Templesinindiainfo

Best Spiritual Website

Devi Mahatmyam Durga Saptasati Chapter 12 Lyrics in English

Devi Mahatmyam Durga Saptasati Chapter 12 Stotram English

phalasrutirnama dvadaso‌உdhyayah ||

dhyanam
vidhyuddhama samaprabham mrgapati skandha sthitam bhisanam|
kanyabhih karavala kheta vilasaddastabhi rasevitam
hastaiscakra gadhasi kheta visikham gunam tarjanim
vibhrana manalatmikam sisidharam durgam trinetram bhaje

devyuvaca||1||

ebhih stavaisca ma nityam stosyate yah samahitah|
tasyaham sakalam badham nasayisyamya samsayam ||2||

madhukaitabhanasam ca mahisasuraghatanam|
kirtiyisyanti ye ta dvadvadham sumbhanisumbhayoh ||3||

astamyam ca caturdhasyam navamyam caikacetasah|
srosyanti caiva ye bhaktya mama mahatmyamuttamam ||4||

na tesam duskrtam kincid duskrtottha na capadah|
bhavisyati na daridryam na cai vestaviyojanam ||5||

satrubhyo na bhayam tasya dasyuto va na rajatah|
na sastranalato yaughat kadacit sambhavisyati ||6||

tasmanmamaitanmahatmyam pathitavyam samahitaih|
srotavyam ca sada bhaktya param svastyayanam hi tat ||7||

upa sargana sesamstu mahamari samudbhavan|
tatha trividha mutpatam mahatmyam samayenmama ||8||

yatraita tpathyate samyannityamayatane mama|
sada na tadvimoksyami sannidhyam tatra mesthitam ||9||

bali pradane pujayamagni karye mahotsave|
sarvam mamaitanmahatmyam uccaryam sravyamevaca ||10||

janatajanata vapi bali pujam tatha krtam|
pratiksisyamyaham pritya vahni homam tatha krtam ||11||

saratkale mahapuja kriyate yaca varsiki|
tasyam mamaitanmahatmyam srutva bhaktisamanvitah ||12||

sarvabadhavinirmukto dhanadhanyasamanvitah|
manusyo matprasadena bhavisyati na samsayah||13||

srutva mamaitanmahatmyam tatha cotpattayah subhah|
parakramam ca yuddhesu jayate nirbhayah puman||14||

ripavah sanksayam yanti kaḷyanam copapadhyate|
nandate ca kulam pumsam mahatmyam mamasrnvatam||15||

santikarmani sarvatra tatha duhsvapnadarsane|
grahapiḍasu cograsu mahatmyam srnuyanmama||16||

upasargah samam yanti grahapiḍasca darunah
duhsvapnam ca nrbhirdrstam susvapnamupajayate||17||

balagrahabhibhutanam balanam santikarakam|
sanghatabhede ca nrnam maitrikaranamuttamam||18||

durvrttanamasesanam balahanikaram param|
raksobhutapisacanam pathanadeva nasanam||19||

sarvam mamaitanmahatmyam mama sannidhikarakam|
pasupusparghyadhupaisca gandhadipaistathottamaih||20||

vipranam bhojanairhomaih proksaniyairaharnisam|
anyaisca vividhairbhogaih pradanairvatsarena ya||21||

pritirme kriyate sasmin sakrduccarite srute|
srutam harati papani tatharogyam prayacchati ||22||

raksam karoti bhutebhyo janmanam kirtinam mama|
yuddesu caritam yanme dusta daitya nibarhanam||23||

tasminchrte vairikrtam bhayam pumsam na jayate|
yusmabhih stutayo yasca yasca brahmarsibhih krtah||24||

brahmana ca krtastastu prayacchantu subham matim|
aranye prantare vapi davagni parivaritah||25||

dasyubhirva vrtah sunye grhito vapi satrbhih|
simhavyaghranuyato va vaneva vana hastibhih||26||

ranna kruddena cannapto vadhyo banda gato‌உpiva|
aghurnito va vatena sthitah pote maharnave||27||

patatsu capi sastresu sangrame bhrsadarune|
sarvabadhasu ghorasu vedanabhyardito‌உpiva||28||

smaran mamaitaccaritam naro mucyeta sankatat|
mama prabhavatsimhadya dasyavo vairina statha||29||

duradeva palayante smaratascaritam mama||30||

rsiruvaca||31||

ityuktva sa bhagavati canḍika canḍavikrama|
pasyatam sarva devanam tatraivantaradhiyata||32||

te‌உpi deva niratankah svadhikaranyatha pura|
yannabhagabhujah sarve cakrurvi nihatarayah||33||

daityasca devya nihate sumbhe devaripau yudhi
jagadvidhvamsake tasmin mahogre‌உtula vikrame||34||

nisumbhe ca mahavirye sesah pataḷamayayuh||35||

evam bhagavati devi sa nityapi punah punah|
sambhuya kurute bhupa jagatah paripalanam||36||

tayaitanmohyate visvam saiva visvam prasuyate|
sayacita ca vinnanam tusta rddhim prayacchati||37||

vyaptam tayaitatsakalam brahmanḍam manujesvara|
mahadevya mahakaḷi mahamari svarupaya||38||

saiva kale mahamari saiva srstirbhavatyaja|
sthitim karoti bhutanam saiva kale sanatani||39||

bhavakale nrnam saiva laksmirvrddhiprada grhe|
saivabhave tatha laksmi rvinasayopajayate||40||

stuta sampujita puspairgandhadhupadibhistatha|
dadati vittam putramsca matim dharme gatim subham||41||

|| iti sri markanḍeya purane savarnike manvantare devi mahatmye phalasrutirnama dvadaso‌உdhyaya samaptam ||

ahuti
om klim jayanti sangayai sasaktikayai saparivarayai savahanayai varapradhayai vaisnavi devyai ahahutim samarpayami namah svaha ||

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 12 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Devi Mahatmyam Durga Saptasati Chapter 12 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top