Templesinindiainfo

Best Spiritual Website

Parashara Gita Lyrics in English

Parashara Gita, also known as Vishnu Gita, is a sacred text from the ancient Indian epic, the Mahabharata. It’s like a wise conversation between the sage Parashara and King Janaka.

In this conversation, Parashara shares important lessons about life, duty, and the path to freedom from worldly attachments. The text talks about knowing oneself, being good to others and staying devoted to God.

Parashara Gita teaches us that by doing our duties with love and without selfish desires, we can find true happiness and inner peace. It’s like a guidebook for leading a meaningful and spiritually fulfilling life.

Parashara Gita in English:

॥ paraasharageetaa ॥(mahAbhArata shAntiparva Mokshadharma, Chapters 291-298)

adhyaaya 279
y
atah’ param mahaabaaho yachchhreyastadvadasva me ।
na tri’pyaamyamri’tasyeva vasasaste pitaamaha ॥ 1 ॥

kim karma purushah’ kri’tvaa shubham purushasattama ।
shreyah’ paramavaapnoti pretya cheha cha tadvada ॥ 2 ॥

bheeshmovaacha
atra te vartayishyaami yathaapoorvam mahaayashah’ ।
paraasharam mahaatmaanam paprachchha janako nri’pah’ ॥ 3 ॥

kim shreyah’ sarvabhootaanaamasmim’lloke paratra cha ।
yadbhavetpratipattavyam tadbhavaanprabraveetu me ॥ 4 ॥

tatah’ sa tapasaa yuktah’ sarvadharmaavidhaanavit ।
nri’paayaanugraha manaa munirvaakyamathaabraveet ॥ 5 ॥

dharma eva kri’tah’ shreyaaniha loke paratra cha ।
tasmaaddhi paramam naasti yathaa praahurmaneeshinah’ ॥ 6 ॥

pratipadya naro dharmam svargaloke maheeyate ।
dharmaatmakah’ karma vidhirdehinaam nri’pasattama ।
tasminnaashraminah’ santah’ svakarmaaneeha kurvate ॥ 7 ॥

chaturvidhaa hi lokasya yaatraa taata vidheeyate ।
martyaa yatraavatisht’hante saa cha kaamaatpravartate ॥ 8 ॥

sukri’taasukri’tam karma nishevya vividhaih’ kramaih’ ।
dashaardha pravibhaktaanaam bhootaanaam bahudhaa gatih’ ॥ 9 ॥

sauvarnam raajatam vaapi yathaa bhaandam nishichyate ।
tathaa nishichyate jantuh’ poorvakarma vashaanugah’ ॥ 10 ॥

naabeejaajjaayate kim chinnaakri’tvaa sukhamedhate ।
sukri’tee vindati sukham praapya dehakshayam narah’ ॥ 11 ॥

daivam taata na pashyaami naasti daivasya saadhanam ।
svabhaavato hi samsiddhaa devagandharvadaanavaah’ ॥ 12 ॥

pretya jaatikri’tam karma na smaranti sadaa janaah’ ।
te vai tasya phalapraaptau karma chaapi chaturvidham ॥ 13 ॥

lokayaatraashrayashchaiva shabdo vedaashrayah’ kri’tah’ ।
shaantyartham manasastaata naitadvri’ddhaanushaasanam ॥ 14 ॥

chakshushaa manasaa vaachaa karmanaa cha chaturvidham ।
kurute yaadri’sham karma taadri’sham pratipadyate ॥ 15 ॥

nirantaram cha mishram cha phalate karma paarthiva ।
kalyaanam yadi vaa paapam na tu naasho’sya vidyate ॥ 16 ॥

kadaa chitsukri’tam taata kootasthamiva tisht’hati ।
majjamaanasya samsaare yaavadduh’khaadvimuchyate ॥ 17 ॥

tato duh’khakshayam kri’tvaa sukri’tam karma sevate ।
sukri’takshayaaddushkri’tam cha tadviddhi manujaadhipa ॥ 18 ॥

damah’ kshamaa dhri’tistejah’ santoshah’ satyavaaditaa ।
hreerahimsaavyasanitaa daakshyam cheti sukhaavahaah’ ॥ 19 ॥

dushkri’te sukri’te vaapi na janturayato bhavet ।
nityam manah’ samaadhaane prayateta vichakshanah’ ॥ 20 ॥

naayam parasya sukri’tam dushkri’tam vaapi sevate ।
karoti yaadri’sham karma taadri’sham pratipadyate ॥ 21 ॥

sukhaduh’khe samaadhaaya pumaananyena gachchhati ।
anyenaiva janah’ sarvah’ sangato yashcha paarthiva ॥ 22 ॥

pareshaam yadasooyeta na tatkuryaatsvayam narah’ ।
yo hyasooyustathaayuktah’ so’vahaasam niyachchhati ॥ 23 ॥

bheeroo raajanyo braahmanah’ sarvabhaksho
vaishyo’neehaavaanheenavarno’lasash cha ।
vidvaamshchaasheelo vri’ttaheenah’ kuleenah’
satyaadbhrasht’o braahmanah’ stree cha dusht’aa ॥ 24 ॥

raagee muktah’ pachamaano”tmahetor
moorkho vaktaa nri’pa heenam cha raastram ।
ete sarve shochyataam yaanti raajan
yashchaayuktah’ snehaheenah’ prajaasu ॥ 25 ॥

adhyaaya 280
paraasharovaacha
manoratharatham praapya indriyaartha hayam narah’ ।
rashmibhirjnyaanasambhootairyo gachchhati sa buddhimaan ॥ 1 ॥

sevaashritena manasaa vri’tti heenasya shasyate ।
dvijaatihastaannirvri’ttaa na tu tulyaatparasparam ॥ 2 ॥

aayurnasulabham labdhvaa naavakarshedvishaam pate ।
utkarshaartham prayatate narah’ punyena karmanaa ॥ 3 ॥

varnebhyo’pi paribhrasht’ah’ sa vai sammaanamarhati ।
na tu yah’ satkriyaam praapya raajasam karma sevate ॥ 4 ॥

varnotkarshamavaapnoti narah’ punyena karmanaa ।
durlabham tamalabdhaa hi hanyaatpaapena karmanaa ॥ 5 ॥

ajnyaanaaddhi kri’tam paapam tapasaivaabhinirnudet ।
paapam hi karmaphalati paapameva svayam kri’tam ।
tasmaatpaapam na seveta karma duh’khaphalodayam ॥ 6 ॥

paapaanubandham yatkarma yadyapi syaanmahaaphalam ।
na tatseveta medhaavee shuchih’ kusalilam yathaa ॥ 7 ॥

kim kastamanupashyaami phalam paapasya karmanah’ ।
pratyaapannasya hi sato naatmaa taavadvirochate ॥ 8 ॥

pratyaapattishcha yasyeha baalishasya na jaayate ।
tasyaapi sumahaamstaapah’ prasthitasyopajaayate ॥ 9 ॥

viraktam shodhyate vastram na tu kri’shnopasamhitam ।
prayatnena manushyendra paapamevam nibodha me ॥ 10 ॥

svayam kri’tvaa tu yah’ paapam shubhamevaanutisht’hati ।
praayashchittam narah’ kartumubhayam so’shnute pri’thak ॥ 11 ॥

ajaanaattu kri’taam himsaamahimsaa vyapakarshati ।
braahmanaah’ shaastranirdeshaadityaahurbrahmavaadinah’ ॥ 12 ॥

kathaa kaamakri’tam chaasya vihimsaivaapakarshati ।
ityaahurdharmashaastrajnyaa braahmanaa vedapaaragaah’ ॥ 13 ॥

aham tu taavatpashyaami karma yadvartate kri’tam ।
gunayuktam prakaasham cha paapenaanupasamhitam ॥ 14 ॥

yathaa sookshmaani karmaani phalanteeha yathaatatham ।
buddhiyuktaani taaneeha kri’taani manasaa saha ॥ 15 ॥

bhavatyalpaphalam karma sevitam nityamulbanam ।
abuddhipoorvam dharmajnya kri’tamugrena karmanaa ॥ 16 ॥

kri’taani yaani karmaani daivatairmunibhistathaa ।
naacharettaani dharmaatmaa shrutvaa chaapi na kutsayet ॥ 17 ॥

sanchintya manasaa raajanviditvaa shaktimaatmanah’ ।
karoti yah’ shubham karma sa vai bhadraani pashyati ॥ 18 ॥

nave kapaale salilam samnyastam heeyate yathaa ।
navetare tathaa bhaavam praapnoti sukhabhaavitam ॥ 19 ॥

satoye’nyattu yattoyam tasminneva prasichyate ।
vri’ddhe vri’ddhimavaapnoti salile salilam yathaa ॥ 20 ॥

evam karmaani yaaneeha buddhiyuktaani bhoopate ।
nasamaaneeha heenaani taani punyatamaanyapi ॥ 21 ॥

raajnyaa jetavyaah’ saayudhaashchonnataash cha
samyakkartavyam paalanam cha prajaanaam ।
agnishcheyo bahubhishchaapi yajnyair
ante madhye vaa vanamaashritya stheyam ॥ 22 ॥

damaanvitah’ purusho dharmasheelo
bhootaani chaatmaanamivaanupashyet ।
gareeyasah’ poojayedaatmashaktyaa
satyena sheelena sukham narendra ॥ 23 ॥

adhyaaya 281
paraasharovaacha
kah’ kasya chopakurute kash cha kasmai prayachchhati ।
praanee karotyayam karma sarvamaatmaarthamaatmanaa ॥ 1 ॥

gauravena parityaktam nih’sneham parivarjayet ।
sodaryam bhraataramapi kimutaanyam pri’thagjanam ॥ 2 ॥

vishisht’asya vishisht’aachcha tulyau daanapratigrahau ।
tayoh’ punyataram daanam taddvijasya prayachchhatah’ ॥ 3 ॥

nyaayaagatam dhanam varnairnyaayenaiva vivardhitam ।
samrakshyam yatnamaasthaaya dharmaarthamiti nishchayah’ ॥ 4 ॥

na dharmaarthee nri’shamsena karmanaa dhanamarjayet ।
shaktitah’ sarvakaaryaani kuryaannarddhimanusmaret ॥ 5 ॥

apo hi prayatah’ sheetaastaapitaa jvalanena vaa ।
shaktito’tithaye dattvaa kshudhaartaayaashnute phalam ॥ 6 ॥

rantidevena lokesht’aa siddhih’ praaptaa mahaatmanaa ।
phalapatrairatho moolairmuneenarchitavaanasau ॥ 7 ॥

taireva phalapatraishcha sa maatharamatoshayat ।
tasmaallebhe param sthaanam shaibyo’pi pri’thiveepatih’ ॥ 8 ॥

devataatithibhri’tyebhyah’ pitri’bhyo’thaatmanastathaa ।
ri’navaanjaayate martyastasmaadanri’nataam vrajet ॥ 9 ॥

svaadhyaayena maharshibhyo devebhyo yajnyakarmanaa ।
pitri’bhyah’ shraaddhadaanena nri’naam abhyarchanena cha ॥ 10 ॥

vaachah’ sheshaavahaaryena paalanenaatmano’pi cha ।
yathaavaddhri’tya vargasya chikeersheddharmamaaditah’ ॥ 11 ॥

prayatnena cha samsiddhaa dhanairapi vivarjitaah’ ।
samyagghutvaa hutavaham munayah’ siddhimaagataah’ ॥ 12 ॥

vishvaamitrasya putratvamri’cheeka tanayo’gamat ।
ri’gbhih’ stutvaa mahaabhaago devaanvai yajnyabhaaginah’ ॥ 13 ॥

gatah’ shukratvamushanaa devadeva prasaadanaat ।
deveem stutvaa tu gagane modate tejasaa vri’tah’ ॥ 14 ॥

asito devalashchaiva tathaa naarada partavau ।
kaksheevaanjaamadagnyashcha raamastaandyastathaamshumaan ॥ 15 ॥

vasisht’ho jamadagnishcha vishvaamitro’trireva cha ।
bharadvaajo harishmashruh’ kundadhaarah’ shrutashravaah’ ॥ 16 ॥

ete maharshayah’ stutvaa vishnumri’gbhih’ samaahitaah’ ।
lebhire tapasaa siddhim prasaadaattasya dheematah’ ॥ 17 ॥

anarhaashchaarhataam praaptaah’ santah’ stutvaa tameva ha ।
na tu vri’ddhimihaanvichchhetkarmakri’tvaa jugupsitam ॥ 18 ॥

ye’rthaa dharmena te satyaa ye’dharmena dhigastu taan ।
dharmam vai shaashvatam loke na jahyaaddhanakaankshayaa ॥ 19 ॥

aahitaagnirhi dharmaatmaa yah’ sa punyakri’duttamah’ ।
vedaa hi sarve raajendra sthitaastrishvagnishu prabho ॥ 20 ॥

sa chaapyagnyaahito viprah’ kriyaa yasya na heeyate ।
shreyo hyanaahitaagnitvamagnihotram na nishkriyam ॥ 21 ॥

agniraatmaa cha maataa cha pitaa janayitaa tathaa ।
gurushcha narashaardoola paricharyaa yathaatatham ॥ 22 ॥

maanam tyaktvaa yo naro vri’ddhasevee
vidvaankleebah’ pashyati preetiyogaat ।
daakshyenaaheeno dharmayukto nadaanto
loke’sminvai poojyate sadbhiraaryah’ ॥ 23 ॥

adhyaaya 282
paraasharovaacha
vri’ttih’ sakaashaadvarnebhyastribhyo heenasya shobhanaa ।
preetyopaneetaa nirdisht’aa dharmisht’haankurute sadaa ॥ 1 ॥

vri’ttishchennaasti shoodrasya pitri’paitaamahee dhruvaa ।
na vri’ttim parato maargechchhushroosaam tu prayojayet ॥ 2 ॥

sadbhistu saha samsargah’ shobhate dharmadarshibhih’ ।
nityam sarvaasvavasthaasu naasadbhiriti me matih’ ॥ 3 ॥

yathodaya girau dravyam samnikarshena deepyate ।
tathaa satsamnikarshena heenavarno’pi deepyate ॥ 4 ॥

yaadri’shena hi varnena bhaavyate shuklamambaram ।
taadri’sham kurute roopametadevamavaihi me ॥ 5 ॥

tasmaadguneshu rajyethaa maa dosheshu kadaa chana ।
anityamiha martyaanaam jeevitam hi chalaachalam ॥ 6 ॥

sukhe vaa yadi vaa duh’khe vartamaano vichakshanah’ ।
yashchinoti shubhaanyeva sa bhadraaneeha pashyati ॥ 7 ॥

dharmaadapetam yatkarma yadyapi syaanmahaaphalam ।
na tatseveta medhaavee na taddhitamihochyate ॥ 8 ॥

yo hri’tvaa gosahasraani nri’po dadyaadarakshitaa ।
sa shabdamaatraphalabhaagraajaa bhavati taskarah’ ॥ 9 ॥

svayambhoorasri’jachchaagre dhaataaram lokapoojitam ।
dhaataasri’jatputramekam prajaanaam dhaarane ratam ॥ 10 ॥

tamarchayitvaa vaishyastu kuryaadatyarthamri’ddhimat ।
rakshitavyam tu raajanyairupayojyam dvijaatibhih’ ॥ 11 ॥

ajihmairashatha krodhairhavyakavya prayoktri’bhih’ ।
shoodrairnirmaarjanam kaaryamevam dharmo na nashyati ॥ 12 ॥

apranaste tato dharme bhavanti sukhitaah’ prajaah’ ।
sukhena taasaam raajendra modante divi devataah’ ॥ 13 ॥

tasmaadyo rakshati nri’pah’ sa dharmenaabhipoojyate ।
adheete chaapi yo vipro vaishyo yashchaarjane ratah’ ॥ 14 ॥

yashcha shushroosate shoodrah’ satatam niyatendriyah’ ।
ato’nyathaa manushyendra svadharmaatpariheeyate ॥ 15 ॥

praana santaapanirdisht’aah’ kaakinyo’pi mahaaphalaah’ ।
nyaayenopaarjitaa dattaah’ kimutaanyaah’ sahasrashah’ ॥ 16 ॥

satkri’tya tu dvijaatibhyo yo dadaati naraadhipa ।
yaadri’sham taadri’sham nityamashnaati phalamoorjitam ॥ 17 ॥

abhigamya dattam tusht’yaa yaddhanyamaahurabhisht’utam ।
yaachitena tu yaddattam tadaahurmadhyamam budhaah’ ॥ 18 ॥

avajnyayaa deeyate yattathaivaashraddhayaapi cha ।
tadaahuradhamam daanam munayah’ satyavaadinah’ ॥ 19 ॥

atikrame majjamaano vividhena narah’ sadaa ।
tathaa prayatnam kurveeta yathaa muchyeta samshayaat ॥ 20 ॥

damena shobhate viprah’ kshatriyo vijayena tu ।
dhanena vaishyah’ shoodrastu nityam daakshyena shobhate ॥ 21 ॥

adhyaaya 283
paraasharovaacha
pratigrahaagataa vipre kshatriye shastranirjitaah’ ।
vaishye nyaayaarjitaashchaiva shoodre shushroosayaarjitaah’ ।
svalaapyarthaah’ prashasyante dharmasyaarthe mahaaphalaah’ ॥ 1 ॥

nityam trayaanaam varnaanaam shoodrah’ shushroosuruchyate ।
kshatradharmaa vaishya dharmaa naavri’ttih’ patati dvijah’ ।
shoodra karmaa yadaa tu syaattadaa patati vai dvijah’ ॥ 2 ॥

vaanijyam paashupaalyam cha tathaa shilpopajeevanam ।
shoodrasyaapi vidheeyante yadaa vri’ttirna jaayate ॥ 3 ॥

rangaavataranam chaiva tathaaroopopajeevanam ।
madya maamsopajeevyam cha vikrayo lohacharmanoh’ ॥ 4 ॥

apoorvinaa na kartavyam karma loke vigarhitam ।
kri’tapoorvinastu tyajato mahaandharma iti shrutih’ ॥ 5 ॥

samsiddhih’ purusho loke yadaacharati paapakam ।
madenaabhipluta manaastachcha na graahyamuchyate ॥ 6 ॥

shrooyante hi puraane vai prajaa dhigdanda shaasanaah’ ।
daantaa dharmapradhaanaashcha nyaayadharmaanuvartakaah’ ॥ 7 ॥

dharma eva sadaa nree’naamiha raajanprashasyate ।
dharmavri’ddhaa gunaaneva sevante hi naraa bhuvi ॥ 8 ॥

tam dharmamasuraastaata naamri’shyanta janaadhipa ।
vivardhamaanaah’ kramashastatra te’nvaavishanprajaah’ ॥ 9 ॥

teshaam darpah’ samabhavatprajaanaam dharmanaashanah’ ।
darpaatmanaam tatah’ krodhah’ punasteshaamajaayata ॥ 10 ॥

tatah’ krodhaabhibhootaanaam vri’ttam lajjaa samanvitam ।
hreeshchaivaapyanashadraajamstato moho vyajaayata ॥ 11 ॥

tato mohapareetaaste naapashyanta yathaa puraa ।
parasparaavamardena vartayanti yathaasukham ॥ 12 ॥

taanpraapya tu sa dhigdand’o na kaaranamato’bhavat ।
tato’bhyagachchhandevaamshcha braahmanaamshchaavamanya ha ॥ 13 ॥

etasminneva kaale tu devaa devavaram shivam ।
agachchhanjsharanam veeram bahuroopam ganaadhipam ॥ 14 ॥

tena sma te gaganagaah’ sapuraah’ paatitaah’ kshitau ।
tisro’pyekena baanena devaapyaayita tejasaa ॥ 15 ॥

teshaamadhipatistvaaseedbheemo bheemaparaakramah’ ।
devataanaam bhayakarah’ sa hatah’ shoolapaaninaa ॥ 16 ॥

tasminhate’tha svam bhaavam pratyapadyanta maanavaah’ ।
praavartanta cha vedaa vai shaastraani cha yathaa puraa ॥ 17 ॥

tato’bhyasinchanraajyena devaanaam divi vaasavam ।
saptarshayashchaanvayunjannaraanaam danda dhaarane ॥ 18 ॥

saptarsheenaamathordhvam cha vipri’thurnaama paarthivah’ ।
raajaanah’ kshatriyaashchaiva mandaleshu pri’thakpri’thak ॥ 19 ॥

mahaakuleshu ye jaataa vri’ttaah’ poorvataraash cha ye ।
teshaamathaasuro bhaavo hri’dayaannaapasarpati ॥ 20 ॥

tasmaattenaiva bhaavena saanushangena paarthivaah’ ।
aasuraanyeva karmaani nyasevanbheemavikramaah’ ॥ 21 ॥

pratyatisht’hamshcha teshveva taanyeva sthaapayanti cha ।
bhajante taani chaadyaapi ye baalishatamaa naraah’ ॥ 22 ॥

tasmaadaham braveemi tvaam raajansanchintya shaastratah’ ।
samsiddhaadhigamam kuryaatkarma himsaatmakam tyajet ॥ 23 ॥

na sankarena dravinam vichinveeta vichakshanah’ ।
dharmaartham nyaayamutsri’jya na tatkalyaanamuchyate ॥ 24 ॥

sa tvamevamvidho daantah’ kshatriyah’ priyabaandhavah’ ।
prajaa bhri’tyaamshcha putraamshcha svadharmenaanupaalaya ॥ 25 ॥

isht’aanisht’a samaayogo vairam sauhaardameva cha ।
atha jaatisahasraani bahooni parivartate ॥ 26 ॥

tasmaadguneshu rajyethaa maa dosheshu kadaa chana ।
nirguno yo hi durbuddhiraatmanah’ so’riruchyate ॥ 27 ॥

maanusheshu mahaaraaja dharmaadharmau pravartatah’ ।
na tathaanyeshu bhooteshu manushyarahiteshviha ॥ 28 ॥

dharmasheelo naro vidvaaneehako’neehako’pi vaa ।
aatmabhootah’ sadaa loke charedbhootaanyahimsayan ॥ 29 ॥

yadaa vyapetaddhri’llekham mano bhavati tasya vai ।
naanri’tam chaiva bhavati tadaa kalyaanamri’chchhati ॥ 30 ॥

adhyaaya 284
paraasharovaacha
esha dharmavidhistaata gri’hasthasya prakeertitah’ ।
tapasvidhim tu vakshyaami tanme nigadatah’ shri’nu ॥ 1 ॥

praayena hi gri’hasthasya mamatvam naama jaayate ।
sangaagatam narashresht’ha bhaavaistaamasaraajasaih’ ॥ 2 ॥

gri’haanyaashritya gaavashcha kshetraani cha dhanaani cha ।
daaraah’ putraashcha bhri’tyaashcha bhavanteeha narasya vai ॥ 3 ॥

evam tasya pravri’ttasya nityamevaanupashyatah’ ।
raagadveshau vivardhete hyanityatvamapashyatah’ ॥ 4 ॥

raagadveshaabhibhootam cha naram dravyavashaanugam ।
mohajaataa ratirnaama samupaiti naraadhipa ॥ 5 ॥

kri’taartho bhogato bhootvaa sa vai ratiparaayanah’ ।
laabham graamyasukhaadanyam ratito naanupashyati ॥ 6 ॥

tato lobhaabhibhootaatmaa sangaadvardhayate janam ।
pusht’yartham chaiva tasyeha janasyaartham chikeershati ॥ 7 ॥

sa jaanannapi chaakaaryamarthaartham sevate narah’ ।
baala snehapareetaatmaa tatkshayaachchaanutapyate ॥ 8 ॥

tato maanena sampanno rakshannaatmaparaajayam ।
karoti yena bhogee syaamiti tasmaadvinashyati ॥ 9 ॥

tapo hi buddhiyuktaanaam shaashvatam brahma darshanam ।
anvichchhataam shubham karma naraanaam tyajataam sukham ॥ 10 ॥

snehaayatana naashaachcha dhananaashaachcha paarthiva ।
aadhivyaadhi prataapaachcha nirvedamupagachchhati ॥ 11 ॥

nirvedaadaatmasambodhah’ sambodhaachchhaastra darshanam ।
shaastraarthadarshanaadraajamstapa evaanupashyati ॥ 12 ॥

durlabho hi manushyendra narah’ pratyavamarshavaan ।
yo vai priya sukhe ksheene tapah’ kartum vyavasyati ॥ 13 ॥

tapah’ sarvagatam taata heenasyaapi vidheeyate ।
yitendriyasya daantasya svargamaargapradeshakam ॥ 14 ॥

prajaapatih’ prajaah’ poorvamasri’jattapasaa vibhuh’ ।
kva chitkva chidvrataparo vrataanyaasthaaya paarthiva ॥ 15 ॥

aadityaa vasavo rudraastathaivaagnyashvimaarutaah’ ।
vishvedevaastathaa saadhyaah’ pitaro’tha marudganaah’ ॥ 16 ॥

yaksharaakshasa gandharvaah’ siddhaashchaanye divaukasah’ ।
samsiddhaastapasaa taata ye chaanye svargavaasinah’ ॥ 17 ॥

ye chaadau brahmanaa sri’sht’aa braahmanaastapasaa puraa ।
te bhaavayantah’ pri’thiveem vicharanti divam tathaa ॥ 18 ॥

martyaloke cha raajaano ye chaanye gri’hamedhinah’ ।
mahaakuleshu dri’shyante tatsarvam tapasah’ phalam ॥ 19 ॥

kaushikaani cha vastraani shubhaanyaabharanaani cha ।
vaahanaasana yaanaani sarvam tattapasah’ phalam ॥ 20 ॥

mano’nukoolaah’ pramadaa roopavatyah’ sahasrashah’ ।
vaasah’ praasaadapri’sht’he cha tatsarvam tapasah’ phalam ॥ 21 ॥

shayanaani cha mukhyaani bhojyaani vividhaani cha ।
abhipretaani sarvaani bhavanti kri’takarmanaam ॥ 22 ॥

naapraapyam tapasaa kim chittrailokye’sminparantapa ।
upabhoga parityaagah’ phalaanyakri’takarmanaam ॥ 23 ॥

sukhito duh’khito vaapi naro lobham parityajet ।
avekshya manasaa shaastram buddhyaa cha nri’pasattama ॥ 24 ॥

asantosho’sukhaayaiva lobhaadindriyavibhramah’ ।
tato’sya nashyati prajnyaa vidyevaabhyaasa varjitaa ॥ 25 ॥

nasht’a prajnyo yadaa bhavati tadaa nyaayam na pashyati ।
tasmaatsukhakshaye praapte pumaanugram tapash charet ॥ 26 ॥

yadisht’am tatsukham praahurdveshyam duh’khamihochyate ।
kri’taakri’tasya tapasah’ phalam pashyasva yaadri’sham ॥ 27 ॥

nityam bhadraani pashyanti vishayaamshchopabhunjate ।
praakaashyam chaiva gachchhanti kri’tvaa nishkalmasham tapah’ ॥ 28 ॥

apriyaanyavamaanaamshcha duh’kham bahuvidhaatmakam ।
phalaarthee tatpathatyaktah’ praapnoti vishayaatmakam ॥ 29 ॥

dharme tapasi daane cha vichikitsaasya jaayate ।
sa kri’tvaa paapakaanyeva nirayam pratipadyate ॥ 30 ॥

sukhe tu vartamaano vai duh’khe vaapi narottama ।
svavri’ttaadyo na chalati shaastrachakshuh’ sa maanavah’ ॥ 31 ॥

ishuprapaata maatram hi sparshayoge ratih’ smri’taa ।
rasane darshane ghraane shravane cha vishaam pate ॥ 32 ॥

tato’sya jaayate teevraa vedanaa tatkshayaatpunah’ ।
budhaa yena prashamsanti moksham sukhamanuttamam ॥ 33 ॥

tatah’ phalaartham charati bhavanti jyaayaso gunaah’ ।
dharmavri’ttyaa cha satatam kaamaarthaabhyaam na heeyate ॥ 34 ॥

aprayatnaagataah’ sevyaa gri’hasthairvishayaah’ sadaa ।
prayatnenopagamyashcha svadharma iti me matih’ ॥ 35 ॥

maaninaam kulajaataanaam nityam shaastraarthachakshushaam ।
dharmakriyaa viyuktaanaamashaktyaa samvri’taatmanaam ॥ 36 ॥

kriyamaanam yadaa karma naasham gachchhati maanusham ।
teshaam naanyadri’te loke tapasah’ karma vidyate ॥ 37 ॥

sarvaatmanaa tu kurveeta gri’hasthah’ karma nishchayam ।
daakshyena havyakavyaartham svadharmam vicharennri’pa ॥ 38 ॥

yathaa nadeenadaah’ sarve saagare yaanti samsthitam ।
evamaashraminah’ sarve gri’hasthe yaanti samsthitam ॥ 39 ॥

adhyaaya 285
janaka
varno visheshavarnaanaam maharshe kena jaayate ।
etadichchhaamyaham shrotum tadbroohi vadataam vara ॥ 1 ॥

yadetajjaayate’patyam sa evaayamiti shrutih’ ।
katham braahmanato jaato visheshagrahanam gatah’ ॥ 2 ॥

paraasharovaacha
evametanmahaaraaja yena jaatah’ sa eva sah’ ।
tapasastvapakarshena jaatigrahanataam gatah’ ॥ 3 ॥

sukshetraachcha subeejaachcha punyo bhavati sambhavah’ ।
ato’nyatarato heenaadavaro naama jaayate ॥ 4 ॥

vakraadbhujaabhyaamoorubhyaam padbhyaam chaivaatha jajnyire ।
sri’jatah’ prajaapaterlokaaniti dharmavido viduh’ ॥ 5 ॥

mukhajaa braahmanaastaata baahujaah’ kshatrabandhavah’ ।
oorujaa dhanino raajanpaadajaah’ parichaarakaah’ ॥ 6 ॥

chaturnaameva varnaanaamaagamah’ purusharshabha ।
ato’nye tvatiriktaa ye te vai sankarajaah’ smri’taah’ ॥ 7 ॥

kshatrajaatirathaambasthaa ugraa vaidehakaastathaa ।
shvapaakaah’ pulkasaah’ stenaa nishaadaah’ sootamaagadhaah’ ॥ 8 ॥

aayogaah’ karanaa vraatyaashchandaalaashcha naraadhipa ।
ete chaturbhyo varnebhyo jaayante vai parasparam ॥ 9 ॥

janaka
brahmanaikena jaataanaam naanaatvam gotratah’ katham ।
bahooneeha hi loke vai gotraani munisattama ॥ 10 ॥

yatra tatra katham jaataah’ svayonim munayo gataah’ ।
shoodrayonau samutpannaa viyonau cha tathaapare ॥ 11 ॥

paraasharovaacha
raajannetadbhavedgraahyamapakri’sht’ena janmanaa ।
mahaatmaanam samutpattistapasaa bhaavitaatmanaam ॥ 12 ॥

utpaadya putraanmunayo nri’patau yatra tatra ha ।
svenaiva tapasaa teshaamri’shitvam vidadhuh’ punah’ ॥ 13 ॥

pitaamahashcha me poorvamri’shyashri’ngashcha kaashyapah’ ।
vatastaandyah’ kri’pashchaiva kaksheevaankamathaadayah’ ॥ 14 ॥

yavakreetashcha nri’pate dronashcha vadataam varah’ ।
aayurmatango dattash cha drupado matsya eva cha ॥ 15 ॥

ete svaam prakri’tim praaptaa vaideha tapaso”shrayaat ।
pratisht’hitaa vedavido dame tapasi chaiva hi ॥ 16 ॥

moolagotraani chatvaari samutpannaani paarthiva ।
angiraah’ kashyapashchaiva vasisht’ho bhri’gureva cha ॥ 17 ॥

karmato’nyaani gotraani samutpannaani paarthiva ।
naamadheyaani tapasaa taani cha grahanam sataam ॥ 18 ॥

janaka
visheshadharmaanvarnaanaam prabroohi bhagavanmama ।
tathaa saamaanya dharmaamshcha sarvatra kushalo hyasi ॥ 19 ॥

paraa
pratigraho yaajanam cha tathaivaadhyaapanam nri’pa ।
visheshadharmo vipraanaam rakshaa kshatrasya shobhanaa ॥ 20 ॥

kri’shishcha paashupaalyam cha vaanijyam cha vishaam api ।
dvijaanaam paricharyaa cha shootra karma naraadhipa ॥ 21 ॥

visheshadharmaa nri’pate varnaanaam parikeertitaah’ ।
dharmaansaadhaaranaamstaata vistarena shri’nushva me ॥ 22 ॥

aanri’shamsyamahimsaa chaapramaadah’ samvibhaagitaa ।
shraaddhakarmaatitheyam cha satyamakrodha eva cha ॥ 23 ॥

sveshu daareshu santoshah’ shaucham nityaanasooyataa ।
aatmajnyaanam titikshaa cha dharmaah’ saadhaaranaa nri’pa ॥ 24 ॥

braahmanaah’ kshatriyaa vaishyaastrayo varnaa dvijaatayah’ ।
atra teshaamadheekaaro dharmeshu dvipadaam vara ॥ 25 ॥

vikarmaavasthitaa varnaah’ patanti nri’pate trayah’ ।
unnamanti yathaa santamaashrityeha svakarmasu ॥ 26 ॥

na chaapi shoodrah’ patateeti nishchayo
na chaapi samskaaramihaarhateeti vaa ।
shrutipravri’ttam na cha dharmamaapnute
na chaasya dharme pratishedhanam kri’tam ॥ 27 ॥

vaidehakam shoodramudaaharanti
dvijaa mahaaraaja shrutopapannaah’ ।
aham hi pashyaami narendra devam
vishvasya vishnum jagatah’ pradhaanam ॥ 28 ॥

sataam vri’ttamanusht’haaya niheenaa ujjiheershavah’ ।
mantravarjam na dushyanti kurvaanaah’ pausht’ikeeh’ kriyaah’ ॥ 29 ॥

yathaa yathaa hi sadvri’ttamaalambanteetare janaah’ ।
tathaa tathaa sukham praapya pretya cheha cha sherate ॥ 30 ॥

ja
kim karma doosayatyenamatha jaatirmahaamune ।
sandeho me samutpannastanme vyaakhyaatumarhasi ॥ 31 ॥

paraa
asamshayam mahaaraaja ubhayam doshakaarakam ।
karma chaiva hi jaatishcha vishesham tu nishaamaya ॥ 32 ॥

yaatyaa cha karmanaa chaiva dusht’am karma nishevate ।
yaatyaa dusht’ashcha yah’ paapam na karoti sa poorushah’ ॥ 33 ॥

yaatyaa pradhaanam purusham kurvaanam karma dhikkri’tam ।
karma taddoosayatyenam tasmaatkarma na shobhanam ॥ 34 ॥

ja
kaani karmaani dharmyaani loke’smindvijasattama ।
na himsanteeha bhootaani kriyamaanaani sarvadaa ॥ 35 ॥

paraa
shri’nu me’tra mahaaraaja yanmaam tvam paripri’chchhasi ।
yaani karmaanyahimsraani naram traayanti sarvadaa ॥ 36 ॥

samnyasyaagneenupaaseenaah’ pashyanti vigatajvaraah’ ।
naih’shreyasam dharmapatham samaaruhya yathaakramam ॥ 37 ॥

prashritaa vinayopetaa damanityaah’ susamshitaah’ ।
prayaanti sthaanamajaram sarvakarma vivarjitaah’ ॥ 38 ॥

sarve varnaa dharmakaaryaani samyak
kri’tvaa raajansatyavaakyaani choktvaa ।
tyaktvaadharmam daarunam jeevaloke
yaanti svargam naatra kaaryo vichaarah’ ॥ 39 ॥

adhyaaya 286
paraasharovaacha
pitaa sukhaayo guravah’ striyash cha
na nirgunaa naama bhavanti loke ।
ananyabhaktaah’ priyavaadinash cha
hitaashcha vashyaashcha tathaiva raajan ॥ 1 ॥

pitaa param daivatam maanavaanaam
maaturvishisht’am pitaram vadanti ।
nyaanasya laabham paramam vadanti
yitendriyaarthaah’ paramaapnuvanti ॥ 2 ॥

ranaajire yatra sharaagnisamstare
nri’paatmajo ghaatamavaapya dahyate ।
prayaati lokaanamaraih’ sudurlabhaan
nishevate svargaphalam yathaasukham ॥ 3 ॥

shraantam bheetam bhrasht’a shastram rudantam
paraangmukham paribarhaishcha heenam ।
anudyatam roginam yaachamaanam
na vai himsyaadbaalavri’ddhau cha raajan ॥ 4 ॥

paribarhaih’ susampannamudyatam tulyataam gatam ।
atikrameta nri’patih’ sangraame kshatriyaatmajam ॥ 5 ॥

tulyaadiha vadhah’ shreyaanvishisht’aachcheti nishchayah’ ।
niheenaatkaataraachchaiva nri’paanaam garhito vadhah’ ॥ 6 ॥

paapaatpaapasamaachaaraanniheenaachcha naraadhipa ।
paapa eva vadhah’ prokto narakaayeti nishchayah’ ॥ 7 ॥

na kashchittraati vai raajandisht’aanta vashamaagatam ।
saavasheshaayusham chaapi kashchidevaapakarshati ॥ 8 ॥

snigdhaishcha kriyamaanaani karmaaneeha nivartayet ।
himsaatmakaani karmaani naayurichchhetparaayushaa ॥ 9 ॥

gri’hasthaanaam tu sarveshaam vinaashamabhikaankshitaam ।
nidhanam shobhanam taata pulineshu kriyaavataam ॥ 10 ॥

aayushi kshayamaapanne panchatvamupagachchhati ।
naakaaranaattadbhavati kaaranairupapaaditam ॥ 11 ॥

tathaa shareeram bhavati dehaadyenopapaaditam ।
adhvaanam gatakashchaayam praaptashchaayam gri’haadgri’ham ॥ 12 ॥

dviteeyam kaaranam tatra naanyatkim chana vidyate ।
taddeham dehinaam yuktam mokshabhooteshu vartate ॥ 13 ॥

siraa snaayvasthi sanghaatam beebhatsaa medhya sankulam ।
bhootaanaamindriyaanaam cha gunaanaam cha samaagatam ॥ 14 ॥

tvagantam dehamityaahurvidvaamso’dhyaatmachintakaah’ ।
punairapi pariksheenam shareeram martyataam gatam ॥ 15 ॥

shareerinaa parityaktam nishchesht’am gatachetanam ।
bhootaih’ prakri’tamaapannaistato bhoomau nimajjati ॥ 16 ॥

bhaavitam karmayogena jaayate tatra tatra ha ।
idam shareeram vaideha mriyate yatra tatra ha ।
tatsvabhaavo’paro dri’sht’o visargah’ karmanastathaa ॥ 17 ॥

na jaayate tu nri’pate kam chitkaalamayam punah’ ।
paribhramati bhootaatmaa dyaamivaambudharo mahaan ॥ 18 ॥

sa punarjaayate raajanpraapyehaayatanam nri’pa ।
manasah’ paramo hyaatmaa indriyebhyah’ param manah’ ॥ 19 ॥

dvividhaanaam cha bhootaanaam jangamaah’ paramaa nri’pa ।
yangamaanaamapi tathaa dvipadaah’ paramaa mataah’ ।
dvipadaanaamapi tathaa dvijaa vai paramaah’ smri’taah’ ॥ 20 ॥

dvijaanaamapi raajendra prajnyaavantah’ paraa mataah’ ।
praajnyaanaamaatmasambuddhaah’ sambuddhaanaamamaaninah’ ॥ 21 ॥

yaatamanveti maranam nri’naamiti vinishchayah’ ।
antavanti hi karmaani sevante gunatah’ prajaah’ ॥ 22 ॥

aapanne toottaraam kaasht’haam soorye yo nidhanam vrajet ।
nakshatre cha muhoorte cha punye raajansa punyakri’t ॥ 23 ॥

ayojayitvaa kleshena janam plaavya cha dushkri’tam ।
mri’tyunaapraakri’teneha karmakri’tvaatmashaktitah’ ॥ 24 ॥

vishamudbandhanam daaho dasyu hastaattathaa vadhah’ ।
damstribhyashcha pashubhyashcha praakri’to vadha uchyate ॥ 25 ॥

na chaibhih’ punyakarmaano yujyante naabhisandhijaih’ ।
evamvidhaishcha bahubhiraparaih’ praakri’tairapi ॥ 26 ॥

oordhvam hitvaa pratisht’hante praanaah’ punyakri’taam nri’pa ।
madhyato madhyapunyaanaamadho dushkri’ta karmanaam ॥ 27 ॥

ekah’ shatrurna dviteeyo’sti shatrur
ajnyaanatulyah’ purushasya raajan ।
yenaavri’tah’ kurute samprayukto
ghoraani karmaani sudaarunaani ॥ 28 ॥

prabodhanaartham shrutidharmayuktam
vri’dddhaanupaasyam cha bhaveta yasya ।
prayatnasaadhyo hi sa raajaputra
prajnyaasharenonmathitah’ paraiti ॥ 29 ॥

adheetya vedaamstapasaa brahmachaaree
yajnyaanjshaktyaa samnisri’jyeha pancha ।
vanam gachchhetpurusho dharmakaamah’
shreyashchitvaa sthaapayitvaa svavamsham ॥ 30 ॥

upabhogairapi tyaktam naatmaanamavasaadayet ।
chandaalatve’pi maanushyam sarvathaa taata durlabham ॥ 31 ॥

iyam hi yonih’ prathamaa yaam praapya jagateepate ।
aatmaa vai shakyate traatum karmabhih’ shubhalakshanaih’ ॥ 32 ॥

katham na vipranashyema yoneeto’syaa iti prabho ।
kurvanti dharmam manujaah’ shrutipraamaanya darshanaat ॥ 33 ॥

yo durlabhataram praapya maanushyamiha vai narah’ ।
dharmaavamantaa kaamaatmaa bhavetsa khalu vanchyate ॥ 34 ॥

yastu preetipurogena chakshushaa taata pashyati ।
deepopamaani bhootaani yaavadarchirna nashyati ॥ 35 ॥

saantvenaanupradaanena priyavaadena chaapyuta ।
samaduh’khasukho bhootvaa sa paratra maheeyate ॥ 36 ॥

daanam tyaagah’ shobhanaa moortiradbhyo
bhooyah’ plaavyam tapasaa vai shareeram ।
sarasvatee naimishapushkareshu
ye chaapyanye punyadeshaah’ pri’thivyaam ॥ 37 ॥

gri’heshu yeshaamasavah’ patanti
teshaamatho nirharanam prashastam ।
yaanena vai praapanam cha shmashaane
shauchena noonam vidhinaa chaiva daahah’ ॥ 38 ॥

isht’ih’ pusht’iryajanam yaajanam cha
daanam punyaanaam karmanaam cha prayogah’ ।
shaktyaa pitryam yachcha kim chitprashastam
sarvaanyaatmaarthe maanavo yah’ karoti ॥ 39 ॥

dharmashaastraani vedaashcha shad’angaani naraadhipa ।
shreyaso’rthe vidheeyante narasyaaklisht’a karmanah’ ॥ 40 ॥

bheeshmovaacha
evadvai sarvamaakhyaatam muninaa sumahaatmanaa ।
videharaajaaya puraa shreyaso’rthe naraadhipa ॥ 41 ॥

adhyaaya 287
bheeshmovaacha
punareva tu paprachchha janako mithilaadhipah’ ।
paraasharam mahaatmaanam dharme paramanishchayam ॥ 1 ॥

kim shreyah’ kaa gatirbrahmankim kri’tam na vinashyati ।
kva gato na nivarteta tanme broohi mahaamune ॥ 2 ॥

paraasharovaacha
asangah’ shreyaso moolam jnyaanam jnyaanagatih’ paraa ।
cheernam tapo na pranashyedvaapah’ kshetre na nashyati ॥ 3 ॥

chhittvaadharmamayam paasham yadaa dharme’bhirajyate ।
dattvaabhaya kri’tam daanam tadaa siddhimavaapnuyaat ॥ 4 ॥

yo dadaati sahasraani gavaamashvashataani cha ।
abhayam sarvabhootebhyastaddaanamativartate ॥ 5 ॥

vasanvishayamadhye’pi na vasatyeva buddhimaan ।
samvasatyeva durbuddhirasatsu vishayeshvapi ॥ 6 ॥

naadharmah’ shlishyate praajnyamaapah’ pushkara parnavat ।
apraajnyamadhikam paapam shlishyate jatu kaasht’havat ॥ 7 ॥

naadharmah’ kaaranaapekshee kartaaramabhimunchati ।
kartaa khalu yathaakaalam tatsarvamabhipadyate ।
na bheedyante kri’taatmaana aatmapratyaya darshinah’ ॥ 8 ॥

buddhikarmendriyaanaam hi pramatto yo na budhyate ।
shubhaashubheshu saktaatmaa praapnoti sumahadbhayam ॥ 9 ॥

veetaraago jitakrodhah’ samyagbhavati yah’ sadaa ।
vishaye vartamaano’pi na sa paapena yujyate ॥ 10 ॥

maryaadaayaam dharmaseturnibaddho naiva seedati ।
pusht’asrota ivaayattah’ spheeto bhavati sanchayah’ ॥ 11 ॥

yathaa bhaanugatam tejo manih’ shuddhah’ samaadhinaa ।
aadatte raajashaardoola tathaa yogah’ pravartate ॥ 12 ॥

yathaa tilaanaamiha pushpasamshrayaat
pri’thakpri’thagyaani guno’tisaumyataam ।
tathaa naraanaam bhuvi bhaavitaatmanaam
yathaashrayam sattvagunah’ pravartate ॥ 13 ॥

yahaati daaraanihate na sampadah’
sadashvayaanam vividhaashcha yaah’ kriyaah’ ।
trivisht’ape jaatamatiryadaa naras
tadaasya buddhirvishayeshu bheedyate ॥ 14 ॥

prasaktabuddhirvishayeshu yo naro
yo budhyate hyaatmahitam kadaa chana ।
sa sarvabhaavaanugatena chetasaa
nri’paamisheneva jhasho vikri’shyate ॥ 15 ॥

sanghaatavaanmartyalokah’ parasparamapaashritah’ ।
kadalee garbhanih’saaro naurivaapsu nimajjati ॥ 16 ॥

na dharmakaalah’ purushasya nishchito
naapi mri’tyuh’ purusham prateekshate ।
kriyaa hi dharmasya sadaiva shobhanaa
yadaa naro mri’tyumukhe’bhivartate ॥ 17 ॥

yathaandhah’ svagri’he yukto hyabhyaasaadeva gachchhati ।
tathaayuktena manasaa praajnyo gachchhati taam gatim ॥ 18 ॥

maranam janmani proktam janma vai maranaashritam ।
avidvaanmokshadharmeshu baddhobhramati chakravat ॥ 19 ॥

yathaa mri’naalo’nugatamaashu munchati kardamam ।
tathaatmaa purushasyeha manasaa parimuchyate ।
manah’ pranayate”tmaanam sa enamabhiyunjati ॥ 20 ॥

paraarthe vartamaanastu svakaaryam yo’bhimanyate ।
indriyaartheshu saktah’ sansvakaaryaatpariheeyate ॥ 21 ॥

adhastiryaggatim chaiva svarge chaiva paraam gatim ।
praapnoti svakri’tairaatmaa praajnyasyehetarasya cha ॥ 22 ॥

mri’nmaye bhaajane pakve yathaa vai nyasyate dravah’ ।
tathaa shareeram tapasaa taptam vishayamashnute ॥ 23 ॥

vishayaanashnute yastu na sa bhokshyatyasamshayam ।
yastu bhogaamstyajedaatmaa sa vai bhoktum vyavasyati ॥ 24 ॥

neehaarena hi samveetah’ shishnodara paraayanah’ ।
yaatyandha iva panthaanamaavri’taatmaa na budhyate ॥ 25 ॥

vanigyathaa samudraadvai yathaartham labhate dhanam ।
tathaa martyaarnave jantoh’ karma vijnyaanato gatih’ ॥ 26 ॥

ahoraatra maye loke jaraa roopena sancharan ।
mri’tyurgrasati bhootaani pavanam pannago yathaa ॥ 27 ॥

svayam kri’taani karmaani jaato jantuh’ prapadyate ।
naakri’tam labhate kashchitkim chidatra priyaapriyam ॥ 28 ॥

shayaanam yaantamaaseenam pravri’ttam vishayeshu cha ।
shubhaashubhaani karmaani prapadyante naram sadaa ॥ 29 ॥

na hyanyatteeramaasaadya punastartum vyavasyati ।
durlabho dri’shyate hyasya vinipaato mahaarnave ॥ 30 ॥

yathaa bhaaraavasaktaa hi naurmahaambhasi tantunaa ।
tathaa mano’bhiyogaadvai shareeram pratikarshati ॥ 31 ॥

yathaa samudramabhitah’ samsyootaah’ sarito’paraah’ ।
tathaadyaa prakri’tiryogaadabhisamsyooyate sadaa ॥ 32 ॥

snehapaashairbahuvibhairaasaktamanaso naraah’ ।
prakri’tisht’haa visheedanti jale saikata veshmavat ॥ 33 ॥

shareeragri’ha samsthasya shauchateerthasya dehinah’ ।
buddhimaarga prayaatasya sukham tviha paratra cha ॥ 34 ॥

vistaraah’ kleshasamyuktaah’ sankshepaastu sukhaavahaah’ ।
paraartham vistaraah’ sarve tyaagamaatmahitam viduh’ ॥ 35 ॥

sankalpajo mitravargo jnyaatayah’ kaaranaatmakaah’ ।
bhaaryaa daasaashcha putraashcha svamarthamanuyunjate ॥ 36 ॥

na maataa na pitaa kim chitkasya chitpratipadyate ।
daanapathyodano jantuh’ svakarmaphalamashnute ॥ 37 ॥

maataaputrah’ pitaa bhraataa bhaaryaa mitra janastathaa ।
asht’aapada padasthaane tvakshamudreva nyasyate ॥ 38 ॥

sarvaani karmaani puraa kri’taani
shubhaashubhaanyaatmano yaanti jantor ।
upasthitam karmaphalam viditvaa
buddhim tathaa chodayate’ntaraatmaa ॥ 39 ॥

vyavasaayam samaashritya sahaayaanyo’dhigachchhati ।
na tasya kashchidaarambhah’ kadaa chidavaseedati ॥ 40 ॥

advaidha manasam yuktam shooram dheeram vipashchitam ।
na shreeh’ santyajate nityamaadityamiva rashmayah’ ॥ 41 ॥

aastikya vyavasaayaabhyaamupaayaadvismayaaddhiyaa ।
yamaarabhatyanindyaatmaa na so’rthah’ parisheedati ॥ 42 ॥

sarvaih’ svaani shubhaashubhaani niyatam karmaani jantuh’ svayam
garbhaatsamppratipadyate tadubhayam yattena poorvam kri’tam ।
mri’tyushchaaparihaaravaansamagatih’ kaalena vichchheditaa
daaroshchoornamivaashmasaaravihitam karmaantikam praapayet ॥ 43 ॥

svaroopataamaatmakri’tam cha vistaram
kulaanvayam dravyasamri’ddhi sanchayam ।
naro hi sarvo labhate yathaakri’tam
shubhashubhenaatma kri’tena karmanaa ॥ 44 ॥

bheeshmovaacha
ityukto janako raajanyathaatathyam maneesinaa ।
shrutvaa dharmavidaam shresht’hah’ paraam mudamavaapa ha ॥ 45 ॥

॥ iti paraasharageetaa samaaptaa ॥

Also Read:

Parashara Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Parashara Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top