Templesinindiainfo

Best Spiritual Website

Chandramoulisha Stotram Lyrics in Marathi

Chandramoulisha Stotram in Marathi: ॥ चन्द्रमौलीश स्तोत्रम ॥ ऒँकारजपरतानामोङ्कारार्थं मुदा विवृण्वानम । ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चन्द्रमौलीशम ॥ 1 ॥ नम्रसुरासुरनिकरं नळिनाहङ्कारहारिपदयुगळम । नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम ॥ 2 ॥ मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते । मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चन्द्रमौलीशम ॥ 3 ॥ शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम । नतमतिदानधुरीणं सततं प्रणमामि चन्द्रमौलीशम ॥ 4 ॥ वाचो विनिवर्तन्ते यस्मादप्राप्य सह हृदैवेति […]

Shivastutih / Langeshvara Virachitaa Lyrics in Marathi

Shivastutih / Langeshvara Virachitaa in Marathi: ॥ शिवस्तुति ॥ (लङ्केश्वर विरचिता) गले कलितकालिमः प्रकटितेन्दुभालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे । उदञ्चितकपालकं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १ ॥ वृषोपरि परिस्फुरद्धवळधाम धाम श्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत । क्वचित्पुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २ ॥ उदित्वरविलोचनत्रयविसुत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम । षिकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम ॥ ३ ॥ विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं […]

Vedasaara Shivastava Stotram / Shankaraachaarya Virachito Lyrics in Marathi

Vedasaara Shivastava Stotram / Shankaraachaarya Virachito in Marathi: ॥ वेदसार शिवस्तव स्तोत्रम ॥ (छंकराचार्य विरचितो) पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम । जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम ॥ 1 ॥ महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम । विरूपाक्षमिन्द्वर्कवह्निं त्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम ॥ 2 ॥ गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम । भवं […]

Shivasutra Lyrics in Marathi

Introduction: Our knowledge of the physical world is based on empirical associations. These associations reveal the laws of the physical world. But how do we study the nature of consciousness? There is no way to observe one’s own awareness because we are aware through the associations with the phenomenal world. The Vedas deal precisely with […]

Om Jai Jagdish Hare Slokam Lyrics in Marathi

Om Jai Jagdish Hare Aarti in Marathi: Om Jaya Jagadeesha Hare ओम जय जगदीश हरे, स्वामी जय जगदीश हरे | भक्त जानो के संकट, भक्त जानो के संकट, कश्नमे मी दुर करे | ओम जय जगदीशा हरे || 1 || जो ध्याव फाळ पाव, दुख-बिन से मना का, स्वामी दुख-बिन से मना का| सुख संपती […]

Shivaaparaadha Kshamaapana Stotram Lyrics in Marathi

Shiva aparaadha Kshamaapana Stotram in Marathi: ॥ श्री शिवापराधक्शमापण स्तोत्रम ॥ आदौ कर्मप्रसङ्गात्कलयति कलुश्हं मातृकुक्शौ स्थितं मां विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ १ ॥ बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति । […]

Shiva Sahasranamavali in Gujarati | 1008 Names of Lord Shiva

1000 Names of Lord Siva in Gujarati: ॥ શ્રીશિવસહસ્રનામાવલી ॥ ૐ સ્થિરાય નમઃ । ૐ સ્થાણવે નમઃ । ૐ પ્રભવે નમઃ । ૐ ભીમાય નમઃ । ૐ પ્રવરાય નમઃ । ૐ વરદાય નમઃ । ૐ વરાય નમઃ । ૐ સર્વાત્મને નમઃ । ૐ સર્વવિખ્યાતાય નમઃ । ૐ સર્વસ્મૈ નમઃ । ૧૦ । ૐ સર્વકરાય નમઃ […]

Shiva Manasa Puja Lyrics in Marathi

Shiva Manasa Puja in Marathi: ॥ शिवमानसपूजा ॥ रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूश्हितं मृगमदामोदाङ्कितं चन्दनम।ह । जातीचम्पकबिल्वपत्ररचितं पुश्ह्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम।ह ॥ १ ॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्श्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम।ह । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ […]

Shiva Suprabhatam lyrics in Marathi

Siva Suprabhatam in Marathi: ॥ शिव सुप्रभातम ॥ स्नात्वा जले शीतलितान्तरङ्गाः स्पृष्ट्वा च पुष्पाणि सुवासिताङ्गाः . वीजन्ति प्रभातमरुत्तरङ्गाः उत्तिष्ठ शम्भो तव सुप्रभातम.ह || 1 || नन्दीश्वरांभानिनदं मनोघ्य़ं वर्षाब्दगर्ज्जामिव मन्यमानः . केकी कुमारस्य करोति नृत्यं उत्तिष्ठ शम्भो तव सुप्रभातम.ह || 2 || लोकैकबन्धुं प्रसविष्यतीति प्राचीं समर्च्याञ्जलिबद्धहस्तैः . स्तोतुं भवन्तं मुनयः प्रवृत्ताः उत्तिष्ठ शम्भो तव सुप्रभातम.ह || […]

Shiva Sahasranamavali in Kannada | 1008 Names of Lord Shiva

1000 Names of Lord Siva in Kannada: ॥ ಶ್ರೀಶಿವಸಹಸ್ರನಾಮಾವಲೀ ॥ ಓಂ ಸ್ಥಿರಾಯ ನಮಃ । ಓಂ ಸ್ಥಾಣವೇ ನಮಃ । ಓಂ ಪ್ರಭವೇ ನಮಃ । ಓಂ ಭೀಮಾಯ ನಮಃ । ಓಂ ಪ್ರವರಾಯ ನಮಃ । ಓಂ ವರದಾಯ ನಮಃ । ಓಂ ವರಾಯ ನಮಃ । ಓಂ ಸರ್ವಾತ್ಮನೇ ನಮಃ । ಓಂ ಸರ್ವವಿಖ್ಯಾತಾಯ ನಮಃ । ಓಂ ಸರ್ವಸ್ಮೈ ನಮಃ । 10 । ಓಂ ಸರ್ವಕರಾಯ ನಮಃ […]

Scroll to top