Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Rakini Kesava | Sahasranama Stotram Lyrics in English

Shri Rakinikeshava Sahasranamastotram Lyrics in English:

॥ srirakinikesavasahasranamastotram ॥

sriganesaya namah ।
anandabhairavi uvaca ।
kathayami mahakala paramadbhutasadhanam ।
kundalirupini devi rakinyah kulavallabha ॥ 1 ॥

manasam dravyamaniya cathava bahyadravyakam ।
anastahrstacittasca pujayet savadhanatah ॥ 2 ॥

bhaktya japenmulamantram manasam sarvameva ca ।
pujayitva tato japtva homam kuryat paramrtaih ॥ 3 ॥

samasaih pakvanaivedyaih sugandhikusumaistatha ।
svayambhukusumainityamarghyam krttva nivedayet ॥ 4 ॥

sumukham pujayennityam madhumamsena sankara ।
hutva hutva punarhutva pranavayvagnisangamaih ॥ 5 ॥

bhramayittva mano bahye sthapayittva punah punah ।
punaragamyagamanam karayittva sumangalam ॥ 6 ॥

vacayittva suvanibhiryacayittva savapikam ।
tarpanam cabhisekanca kevalasavamisritaih ॥ 7 ॥

mamsairmudradibhirmatsyaih saradravyaih sapistakaih ।
ghrtadisuphalairvapi yad yadayati kaulike ॥ 8 ॥

acalam bhaktimapnoti visvamitro yatha vasi ।
tattaddravyaih sadhakendro nityam santarpya sanjapet ॥ 9 ॥

etanmantram pathittva ca tarpananca samacaret ।
tarpanante cabhisekam sada kuryacca tantrikah ॥ 10 ॥

mulante cabhisincami namah svaha padam tatah ।
tato hi pranamedbhaktya astanganatibhih prabho ॥ 11 ॥

sahasranamna stavanamastottarasamanvitam ।
ardhanga rakiniyuktam rakinikesavastavam ॥ 12 ॥

srnu tam sakalam natha yatra sraddha sada tava ।
sravanartham bahuktam tat krpaya te vadamyaha ॥ 13 ॥

etat sravanamatrena sarvapapaksayo bhavet ।
rakinisangamam natha stavanam nama pavanam ॥ 14 ॥

ye pathanti sraddhaya casraddhaya va punah punah ।
tasya sarvah paparasih ksayam yati ksanadiha ॥ 15 ॥

kale kale mahaviro bhavatyeva hi yogirat ।
samsarottarane yukto mahabalaparakramah ॥ 16 ॥

Om srikrsno mahamaya yadavo devarakini ।
govindo visvajanani mahavisnurmahesvari ॥ 17 ॥

mukundo malati mala vimala vimalakrtih ।
ramanatho mahadevi mahayogi prabhavati ॥ 18 ॥

vaikuntho devajanani dahano dahanapriya ।
daityarirdaityamathini muniso maunabhavita ॥ 19 ॥

narayano jayakala karuno karunamayi ।
hrsikesah kausiki ca kesavah kesighatini ॥ 20 ॥

kisorapi kaisori mahakali mahakala ।
mahayajno yajnahartri dakseso daksakanyaka ॥ 21 ॥

mahabali mahabala balako devabalika ।
cakradhari cakrakara cakrangah cakramadika ॥ 22 ॥

amaro yuvati bhimo bhaya devo divisthita ।
srikaro vesada vaidyo guna yogi kulasthita ॥ 23 ॥

samayajno manasajna kriyavijnah kriyanvita ।
aksaro vanamala ca kalarupi kulaksara ॥ 24 ॥

visalakso dirghanetra jayado jayavahana ।
santah santikari syamo vimalasyama vigraha ॥ 25 ॥

kamaleso mahalaksmi satyah sadhvi sisuh prabha ।
vidyutakaravadano vidyutpunjanabhodaya ॥ 26 ॥

radhesvaro rakini ca kuladevah kulamara ।
daksino daksini srida kriyadakso mahalaya ॥ 27 ॥

vasisthagamano vidya vidyeso vaksarasvati ।
atindriyo yogamata ranesi ranapandita ॥ 28 ॥

krtantako balakrsna kamaniyah sukamana ।
ananto anantagunada vaninatho vilaksana ॥ 29 ॥

gopalo gopavanita gogopa kulatmaja ।
mauni maunakarollasa manavo manavatmaja ॥ 30 ॥

sarvacchinno mohini ca mayi maya sariraja ।
aksunno vajradehastha garudastho hi garudi ॥ 31 ॥

satyapriya rukmini ca satyaprano’mrtapaha ।
satyakarma satyabhama satyarupi trisatyada ॥ 32 ॥

sasiso vidhuvadana krsnavarno visaladhih ।
trivikramo vikramastha sthitimargah sthitipriya ॥ 33 ॥

srimadhavo madhavi ca madhuha madhusudani ।
vaikunthanatho vikala vivekastho vivekini ॥ 34 ॥

vivadastho vivadesi kumbhakah kumbhakarika ।
sudhapanah sudharupa suveso devamohini ॥ 35 ॥

prakriyadharako dhanya dhanyartho dhanyavigraha ।
dharaniso mahananta sananto nandanapriya ॥ 36 ॥

priyo vipriyahara ca viprapujyo dvijapriya ।
kanto vidhumukhi vedyo vidya vagisvaro’runa ॥ 37 ॥

akami kamarahita kamro vilacarapriya ।
pundariko vikundastha vaikuntho balabhavini ॥ 38 ॥

padmanetra padmamala padmahasto’mbujanana ।
padmanabhih padmanetra padmasthah padmavahana ॥ 39 ॥

vasudevo brhadgarbha mahamani mahanjana ।
karunyo balagarbha ca akasastho vibhandaja ॥ 40 ॥

tejorasistaijasi ca bhayacchanno bhayaprada ।
upendro varnajalastha svatantrastho vimanaga ॥ 41 ॥

nagendrastho nagini ca nageso naganandini ।
sarvabhaumo mahakali nagendrah nandinisuta ॥ 42 ॥

kamadevasrayo maya mitrastho mitravasana ।
manabhangakaro rava varanaripriyah priya ॥ 43 ॥

ripuha rakini mata sumitro mitraraksika ।
kalanta kalaha devi pitavasambarapriya ॥ 44 ॥

papaharta papahantri nispapah papanasini ।
paranandapriyo mina minarupi malapaha ॥ 45 ॥

indranilamanisyamo mahendro nilarupini ।
nilakanthapriyo durga durgadurgatinasini ॥ 46 ॥

trikonamandirasrido vimaya mandirasthita ।
makarandarasollaso makarandarasapriya ॥ 47 ॥

darunarinihanta ca darunarivinasini ।
kalikalakulacarah kalikalaphalavaha ॥ 48 ॥

kalaksetrasthito raudri vratastho vratadharini ।
visalakso visalasya camatkaro karodyama ॥ 49 ॥

lakarastho lakini ca langali lolayanvita ।
nakastho nakapadaka nakakso nakaraksaka ॥ 50 ॥

kamago namasambandha samavedavisodhika ।
samavedah samasandhya samago mamsabhaksini ॥ 51 ॥

sarvabhakso ratrabhaksa retastho retapalini ।
ratrikari maharatrih kalaratro mahanisa ॥ 52 ॥

nanadosaharo matra marahanta surapaha ।
candanangi nandaputri nandapalah vilopini ॥ 53 ॥

mudrakari mahamudra mudrito mudrita ratih ।
sakto laksa vedalaksi lopamudra narottama ॥ 54 ॥

mahajnanadharo’jnani nira manaharo’mara ।
satkirtistho mahakirtih kulakhyo kulakirtita ॥ 55 ॥

asavasi vasana sa kulavetta sugopita ।
asvatthavrksanilayo vrksasaranivasini ॥ 56 ॥

nityavrkso nityalata klrptah klrptapadasthitah ।
kalpavrkso kalpalata sukalah kalabhaksika ॥ 57 ॥

sarvalankarabhusadhyo sarvalankarabhusita ।
akalanki nirahara durniriksyo nirapada ॥ 58 ॥

kamakarta kamakanta kamarupi mahajava ।
jayanto yajayanti ca jayakhya jayadayini ॥ 59 ॥

trijivano jivamata kusalakhyo visundara ।
kesadhari kesini ca kamajo kamajadyada ॥ 60 ॥

kinkarastho vikarastha manasamjno manisini ।
mithyaharo mahamithya mithyasargo nirakrti ॥ 61 ॥

nagayajnopavitasca nagamalavibhusita ।
nagakhyo nagakulapa nayako nayika vadhuh ॥ 62 ॥

nayakaksemado nari naro narayanapriya ।
kiratavarno rasajni tarako gunatarika ॥ 63 ॥

sankarakhyo’mbujakara krpanah krpanavati ।
desago desasantosa darso darsanivasini ॥ 64 ॥

darsanajno darsanastha drg drdiksa suro’surah ।
surapalo devaraksa trirakso raksadevata ॥ 65 ॥

sriramasevi sukhada sukhado vyasavasini ।
vrndavanastho vrnda ca vrndavanyo mahattanu ॥ 66 ॥

brahmarupi tritari ca tarakakso hi tarini ।
tantrarthajnah tantravidya sutantrajnah sutantrika ॥ 67 ॥

trptah sutrpta lokanam tarpanastho vilasini ।
mayura mandirarato mathura mandire’mala ॥ 68 ॥

mandiro mandiradevi nirmayi mayasamhara ।
srivatsahrdayo vatsa vatsalo bhaktavatsala ॥ 69 ॥

bhaktapriyo bhaktagamya bhakto bhaktih prabhuh prabha ।
jaro jara varo rava havirhema ksamah ksiti ॥ 70 ॥

ksonipo vijayollasa vijayojayarupini ।
jayadata datrjaya balipo balipalika ॥ 71 ॥

krsnamarjararupi ca krsnamarjararupini ।
ghotakastho hayastha ca gajago gajavahana ॥ 72 ॥

gajesvaro gajadhara gajo garjanatatpara ।
gayasuro gayadevi gajadarpo gajapita ॥ 73 ॥

kamanaphalasiddhyarthi kamanaphalasiddhida ।
dharmadata dharmavidya moksado moksadayini ॥ 74 ॥

moksasrayo moksakartri nandagopala isvari ।
sripatih srimahakali kirano vayurupini ॥ 75 ॥

vayvahari vayunistha vayubijayasasvini ।
jeta jayanti yagastho yagavidya sivah siva ॥ 76 ॥

vasavo vasavasthi ca vasakhyo dhanavigraha ।
akhandalo vikhanda ca khandastho khandakhanjani ॥ 77 ॥

khadgahasto banahasta banago banavahana ।
siddhantajno dhvantahantri dhanastho dhanyavarddhini ॥ 78 ॥

lokanurago ragastha sthitah sthapakabhavana ।
sthanabhrasto’padastha ca saraccandranibhanana ॥ 79 ॥

candrodayascandravarna carucandro rucisthita ।
rucikari ruciprita racano racanasana ॥ 80 ॥

rajarajo rajakanya bhuvano bhuvanasraya ।
sarvajnah sarvatobhadra vacalo layadhatini ॥ 81 ॥

lingarupadharo linga kalingah kalakesari ।
kevalanandarupakhyo nirvanamoksadayini ॥ 82 ॥

mahameghagadha mahanandarupa mahameghajalo mahaghorarupa ।
mahameghamalah sadakarapala mahameghamalamalalolakali ॥ 83 ॥

viyadvyapako vyapika sarvadehe mahasuraviro mahadharmavira ।
mahakalarupi mahacandarupa viveki madaiki kulesah kulesi ॥ 84 ॥

sumargi sugita sucisvo vinita maharko vitarka sutarko’vitarka ।
krtindro mahendri bhago bhagyacandra caturtho mahartha nagah kirticandra ॥ 85 ॥

visisto mahestirmanasvi sutustirmahasaddalastho mahasuprakasa ।
galaccandradharamrtasnigdhadeho galatkotisuryaprakasabhilasa ॥ 86 ॥

mahacandavego mahakundavegi maharundakhando mahamundakhanda ।
kulalabhramaccakrasarah prakara kulalo malaka racakraprasari ॥ 87 ॥

kulalakriyavan mahaghorakhandah kulalakramena bhramajnanakhanda ।
pratisthah pratistha pratiksah pratiksa mahakhyo mahakhya sukalo’tidiksa ॥ 88 ॥

mahapancamacaratustah pracesta mahapancama premaha kantacesta ।
mahamattaveso mahamangalesi suresah ksapesi varo dirghavesa ॥ 89 ॥

caro bahyanistha carascaruvarna kuladyo’kuladya yatiryagavadya ।
kulokapahanta mahamanahantri mahavisnuyogi mahavisnuyoga ॥ 90 ॥

ksitiksobhahanta ksitiksubdhabadha mahargho mahargha dhani rajyakarya ।
maharatri sandrandhakaraprakaso maharatri sandrandhakarapravesa ॥ 91 ॥

mahabhimagambhirasabdaprasabdo mahabhimagambhirasabdapasabda ।
kula jnanadatri yamo yamayatra vasi suksmavesasvago namamatra ॥ 92 ॥

hiranyaksahanta mahasatruhantri vinasapriyo bananasapriya ca ।
mahadakiniso maharakiniso mahadakini sa maharakini sa ॥ 93 ॥

mukundo mahendro mahabhadracandra ksitityagakarta mahayogakartri ।
hito marahantri mahesesa indra gatiksobhabhavo mahabhavapunja ॥ 94 ॥

sasinam samuho vidhoh kotisaktih kadambasrito varamukhya satina ।
mahollasadata mahakalamata svayam sarvaputrah svayam lokaputri ॥ 95 ॥

mahapapahanta mahabhavabhartri harih kartiki kartiko devasena ।
jayapto vilipta kulapto ganapta suviryo sabhasa ksitiso’bhiyata ॥ 96 ॥

bhavan bhavalaksmih priyah premasuksma janeso dhanesi krpo manabhanga ।
kathorotkatanam mahabuddhidata krtistha gunajno gunanandavijna ॥ 97 ॥

mahakalapujyo mahakalapujya khagakhyo nagakhya kharah khadgahasta ।
atharvo’tharvandolitasthah mahartha khagaksobhanasa havih kutahala ॥ 98 ॥

mahapadma maladhrto ganapatya ganastho gabhira guruh jnanagamya ।
ghatapranadata ghanakararupa bhayarthonabijanavarinakarta ॥ 99 ॥

bhavo bhavamata naro yamadhyata calanto’calakhya cayo’njalika ca ।
chalajnaschaladhya chakaraschakara jayo jivanastha jaleso jalesa ॥ 100 ॥

japanjapakari jagajjivanisa jagatprananatho jagadalhadakari ।
jharo jharjharisa jhanatkarasabdo jhananjhanjananadajhankararava ॥ 101 ॥

nacaitanyakari nakaivalyanari hanollasadhari tanattankahasta ।
thareso pavistasthakaradikoti daro dakiniso dareso damara ॥ 102 ॥

dhameso hi dhakka varasthanabijo navarna tamalatanuh sthananistha ।
thakararnamanasthanistho’samkhya dayavan dayardra dhaneso dhanadhya ॥ 103 ॥

navino nagebhagatirnangaharo nagesi parah parani sadipala ।
phalatma phala phalguni phenanasah phalabhusanadhya vasi vasaramya ॥ 104 ॥

bhagatma bhavastri mahabijamano mahabijamala mukundah susuksma ।
yatistha yasastha ratanandakarta ratirlakiniso layartha pracanda ॥ 105 ॥

pravalangadhari pravalangamala halohalahelapadah padatala ।
vasindrah prakaso varasthanavasa sivah sridharangah salaka sila ca ॥ 106 ॥

sadadharavasi sadadharavidya sadambhojasamsthah sadabjopavista ।
sada sadharogropavista’paragi susuktapayastha palasrayasthita ॥ 107 ॥

harasthograkarma haranandadhara laghustho lipistha ksayiksubdhaka samkhya ।
ananto nirvanaharakarabija urastho’pyurustha ura urdhvarupa ॥ 108 ॥

rcastho hi ṝgalaso dirghalrstha tvameko hi caimbijagurvi gunastha ।
sadaunkaravarna hsaumkarabija asankaracandro hyusah karavira ॥ 109 ॥

harindro harisa harih krsnarupa sivo vedabhasa ca saurih prasanga ।
ganadhyaksarupi paranandabhaksa pareso ganesi raso vasapujya ॥ 110 ॥

cakori kulapranabuddhisthitistha svayam kamadhenusvarupi virupa ।
srihiranyaprabhah sri hiranyaprabhangi prabhatarkavarno’runakaranangi ॥ 111 ॥

vibha kotidhara dharadhara kosa raniso pratyadikuto’dharo dharana saurirarya ।
mahayajnasamstho mahayajnanistha sadakarmasangah sadamangaranga ॥ 112 ॥

kiratipati rakini kalaputri silakota nirmanadoha visala ।
kalarkakalastho kalakinkinistha kisorah kisori kuruksetrakanya ॥ 113 ॥

mahalangalisri baloddhamakrsnah kulaladividya’bhayo bhavasunya ।
mahalakini kakini sakiniso mahasuprakasa paro hakinisa ॥ 114 ॥

kuruksetravasi kurupremamurti rmahabhutibhogi mahayogini ca ।
kulangarakaro kulangisakanya trtiyastrtiya’dvitiyo’dvitiya ॥ 115 ॥

mahakandavasi mahanandakasi puragramavasi mahapithadesa ।
jagannatha vaksah sthalastho varenya cyutanandakarta rasanandakartri ॥ 116 ॥

jagaddipakalo jagaddipakali mahakamarupi mahakamapitha ।
mahakamapithasthiro bhutasuddhi rmahabhutasuddhih mahabhutasiddhih ॥ 117 ॥

prabhantah pravina gurustho giristha galaddharadhari mahabhaktavesa ।
ksanaksunnivrttinivrttantaratma sadantargatastha layasthanagami ॥ 118 ॥

layanandakamya visargaptavargo visalaksamarga kularnah kularna ।
manastha manahsrih bhayanandadata sada lanagita gajajnanadata mahamerupaya ॥ 119 ॥

tarormulavasi tarajnopadarsa suresah samesah suresa sukhi khadganistha ।
bhayatranakarta bhayajnanahantri jananam makhastho makhanandabhanga ॥ 120 ॥

mahasatpathastho mahasatpathajna mahabindumano mahabindumana ।
khagendropavisto visargantarastha visargapravisto mahabindunada ॥ 121 ॥

sudhanandabhakto vidhanandamuktih sivanandasustho vinanandadhatri ।
mahavahanahladakari suvaha suranandakara giranandakari ॥ 122 ॥

hayanandakantih matangasthadevo matangadhidevi mahamattarupah ।
tadeko mahacakrapanih pracanda khilapasthalastho’vihamnisapatni ॥ 123 ॥

sikhanandakarta sikhasaravasi susakambhari krostari vedavedisugandha ।
yugo yogakanya davo dirghakanya saranyah saranya munijnanagamya sudhanyah sudhanya ॥ 124 ॥

sasi vedajanya yami yamavama hyakamo hyakama sada gramakama ।
dhrtisah dhrtisa sada hatakastha’ yaneso’yanesi bhakaro bhagira ॥ 125 ॥

calatkhanjanasthah khalatkhelanastha vivati kirati khilango’khilangi ।
brhatkhecarastho brhatkhecari ca mahanagarajo mahanagamala ॥ 126 ॥

hakararddhasamjna vrtoharamala mahakalanemipraha parvati ca ।
tamisra tamisravrto duhkhahatya vipanno vipanna gunanandakanya ॥ 127 ॥

sada duhkhahanta mahaduhkhahantri prabhatarka varnah prabhatarunasrih ।
mahaparvatapremabhavopapanno mahadevapatnisabhavopapanna ॥ 128 ॥

mahamoksanilapriya bhaktidata nayananda bhaktiprada devamata ॥ 129 ॥

ityetatkathitam natha mahastotram manoramam ।
sahasranamayoga’ngamastottarasamanvitamam ॥ 130 ॥

yah pathet pratarutthaya sucirvasucimanasah ।
bhaktya santimavapnoti anayasena yogirat ॥ 131 ॥

pratyaham dhyanamakrtya trisandhyam yah pathet sucih ।
sanmasat paramo yogi satyam satyam suresvara ॥ 132 ॥

akalamrtyuharanam sarvavyadhivinasanam ।
apamrtyvadiharanam varamekam pathedyadi ॥ 133 ॥

pathittva ye na gacchanti vipatkale mahanisi ।
anayasena te yanti mahaghore bhayarnave ॥ 134 ॥

akale yah pathennityam sukalastatksanadbhavet ।
rajasvaharane caiva suvrttiharanadike ॥ 135 ॥

masaikapathanadeva rajasvam sa labhed dhruvam ।
vicaranti mahavirah svarge martye rasatale ॥ 136 ॥

ganesatulyavalino mahakrodhasaririnah ।
etatstotraprasadena jivanmukto mahitale ॥ 137 ॥

mahanamastotrasaram dharmadharmanirupanam ।
akasmat siddhidam kamyam kamyam paramasiddhidam ॥ 138 ॥

mahakulakundalinyah bhavanyah sadhane subhe ।
abhedyabhedane caiva mahapatakanasane ॥ 139 ॥

mahaghoratare kale pathitva siddhimapnuyat ।
satcakrastambhanam natha pratyaham yah karoti hi ॥ 140 ॥

manogatistasya haste sa sivo na tu manusah ।
yogabhyasam yah karoti na stavah pathyate yadi ॥ 141 ॥

yogabhrasto bhavet ksipram kulacaravilanghanat ।
kulinaya pradatavyam na khalvakulesvaram ॥ 142 ॥

kulacaram samakrtya brahmanah ksatriyadayah ।
yoginah prabhavantyeva stotrapathat sadamarah ॥ 143 ॥

anandabhairava uvaca
vada kante rahasyam me maya sarvanca vismrtam ।
mahavisam kalakutam pittva devadiraksanat ॥ 144 ॥

kanthasthah devatah sarva bhasmibhutah susambhrtah ।
mahavisajvalaya ca mama dehasthadevatah ॥ 145 ॥

kaivalyaniratah sarve prarthayanti nirantaram ।
satcakram kathayitva tu santosam me kuru prabho ।
satcakrabhedakathanamamrtasravanadikam ॥ 146 ॥

kathitva mama santosam kuru kalyani vallabhe ।
amrtanandajaladhau sudhabhih siktavigraham ॥ 147 ॥

krttva kathaya sighram me cayusam parivardhaya ।
anandabhairavi uvaca
nigudhartha mahakala kalesa jagadisvara ॥ 148 ॥

bhairavanandanilaya kalakutanisevana ।
idanim srnu yogartha mayi samyoga eva ca ॥ 149 ॥

srutva caitatkriyakaryam naro yogisvaro bhavet ।
mamodbhavah khe’male ca sarvakaravivarjite ॥ 150 ॥

bhrumadhye sarvadehe ca sthapayitva ca mam narah ।
bhavyate caparicchannam brahmavisnusivatmakam ॥ 151 ॥

mama rupam mahakala sattvarajastamah priyam ।
kevalam rajoyogena sariram napi tisthati ॥ 152 ॥

tatha kevalayogena tamasa napi tisthati ।
tatha kevalasattvena kuto dehi pratisthati ।
atastrigunayogena dharayami navangakam ॥ 153 ॥

sanaih sanaih vijetavyah sattvarajastamogunah ।
adau jitva rajodharmam pascattamasameva ca ॥ 154 ॥

sarvasese sattvagunam naro yogisvaro bhavet ।
gunavan jnanavan vagmi susrirdharmi jitendriyah ॥ 155 ॥

suddhanirmalasatvam tu gunamasritya moksabhak ।
sada sattvagunacchannam purusam kala eva ca ॥ 156 ॥

pasyatiha na kadacijjaramrtyuvivarjitam ।
tam janam paramam santam nirmalam dvaitavarjitam ॥ 157 ॥

sarvatyaginamatmanam kalah sarvatra raksati ।
jale va parvate vapi maharanye ranasthale ॥ 158 ॥

bhugarttanilaye bhite samhare dustavigrahe ।
santisthati mahayogi satyam satyam kulesvara ॥ 159 ॥

mahayogam srnu pranavallabha sriniketana ।
yogartham paramam brahmayogartha parantapah ॥ 160 ॥

ye jananti mahayogam mirayante na ca te narah ।
krtva krtva saddalasya sadhanam krtsnasadhanam ॥ 161 ॥

tatah kuryanmulapadme kundaliparicalanam ।
muhurmuhuscalanena naro yogisvaro bhavet ॥ 162 ॥

ekantanirmale dese durbhiksadivivarjite ।
varsamekasane yogi yogamargaparo bhavet ॥ 163 ॥

padmasanam sada kuryad baddhapadmasanam tatha ।
mahapadmasanam krtva tatha casanamanjanam ॥ 164 ॥

tatpascat svastikakhyanca baddhasvastikameva ca ।
yogabhyase sada kuryat mantrasiddhyadikarmani ॥ 165 ॥

cakrasanam sada yogi yogasadhanakarmani ।
baddhacakrasanam nama mahacakrasanam tatha ॥ 166 ॥

krtva punah prakartavyam baddhayogesvarasanam ।
yogesvarasanam krtva mahayogesvarasanam ॥ 167 ॥

virasanam tatah kuryat mahavirasanam tatha ।
baddhavirasanam krtva naro yogesvaro bhavet ॥ 168 ॥

tatah kuryanmahakala baddhakukkutasanam ।
mahakukkutamakrtya kevalam kukkutasanam ॥ 169 ॥

mayurasanamevam hi mahamayurameva ca ।
baddhamayuramakrtya naro yogesvaro bhavet ॥ 170 ॥

etat sarvam pravaktavyam vicarya sumanahpriya ।
abhisekaprakarane asanadiprakasakam ॥ 171 ॥

kathitavyam visesena idanim srnu satkramam ।
brahma visnusca rudrasca isvarasca sadasivah ॥ 172 ॥

tatah parasivo devah satsivah satprakasakah ।
etesam sadgunanandah saktayah paradevatah ॥ 173 ॥

satcakrabhedanarata mahavidyadhidevatah ।
etesam stavanam kuryat paradevasamanvitam ॥ 174 ॥

etatprakarakarane yasca pratyahamadarat ।
kriyanivistah sarvatra bhavanagraharupadhrk ॥ 175 ॥

sa pasyati jagannatham kamalopagatam harim ।
adau harerdarsananca karayedyena kundali ॥ 176 ॥

tato rudrasya sanjnayam lakinyah subhadarsanam ।
sarvasah kramaso natha darsanam prapyate narah ॥ 177 ॥

sanaih sanairmahakala kailasadarsanam bhavet ।
kramena sarvasiddhih syat astangayogasadhanat ॥ 178 ॥

astangasadhane kale yadyat karmam karoti hi ।
tatsarvam pariyatnena srnu sadarapurvakam ।
tatkriyadikamakrtya sidhram yogi bhavisyati ॥ 179 ॥

॥ iti srirudrayamale uttaratantre bhairavibhairavasamvade
srirakinikesavasahasranamastotram sampurnam ॥

Also Read 1000 Names of Rakinikesava :

1000 Names of Sri Rakini Kesava | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Rakini Kesava | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top