।
आनन्दार्पितचेतनायै । निश्चैतन्यायै । निश्चेतायै । दारुहरिद्रिकायै ।
सुबलस्य स्वस्रे । कृष्णभार्यायै । भाषातिवेगिन्यै । श्रीदामस्य
सख्यै । दामदायिन्यै । दामधारिण्यै । कैलासिन्यै । केशिन्यै ।
हरिदम्बरधारिण्यै । हरिसान्निध्यदात्र्यै । हरिकौतुकमङ्गलायै ।
हरिप्रदायै नमः ॥ १०२० ॥

ॐ हरिद्वारायै नमः । यमुनाजलवासिन्यै । जैत्रप्रदायै ।
जितार्थिन्यै । चतुरायै । चातुर्यै । तम्यै । तमिस्रायै । आतपरूपायै ।
रौद्ररूपायै । यशोऽर्थिन्यै । कृष्णार्थिन्यै । कृष्णकलायै ।
कृष्णानन्दविधायिन्यै । कृष्णार्थवासनायै । कृष्णरागिण्यै ।
भवभाविन्यै । कृष्णार्थरहितायै । भक्ताभक्तभक्तिशुभप्रदायै ।
श्रीकृष्णरहितायै नमः ॥ १०४० ॥

ॐ दीनायै नमः । हरेः विरहिण्यै । मथुरायै ।
मथुराराजगेहभावनभवनायै । अलकेश्वरपूज्यायै ।
कुबेरेश्वरवल्लभायै । श्रीकृष्णभावनामोदायै ।
उन्मादविधायिन्यै । कृष्णार्थव्याकुलायै । कृष्णसारचर्मधरायै ।
शुभायै । धनधान्यविधात्र्यै । जायायै । कायायै । हयायै ।
हय्यै । प्रणवायै । प्रणवेश्यै । प्रणवार्थस्वरूपिण्यै ।
ब्रह्मविष्णुशिवार्धाङ्गहारीण्यै नमः ॥ १०६० ॥

ॐ शैवशिंशपायै नमः । राक्षसीनाशिन्यै ।
भूतप्रेतप्राणविनाशिन्यै । सकलेप्सितदात्र्यै । शच्यै । साध्व्यै ।
अरुन्धत्यै । पतिव्रतायै । पतिप्राणायै । पतिवाक्यविनोदिन्यै ।
अशेषसाधिन्यै । कल्पवासिन्यै । कल्परूपिण्यै नमः ॥ १०७३ ॥

इति श्रीराधिकासहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Sri Radhika:

1000 Names of Sri Radhika | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Radhika | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top