Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vitthala | Sahasranama Stotram Lyrics in English

Shri Vitthala Sahasranamastotram Lyrics in English:

॥ sriviththasahasranamastotram ॥

saunaka uvaca-
suta vedarthatatvajna srutam sarvam bhavanmuravat ।
tathapi srotumicchami tirtham ksetranca daivatam ॥ 1 ॥

stotram ca jagatam pujya mudhanamapi moksadam ।
snanaddarsanatah smrtya pathamatracchubhapradam ॥ 2 ॥

suta uvaca-
smarito’ham harestirtham stotram ksetram ca daivatam ।
sa ksanah saphalo yatra smaryate madhusudanah ॥ 3 ॥

kayapi vrtya viprendra tatsarvam kathayami te ।
janam kalimalakrantam drstva visayalalasam ॥ 4 ॥

jnananadhikrtam karmavihinam bhaktavatsalah ।
candrabhagasarastire pitrbhaktiparam dvijam ॥ 5 ॥

pundarikabhidhe ksetre bhimaya”plavite tatah ।
pundarikabhidham santam nimittikrtya madhavah ॥ 6 ॥

avirasitsamuddhartum janam kalimalakulam ।
tattirtham candrabhagakhyam snanamatrena moksadam ॥ 7 ॥

tatksetram pandurangakhyam darsananmoksadayakam ।
taddaivatam viththalakhyam jagatkaranamavyayam ॥ 8 ॥

sthitipralayayorhetum bhaktanugrahavigraham ।
satyajnananandamayam sthanajnanadi yadvida ॥ 9 ॥

yannamasmaranadeva kamakranto’pi santaret ।
pundarikena munina praptam taddarsanena yat ॥ 10 ॥

saunaka uvaca-
sahasranamabhih stotram krtam vedaviduttama ।
sakrtpathanamatrena kamitarthasrutapradam ॥ 11 ॥

tirtham ksetram daivatam ca tvatprasadacchtutam maya ।
idanim srotumicchami stotram tava mukhambujat ॥ 12 ॥

saccitsukhasvarupo’pi bhaktanugrahahetave ।
kidrsam dhrtavan rupam krpaya”caksva tanmama ॥ 13 ॥

suta uvaca-
srnusvavahito brahmanbhagavaddhyanapurvakam ।
sahasranamasanmantram sarvamantrottamottamam ॥ 14 ॥

atha sriviththalasahasranamastotramantrasya sripundarika rsih ।
sriguruh paramatma sriviththalo devata ।
anustup chandah । pundarikavaraprada iti bijam ।
rukminiso ramapatiriti saktih । pandurangesa iti kilakam ।
sri viththalaprityartham viththalasahasranamastotramantrajape viniyogah ।

Om pundarika varaprada iti angusthabhyam napah ।
Om viththalah pandurangesa iti tarjanibhyam namah ।
Om candrabhagasarovasa iti madhyamabhyam namah ।
Om vajri saktirdandadhara iti anamikabhyam namah ।
Om kalavamsaravakranta iti kanisthikabhyam namah ।
Om eno’ntakrnnamadhyeya iti karatalakaraprsthabhyam namah ॥

evam hrdayadinyasah ।
Om pundarika varaprada iti hrdayaya namah ।
Om candrabhagasarovasa iti sirase svaha ।
Om vajri saktirdandadhara iti sikhayai vasat ।
Om kalavamsaravakranta iti kavacaya hum ।
Om eno’ntakrnnamadhyeya iti netratrayaya vausat ।
Om eno’ntakrnnamadhyeya iti astraya phat ॥

iti digbandhah ।
dhyanam –

istikayam samapadam tisthantam purusottamam ।
janghajasthakaradvandvam ksullakadamabhusanam ॥ 15 ॥

savyasavyakarodbhasipadmasankhavibhusitam ।
darahasasmeramukham sikyaskandham digambaram ॥ 16 ॥

sarvalankarasamyuktam brahmadiganasevitam ।
jnananandamayam devam dhyayami hrdi viththalam ॥ 17 ॥

atha stotram ।
klim viththalah pandurangesa isah sriso visesajit ।
sesasayi sambhuvandyah saranyah sankarapriyah ॥ 1 ॥

candrabhagasarovasah koticandraprabhasmitah ।
vidhadhrsucitah sarvapramanatita avyayah ॥ 2 ॥

pundarikastuto vandyo bhaktacittaprasadakah ।
svadharmaniratah prito gogopiparivaritah ॥ 3 ॥

gopikasatanirajyah pulinakrida atmabhuh ।
atma”tmarama atmasthah atmaramanisevitah ॥ 4 ॥

saccitsukham mahamayi mahadavyaktamadbhutah ।
sthularupah suksmarupah karanam paramanjanam ॥ 5 ॥

mahakaranamadharah adhisthanam prakasakah ।
kanjapado raktanakho raktapadatalah prabhuh ॥ 6 ॥

samrajyacihnitapado nilagulphah sujanghakah ।
sajjanuh kadalistambhanibhorururuvikramah ॥ 7 ॥

pitambaravrtakatih ksullakadamabhusanah ।
kativinyastahastabjah sankhi padmavibhusitah ॥ 8 ॥

gambhiranabhirbrahmadhisthitanabhisaroruhah ।
trivalimanditodarodaromavalimalinah ॥ 9 ॥

kapatavaksah srivatsabhusitorah krpakarah ।
vanamali kambukanthah susvarah samalalasah ॥ 10 ॥

kanjavaktrah smasruhinacubuko vedajihvakah ।
dadimibijasadrsarado raktadharo vibhuh ॥ 11 ॥

nasamuktapatalitadharacchavirarindamah ।
sukanasah kanjanetrah kundalakramitamsakah ॥ 12 ॥

mahabahurghanabhujah keyurangadamanditah ।
ratnabhusitabhusadhyamanibandhah subhusanah ॥ 13 ॥

raktapanitalah svangah sanmudramanditangulih ।
nakhaprabharanjitabjah sarvasaundaryamanditah ॥ 14 ॥

subhrurardhasasiprakhyalalatah kamarupadhrk ।
kunkumankitasadbhalah sukeso barhabhusanah ॥ 15 ॥

kiritabhavyaptanabho vikalikrtabhaskarah ।
vanamali pativasah sarngacapo’surantakah ॥ 16 ॥

darpapahah kamsahanta canuramuramardanah ।
venuvadanasantusto dadhyannasvadalolupah ॥ 17 ॥

jitarih kamajanakah kamaha kamapurakah ।
vikrodho daritamitro bhurbhuvahsuvaradirat ॥ 18 ॥

anadirajanirjanyajanako jahnavipadah ।
bahujanma jamadagnyah sahasrabhujakhandanah ॥ 99 ॥

kodandadhari janakapujitah kamalapriyah ।
pundarikabhavadvesi pundarikabhavapriyah ॥ 20 ॥

pundarikastutirasah sadbhaktaparipalakah ।
susumalasangamastho gogopicittaranjanah ॥ 21 ॥

istikastho bhaktavasyastrimurtirbhaktavatsalah ।
lilakrtajagaddhama jagatpalo haro virat ॥ 22 ॥

asvatthapadmatirthastho naradastutavaibhavah ।
pramanatitatattvajnastattvampadanirupitah ॥ 23 ॥

ajajanirajajanirajayo nirajo’malah ।
laksminivasah svarbhuso visvavandyo mahotsavah ॥ 24 ॥

jagadyonirakarta”dyo bhokta bhogyo bhavatigah ।
sadgunaisvaryasampanno bhagavanmuktidayakah ॥ 25 ॥

adhahprano mano buddhih susuptih sarvago harih ।
matsyah kurmo varaho’trirvamano hirarupadhrt ॥ 26 ॥

narasimho rsirvyaso ramo nilamsuko hali ।
buddho’rhan sugatah kalki naro narayanah parah ॥ 27 ॥

paratparah karidyeso nakrasapavimocanah ।
naradoktipratisthata muktakesi varapradah ॥ 28 ॥

candrabhagapsu susnatah kamitarthaprado’naghah ।
tulasidamabhusadhyastulasikananapriyah ॥ 29 ॥

pandurangah ksetramurtih sarvamurtiranamayah ।
pundarikavyajakrtajadoddharah sadagatih ॥ 30 ॥

agatih sadgatih sabhyo bhavo bhavyo vidhiditah ।
pralambaghno drupadajacintahari bhayapahah ॥ 31 ॥

vahnivaktrah suryanuto visnustrailokyaraksakah ।
jagadbhaksyo jagadgeho janaradhyo janardanah ॥ 32 ॥

jeta visnurvararoho bhismapujyapadambujah ।
bharta bhisnakasampujyah sisupalavadhodyatah ॥ 33 ॥

sataparadhasahanah ksamavanadipujanah ।
sisupalasiracchetta dantavaktrabalapahah ॥ 34 ॥

sisupalakrtadrohah sudarsanavimocanah ॥ 35 ॥

sasrih samayo damendrah sudamakridanotsukah ।
vasudamakrtakridah kinkinidamasevitah ॥ 36 ॥

pancangapujanaratah suddhacittavasamvadah ।
rukminivallabhah satyabhamabhusitavigrahah ॥ 37 ॥

nagnajitya krtotsahah sunandacittamohanah ।
mitravrnda”lingitango brahmacari vatupriyah ॥ 38 ॥

sulaksanadhautapado jambavatya krtadarah ।
susilasilasantusto jalakelikrtadarah ॥ 39 ॥

vasudevo devakidyo nandanandakaranghriyuk ।
yasodamanasollaso balavarajanihsvabhuh ॥ 40 ॥

subhadra”nandado gopavasyo gopipriyo’jayah ।
mandaramulavedisthah santanatarusevitah ॥ 41 ॥

parijatapaharanah kalpadrumapurahsarah ।
haricandanaliptanga indravandyo’gnipujitah ॥ 42 ॥

yamaneta nairrteyo varunesah khagapriyah ।
kuberavandya iseso vidhidyo’nantavanditah ॥ 43 ॥

vajri saktirdandadharah khadgi pasyankusi gadi ।
trisuli kamali cakri satyavratamayo navah ॥ 44 ॥

mahamantrah pranavabhurbhaktacintapaharakah ।
svaksetravasi sukhadah kami bhaktavimocanah ॥ 45 ॥

svanamakirtanapritah ksetresah ksetrapalakah ।
kamascakradharardhasca trivikramamayatmakah ॥ 46 ॥

prajnanakarajitkantirupavarnah svarupavan ।
sparsendriyam saurimayo vaikunthah saniruddhakah ॥ 47 ॥

sadaksaramayo balah srikrsno brahmabhavitah ।
naradadhisthitaksemo venuvadanatatparah ॥ 48 ॥

naradesapratisthata govindo garudadhvajah ।
sadharanah samah saumyah kalavan kamalalayah ॥ 49 ॥

ksetrapah ksanadadhisavaktrah ksemakaraksanah ।
lavo lavanimadhama lilavan laghuvigrahah ॥ 50 ॥

hayagrivo hali hamso hatakamso halipriyah ।
sundarah sugatirmuktah satsakho sulabhah svabhuh ॥ 51 ॥

samrajyadah samarajah satta satyah sulaksanah ।
sadgunaisvaryanilayah sadrtuparisevitah ॥ 52 ॥

sadangasodhitah sodha saddarsananirupitah ।
sesatalpah satamakhah saranagatavatsalah ॥ 53 ॥

sasambhuh samitih sankhavahah sarngasucapadhrt ।
vahniteja varijasyah kavirvamsidharo vigah ॥ 54 ॥

vinito vipriyo validalano vajrabhusanah ।
rukminiso ramajani raja rajanyabhusanah ॥ 55 ॥

ratipranapriyapita ravananto raghudvahah ।
yajnabhokta yamo yajnabhusano yajnadusanah ॥ 56 ॥

yajva yasovan yamunakulakunjapriyo yami ।
merurmanisi mahito muditah syamavigrahah ॥ 57 ॥

mandagami mugdhamukho maheso minavigrahah ।
bhimo bhimangajatiravasi bhimartibhanjanah ॥ 58 ॥

bhubharaharano bhutabhavano bharatagrajah ।
balam balapriyo balo balakridanatatparah ॥ 59 ॥

bakasurantako banasuradarpakavadavah ।
brhaspatibalaratisunurbalivarapradah ॥ 60 ॥

boddha bandhuvadhodyukto bandhamoksaprado budhah ।
phalgunanistaha phalgukrtaratih phalapradah ॥ 69 ॥

phenajatairakavajrakrtayadavasanksayah ।
phalgunotsavasamsaktah phanitalpah phananatah ॥ 62 ॥

punyah pavitrah papatmaduragah panditagranih ।
posanah pulinavasah pundarikamanorvasah ॥ 63 ॥

nirantaro nirakankso niratanko niranjanah ।
nirvinnamanasollaso nayananandanah satam ॥ 64 ॥

niyamo niyami namyo nandabandhanamocanah ।
nipuno nitimanneta naranarayanavapuh ॥ 65 ॥

dhenukasuravidvesi dhama dhata dhani dhanam ।
dhanyo dhanyapriyo dharta dhiman dharmaviduttamah ॥ 66 ॥

dharanidharasandharta dharabhusitadamstrakah ।
daiteyahanta digvasa devo devasikhamanih ॥ 67 ॥

dama data diptibhanuh danavadamita damah ।
sthirakaryah sthitaprajnah sthavirasthapakah sthitih ।
sthitalokatrayavapuh sthitipralayakaranam ॥ 68 ॥

sthapakastirthacaranastarpakastarunirasah ।
tarunyakelinipunastaranastaraniprabhuh ॥ 69 ॥

toyamurtistamo’titah stambhodbhutastapahparah ।
tadidvasastoyadabhastarastarasvarapriyah ॥ 70 ॥

nakaro dhaukitajagattrituryapritabhusurah ।
damarupriyahrdvasi dindimadhvanigocarah ॥ 71 ॥

thayugasthamanorgamyah thankari dhanurayudhah ।
tanatkaritakodandahatarirganasaukhyadah ॥ 72 ॥

jhankaricancarikanki srutikalharabhusanah ।
jarasandharditajagatsukhabhurjangamatmakah ॥ 73 ॥

jagajjanirjagadbhuso janakivirahakulah ।
jisnusokapaharano janmahino jagatpatih ॥ 74 ॥

chatritahindrasubhagah chadmi chatritabhudharah ।
chayasthalokatritayachalena balinigrahi ॥ 75 ॥

cetascamatkarakarah citri citrasvabhavavan ।
carubhuscandracudasca candrakotisamaprabhah ॥ 76 ॥

cudaratnadyotibhalascalanmakarakupadalah ।
carubhuk cayanapritascampakatavimadhyagah ॥ 77 ॥

canurahanta candrankanasanascandradidhitih ।
candanaliptasarvangascarucamaramanditah ॥ 78 ॥

ghanasyamo ghanaravo ghatotkacapitrpriyah ।
ghanastaniparivaro ghanavahanagarvaha ॥ 79 ॥

gangapado gatakleso gataklesanisevitah ।
gananatho gajoddharta gayako gayanapriyah ॥ 80 ॥

gopatirgopikavasyo gopabalanugah patih ।
ganakotiparivaro gamyo gagananirmalah ॥ 81 ॥

gayatrijapasamprito gandakistho guhasayah ।
guharanyapratisthata guhasuranisudanah ॥ 82 ॥

gitakirtirgunaramo gopalo gunavarjitah ।
gopriyo gocaraprito gananatyapravartakah ॥ 83 ॥

khatvayudhah kharadvesi khatitah khagamocanah ।
khagapucchakrtottamsah kheladbalakrtapriyah ॥ 84 ॥

khatvangapothitaratih khanjanaksah khasirsakah ।
kalavamsaravakrantagopivismaritarbhakah ॥ 85 ॥

kalipramathi kanjasyah kamalayatalocanah ।
kalanemipraharanah kunthitartikisorakah ॥ 86 ॥

kesavah kevalah kanthiravasyah komalanghriyuk ।
kambali kirtiman kantah karunamrtasagarah ॥ 87 ॥

kubjasaubhagyadah kubjacandanaliptagatrakah ।
kalah kuvalayapidahanta krodhasamakulah ॥ 88 ॥

kalindipulinakridah kunjakelikutuhali ।
kancanam kamalajanih kalajnah kamitarthadah ॥ 89 ॥

karanam karanatitah krpapurnah kalanidhih ।
kriyarupah kriyatitah kalarupah kratuprabhuh ॥ 90 ॥

kataksastambhitaratih kutilalakabhusitah ।
kurmakarah kalarupi kariravanamadhyagah ॥ 91 ॥

kalakanthi kalaravah kalakantharutanukrt ।
karadvarapurah kutah sarvesam kavalapriyah ॥ 92 ॥

kalikalmasaha krantagokulah kulabhusanah ।
kutarih kutupah kisaparivarah kavipriyah ॥ 93 ॥

kuruvandyah kathinadordandakhanditabhubharah ।
kinkarapriyakrtkarmaratabhaktapriyankarah ॥ 94 ॥

ambujasyo’nganakelirambusayyambudhistutah ।
ambhojamalyambuvahalasadango’ntramalakah ॥ 95 ॥

audumbaraphalaprakhyabrahmandavalicalakah ।
osthasphuranmuralikaravakarsitagokulah ॥ 96 ॥

airavatasamarudha aindrisokapaharakah ।
aisvaryavadhiraisvaryamaisvaryastadalasthitah ॥ 97 ॥

enasavasamanaksa edhastositapavakah ।
eno’ntakrnnamadheyasmrtisamsrtidarpaha ॥ 98 ॥

lunapancaklesapado lutatanturjagatkrtih ।
luptadrsyo luptajagajjayo luptasupavakah ॥ 99 ॥

rupatito rupanamarupamayadikaranam ।
rnahino rddhikari rnatito rtamvadah ॥ 100 ॥

usanimittabanaghna usaharyurjitasayah ।
urdhyarupordhvadharaga usmadagdhajagattrayah ॥ 101 ॥

uddhavatrananirata uddhavajnanadayakah ।
uddhartoddhava unnidra udbodha uparisthitah ॥ 102 ॥

udadhikrida udadhitanayapriya utsavah ।
ucchinnadevataratirudadhyavrtimekhalah ॥ 103 ॥

itighna isita ijya idya ihavivarjitah ।
isadhyeyapadambhoja ina inavilocanah ॥ 104 ॥

indra indranujanata indirapranavallabhah ।
indradistuta indrasriridamitthamabhitakrt ॥ 105 ॥

anandabhasa ananda anandanidhiratmadrk ।
ayurartighna ayusya adiramayavarjitah ॥ 106 ॥

adikaranamadhara adharadikrtasrayah ।
acyutaisvaryamamita arinasa aghantakrt ॥ 107 ॥

annaprado’nnamakhiladhara acyuta abjabhrt ।
candrabhagajalakridasakto gopavicestitah ॥ 108 ॥

hrdayakarahrdbhuso yastiman gokulanugah ।
gavam hunkrtisamprito gavalidhapadambujah ॥ 109 ॥

gogopatranasusranta asrami gopavijitah ।
patheyasanasampritah skandhasikyo mukhambupah ॥ 110 ॥

ksetraparopitaksetro rakso’dhikrtabhairavah ।
karyakaranasanghatastatakantastu raksaha ॥ 111 ॥

hanta tarapatistutyo yaksah ksetram trayivapuh ।
pranjalirlolanayano navanitasanapriyah ॥ 112 ॥

yasodatarjitah ksirataskaro bhandabhedanah ।
mukhasano matrvasyo matrdrsyamukhantarah ॥ 113 ॥

vyattavaktro gatabhayo mukhalaksyajagattrayah ।
yasodastutisamprito nandavijnatavaibhavah ॥ 114 ॥

samsaranaukadharmajno jnananistho dhanarjakah ।
kuberah ksatranidhanam brahmarsirbrahmanapriyah ॥ 115 ॥

brahmasapapratisthata yadurajakulantakah ।
yudhisthirasakho yuddhadaksah kurukulantakrt ॥ 196 ॥

ajamiloddharakari ganikamocano guruh ।
jambavadyuddharasikah syamantamanibhusanah ॥ 117 ॥

subhadrabandhurakruravandito gadapurvajah ।
balanujo bahuyuddharasiko mayamocanah ॥ 118 ॥

dagdhakhandavasampritahutaso havanapriyah ।
udyadadityasankasavasano hanumadrucih ॥ 119 ॥

bhismabanavranakirnah sarathyanipuno guni ।
bhismapratibhatascakradharah samprinitarjunah ॥ 120 ॥

svapratijnahanihrsto manatito viduragah ।
viragi visayasakto vaikuntho’kunthavaibhavah ॥ 129 ॥

sankalpah kalpanatitah samadhirnirvikalpakah ।
savikalpo vrttisunyo vrttirbijamatigatah ॥ 122 ॥

mahadevo’khiloddhari vedantesu pratisthitah ।
tanurbrhattanuranvarajapujyo’jaro’marah ॥ 123 ॥

bhimahatajarasandhah prarthitayudhasangarah ।
svasanketaprakḷptartho nirarthyo’rthi nirakrtih ॥ 124 ॥

gunaksobhah samagunah sadgunadhyah pramaprajah ।
svangajah satyakibhrata sanmargo bhaktabhusanah ॥ 125 ॥

akaryakaryanirvedo vedo gopankanidritah ।
anatho davapo davo dahako durdharo’hatah ॥ 126 ॥

rtavagyacako viprah kharva indrapadapradah ।
balimurdhasthitapado baliyajnavighatakrt ॥ 127 ॥

yajnapurtiryajnamurtiryajnavighnamavighnakrt ।
balidvahstho danasilo danasilapriyo vrati ॥ 128 ॥

avrato jatukagarasthitapandavajivanam ।
margadarsi mrdurheladurikrtajagadbhayah ॥ 129 ॥

saptapatalapado’sthiparvato drumaromakah ।
udumali grahabhuso dik srutistatinisirah ॥ 130 ॥

vedasvaso jitasvasascittasthascittasuddhikrt ।
dhih smrtih pustirajayah tustih kantirdhrtistrapa ॥ 131 ॥

halah krsih kalam vrstirgrstirgauravanam vanam ।
ksiram havyam havyavaho homo vedi samitsruvah ॥ 132 ॥

karma karmaphalam svargo bhusyo bhusa mahaprabhuh ।
bhurbhuvahsvarmaharloko janolokastapojanah ॥ 133 ॥

satyo vidhirdaivamadholokah patalamandanah ।
jarayujah svedajanirudbijah kulaparvatah ॥ 134 ॥

kulastambhah sarvakulah kulabhuh kauladuragah ।
dharmatatvam nirvisayo visayo bhogalalasah ॥ 135 ॥

vedantasaro nirmokta jivo baddho bahirmukhah ।
pradhanam prakrtirvisvadrasta visvanisedhanah ॥ 136 ॥

antascaturdvaramayo bahirdvaracatustayah ।
bhuvaneso ksetradevo’nantakayo vinayakah ॥ 137 ॥

pita mata suhrdvandhurbhrata sraddham yamo’ryama ।
visvedevah sraddhadevo manurnandimukho dhanuh ॥ 138 ॥

hetih khadgo ratho yuddham yuddhakarta saro gunah ।
yaso yasoripuh satrurasatrurvijitendriyah ॥ 139 ॥

patram data dapayita desah kalo dhanagamah ।
kancanam prema sanmitram putrah koso vikosakah ॥ 140 ॥

anitih sarabho himsro dvipo dvipi dvipankusah ।
yanta nigada alanam sanmano gajasrnkhalah ॥ 141 ॥

mano’bjabhrngo vitapi gajah krosta vrso vrkah ।
satpathacaranalinisatpadah kamabhanjanah ॥ 142 ॥

sviyacittacakorabjah svalilakrtakautukah ।
liladhamambubhrnnathah ksoni bharta sudhabdhidah ॥ 143 ॥

mallantako mallarupo balayuddhapravartanah ।
candrabhagasaronirasikaraglapitaklamah ॥ 144 ॥

kandukakridanaklanto netramilanakeliman ।
gopivastrapaharanah kadambasikharasthitah ॥ 145 ॥

ballaviprarthito gopinatidestanjalipriyah ।
parihasaparo rase rasamandalamadhyagah ॥ 146 ॥

ballavidvayasamvitah svatmadvaitatmasaktikah ।
caturvimsatibhinnatma caturvimsatisaktikah ॥ 147 ॥

svatmajnanam svatmajatajagattrayamayatmakah ।

iti viththalasamjnasya visnornamasahasrakam ॥ 148 ॥

trikalamekakalam va sraddhaya prayatah pathet ।
sa visnornatra sandehah kim bahuktena saunaka ॥ 149 ॥

kami cenniyataharo jitacitto jitendriyah ।
japan kamanavapnoti iti vai niscitam dvija ॥ 150 ॥

॥ iti sriviththalasahasranamastotram sampurnam ॥

Also Read 1000 Names of Sri Vithala:

1000 Names of Sri Vitthala | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vitthala | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top