Templesinindiainfo

Best Spiritual Website

Devi Mahatmyam Durga Saptasati Chapter 11 Lyrics in English

Devi Mahatmyam Durga Saptasati Chapter 11 Stotram in English

narayanistutirnama ekadaso‌உdhyayah ||

dhyanam
om balarkavidyutim indukiritam tungakucam nayanatrayayuktam |
smeramukhim varadankusapasabhitikaram prabhaje bhuvanesim ||

rsiruvaca||1||

devya hate tatra mahasurendre
sendrah sura vahnipurogamastam|
katyayanim tustuvuristalabha-
dvikasivaktrabja vikasitasah || 2 ||

devi prapannartihare prasida
prasida matarjagato‌உbhilasya|
prasidavisvesvari pahivisvam
tvamisvari devi caracarasya ||3||

adhara bhuta jagatastvameka
mahisvarupena yatah sthitasi
apam svarupa sthitaya tvayaita
dapyayate krtsnamalanghya virye ||4||

tvam vaisnavisaktiranantavirya
visvasya bijam paramasi maya|
sammohitam devisamasta metat-
ttvam vai prasanna bhuvi muktihetuh ||5||

vidyah samastastava devi bhedah|
striyah samastah sakala jagatsu|
tvayaikaya puritamambayaitat
kate stutih stavyaparaparoktih ||6||

sarva bhuta yada devi bhukti muktipradayini|
tvam stuta stutaye ka va bhavantu paramoktayah ||7||

sarvasya buddhirupena janasya hrdi samsthite|
svargapavargade devi narayani namo‌உstute ||8||

kalakasthadirupena parinama pradayini|
visvasyoparatau sakte narayani namostute ||9||

sarva mangala mangalye sive sarvartha sadhike|
saranye trayambake gauri narayani namo‌உstute ||10||

srstisthitivinasanam saktibhute sanatani|
gunasraye gunamaye narayani namo‌உstute ||11||

saranagata dinarta paritranaparayane|
sarvasyartihare devi narayani namo‌உstute ||12||

hamsayukta vimanasthe brahmani rupadharini|
kausambhah ksarike devi narayani namo‌உstute ||13||

trisulacandrahidhare mahavrsabhavahini|
mahesvari svarupena narayani namo‌உstute ||14||

mayura kukkutavrte mahasaktidhare‌உnaghe|
kaumarirupasamsthane narayani namostute||15||

sankhacakragadasarngagrhitaparamayudhe|
prasida vaisnavirupenarayani namo‌உstute||16||

grhitogramahacakre damstroddhrtavasundhare|
varaharupini sive narayani namostute||17||

nrsimharupenogrena hantum daityan krtodyame|
trailokyatranasahite narayani namo‌உstute||18||

kiritini mahavajre sahasranayanojjvale|
vrtrapranahare caindri narayani namo‌உstute ||19||

sivadutisvarupena hatadaitya mahabale|
ghorarupe maharave narayani namo‌உstute||20||

damstrakarala vadane siromalavibhusane|
camunde mundamathane narayani namo‌உstute||21||

laksmi lajje mahavidhye sraddhe pusti svadhe dhruve|
maharatri mahamaye narayani namo‌உstute||22||

medhe sarasvati vare bhuti babhravi tamasi|
niyate tvam prasidese narayani namo‌உstute||23||

sarvasvarupe sarvese sarvasaktisamanvite|
bhayebhyastrahi no devi durge devi namo‌உstute ||24||

etatte vadanam saumyam locanatrayabhusitam|
patu nah sarvabhutebhyah katyayini namo‌உstute ||25||

jvalakaralamatyugramasesasurasudanam|
trisulam patu no bhitirbhadrakali namo‌உstute||26||

hinasti daityatejamsi svanenapurya ya jagat|
sa ghanta patu no devi papebhyo nah sutaniva||27||

asurasrgvasapankacarcitaste karojvalah|
subhaya khadgo bhavatu candike tvam nata vayam||28||

roganasesanapahamsi tusta
rusta tu kama sakalanabhistan
tvamasritanam na vipannaranam|
tvamasrita srayatam prayanti||29||

etatkrtam yatkadanam tvayadya
darmadvisam devi mahasuranam|
rupairanekairbhahudhatmamurtim
krtvambhike tatprakaroti kanya||30||

vidyasu sastresu viveka dipe
svadyesu vakyesu ca ka tvadanya
mamatvagarte‌உti mahandhakare
vibhramayatyetadativa visvam||31||

raksamsi yatro gravisasca naga
yatrarayo dasyubalani yatra|
davanalo yatra tathabdhimadhye
tatra sthita tvam paripasi visvam||32||

visvesvari tvam paripasi visvam
visvatmika dharayasiti visvam|
visvesavandhya bhavati bhavanti
visvasraya yetvayi bhaktinamrah||33||

devi prasida paripalaya no‌உri
bhiternityam yathasuravadadadhunaiva sadyah|
papani sarva jagatam prasamam nayasu
utpatapakajanitamsca mahopasargan||34||

pranatanam prasida tvam devi visvarti harini|
trailokyavasinamidye lokanam varada bhava||35||

devyuvaca||36||

varadaham suragana param yanmanaseccatha|
tam vrnudhvam prayacchami jagatamupakarakam ||37||

deva ucuh||38||

sarvabadha prasamanam trailokyasyakhilesvari|
evameva tvayakarya masmadvairi vinasanam||39||

devyuvaca||40||
vaivasvate‌உntare prapte astavimsatime yuge|
sumbho nisumbhascaivanyavutpatsyete mahasurau ||41||

nandagopagrhe jata yasodagarbha sambhava|
tatastaunasayisyami vindhyacalanivasini||42||

punarapyatiraudrena rupena prthivitale|
avatirya havisyami vaipracittamstu danavan ||43||

bhaksya yantyasca tanugran vaipracittan mahasuran|
raktadanta bhavisyanti dadimikusumopamah||44||

tato mam devatah svarge martyaloke ca manavah|
stuvanto vyaharisyanti satatam raktadantikam||45||

bhuyasca satavarsikyam anavrstyamanambhasi|
munibhih samstuta bhumau sambhavisyamyayonija ||46||

tatah satena netranam niriksisyamyaham munin
kirtiyisyanti manujah sataksimiti mam tatah||47||

tato‌உ hamakhilam lokamatmadehasamudbhavaih|
bharisyami surah sakairavrsteh prana dharakaih||48||

sakambhariti vikhyatim tada yasyamyaham bhuvi|
tatraiva ca vadhisyami durgamakhyam mahasuram||49||

durgadeviti vikhyatam tanme nama bhavisyati|
punascaham yadabhimam rupam krtva himacale||50||

raksamsi ksayayisyami muninam trana karanat|
tada mam munayah sarve stosyantyana mramurtayah||51||

bhimadeviti vikhyatam tanme nama bhavisyati|
yadarunakhyastrailokye mahabadham karisyati||52||

tadaham bhramaram rupam krtvasajkhyeyasatpadam|
trailokyasya hitarthaya vadhisyami mahasuram||53||

bhramaritica mam loka stadastosyanti sarvatah|
ittham yada yada badha danavottha bhavisyati||54||

tada tadavatiryaham karisyamyarisanksayam ||55||
|| svasti sri markandeya purane savarnike manvantare devi mahatmye narayanistutirnama ekadaso‌உdhyayah samaptam ||

ahuti
om klim jayanti sangayai sasaktikayai saparivarayai savahanayai laksmibijadhistayai garudavahanyai narayani devyai-mahahutim samarpayami namah svaha ||

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 11 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Devi Mahatmyam Durga Saptasati Chapter 11 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top