Templesinindiainfo

Best Spiritual Website

Agastya Gita Lyrics in English

Agastyageetaa in English:

॥ Agastyageetaa ॥ (Varahapurana 51-67)
shreevaraaha uvaacha ।
shrutvaa durvaasaso vaakyam dharaneevratamuttamam ।
yayau satyatapaah’ sadyo himavatpaarshvamuttamam॥ 51.1 ॥

pushpabhadraa nadee yatra shilaa chitrashilaa tathaa ।
vat’o bhadravat’o yatra tatra tasyaashramo babhau ।
tatropari mahat tasya charitam sambhavishyati॥ 51.2 ॥

dharanyuvaacha ।
bahukalpasahasraani vratasyaasya sanaatana ।
mayaa kri’tasya tapasastanmayaa vismri’tam prabho॥ 51.3 ॥

idaaneem tvatprasaadena smaranam praaktanam mama ।
yaatam jaatismaraa chaasmi vishokaa parameshvara॥ 51.4 ॥

yadi naama param deva kautukam hri’di vartate ।
agastyah’ punaraagatya bhadraashvasya niveshanam ।
yachchakaara sa raajaa cha tanmamaachakshva bhoodhara॥ 51.5 ॥

shreevaraaha uvaacha ।
pratyaagatamri’shim dri’sht’vaa bhadraashvah’ shvetavaahanah’ ।
varaasanagatam dri’sht’vaa kri’tvaa poojaam visheshatah’ ।
apri’chchhanmokshadharmaakhyam prashnam sakaladhaarini॥ 51.6 ॥

bhadraashva uvaacha ।
bhagavan karmanaa kena chhidyate bhavasamsri’tih’ ।
kim vaa kri’tvaa na shochanti moorttaamoorttopapattishu॥ 51.7 ॥

agastya uvaacha ।
shri’nu raajan kathaam divyaam dooraasannavyavasthitaam ।
dri’shyaadri’shyavibhaagotthaam samaahitamanaa nri’pa॥ 51.8 ॥

naaho na raatrirna disho’dishashcha
na dyaurna devaa na dinam na sooryah’ ।
tasmin kaale pashupaaleti raajaa
sa paalayaamaasa pashoonanekaan॥ 51.9 ॥

taan paalayan sa kadaachid didri’kshuh’
poorvam samudram cha jagaama toornam ।
anantapaarasya mahodadhestu
teere vanam tatra vasanti sarpaah’॥ 51.10 ॥

asht’au drumaah’ kaamavahaa nadee cha
turyak chodrdhvam babhramustatra chaanye ।
pancha pradhaanaah’ purushaastathaikaam
striyam bibhrate tejasaa deepyamaanaam॥ 51.11 ॥

saa’pi stree sve vakshasi dhaarayantee
sahasrasooryapratimam vishaalam ।
tasyaadharastrirvikaarastrivarna-
stam raajaanam pashya paribhramantam॥ 51.12 ॥

tooshneembhootaa mri’takalpaa ivaasan
nri’po’pyasau tadvanam samvivesha ।
tasmin pravisht’e sarva ete vivishu-
rbhayaadaikyam gatavantah’ kshanena॥ 51.13 ॥

taih’ sarpaih’ sa nri’po durvineetaih’
samvesht’ito dasyubhishchintayaanah’ ।
katham chaitena bhavishyanti yena
katham chaite samsri’taah’ sambhaveyuh’॥ 51.14 ॥

evam raajnyashchintayatastrivarnah’ purushah’ parah’ ।
shvetam raktam tathaa kri’shnam trivarnam dhaarayannarah’॥ 51.15 ॥

sa sanjnyaam kri’tavaan mahyamaparo’tha kva yaasyasi ।
evam tasya bruvaanasya mahannaama vyajaayata॥ 51.16 ॥

tenaapi raajaa samveetah’ sa budhyasveti chaabraveet ।
evamukte tatah’ stree tu tam raajaanam rurodha ha॥ 51.17 ॥

maayaatatam tam maa bhaisht’a tato’nyah’ purusho nri’pam ।
samvesht’ya sthitavaan veerastatah’ sarveshvareshvarah’॥ 51.18 ॥

tato’nye pancha purushaa aagatya nri’pasattamam ।
samvisht’ya samsthitaah’ sarve tato raajaa virodhitah’॥ 51.19 ॥

ruddhe raajani te sarve ekeebhootaastu dasyavah’ ।
mathitum shastramaadaaya leenaa’nyo’nyam tato bhayaat॥ 51.20 ॥

tairleenairnri’parterveshma babhau paramashobhanam ।
anyeshaamapi paapaanaam kot’ih’ saagraabhavannri’pa॥ 51.21 ॥

gri’he bhoosalilam vahnih’ sukhasheetashcha maarutah’ ।
saavakaashaani shubhraani panchaikonagunaani cha॥ 51.22 ॥

ekaiva teshaam suchiram samvesht’yaasajyasamsthitaa ।
evam sa pashupaalo’sau kri’tavaananjasaa nri’pa॥ 51.23 ॥

tasya tallaaghavam dri’sht’vaa roopam cha nri’patermri’dhe ।
trivarnah’ purusho raajannabraveed raajasattamam॥ 51.24 ॥

tvatputro’smi mahaaraaja broohi kim karavaani te ।
asmaabhirbandhumichchhadbhirbhavantam nishchayah’ kri’tah’॥ 51.25 ॥

yadi naama kri’taah’ sarve vayam deva paraajitaah’ ।
evameva shareereshu leenaastisht’haama paarthiva॥ 51.26 ॥

maryyeke tava putratvam gate sarveshu sambhavah’ ।
evamuktastato raajaa tam naram punarabraveet॥ 51.27 ॥

putro bhavati me karttaa anyeshaamapi sattama ।
yushmatsukhairnarairbhaavairnaaham lipye kadaachana॥ 51.28 ॥

evamuktvaa sa nri’patistamaatmajamathaakarot ।
tairvimuktah’ svayam teshaam madhye sa viraraama ha॥ 51.29 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre ekapanchaasho’dhyaayah’॥ 51 ॥

agastya uvaacha ।
sa trivarno nri’potsri’sht’ah’ svatantratvaachcha paarthiva ।
aham naamaanamasri’jat putram putrastrivarnakam॥ 52.1 ॥

tasyaapi chaabhavat kanyaa avabodhasvaroopinee ।
saa tu vijnyaanadam putram manohvam visasarja॥ 52.2 ॥

tasyaapi sarvaroopaah’ syustanayaah’ panchabhoginah’ ।
yathaasankhyena putraastu teshaamakshaabhidhaanakaah’॥ 52.3 ॥

ete poorvam dasyavah’ syustato raajnyaa vasheekri’taah’ ।
amoorttaa iva te sarve chakruraayatanam shubham॥ 52.4 ॥

navadbaaram puram tasya tvekastambham chatushpatham ।
nadeesahasrasankeerna jalakri’tya samaasthitam॥ 52.5 ॥

tatpuram te pravivishurekeebhootaastato nava ।
purusho moorttimaan raajaa pashupaalo’bhavat kshanaat॥ 52.6 ॥

tatastatpurasamsthastu pashupaalo mahaanri’pah’ ।
samsoochya vaachakaanchhabdaan vedaan sasmaara tatpure॥ 52.7 ॥

aatmasvaroopino nityaastaduktaani vrataani cha ।
niyamaan kratavashchaiva sarvaan raajaa chakaara ha॥ 52.8 ॥

sa kadaachinnri’pah’ khinnah’ karmakaand’am prarochayan ।
sarvajnyo yoganidraayaam sthitvaa putram sasarja ha॥ 52.9 ॥

chaturvaktram chaturbaahum chaturvedam chatushpatham ।
tasmaadaarabhya nri’patervashe pashvaadayah’ sthitaah’॥ 52.10 ॥

tasmin samudre sa nri’po vane tasmimstathaiva cha ।
tri’naadishu nri’passaiva hastyaadishu tathaiva cha ।
samobhavat karmakaand’aadanujnyaaya mahaamate॥ 52.11 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre dvaapanchaasho’dhyaayah’॥ 52 ॥

bhadraashva uvaacha ।
matprashnavishaye brahman katheyam kathitaa tvayaa ।
tasyaa vibhootirabhavat kasya kena kri’tena ha॥ 53.1 ॥

agastya uvaacha ।
aagateyam kathaa chitraa sarvasya vishaye sthitaa ।
tvaddehe mama dehe cha sarvajantushu saa samaa॥ 53.2 ॥

tasyaam sambhootimichchhan yastasyopaayam svayam param ।
pashupaalaat samutpanno yashchatushpaachchaturmukhah’॥ 53.3 ॥

sa guruh’ sa kathaayaastu tasyaashchaiva pravarttakah’ ।
tasya putrah’ svaro naama saptamoortimrasau smri’tah’॥ 53.4 ॥

tena proktam tu yatkinchit chaturnaam saadhanam nri’pa ।
ri’garthaanaam chaturbhiste tadbhaktyaaraadhyataam yayuh’॥ 53.5 ॥

chaturnaam prathamo yastu chatuh’shri’ngasamaasthitah’ ।
vri’shadviteeyastatproktamaargenaiva tri’teeyakah’ ।
chaturthastatpraneetastaam poojya bhaktyaa sutam vrajet॥ 53.6 ॥

saptamoorttestu charitam shushrumvuh’ prathamam nri’pa ।
brahmacharyena vartteta dviteeyo’sya sanaatanah’॥ 53.7 ॥

tato bhri’tyaadibharanam vri’shabhaarohanam trishu ।
vanavaasashcha nirddisht’a aatmasthe vri’shabhe sati॥ 53.8 ॥

ahamasmi vadatyanyashchaturddhaa ekadhaa dvidhaa ।
bhedabhinnasahotpannaastasyaapatyaani jajnyire॥ 53.9 ॥

nityaanityasvaroopaani dri’sht’vaa poorvam chaturmukhah’ ।
chintayaamaasa janakam katham pashyaamyaham nri’pa॥ 53.10 ॥

madeeyasya piturye hi gunaa aasan mahaatmanah’ ।
na te samprati dri’shyante svaraapatyeshu keshuchit॥ 53.11 ॥

pituh’ putrasya yah’ putrah’ sa pitaamahanaamavaan ।
evam shrutih’ sthitaa cheyam svaraapatyeshu naanyathaa॥ 53.12 ॥

kvaapi sampatsyate bhaavo drasht’avyashchaapi te pitaa ।
evam neete’pi kim kaaryamiti chintaaparo’bhavat॥ 53.13 ॥

tasya chintayatah’ shastram pitri’kam purato babhau ।
tena shastrena tam roshaanmamantha svaramantike॥ 53.14 ॥

tasmin mathitamaatre tu shirastasyaapi durgraham ।
naalikeraphalaakaaram chaturvaktro’nvapashyata॥ 53.15 ॥

tachchaavri’tam pradhaanena dashadhaa samvri’to babhau ।
chatushpaadena shastrena chichchheda tilakaand’avat॥ 53.16 ॥

prakaamam tilasanchchhinne tadamoolau na me babhau ।
aham tvaham vadan bhootam tamapyevamathaachchhinat॥ 53.17 ॥

tasmin chhinne tadasyaamse hrasvamanyamavekshata ।
aham bhootaadi vah’ pancha vadantam bhootimantikaat॥ 53.18 ॥

tamapyevamatho chhittvaa panchaashoonyamameekshata ।
kri’tvaavakaasham te sarve jalpanta idamantikaat॥ 53.19 ॥

tamapyasangashastrena chichchheda tilakaand’avat ।
tasminchchhinne dashaamshena hrasvamanyamapashyata॥ 53.20 ॥

purusham roopashastrena tam chhittvaa’nyamapashyata ।
tadvad hrasvam sitam saumyam tamapyevam tadaa’karot॥ 53.21 ॥

evam kri’te shareeram tu dadarsha sa punah’ prabhuh’ ।
svakeeyamevaakasyaantah’ pitaram nri’pasattama॥ 53.22 ॥

trasarenusamam moortyaa avyaktam sarvajantushu ।
samam dri’sht’vaa param harsham ubhe visasvaraarttavit॥ 53.23 ॥

evamvidho’sau purushah’ svaranaamaa mahaatapaah’ ।
moorttistasya pravri’ttaakhyam nivri’ttaakhyam shiro mahat॥ 53.24 ॥

etasmaadeva tasyaashu kathayaa raajasattama ।
sambhootirabhavad raajan vivri’ttestvesha eva tu॥ 53.25 ॥

eshetihaasah’ prathamah’ sarvasya jagato bhri’sham ।
ya imam vetti tattvena saakshaat karmaparo bhavet॥ 53.26 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre tripanchaasho’dhyaayah’॥ 53 ॥

bhadraashva uvaacha ।
vijnyaanotpattikaamasya ka aaraadhyo bhaved dvija ।
katham chaaraadhyate’sau hi etadaakhyaahi me dvija॥ 54.1 ॥

agastya uvaacha ।
vishnureva sadaaraadhyah’ sarvadevairapi prabhuh’ ।
tasyopaayam pravakshyaami yenaasau varado bhavet॥ 54.2 ॥

rahasyam sarvadevaanaam muneenaam manujaamstathaa ।
naaraayanah’ paro devastam pranamya na seedati॥ 54.3 ॥

shrooyate cha puraa raajan naaradena mahaatmanaa ।
kathitam tusht’idam vishnorvrtamapsarasaam tathaa॥ 54.4 ॥

naaradastu puraa kalpe gatavaan maanasam sarah’ ।
snaanaartham tatra chajaapashyat sarvamapsarasaam ganam॥ 54.5 ॥

taastam dri’sht’vaa vilaasinyo jat’aamukut’adhaarinam ।
asthicharmaavashesham tu chhatradand’akapaalinam॥ 54.6 ॥

devaasuramanushyaanaam didri’kshum kalahapriyam ।
brahmaputram tapoyuktam paprachchhustaa varaanganaah’॥ 54.7 ॥

apsarasa oochuh’ ।
bhagavan brahmatanaya bhartri’kaamaa vayam dvija ।
naaraayanashcha bharttaa no yathaa syaat tat prachakshva nah’॥ 54.8 ॥

naarada uvaacha ।
pranaamapoorvakah’ prashnah’ sarvatra vihitah’ shubhah’ ।
sa cha me na kri’to garvaad yushmaabhiryauvanasmayaat॥ 54.9 ॥

tathaapi devadevasya vishnoryannaamakeertitam ।
bhavateebhistathaa bharttaa bhavatviti harih’ kri’tah’ ।
tannaamochchaaranaadeva kri’tam sarvam na samshayah’॥ 54.10 ॥

idaaneem kathayaamyaashu vratam yena harih’ svayam ।
varadatvamavaapnoti bhartri’tvam cha niyachchhati॥ 54.11 ॥

naarada uvaacha ।
vasante shuklapakshasya dvaadashee yaa bhavechchhubhaa ।
tasyaamuposhya vidhivan nishaayaam harimarchchayet॥ 54.12 ॥

paryankaastaranam kri’tvaa naanaachitrasamanvitam ।
tatra lakshmyaa yutam raupyam harim kri’tvaa niveshayet॥ 54.13 ॥

tasyopari tatah’ pushpairmand’apam kaarayed budhah’ ।
nri’tyavaaditrageyaishcha jaagaram tatra kaarayet॥ 54.14 ॥

manobhavaayeti shira anangaayeti vai kat’im ।
kaamaaya baahumoole tu sushaastraayeti chodaram॥ 54.15 ॥

manmathaayeti paadau tu harayeti cha sarvatah’ ।
pushpaih’ sampoojya devesham mallikaajaatibhistathaa॥ 54.16 ॥

pashchaachchatura aadaaya ikshudand’aan sushobhanaan ।
chaturdikshu nyaset tasya devasya pranato nri’pa॥ 54.17 ॥

evam kri’tvaa prabhaate tu pradadyaad braahmanaaya vai ।
vedavedaangayuktaaya sampoornaangaaya dheemate॥ 54.18 ॥

braahmanaamshcha tathaa poojya vratametat samaapayet ।
evam kri’te tathaa vishnurbharttaa vo bhavitaa dhruvam॥ 54.19 ॥

akri’tvaa matpranaamam tu pri’sht’o garvena shobhanaah’ ।
avamaanasya tasyaayam vipaako vo bhavishyati॥ 54.20 ॥

etasminneva sarasi asht’aavakro mahaamunih’ ।
tasyopahaasam kri’tvaa tu shaapam lapsyatha shobhanaah’॥ 54.21 ॥

vratenaanena devesham patim labdhvaa’bhimaanatah’ ।
avamaane’paharanam gopaalairvo bhavishyati ।
puraa harttaa cha kanyaanaam devo bharttaa bhavishyati॥ 54.22 ॥

agastya uvaacha ।
evamuktvaa sa devarshih’ prayayau naaradah’ kshanaat ।
taa apyetad vratam chakrustusht’ashchaasaam svayam harih’॥ 54.23 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre chatuh’panchaasho’dhyaayah’॥ 54 ॥

agastya uvaacha ।
shri’nu raajan mahaabhaaga vrataanaamuttamam vratam ।
yena sampraapyate vishnuh’ shubhenaiva na samshayah’॥ 55.1 ॥

maargasheershe’tha maase tu prathamaahnaat samaarabhet ।
ekabhaktam site pakshe yaavat syaad dashamee tithih’॥ 55.2 ॥

tato dashamyaam madhyaahne snaatvaa vishnum samarchya cha ।
bhaktyaa sankalpayet praagvad dvaadasheem pakshato nri’pa॥ 55.3 ॥

taamapyevamushitvaa cha yavaan vipraaya daapayet ।
kri’shnaayeti harirvaachyo daane home tathaarchchane॥ 55.4 ॥

chaaturmaasyamathaivam tu kshapitvaa raajasattama ।
chaitraadishu punastadvaduposhya prayatah’ sudheeh’ ।
saktupaatraani vipraanaam sahiranyaani daapayet॥ 55.5 ॥

shraavanaadishu maaseshu tadvachchhaalim pradaapayet ।
trishu maaseshu yaavachcha kaarttikasyaadiraagatah’॥ 55.6 ॥

tamapyevam kshapitvaa tu dashamyaam prayatah’ shuchih’ ।
archayitvaa harim bhaktyaa maasanaamnaa vichakshanah’॥ 55.7 ॥

sankalpam poorvavad bhaktyaa dvaadashyaam samyatendriyah’ ।
ekaadashyaam yathaashaktyaa kaarayet pri’thiveem nri’pa॥ 55.8 ॥

kaanchanaangaam cha paataalakulaparvatasamyutaam ।
bhoominyaasavidhaanena sthaapayet taam hareh’ purah’॥ 55.9 ॥

sitavastrayugachchhannaam sarvabeejasamanvitaam ।
sampoojya priyadatteti pancharatnairvichakshanah’॥ 55.10 ॥

yaagaram tatra kurveeta prabhaate tu punardvijaan ।
aamantryam sankhyayaa raajamshchaturvimshati yaavatah’॥ 55.11 ॥

teshaam ekaikasho gaam cha anad’vaaham cha daapayet ।
ekaikam vastrayugmam cha anguleeyakameva cha॥ 55.12 ॥

kat’akaani cha sauvarnakarnaabharanakaani cha ।
ekaikam graamameteshaam raajaa raajan pradaapayet॥ 55.13 ॥

tanmadhyamam sayugmam tu sarvamaadyam pradaapayet ।
svashaktyaabharanam chaiva daridrasya svashaktitah’॥ 55.14 ॥

yathaashaktyaa maheem kri’tvaa kaanchaneem goyugam tathaa ।
vastrayugmam cha daatavyam yathaavibhavashaktitah’॥ 55.15 ॥

gaam yugmaabharanaat sarvam sahiranyam cha kaarayet ।
evam kri’te tathaa kri’shnashukladvaadashyameva cha॥ 55.16 ॥

raupyaam vaa pri’thiveem kri’tvaa yathaavibhavashaktitah’ ।
daapayed braahmanaanaam tu tathaa teshaam cha bhojanam ।
upaanahau yathaashaktyaa paaduke chhatrikaam tathaa॥ 55.17 ॥

etaan dattvaa vadedevam kri’shno daamodaro mama ।
preeyataam sarvadaa devo vishvaroopo harirmama॥ 55.18 ॥

daane cha bhojane chaiva kri’tvaa yat phalamaapyate ।
tanna shakyam sahasrena varshaanaamapi keertitum॥ 55.19 ॥

tathaapyuddeshatah’ kinchit phalam vakshyaami te’nagha ।
vratasyaasya puraa vri’ttam shubhaanyasya shri’nushva tat॥ 55.20 ॥

aaseedaadiyuge raajaa brahmavaadee dri’d’havratah’ ।
sa putrakaamah’ paprachchha brahmaanam paramesht’hinam ।
tasyedam vratamaachakhyau brahmaa sa kri’tavaamstathaa॥ 55.21 ॥

tasya vrataante vishvaatmaa svayam pratyakshataam yayau ।
tusht’ashchovaacha bho raajan varo me vriyataam varah’॥ 55.22 ॥

raajovaacha ।
putram me dehi devesha vedamantravishaaradam ।
yaajakam yajanaasaktam keertyaa yuktam chiraabhusham ।
asankhyaatagunam chaiva brahmabhootamakalmasham॥ 55.23 ॥

evamuktvaa tato raajaa punarvachanamabraveet ।
mamaapyante shubham sthaanam prayachchha parameshvara ।
yatanmunipadam naama yatra gatvaa na shochati॥ 55.24 ॥

evamastviti tam devah’ proktvaa chaadarshanam gatah’ ।
tasyaapi raajnyah’ putro’bhood vatsapreernaama naamatah’॥ 55.25 ॥

vedavedaangasampanno yajnyayaajee bahushrutah’ ।
tasya keerttirmahaaraaja vistri’taa dharaneetale॥ 55.26 ॥

raajaa’pi tam sutam labdhvaa vishnudattam prataapinam ।
yagaama tapase yuktah’ sarvadvandvaan prahaaya sah’॥ 55.27 ॥

aaraadhayaamaasa harim niraahaaro jitendriyah’ ।
himavatparvate ramye stutim kurvamstadaa nri’pah’॥ 55.28 ॥

bhadraashva uvaacha ।
keedri’shee saa stutirbrahman yaam chakaara sa paarthivah’ ।
kim cha tasyaabhavad devam stuvatah’ purushottamam॥ 55.29 ॥

durvaasaa uvaacha ।
himavantam samaashritya raajaa tadgatamaanasah’ ।
stutim chakaara devaaya vishnave prabhavishnave॥ 55.30 ॥

raajovaacha ।
ksharaaksharam ksheerasamudrashaayinam
kshiteedharam moortimataam param padam ।
ateendriyam vishvabhujaam purah’ kri’tam
niraakri’tam staumi janaardanam prabhum॥ 55.31 ॥

tvamaadidevah’ paramaartharoopee
vibhuh’ puraanah’ purushottamashcha ।
ateendriyo vedavidaam pradhaanah’
prapaahi maam shankhagadaastrapaane॥ 55.32 ॥

kri’tam tvayaa deva suraasuraanaam
sankeertyate’sau cha anantamoorte ।
sri’sht’yarthametat tava deva vishno
na chesht’itam koot’agatasya tatsyaat॥ 55.33 ॥

tathaiva koormatvamri’gatvamuchchai –
stvayaa kri’tam roopamanekaroopa ।
sarvajnyabhaavaadasakri’chcha janma
sankeerttyate te’chyuta naitadasti॥ 55.34 ॥

nri’simha namo vaamana jamadagninaama
dashaasyagotraantaka vaasudeva ।
namo’stu te buddha kalkin khagesha
shambho namaste vibudhaarinaashana॥ 55.35 ॥

namo’stu naaraayana padmanaabha
namo namaste purushottamaaya ।
namah’ samastaamarasanghapoojya
namo’stu te sarvavidaam pradhaana॥ 55.36 ॥

namah’ karaalaasya nri’simhamoortte
namo vishaalaadrisamaana koorma ।
namah’ samudrapratimaana matsya
namaami tvaam krod’aroopinananta॥ 55.37 ॥

sri’sht’yarthametat tava deva chesht’itam
na mukhyapakshe tava moorttitaa vibho ।
ajaanataa dhyaanamidam prakaashitam
naibhirvinaa lakshyase tvam puraana॥ 55.38 ॥

aadyo makhastvam svayameva vishno
makhaangabhooto’si havistvameva ।
pashurbhavaan ri’tvigijyam tvameva
tvaam devasanghaa munayo yajanti॥ 55.39 ॥

yadetasmin jagadhruvam chalaachalam
suraadikaalaanalasamsthamuttamam ।
na tvam vibhakto’si janaardanesha
prayachchha siddhim hri’dayepsitaam me॥ 55.40 ॥

namah’ kamalapatraaksha moorttaamoortta namo hare ।
sharanam tvaam prapanno’smi samsaaraanmaam samuddhara॥ 55.41 ॥

evam stutastadaa devastena raajnyaa mahaatmanaa ।
vishaalaamratalasthena tutosha parameshvarah’॥ 55.42 ॥

kubjaroopee tato bhootvaa aajagaama harih’ svayam ।
tasminnaagatamaatre tu seepyaamrah’ kubjako’bhavat॥ 55.43 ॥

tam dri’sht’vaa mahadaashcharyam sa raajaa samshitavratah’ ।
vishaalasya katham kaubjyamiti chintaaparobhavat॥ 55.44 ॥

tasya chintayato buddhirbabhau tam braahmanam prati ।
anenaagatamaatrena kri’tametanna samshayah’॥ 55.45 ॥

tasmaadeshaiva bhavitaa bhagavaan purushottamah’ ।
evamuktvaa namashchakre tasya viprasya sa nri’pah’॥ 55.46 ॥

anugrahaaya bhagavan noonam tvam purushottamah’ ।
aagato’si svaroopam me darshayasvaadhunaa hare॥ 55.47 ॥

evamuktastadaa devah’ shankhachakragadaadharah’ ।
babhau tatpuratah’ saumyo vaakyam chedamuvaacha ha॥ 55.48 ॥

varam vri’neeshva raajendra yatte manasi vartate ।
mayi prasanne trailokya tilamaatramidam nri’pa॥ 55.49 ॥

evamuktastato raajaa harshotphullitalochanah’ ।
moksham prayachchha deveshetyuktvaa novaacha kinchana॥ 55.50 ॥

evamuktah’ sa bhagavaan punarvaakyamuvaacha ha ।
mayyaagate vishaalo’yamaamrah’ kubjatvamaagatah’ ।
yasmaat tasmaat teerthamidam kubjakaamram bhavishyati॥ 55.51 ॥

tiryagyonyaadayo’pyasmin braahmanaantaa yadi svakam ।
kalevaram tyajishyanti teshaam panchashataani cha ।
vimaanaani bhavishyanti yoginaam muktireva cha॥ 55.52 ॥

evamuktvaa nri’pam devah’ shankhaagrena janaardanah’ ।
pasparsha spri’sht’amaatro’sau param nirvaanamaaptavaan॥ 55.53 ॥

tasmaattvamapi raajendra tam devam sharanam vraja ।
yena bhooyah’ punah’ shochyapadaveem no prayaasyasi॥ 55.54 ॥

ya idam shri’nuyaannityam praatarutthaaya maanavah’ ।
pat’hed yashcharitam taabhyaam mokshadharmaarthado bhavet॥ 55.55 ॥

shubhavratamidam punyam yashcha kuryaajjaneshvara ।
sa sarvasampadam cheha bhuktvete tallayam vrajet॥ 55.56 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre panchapanchaasho’dhyaayah’॥ 55 ॥

agastya uvaacha ।
atah’ param pravakshyaami dhanyavratamanuttamam ।
yena sadyo bhaved dhanya adhanyo’pi hi yo bhavet॥ 56.1 ॥

maargasheershe site pakshe pratipad yaa tithirbhavet ।
tasyaam naktam prakurveeta vishnumagnim prapoojayet॥ 56.2 ॥

vaishvaanaraaya paadau tu agnayetyudaram tathaa ।
havirbhunjaaya cha uro dravinodeti vai bhujo॥ 56.3 ॥

samvarttaayeti cha shiro jvalanaayeti sarvatah’ ।
abhyarchyaivam vidhaanena devadevam janaardanam॥ 56.4 ॥

tasyaiva puratah’ kund’am kaarayitvaa vighaanatah’ ।
homam tatra prakurveeta ebhirmantrairvichakshanah’॥ 56.5 ॥

tatah’ samyaavakam chaannam bhunjeeyaad ghri’tasamyutam ।
kri’shnapakshe’pyevameva chaaturmaasyam tu yaavatah’॥ 56.6 ॥

chaitraadishu cha bhunjeeta paayasam saghri’tam budhah’ ।
shraavanaadishu saktoomshcha tatashchaitat samaapyate॥ 56.7 ॥

samaapte tu vrate vahnim kaanchanam kaarayed budhah’ ।
raktavastrayugachchhannam raktapushpaanulepanam॥ 56.8 ॥

kunkumena tathaa lipya braahmanam devadeva cha ।
sarvaavayavasampoornam braahmanam priyadarshanam॥ 56.9 ॥

poojayitvaa vidhaanena raktavastrayugena cha ।
pashchaat tam daapayet tasya mantrenaanena buddhimaan॥ 56.10 ॥

dhanyo’smi dhanyakarmaa’smi dhanyachesht’o’smi dhanyavaan ।
dhanyenaanena cheernena vratena syaam sadaa sukhee॥ 56.11 ॥

evamuchchaarya tam vipre nyasya kosham mahaatmanah’ ।
sadyo dhanyatvamaapnoti yo’pi syaad bhaagyavarjitah’॥ 56.12 ॥

iha janmani saubhaagyam dhanam dhaanyam cha pushkalam ।
anena kri’tamaatrena jaayate naatra samshayah’॥ 56.13 ॥

praagjanmajanitam paapamagnirdahati tasya ha ।
dagdhe paape vimuktaatmaa iha janmanyasau bhavet॥ 56.14 ॥

yo’peedam shri’nuyaannityam yashcha bhaktyaa pat’hed dvijah’ ।
ubhau taaviha loke tu dhanyau sadyo bhavishyatah’॥ 56.15 ॥

shrooyate cha vratam chaitachcheernamaaseenmahaatmanaa ।
dhanadena puraa kalpe shoodrayonau sthitena tu॥ 56.16 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre shat’panchaasho’dhyaayah’॥ 56 ॥

agastya uvaacha ।
atah’ param pravakshyaami kaantivratamanuttamam ।
yatkri’tvaa tu puraa somah’ kaantimaanabhavat punah’॥ 57.1 ॥

yakshmanaa dakshashaapena puraakraanto nishaakarah’ ।
etachcheertvaa vratam sadyah’ kaantimaanabhavat kila॥ 57.2 ॥

dviteeyaayaam tu raajendra kaarttikasya site dine ।
naktam kurveeta yatnena archayan balakeshavam॥ 57.3 ॥

baladevaaya paadau tu keshavaaya shiro’rchayet ।
evamabhyarchya medhaavee vaishnavam roopamuttamam॥ 57.4 ॥

parasvaroopam somaakhyam dvikalam taddine hi yat ।
tasyaargham daapayed dheemaan mantrena paramesht’hinah’॥ 57.5 ॥

namo’stvamri’taroopaaya sarvaushadhinri’paaya cha ।
yajnyalokaadhipataye somaaya paramaatmane॥ 57.6 ॥

anenaiva cha maargena dattvaarghyam paramesht’hinah’ ।
raatrau savipro bhunjeeta yavaannam saghri’tam narah’॥ 57.7 ॥

phaalgunaadichatushke tu paayasam bhojayechchhuchih’ ।
shaalihomam tu kurveeta kaarttike tu yavaistathaa॥ 57.8 ॥

aashaad’haadichatushke tu tilahomam tu kaarayet ।
tadvat tilaannam bhunjeeta esha eva vidhikramah’॥ 57.9 ॥

tatah’ samvatsare poorne shashinam kri’taraajatam ।
sitavastrayugachchhannam sitapushpaanulepanam ।
evameva dvijam poojya tatastam pratipaadayet॥ 57.10 ॥

kaantimaanapi loke’smin sarvajnyah’ priyadarshanah’ ।
tvatprasaadaat somaroopin naaraayana namo’stu te॥ 57.11 ॥

anena kila mantrena dattvaa vipraaya vaagyatah’ ।
dattamaatre tatastasmin kaantimaan jaayate narah’॥ 57.12 ॥

aatreyenaapi somena kri’tametat puraa nri’pa ।
tasya vrataante santusht’ah’ svayameva janaardanah’ ।
yakshmaanamapaneeyaashu amri’taakhyaam kalaam dadau॥ 57.13 ॥

taam kalaam somaraajaa’sau tapasaa labdhavaaniti ।
somatvam chaagamat so’sya oshadheenaam patirbabhau॥ 57.14 ॥

dviteeyaamashvinau somabhujau keertyete taddine nri’pa ।
tau sheshavishnoo vikhyaatau mukhyapakshau na samshayah’॥ 57.15 ॥

na vishnorvyatiriktam syaad daivatam nri’pasattama ।
naamabhedena sarvatra samsthitah’ parameshvarah’॥ 57.16 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre saptapanchaasho’dhyaayah’॥ 57 ॥

agastya uvaacha ।
atah’ param mahaaraaja saubhaagyakaranam vratam ।
shri’nu yenaashu saubhaagyam streepumsaamupajaayate॥ 58.1 ॥

phaalgunasya tu maasasya tri’teeyaa shuklapakshatah’ ।
upaasitavyaa naktena shuchinaa satyavaadinaa॥ 58.2 ॥

sashreekam cha harim poojya rudram vaa chomayaa saha ।
yaa shreeh’ saa girijaa proktaa yo harih’ sa trilochanah’॥ 58.3 ॥

evam sarveshu shaastreshu puraaneshu cha pat’hyate ।
etasmaadanyathaa yastu broote shaastram pri’thaktayaa॥ 58.4 ॥

rudro janaanaam martyaanaam kaavyam shaastram na tadbhavet ।
vishnum rudrakri’tam brooyaat shreergauree na tu paarthiva ।
tannaastikaanaam martyaanaam kaavyam jnyeyam vichakshanaih’॥ 58.5 ॥

evam jnyaatvaa salakshmeekam harim sampoojya bhaktitah’ ।
mantrenaanena raajendra tatastam parameshvaram॥ 58.6 ॥

gambheeraayeti paadau tu subhagaayeti vai kat’im ।
udaram devadeveti trinetraayeti vai mukham ।
vaachaspataye cha shiro rudraayeti cha sarvatah’॥ 58.7 ॥

evamabhyarchya medhaavee vishnum lakshmyaa samanvitam ।
haram vaa gaurisamyuktam gandhapushpaadibhih’ kramaat॥ 58.8 ॥

tatastasyaagrato homam kaarayenmadhusarpishaa ।
tilaih’ saha mahaaraaja saubhaagyapatayeti cha॥ 58.9 ॥

tatastvakshaaravirasam nisneham dharaneetale ।
godhoomaannam tu bhunjeeta kri’shnepyevam vidhih’ smri’tah’ ।
aashaad’haadidviteeyaam tu paaranam tatra bhojanam॥ 58.10 ॥

yavaannam tu tatah’ pashchaat kaarttikaadishu paarthiva ।
shyaamaakam tatra bhunjeeta treen maasaan niyatah’ shuchih’॥ 58.11 ॥

tato maaghasite pakshe tri’teeyaayaam naraadhipa ।
sauvarnaam kaarayed gaureem rudram chaikatra buddhimaan॥ 58.12 ॥

salakshmeekam harim chaapi yathaashaktyaa prasannadheeh’ ।
tatastam braahmane dadyaat paatrabhoote vichakshane॥ 58.13 ॥

annena heene vedaanaam paarage saadhuvartini ।
sadaachaareti vaa dadyaadalpavitte visheshatah’॥ 58.14 ॥

shad’bhih’ paatrairupetam tu braahmanaaya nivedayet ।
ekam madhumayam paatram dviteeyam ghri’tapooritam॥ 58.15 ॥

tri’teeyam tilatailasya chaturtham gud’asamyutam ।
panchamam lavanaih’ poornam shasht’ham goksheerasamyutam॥ 58.16 ॥

etaani dattvaa paatraani saptajanmaantaram bhavet ।
subhago darshaneeyashcha naaree vaa purusho’pi vaa॥ 58.17 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre asht’apanchaasho’dhyaayah’॥ 58 ॥

agastya uvaacha ।
athaavighnakaram raajan kathayaami shri’nushva me ।
yena samyak kri’tenaapi na vighnamupajaayate॥ 59.1 ॥

chaturthyaam phaalgune maasi graheetavyam vratam tvidam ।
naktaahaarena raajendra tilaannam paaranam smri’tam ।
tadevaagnau tu hotavyam braahmanaaya cha tad bhavet॥ 59.2 ॥

chaaturmaasyam vratam chaitat kri’tvaa vai pancha me tathaa ।
sauvarnam gajavaktram tu kri’tvaa vipraaya daapayet॥ 59.3 ॥

paayasaih’ panchabhih’ paatrairupetam tu tilaistathaa ।
evam kri’tvaa vratam chaitat sarvavighnairvimuchyate॥ 59.4 ॥

hayamedhasya vighne tu sanjaate sagarah’ puraa ।
etadeva charitvaa tu hayamedham samaaptavaan॥ 59.5 ॥

tathaa rudrena devena tripuram nighnataa puraa ।
etadeva kri’tam tasmaat tripuram tena paatitam ।
mayaa samudram pibataa etadeva kri’tam vratam॥ 59.6 ॥

anyairapi maheepaalairetadeva kri’tam puraa ।
tapo’rthibhirjnyaanakri’tairnirvighnaarthe parantapa॥ 59.7 ॥

shooraaya dheeraaya gajaananaaya
lambodaraayaikadamsht’raaya chaiva ।
evam poojyastaddine tat punashcha
homam kuryaad vighnavinaashahetoh’॥ 59.8 ॥

anena kri’tamaatrena sarvavighnairvimuchyate ।
vinaayakasya kri’payaa kri’takri’tyo naro bhavet॥ 59.9 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre navapanchaasho’dhyaayah’॥ 59 ॥

agastya uvaacha ।
shaantivratam pravakshyaami tava raajan shri’nushva tat ।
yena cheernena shaantih’ syaat sarvadaa gri’hamedhinaam॥ 60.1 ॥

panchamyaam shuklapakshasya kaarttike maasi suvrata ।
aarabhed varshamekam tu bhunjeeyaadamlavarjitam॥ 60.2 ॥

naktam devam tu sampoojya harim sheshopari sthitam ।
anantaayeti paadau tu vaasukaayeti vai kat’im॥ 60.3 ॥

takshakaayeti jat’haramurah’ karkot’akaaya cha ।
padmaaya kant’ham sampoojya mahaapadmaaya doryugam॥ 60.4 ॥

shankhapaalaaya vaktram tu kut’ilaayeti vai shirah’ ।
evam vishnugatam poojya pri’thaktvena cha poojayet॥ 60.5 ॥

ksheerena snapanam kuryaat taanuddishya hareh’ punah’ ।
tadagre homayet ksheeram tilaih’ saha vichakshanah’॥ 60.6 ॥

evam samvatsarasyaante kuryaad braahmanabhojanam ।
naagam tu kaanchanam kuryaad braahmanaaya nivedayet॥ 60.7 ॥

evam yah’ kurute bhaktyaa vratametannaraadhipah’ ।
tasya shaantirbhavennityam naagaanaam na bhayam tathaa॥ 60.8 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre shasht’itamo’dhyaayah’॥ 60 ॥

agastya uvaacha ।
kaamavratam mahaaraaja shri’nu me gadato’dhunaa ।
yena kaamaah’ samri’ddhyante manasaa chintitaa api॥ 61.1 ॥

shasht’hyaam phalaashano yastu varshamekam vratam charet ।
paushamaasasite pakshe chaturthyaam kri’tabhojanah’॥ 61.2 ॥

shasht’hyaam tu paarayed dheemaan prathamam tu phalam nri’pa ।
tato bhunjeeta yatnena vaagyatah’ shuddhamodanam॥ 61.3 ॥

braahmanaih’ saha raajendra athavaa kevalaih’ phalaih’ ।
tamekam divasam sthitvaa saptamyaam paarayennri’pa॥ 61.4 ॥

agnikaaryam tu kurveeta guharoopena keshavam ।
poojayitvaabhidhaanena varshamekam vratam charet॥ 61.5 ॥

shad’vaktra kaarttika guha senaanee kri’ttikaasuta ।
kumaara skanda ityevam poojyo vishnuh’ svanaamabhih’॥ 61.6 ॥

samaaptau tu vratasyaasya kuryaad braahmanabhojanam ।
shanmukham sarvasauvarnam braahmanaaya nivedayet॥ 61.7 ॥

sarve kaamaah’ samri’ddhyantaam mama deva kumaaraka ।
tvatprasaadaadimam bhaktyaa gri’hyataam vipra maachiram॥ 61.8 ॥

anena dattvaa mantrena braahmanaaya sayugmakam ।
tatah’ kaamaah’ samri’ddhyante sarve vai iha janmani॥ 61.9 ॥

aputro labhate putramadhano labhate dhanam ।
bhrasht’araajyo labhed raajyam naatra kaaryaa vichaaranaa॥ 61.10 ॥

etad vratam puraa cheernam nalena nri’pasattama ।
ri’tuparnasya vishaye vasataa vratacharyayaa॥ 61.11 ॥

tathaa raajyachyutairanyairbahubhirnri’pasattamaih’ ।
pauraanikam vratam chaiva siddhyartham nri’pasattama॥ 61.12 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre ekashasht’itamo’dhyaayah’॥ 61 ॥

agastya uvaacha ।
athaaparam mahaaraaja vratamaarogyasanjnyitam ।
kathayaami param punyam sarvapaapapranaashanam॥ 62.1 ॥

tasyaiva maaghamaasasya saptamyaam samuposhitah’ ।
poojayed bhaaskaram devam vishnuroopam sanaatanam॥ 62.2 ॥

aaditya bhaaskara rave bhaano soorya divaakara ।
prabhaakareti sampoojya evam sampoojyate ravih’॥ 62.3 ॥

shasht’hyaam chaiva kri’taahaarah’ saptamyaam bhaanumarchayet ।
asht’amyaam chaiva bhunjeeta esha eva vidhikramah’॥ 62.4 ॥

anena vatsaram poornam vidhinaa yo’rchayed ravim ।
tasyaarogyam dhanam dhaanyamiha janmami jaayate ।
paratra cha shubham sthaanam yad gatvaa na nivartate॥ 62.5 ॥

saarvabhaumah’ puraa raajaa anaranyo mahaabalah’ ।
tenaayamarchito devo vratenaanena paarthiva ।
tasya tusht’o varam devah’ praadaadaarogyamuttamam॥ 62.6 ॥

bhadraashva uvaacha ।
kimasau rogavaan raajaa yenaarogyamavaaptavaan ।
saarvabhaumasya cha katham brahman rogasya sambhavah’॥ 62.7 ॥

agastya uvaacha ।
sa raajaa saarvabhaumo’bhood yashasvee cha suroopavaan ।
sa kadaachinnri’pashresht’ho nri’pashresht’ha mahaabalah’॥62.8 ॥

gatavaan maanasam divyam saro devaganaanvitam ।
tatraapashyad bri’had padmam saromadhyagatam sitam॥ 62.9 ॥

tatra chaangusht’hamaatram tu sthitam purushasattamam ।
raktavaasobhiraachhannam dvibhujam tigmatejasam॥ 62.10 ॥

tam dri’sht’vaa saarathim praaha padmametat samaanaya ।
idam tu shirasaa bibhrat sarvalokasya sannidhau ।
shlaaghaneeyo bhavishyaami tasmaadaahara maachiram॥ 62.11 ॥

evamuktastadaa tena saarathih’ pravivesha ha ।
graheetumupachakraama tam padmam nri’pasattama॥ 62.12 ॥

spri’sht’amaatre tatah’ padme hunkaarah’ samajaayata ।
tena shabdena sa trastah’ papaata cha mamaara cha॥ 62.13 ॥

raajaa cha tatkshanaat tena shabdena samapadyata ।
kusht’hee vigatavarnashcha balaveeryavivarjitah’॥ 62.14 ॥

tathaagatamathaatmaanam dri’sht’vaa sa purusharshabhah’ ।
tasthau tatraiva shokaarttah’ kimetaditi chintayan॥ 62.15 ॥

tasya chintayato dheemaanaajagaama mahaatapaah’ ।
vasisht’ho brahmaputro’tha tam sa paprachchha paarthivam॥ 62.16 ॥

katham te raajashaardoola tava dehasya shaasanam ।
idaaneemeva kim kaaryam tanmamaachakshva pri’chchhatah’॥ 62.17 ॥

evamuktastato raajaa vasisht’hena mahaatmanaa ।
sarvam padmasya vri’ttaantam kathayaamaasa sa prabhuh’॥ 62.18 ॥

tam shrutvaa sa munistatra saadhu raajannathaabraveet ।
asaadhuratha vaa tisht’ha tasmaat kusht’hitvamaagatah’॥ 62.19 ॥

evamuktastadaa raajaa vepamaanah’ kri’taanjalih’ ।
paprachchha saadhvaham vipra katham vaa’saadhvaham mune ।
katham cha kusht’ham me jaatametanme vaktumarhasi॥ 62.20 ॥

vasisht’ha uvaacha ।
etad brahmodbhavam naama padmam trailokyavishrutam ।
dri’sht’amaatrena chaanena dri’sht’aah’ syuh’ sarvadevataah’ ।
etasmin dri’shyate chaitat shanmaasam kvaapi paarthiva॥ 62.21 ॥

etasmin dri’sht’amaatre tu yo jalam vishate narah’ ।
sarvapaapavinirmuktah’ param nirvaanamarhati॥ 62.22 ॥

brahmanah’ praagavasthaayaa moortirapsu vyavasthitaa ।
etaam dri’sht’vaa jale magnah’ samsaaraad vipramuchyate॥ 62.23 ॥

imam cha dri’sht’vaa te sooto jale magno narottama ।
pravisht’ashcha punarimam hartumichchhannaraadhipa ।
praaptavaanasi durbuddhe kusht’hitvam paapapoorusha॥ 62.24 ॥

dri’sht’ametat tvayaa yasmaat tvam saadhviti tatah’ prabho ।
mayokto mohamaapannastenaasaadhuriteeritah’॥ 62.25 ॥

brahmaputro hyaham chemam pashyaami parameshvaram ।
ahanyahani chaagachchhamstam punardri’sht’avaanasi॥ 62.26 ॥

devaa api vadantyete padmam kaanchanamuttamam ।
maanase brahmapadmam tu dri’sht’vaa chaatra gatam harim ।
praapsyaamastat param brahma yad gatvaa na punarbhavet॥ 62.27 ॥

idam cha kaaranam chaanyat kusht’hasya shri’nu paarthiva ।
aadityah’ padmagarbhe’smin svayameva vyavasthitah’॥ 62.28 ॥

tam dri’sht’vaa tattvato bhaavah’ paramaatmaisha shaashvatah’ ।
dhaarayaami shirasyenam lokamadhye vibhooshanam॥ 62.29 ॥

evam te jalpataa paapamidam devena darshitam ।
idaaneemimameva tvamaaraadhaya mahaamate॥ 62.30 ॥

agastya uvaacha ।
evamuktvaa vasisht’hastu imameva vratam tadaa ।
aadityaaraadhanam divyamaarogyaakhyam jagaada ha॥ 62.31 ॥

so’pi raajaa’karochchemam vratam bhaktisamanvitah’ ।
siddhim cha paramaam praapto virogashchaabhavat kshanaat॥ 62.32 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre dvishasht’itamo’dhyaayah’॥ 62 ॥

agastya uvaacha ।
athaaparam mahaaraaja putrapraaptivratam shubham ।
kathayaami samaasena tanme nigadatah’ shri’nu॥ 63.1 ॥

maase bhaadrapade yaa tu kri’shnapakshe nareshvara ।
asht’amyaamupavaasena putrapraaptivratam hi tat॥ 63.2 ॥

shasht’hyaam chaiva tu sankalpya saptamyaamarchayed harim ।
devakyutsangagam devam maatri’bhih’ parivesht’itam॥ 63.3 ॥

prabhaate vimale’sht’amyaamarchayet prayato harim ।
praagvidhaanena govindamarchayitvaa vidhaanatah’॥ 63.4 ॥

tato yavaih’ kri’shnatilaih’ saghri’tairhomayed dadhi ।
braahmanaan bhojayed bhaktyaa yathaashaktyaa sadakshinaan॥ 63.5 ॥

tatah’ svayam tu bhunjeeta prathamam bilvamuttamam ।
pashchaad yathesht’am bhunjeeta snehaih’ sarvarasairyutam॥ 63.6 ॥

pratimaasamanenaiva vidhinoposhya maanavah’ ।
kri’shnaasht’ameemaputro’pi labhet putram na samshayah’॥ 63.7 ॥

shrooyate cha puraa raajaa shoorasenah’ prataapavaan ।
sa hyaputrastapastepe himavatparvatottame॥ 63.8 ॥

tasyaivam kurvato devo vratametajjagaada ha ।
so’pyetat kri’tavaan raajaa putram chaivopalabdhavaan॥ 63.9 ॥

vasudevam mahaabhaagamanekakratuyaajinam ।
tam labdhvaa so’pi raajarshih’ param nirvaanamaapatvaan॥ 63.10 ॥

evam kri’shnaasht’amee raajan mayaa te parikeertitaa ।
samvatsaraante daatavyam kri’shnayugmam dvijaataye॥ 63.11 ॥

etat putravratam naama mayaa te parikeertitam ।
etat kri’tvaa narah’ paapaih’ sarvaireva pramuchyate॥ 63.12 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre trishasht’itamo’dhyaayah’॥ 63 ॥

agastya uvaacha ।
athaaparam pravakshyaami shauryavratamanuttamam ।
yena bheerorapi mahachchhauryam bhavati tatkshanaat॥ 64.1 ॥

maasi chaashvayuje shuddhaam navameem samuposhayet ।
saptamyaam kri’tasankalpah’ sthitvaa’sht’amyaam nirodanah’॥ 64.2 ॥

navamyaam paarayet pisht’am prathamam bhaktito nri’pa ।
braahmanaan bhojayed bhaktyaa deveem chaiva tu poojayet ।
durgaam deveem mahaabhaagaam mahaamaayaam mahaaprabhaam॥ 64.3 ॥

evam samvatsaram yaavaduposhyeti vidhaanatah’ ।
vrataante bhojayed dheemaan yathaashaktyaa kumaarikaah’॥ 64.4 ॥

hemavastraadibhistaastu bhooshayitvaa tu shaktitah’ ।
pashchaat kshamaapayet taastu devee me preeyataamiti॥ 64.5 ॥

evam kri’te bhrasht’araajyo labhed raajyam na samshayah’ ।
avidyo labhate vidyaam bheetah’ shauryam cha vidanti॥ 64.6 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre chatuh’shasht’itamo’dhyaayah’॥ 64 ॥

agastya uvaacha ।
saarvabhaumavratam chaanyat kathayaami samaasatah’ ।
yena samyakkri’tenaashu saarvabhaumo nri’po bhavet॥ 65.1 ॥

kaartikasya tu maasasya dashamee shuklapakshikaa ।
tasyaam naktaashano nityam dikshu shuddhabalim haret॥ 65.2 ॥

vichitraih’ kusumairbhaktyaa poojayitvaa dvijottamaan ।
dishaam tu praarthanaam kuryaan mantrenaanena suvratah’ ।
sarvaa bhavantyah’ siddhyantu mama janmani janmani॥ 65.3 ॥

evamuktvaa balim taasu dattvaa shuddhena chetasaa ।
tato raatrau tu bhunjeeta dadhyannam tu susamskri’tam॥ 65.4 ॥

poorvam pashchaad yathesht’am tu evam samvatsaram nri’pa ।
yah’ karoti naro nityam tasya digvijayo bhavet॥ 65.5 ॥

ekaadashyaam tu yatnena narah’ kuryaad yathaavidhi ।
maargasheershe shuklapakshaadaarabhyaabdam vichakshanah’ ।
tad vrata dhanadasyesht’am kri’tam vittam prayachchhati॥ 65.6 ॥

ekaadashyaam niraahaaro yo bhunkte dvaadasheedine ।
shukle vaa’pyathavaa kri’shne tad vratam vaishnavam mahat॥ 65.7 ॥

evam cheerna sughoraani hanti paapaani rapaarthiva ।
trayodashyaam tu naktena dharmavratamathochyate॥ 65.8 ॥

shuklapakshe phaalgunasya tathaarabhya vichakshanah’ ।
raudram vratam chaturdashyaam kri’shnapakshe visheshatah’ ।
maaghamaasaadathaarabhya poornam samvatsaram nri’pa॥ 65.9 ॥

induvratam panchadashyaam shuklaayaam naktabhojanam ।
pitri’vratamamaavaasyaamiti raajana tatheritam॥ 65.10 ॥

dasha pancha cha varshaani ya evam kurute nri’pa ।
tithivrataani kastasya phalam vratapramaanatah’॥ 65.11 ॥

ashvamedhasahasraani raajasooyashataani cha ।
yasht’aani tena raajendra kalpoktaah’ kratavastathaa॥ 65.12 ॥

ekameva kri’tam hanti vratam paapaani nityashah’ ।
yah’ punah’ sarvametaddhi kuryaannaravaraatmaja ।
sa shuddho virajo lokaanaapnoti sakalam nri’pa॥ 65.13 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre panchashasht’itamo’dhyaayah’॥ 65 ॥

bhadraashva uvaacha ।
aashcharyam yadi te kinchid viditam dri’sht’ameva vaa ।
tanme kathaya dharmajnya mama kautoohalam mahat॥ 66.1 ॥

agastya uvaacha ।
aashcharyabhooto bhagavaanesha eva janaardanah’ ।
tasyaashcharyaani dri’sht’aani bahooni vividhaani vai॥ 66.2 ॥

shvetadveepam gatah’ poorvam naaradah’ kila paarthiva ।
so’pashyachchhankhachakraabjaan purushaamstigmatejasah’॥ 66.3 ॥

ayam vishnurayam vishnuresha vishnuh’ sanaatanah’ ।
chintaa’bhoottasyataandri’sht’vaa ko’sminvishnuriti prabhuh’॥ 66.4 ॥

evam chintayatastasya chintaa kri’shnam prati prabho ।
aaraadhayaami cha katham shankhachakragadaadharam॥ 66.5 ॥

yena vedmi param teshaam devo naaraayanah’ prabhuh’ ।
evam sanchintya dadhyau sa tam devam parameshvaram॥ 66.6 ॥

divyam varshasahasram tu saagram brahmasutastadaa ।
dhyaayatastasya devo’sau paritosham jagaama ha॥ 66.7 ॥

uvaacha cha prasannaatmaa pratyakshatvam gatah’ prabhuh’ ।
varam brahmasuta broohi kim te dadmi mahaamune॥ 66.8 ॥

naarada uvaacha ।
sahasramekam varshaanaam dhyaatastvam bhuvaneshvara ।
tvatpraaptiryena tad broohi yadi tusht’o’si me’chyuta॥ 66.9 ॥

devadeva uvaacha ।
paurusham sooktamaasthaaya ye yajanti dvijaastu maam ।
samhitaamaadyamaasthaaya te maam praapsyanti naarada॥ 66.10 ॥

alaabhe vedashaastraanaam pancharaatroditena ha ।
maargena maam prapashyante te maam praapsyanti maanavaah’॥ 66.11 ॥

braahmanakshatriyavishaam pancharaatram vidheeyate ।
shoodraadeenaam na tachchhrotrapadaveemupayaasyati॥ 66.12 ॥

evam mayoktam viprendra puraakalpe puraatanam ।
pancharaatram sahasraanaam yadi kashchid graheeshyati॥ 66.13 ॥

karmakshaye cha maam kashchid yadi bhakto bhavishyati ।
tasya chedam pancharaatram nityam hri’di vasishyati॥ 66.14 ॥

itare raajasairbhaavaistaamasaishcha samaavri’taah’ ।
bhavishyanti dvijashresht’ha machchhaasanaparaangmukhaah’॥ 66.15 ॥

kri’tam tretaa dvaaparam cha yugaani treeni naarada ।
sattvasthaam maam sameshyanti kalau rajastamo’dhikaah’॥ 66.16 ॥

anyachcha te varam dadmi shri’nu naarada saampratam ।
yadidam pancharaatram me shaastram paramadurlabham ।
tadbhavaan vetsyate sarvam matprasaadaanna samshayah’॥ 66.17 ॥

vedena pancharaatrena bhaktyaa yajnyena cha dvija ।
praapyo’ham naanyathaa vatsa varshakot’yaayutairapi॥ 66.18 ॥

evamuktvaa sa bhagavaan naaradam parameshvarah’ ।
yagaamaadarshanam sadyo naarado’pi yayau divam॥ 66.19 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre shat’shasht’itamo’dhyaayah’॥ 66 ॥

bhadraashva uvaacha ।
bhagavan sitakri’shne dve bhinne jagati keshavaan ।
striyau babhoovatuh’ ke dve sitakri’shnaa cha kaa shubhaa॥ 67.1 ॥

kashchaasau purusho brahman ya ekah’ saptadhaa bhavet ।
ko’sau dvaadashadhaa vipra dvidehah’ shat’shiraah’ shubhah’॥ 67.2 ॥

dampatyam cha dvijashresht’ha kri’tasooryodayaadanam ।
kasmaadetajjagadidam vitatam dvijasattama॥ 67.3 ॥

agastya uvaacha ।
sitakri’shne striyau ye te te bhaginyau prakeertite ।
satyaasatye dvivarnaa cha naaree raatrirudaahri’taa॥ 67.4 ॥

yah’ pumaan saptadhaa jaata eko bhootvaa nareshvara ।
sa samudrastu vijnyeyah’ saptadhaiko vyavasthitah’॥ 67.5 ॥

yo’sau dvaadashadhaa raajan dvidehah’ shat’shiraah’ prabhuh’ ।
samvatsarah’ sa vijnyeyah’ shareere dve gatee smri’te ।
ri’tavah’ shat’ cha vaktraani esha samvatsarah’ smri’tah’॥ 67.6 ॥

dampatyam tadahoraatram sooryaachandramasau tatah’ ।
tato jagat samuttasthau devasyaasya nri’pottama॥ 67.7 ॥

sa vishnuh’ paramo devo vijnyeyo nri’pasattama ।
na cha vedakriyaaheenah’ pashyate parameshvaram॥ 67.8 ॥

॥ iti varaahapuraane bhagavachchhaastre saptashasht’itamo’dhyaayah’॥ 67 ॥

iti shreeagastyageetaa samaaptaa ।

Also Read:

Agastya Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Agastya Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top