Templesinindiainfo

Best Spiritual Website

1008 Names of Gayatri Lyrics in English

Sri Gayatri Sahasranama Stotram in English:

॥ śrī gāyatrī sahasranāma stōtram ॥
nārada uvāca – bhagavansarvadharmajña sarvaśāstraviśārada | śrutismr̥tipurāṇānāṁ rahasyaṁ tvanmukhācchrutam || 1 ||

sarvapāpaharaṁ dēva yēna vidyā pravartatē | kēna vā brahmavijñānaṁ kiṁ nu vā mōkṣasādhanam || 2 ||

brāhmaṇānāṁ gatiḥ kēna kēna vā mr̥tyu nāśanam | aihikāmuṣmikaphalaṁ kēna vā padmalōcana || 3 ||

vaktumarhasyaśēṣēṇa sarvē nikhilamāditaḥ | śrīnārāyaṇa uvāca – sādhu sādhu mahāprājña samyak pr̥ṣṭaṁ tvayā:’nagha || 4 ||

śr̥ṇu vakṣyāmi yatnēna gāyatryaṣṭasahasrakam | nāmnāṁ śubhānāṁ divyānāṁ sarvapāpavināśanam || 5 ||

sr̥ṣṭyādau yadbhagavatā pūrvē prōktaṁ bravīmi tē | aṣṭōttarasahasrasya r̥ṣirbrahmā prakīrtitaḥ || 6 ||

chandō:’nuṣṭuptathā dēvī gāyatrīṁ dēvatā smr̥tā | halōbījāni tasyaiva svarāḥ śaktaya īritāḥ || 7 ||

aṅganyāsakaranyāsāvucyētē mātr̥kākṣaraiḥ | atha dhyānam pravakṣyāmi sādhakānāṁ hitāya vai || 8 ||

dhyānam – raktaśvētahiraṇyanīladhavalairyuktāṁ trinītrōjjvalāṁ raktāṁ raktanavasrajaṁ maṇigaṇairyuktāṁ kumārīmimām | gāyatrīṁ kamalāsanāṁ karatalavyānaddhakuṇḍāmbujāṁ padmākṣīṁ ca varasrajaṁ ca dadhatīṁ haṁsādhirūḍhāṁ bhajē || 9 ||

acintyalakṣaṇāvyaktāpyarthamātr̥mahēśvarī | amr̥tārṇavamadhyasthāpyajitā cāparājitā || 10 ||

aṇimādiguṇādhārāpyarkamaṇḍalasaṁsthitā | ajarājāparādharmā akṣasūtradharādharā || 11 ||

akārādikṣakārāntāpyariṣaḍvargabhēdinī | añjanādripratīkāśāpyañjanādrinivāsinī || 12 ||

aditiścājapāvidyāpyaravindanibhēkṣaṇā | antarbahiḥsthitāvidyādhvaṁsinī cāntarātmikā || 13 ||

ajā cājamukhāvāsāpyaravindanibhānanā | ardhamātrārthadānajñāpyarimaṇḍalamardinī || 14 ||

asuraghnī hyamāvāsyāpyalakṣmīghnyantyajārcitā | ādilakṣmīścādiśaktirākr̥tiścāyatānanā || 15 ||

ādityapadavīcārāpyādityaparisēvitā | ācāryāvartanācārāpyādimūrtinivāsinī || 16 ||

āgnēyī cāmarī cādyā cārādhyā cāsanasthitā | ādhāranilayādhārā cākāśāntanivāsinī || 17 ||

ādyākṣarasamāyuktā cāntarākāśarūpiṇī | ādityamaṇḍalagatā cāntaradhvāntanāśinī || 18 ||

indirā cēṣṭadā cēṣṭā cēndīvaranibhēkṣaṇā | irāvatī cēndrapadā cēndrāṇī cēndurūpiṇī || 19 ||

ikṣukōdaṇḍasamyuktā cēṣusandhānakāriṇī | indranīlasamākārā cēḍāpiṅgalarūpiṇī || 20 ||

indrākṣīcēśvarī dēvī cēhātrayavivarjitā | umā cōṣā hyuḍunibhā urvārukaphalānanā || 21 ||

uḍuprabhā cōḍumatī hyuḍupā hyuḍumadhyagā | ūrdhvā cāpyūrdhvakēśī cāpyūrdhvādhōgatibhēdinī || 22 ||

ūrdhvabāhupriyā cōrmimālāvāggranthadāyinī | r̥taṁ carṣirr̥tumatī r̥ṣidēvanamaskr̥tā || 23 ||

r̥gvēdā r̥ṇahartrī ca r̥ṣimaṇḍalacāriṇī | r̥ddhidā r̥jumārgasthā r̥judharmā r̥jupradā || 24 ||

r̥gvēdanilayā r̥jvī luptadharmapravartinī | lūtārivarasambhūtā lūtādiviṣahāriṇī || 25 ||

ēkākṣarā caikamātrā caikā caikaikaniṣṭhitā | aindrī hyairāvatārūḍhā caihikāmuṣmikapradā || 26 ||

ōṅkārā hyōṣadhī cōtā cōtaprōtanivāsinī | aurvā hyauṣadhasampannā aupāsanaphalapradā || 27 ||

aṇḍamadhyasthitā dēvī cāḥkāramanurūpiṇī | kātyāyanī kālarātriḥ kāmākṣī kāmasundarī || 28 ||

kamalā kāminī kāntā kāmadā kālakaṇṭhinī | karikumbhastanabharā karavīrasuvāsinī || 29 ||

kalyāṇī kuṇḍalavatī kurukṣētranivāsinī | kuruvindadalākārā kuṇḍalī kumudālayā || 30 ||

kālajihvā karālāsyā kālikā kālarūpiṇī | kamanīyaguṇā kāntiḥ kalādhārā kumudvatī || 31 ||

kauśikī kamalākārā kāmacāraprabhañjinī | kaumārī karuṇāpāṅgī kakuvantā karipriyā || 32 ||

kēsarī kēśavanutā kadambakusumapriyā | kālindī kālikā kāñcī kalaśōdbhavasaṁstutā || 33 ||

kāmamātā kratumatī kāmarūpā kr̥pāvatī | kumārī kuṇḍanilayā kirātī kīravāhanā || 34 ||

kaikēyī kōkilālāpā kētakī kusumapriyā | kamaṇḍaludharā kālī karmanirmūlakāriṇī || 35 ||

kalahaṁsagatiḥ kakṣā kr̥takautukamaṅgalā | kastūrītilakā kamprā karīndragamanā kuhūḥ || 36 ||

karpūralēpanā kr̥ṣṇā kapilā kuharāśrayā | kūṭasthā kudharā kamrā kukṣisthākhilaviṣṭapā || 37 ||

khaḍgakhēṭadharā kharvā khēcarī khagavāhanā | khaṭvāṅgadhāriṇī khyātā khagarājōparisthitā || 38 ||

khalaghnī khaṇḍitajarā khaṇḍākhyānapradāyinī | khaṇḍēndutilakā gaṅgā gaṇēśaguhapūjitā || 39 ||

gāyatrī gōmatī gītā gāndhārī gānalōlupā | gautamī gāminī gādhā gandharvāpsarasēvitā || 40 ||

gōvindacaraṇākrāntā guṇatrayavibhāvitā | gandharvī gahvarī gōtrā girīśā gahanā gamī || 41 ||

guhāvāsā guṇavatī gurupāpapraṇāśinī | gurvī guṇavatī guhyā gōptavyā guṇadāyinī || 42 ||

girijā guhyamātaṅgī garuḍadhvajavallabhā | garvāpahāriṇī gōdā gōkulasthā gadādharā || 43 ||

gōkarṇanilayāsaktā guhyamaṇḍalavartinī | gharmadā ghanadā ghaṇṭā ghōradānavamardinī || 44 ||

ghr̥ṇimantramayī ghōṣā ghanasampātadāyinī | ghaṇṭāravapriyā ghrāṇā ghr̥ṇisantuṣṭakāriṇī || 45 ||

ghanārimaṇḍalā ghūrṇā ghr̥tācī ghanavēginī | jñānadhātumayī carcā carcitā cāruhāsinī || 46 ||

caṭulā caṇḍikā citrā citramālyavibhūṣitā | caturbhujā cārudantā cāturī caritapradā || 47 ||

cūlikā citravastrāntā candramaḥkarṇakuṇḍalā | candrahāsā cārudātrī cakōrī candrahāsinī || 48 ||

candrikā candradhātrī ca caurī caurā ca caṇḍikā | cañcadvāgvādinī candracūḍā cōravināśinī || 49 ||

cārucandanaliptāṅgī cañcaccāmaravījitā | cārumadhyā cārugatiścandilā candrarūpiṇī || 50 ||

cāruhōmapriyā cārvācaritā cakrabāhukā | candramaṇḍalamadhyasthā candramaṇḍaladarpaṇā || 51 ||

cakravākastanī cēṣṭā citrā cāruvilāsinī | citsvarūpā candravatī candramāścandanapriyā || 52 ||

cōdayitrī ciraprajñā cātakā cāruhētukī | chatrayātā chatradharā chāyā chandaḥparicchadā || 53 ||

chāyādēvī chidranakhā channēndriyavisarpiṇī | chandō:’nuṣṭuppratiṣṭhāntā chidrōpadravabhēdinī || 54 ||

chēdā chatrēśvarī chinnā churikā chēdanapriyā | jananī janmarahitā jātavēdā jaganmayī || 55 ||

jāhnavī jaṭilā jētrī jarāmaraṇavarjitā | jambūdvīpavatī jvālā jayantī jalaśālinī || 56 ||

jitēndriyā jitakrōdhā jitāmitrā jagatpriyā | jātarūpamayī jihvā jānakī jagatī jarā || 57 ||

janitrī jahnutanayā jagattrayahitaiṣiṇī | jvālāmukhī japavatī jvaraghnī jitaviṣṭapā || 58 ||

jitākrāntamayī jvālā jāgratī jvaradēvatā | jvalantī jaladā jyēṣṭhā jyāghōṣāsphōṭadiṅmukhī || 59 ||

jambhinī jr̥mbhaṇā jr̥mbhā jvalanmāṇikyakuṇḍalā | jhiñjhikā jhaṇanirghōṣā jhañjhāmārutavēginī || 60 ||

jhallarīvādyakuśalā ñarūpā ñabhujā smr̥tā | ṭaṅkabāṇasamāyuktā ṭaṅkinī ṭaṅkabhēdinī || 61 ||

ṭaṅkīgaṇakr̥tāghōṣā ṭaṅkanīyamahōrasā | ṭaṅkārakāriṇī dēvī ṭhaṭhaśabdaninādinī || 62 ||

ḍāmarī ḍākinī ḍimbhā ḍuṇḍumāraikanirjitā | ḍāmarītantramārgasthā ḍamaḍḍamarunādinī || 63 ||

ḍiṇḍīravasahā ḍimbhalasatkrīḍāparāyaṇā | ḍhuṇḍhivighnēśajananī ḍhakkāhastā ḍhilivrajā || 64 ||

nityajñānā nirupamā nirguṇā narmadā nadī | triguṇā tripadā tantrī tulasī taruṇā taruḥ || 65 ||

trivikramapadākrāntā turīyapadagāminī | taruṇādityasaṅkāśā tāmasī tuhinā turā || 66 ||

trikālajñānasampannā trivēṇī ca trilōcanā | triśaktistripurā tuṅgā turaṅgavadanā tathā || 67 ||

timiṅgilagilā tīvrā trisrōtā tāmasādinī | tantramantraviśēṣajñā tanumadhyā triviṣṭapā || 68 ||

trisandhyā tristanī tōṣāsaṁsthā tālapratāpinī | tāṭaṅkinī tuṣārābhā tuhinācalavāsinī || 69 ||

tantujālasamāyuktā tārahārāvalipriyā | tilahōmapriyā tīrthā tamālakusumākr̥tiḥ || 70 ||

tārakā triyutā tanvī triśaṅkuparivāritā | talōdarī tilābhūṣā tāṭaṅkapriyavādinī || 71 ||

trijaṭā tittirī tr̥ṣṇā trividhā taruṇākr̥tiḥ | taptakāñcanasaṅkāśā taptakāñcanabhūṣaṇā || 72 ||

traiyambakā trivargā ca trikālajñānadāyinī | tarpaṇā tr̥ptidā tr̥ptā tāmasī tumburustutā || 73 ||

tārkṣyasthā triguṇākārā tribhaṅgī tanuvallariḥ | thātkārī thāravā thāntā dōhinī dīnavatsalā || 74 ||

dānavāntakarī durgā durgāsuranibarhiṇī | dēvarītirdivārātrirdraupadī dundubhisvanā || 75 ||

dēvayānī durāvāsā dāridryōdbhēdinī divā | dāmōdarapriyā dīptā digvāsā digvimōhinī || 76 ||

daṇḍakāraṇyanilayā daṇḍinī dēvapūjitā | dēvavandyā diviṣadā dvēṣiṇī dānavākr̥tiḥ || 77 ||

dīnānāthastutā dīkṣā daivatādisvarūpiṇī | dhātrī dhanurdharā dhēnurdhāriṇī dharmacāriṇī || 78 ||

dhurandharā dharādhārā dhanadā dhānyadōhinī | dharmaśīlā dhanādhyakṣā dhanurvēdaviśāradā || 79 ||

dhr̥tirdhanyā dhr̥tapadā dharmarājapriyā dhruvā | dhūmāvatī dhūmakēśī dharmaśāstraprakāśinī || 80 ||

nandā nandapriyā nidrā nr̥nutā nandanātmikā | narmadā nalinī nīlā nīlakaṇṭhasamāśrayā || 81 ||

nārāyaṇapriyā nityā nirmalā nirguṇā nidhiḥ | nirādhārā nirupamā nityaśuddhā nirañjanā || 82 ||

nādabindukalātītā nādabindukalātmikā | nr̥siṁhinī nagadharā nr̥panāgavibhūṣitā || 83 ||

narakaklēśaśamanī nārāyaṇapadōdbhavā | niravadyā nirākārā nāradapriyakāriṇī || 84 ||

nānājyōtiḥ samākhyātā nidhidā nirmalātmikā | navasūtradharā nītirnirupadravakāriṇī || 85 ||

nandajā navaratnāḍhyā naimiṣāraṇyavāsinī | navanītapriyā nārī nīlajīmūtanisvanā || 86 ||

nimēṣiṇī nadīrūpā nīlagrīvā niśīśvarī | nāmāvalirniśumbhaghnī nāgalōkanivāsinī || 87 ||

navajāmbūnadaprakhyā nāgalōkādhidēvatā | nūpurākrāntacaraṇā naracittapramōdinī || 88 ||

nimagnāraktanayanā nirghātasamanisvanā | nandanōdyānanilayā nirvyūhōparicāriṇī || 89 ||

pārvatī paramōdārā parabrahmātmikā parā | pañcakōśavinirmuktā pañcapātakanāśinī || 90 ||

paracittavidhānajñā pañcikā pañcarūpiṇī | pūrṇimā paramā prītiḥ paratējaḥ prakāśinī || 91 ||

purāṇī pauruṣī puṇyā puṇḍarīkanibhēkṣaṇā | pātālatalanirmagnā prītā prītivivardhinī || 92 ||

pāvanī pādasahitā pēśalā pavanāśinī | prajāpatiḥ pariśrāntā parvatastanamaṇḍalā || 93 ||

padmapriyā padmasaṁsthā padmākṣī padmasambhavā | padmapatrā padmapadā padminī priyabhāṣiṇī || 94 ||

paśupāśavinirmuktā purandhrī puravāsinī | puṣkalā puruṣā parvā pārijātasumapriyā || 95 ||

pativratā pavitrāṅgī puṣpahāsaparāyaṇā | prajñāvatīsutā pautrī putrapūjyā payasvinī || 96 ||

paṭṭipāśadharā paṅktiḥ pitr̥lōkapradāyinī | purāṇī puṇyaśīlā ca praṇatārtivināśinī || 97 ||

pradyumnajananī puṣṭā pitāmahaparigrahā | puṇḍarīkapurāvāsā puṇḍarīkasamānanā || 98 ||

pr̥thujaṅghā pr̥thubhujā pr̥thupādā pr̥thūdarī | pravālaśōbhā piṅgākṣī pītavāsāḥ pracāpalā || 99 ||

prasavā puṣṭidā puṇyā pratiṣṭhā praṇavāgatiḥ | pañcavarṇā pañcavāṇī pañcikā pañjarasthitā || 100 ||

paramāyā parajyōtiḥ paraprītiḥ parāgatiḥ | parākāṣṭhā parēśānī pāvanī pāvakadyutiḥ || 101 ||

puṇyabhadrā paricchēdyā puṣpahāsā pr̥thūdarī | pītāṅgī pītavasanā pītaśayyā piśācinī || 102 ||

pītakriyā piśācaghnī pāṭalākṣī paṭukriyā | pañcabhakṣapriyācārā pūtanāprāṇaghātinī || 103 ||

punnāgavanamadhyasthā puṇyatīrthaniṣēvitā | pañcāṅgī ca parāśaktiḥ paramāhlādakāriṇī || 104 ||

puṣpakāṇḍasthitā pūṣā pōṣitākhilaviṣṭapā | prāṇapriyā pañcaśikhā pannagōpariśāyinī || 105 ||

pañcamātrātmikā pr̥thvī pathikā pr̥thudōhinī | purāṇanyāyamīmāṁsā pāṭalī puṣpagandhinī || 106 ||

puṇyaprajā pāradātrī paramārgaikagōcarā | pravālaśōbhā pūrṇāśā praṇavā pallavōdarī || 107 ||

phalinī phaladā phalguḥ phūtkārī phalakākr̥tiḥ | phaṇīndrabhōgaśayanā phaṇimaṇḍalamaṇḍitā || 108 ||

bālabālā bahumatā bālātapanibhāṁśukā | balabhadrapriyā vandyā baḍavā buddhisaṁstutā || 109 ||

bandīdēvī bilavatī baḍiśaghnī balipriyā | bāndhavī bōdhitā buddhirbandhūkakusumapriyā || 110 ||

bālabhānuprabhākārā brāhmī brāhmaṇadēvatā | br̥haspatistutā br̥ndā br̥ndāvanavihāriṇī || 111 ||

bālākinī bilāhārā bilavāsā bahūdakā | bahunētrā bahupadā bahukarṇāvataṁsikā || 112 ||

bahubāhuyutā bījarūpiṇī bahurūpiṇī | bindunādakalātītā bindunādasvarūpiṇī || 113 ||

baddhagōdhāṅgulitrāṇā badaryāśramavāsinī | br̥ndārakā br̥hatskandhā br̥hatī bāṇapātinī || 114 ||

br̥ndādhyakṣā bahunutā vanitā bahuvikramā | baddhapadmāsanāsīnā bilvapatratalasthitā || 115 ||

bōdhidrumanijāvāsā baḍisthā bindudarpaṇā | bālā bāṇāsanavatī baḍabānalavēginī || 116 ||

brahmāṇḍabahirantaḥsthā brahmakaṅkaṇasūtriṇī | bhavānī bhīṣaṇavatī bhāvinī bhayahāriṇī || 117 ||

bhadrakālī bhujaṅgākṣī bhāratī bhāratāśayā | bhairavī bhīṣaṇākārā bhūtidā bhūtimālinī || 118 ||

bhāminī bhōganiratā bhadradā bhūrivikramā | bhūtavāsā bhr̥gulatā bhārgavī bhūsurārcitā || 119 ||

bhāgīrathī bhōgavatī bhavanasthā bhiṣagvarā | bhāminī bhōginī bhāṣā bhavānī bhūridakṣiṇā || 120 ||

bhargātmikā bhīmavatī bhavabandhavimōcinī | bhajanīyā bhūtadhātrīrañjitā bhuvanēśvarī || 121 ||

bhujaṅgavalayā bhīmā bhēruṇḍā bhāgadhēyinī | mātā māyā madhumatī madhujihvā madhupriyā || 122 ||

mahādēvī mahābhāgā mālinī mīnalōcanā | māyātītā madhumatī madhumāṁsā madhudravā || 123 ||

mānavī madhusambhūtā mithilāpuravāsinī | madhukaiṭabhasaṁhartrī mēdinī mēghamālinī || 124 ||

mandōdarī mahāmāyā maithilī masr̥ṇapriyā | mahālakṣmīrmahākālī mahākanyā mahēśvarī || 125 ||

māhēndrī mērutanayā mandārakusumārcitā | mañjumañjīracaraṇā mōkṣadā mañjubhāṣiṇī || 126 ||

madhuradrāviṇī mudrā malayā malayānvitā | mēdhā marakataśyāmā māgadhī mēnakātmajā || 127 ||

mahāmārī mahāvīrā mahāśyāmā manustutā | mātr̥kā mihirābhāsā mukundapadavikramā || 128 ||

mūlādhārasthitā mugdhā maṇipūrakavāsinī | mr̥gākṣī mahiṣārūḍhā mahiṣāsuramardinī || 129 ||

yōgāsanā yōgagamyā yōgā yauvanakāśrayā | yauvanī yuddhamadhyasthā yamunā yugadhāriṇī || 130 ||

yakṣiṇī yōgayuktā ca yakṣarājaprasūtinī | yātrā yānavidhānajñā yaduvaṁśasamudbhavā || 131 ||

yakārādihakārāntā yājuṣī yajñarūpiṇī | yāminī yōganiratā yātudhānabhayaṅkarī || 132 ||

rukmiṇī ramaṇī rāmā rēvatī rēṇukā ratiḥ | raudrī raudrapriyākārā rāmamātā ratipriyā || 133 ||

rōhiṇī rājyadā rēvā ramā rājīvalōcanā | rākēśī rūpasampannā ratnasiṁhāsanasthitā || 134 ||

raktamālyāmbaradharā raktagandhānulēpanā | rājahaṁsasamārūḍhā rambhā raktabalipriyā || 135 ||

ramaṇīyayugādhārā rājitākhilabhūtalā | rurucarmaparīdhānā rathinī ratnamālikā || 136 ||

rōgēśī rōgaśamanī rāviṇī rōmaharṣiṇī | rāmacandrapadākrāntā rāvaṇacchēdakāriṇī || 137 ||

ratnavastraparicchannā rathasthā rukmabhūṣaṇā | lajjādhidēvatā lōlā lalitā liṅgadhāriṇī || 138 ||

lakṣmīrlōlā luptaviṣā lōkinī lōkaviśrutā | lajjā lambōdarī dēvī lalanā lōkadhāriṇī || 139 ||

varadā vanditā vidyā vaiṣṇavī vimalākr̥tiḥ | vārāhī virajā varṣā varalakṣmīrvilāsinī || 140 ||

vinatā vyōmamadhyasthā vārijāsanasaṁsthitā | vāruṇī vēṇusambhūtā vītihōtrā virūpiṇī || 141 ||

vāyumaṇḍalamadhyasthā viṣṇurūpā vidhipriyā | viṣṇupatnī viṣṇumatī viśālākṣī vasundharā || 142 ||

vāmadēvapriyā vēlā vajriṇī vasudōhinī | vēdākṣaraparītāṅgī vājapēyaphalapradā || 143 ||

vāsavī vāmajananī vaikuṇṭhanilayā varā | vyāsapriyā varmadharā vālmīkiparisēvitā || 144 ||

śākambharī śivā śāntā śāradā śaraṇāgatiḥ | śātōdarī śubhācārā śumbhāsuravimardinī || 145 ||

śōbhāvatī śivākārā śaṅkarārdhaśarīriṇī | śōṇā śubhāśayā śubhrā śiraḥsandhānakāriṇī || 146 ||

śarāvatī śarānandā śarajjyōtsnā śubhānanā | śarabhā śūlinī śuddhā śabarī śukavāhanā || 147 ||

śrīmatī śrīdharānandā śravaṇānandadāyinī | śarvāṇī śarvarīvandyā ṣaḍbhāṣā ṣaḍr̥tupriyā || 148 ||

ṣaḍādhārasthitā dēvī ṣaṇmukhapriyakāriṇī | ṣaḍaṅgarūpasumatī surāsuranamaskr̥tā || 149 ||

sarasvatī sadādhārā sarvamaṅgalakāriṇī | sāmagānapriyā sūkṣmā sāvitrī sāmasambhavā || 150 ||

sarvāvāsā sadānandā sustanī sāgarāmbarā | sarvaiśvaryapriyā siddhiḥ sādhubandhuparākramā || 151 ||

saptarṣimaṇḍalagatā sōmamaṇḍalavāsinī | sarvajñā sāndrakaruṇā samānādhikavarjitā || 152 ||

sarvōttuṅgā saṅgahīnā sadguṇā sakalēṣṭadā | saradhā sūryatanayā sukēśī sōmasaṁhatiḥ || 153 ||

hiraṇyavarṇā hariṇī hrīṅkārī haṁsavāhinī | kṣaumavastraparītāṅgī kṣīrābdhitanayā kṣamā || 154 ||

gāyatrī caiva sāvitrī pārvatī ca sarasvatī | vēdagarbhā varārōhā śrīgāyatrī parāmbikā || 155 ||

iti sāhasrakaṁ nāmnāṁ gāyatryāścaiva nārada | puṇyadaṁ sarvapāpaghnaṁ mahāsampattidāyakam || 156 ||

ēvaṁ nāmāni gāyatryāstōṣōtpattikarāṇi hi | aṣṭamyāṁ ca viśēṣēṇa paṭhitavyaṁ dvijaiḥ saha || 157 ||

japaṁ kr̥tvā hōma pūjā dhyānam kr̥tvā viśēṣataḥ | yasmai kasmai na dātavyaṁ gāyatryāstu viśēṣataḥ || 158 ||

subhaktāya suśiṣyāya vaktavyaṁ bhūsurāya vai | bhraṣṭēbhyaḥ sādhakēbhyaśca bāndhavēbhyō na darśayēt || 159 ||

yadgr̥hē likhitaṁ śāstraṁ bhayaṁ tasya na kasyacit | cañcalāpisthirā bhūtvā kamalā tatra tiṣṭhati || 160 ||

idaṁ rahasyaṁ paramaṁ guhyādguhyataraṁ mahat | puṇyapradaṁ manuṣyāṇāṁ daridrāṇāṁ nidhipradam || 161 ||

mōkṣapradaṁ mumukṣūṇāṁ kāmināṁ sarvakāmadam | rōgādvai mucyatē rōgī baddhō mucyēta bandhanāt || 162 ||

brahmahatyā surāpānaṁ suvarṇastēyinō narāḥ | gurutalpagatō vāpi pātakānmucyatē sakr̥t || 163 ||

asatpratigrahāccaivā:’bhakṣyabhakṣādviśēṣataḥ | pākhaṇḍānr̥tamukhyēbhyaḥ paṭhanādēva mucyatē || 164 ||

idaṁ rahasyamamalaṁ mayōktaṁ padmajōdbhava | brahmasāyujyadaṁ nr̥̄ṇāṁ satyaṁ satyaṁ na saṁśayaḥ || 165 ||

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē gāyatrīsahasranāma stōtra kathanaṁ nāma ṣaṣṭhō:’dhyāyaḥ ||

Also Read:

Sri Gayatri Sahasranamavali in Hindi | English | Kannada | Telugu | Tamil

1008 Names of Gayatri Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top