Templesinindiainfo

Best Spiritual Website

Rudram Namakam Lyrics in English

Sri Rudram Namakam in English

sri rudra prasnah

krsna yajurvediya taittiriya samhita
caturtham vaisvadevam kandam pancamah prapaṭhakah

om namo bhagavate’ rudraya ||
nama’ste rudra manyava’ utota isa’ve nama’h | nama’ste astu dhanva’ne bahubhya’muta te nama’h | ya ta isu’h sivata’ma sivam babhuva’ te dhanu’h | siva sa’ravya’ ya tava taya’ no rudra mrdaya | ya te’ rudra siva tanuraghora‌உpa’pakasini | taya’ nastanuva santa’maya giri’santabhica’kasihi | yamisu’m girisanta haste bibharsyasta’ve | sivam gi’ritra tam ku’ru ma hig’msih puru’sam jaga’t| sivena vaca’sa tva girisaccha’vadamasi | yatha’ nah sarvamijjaga’dayaksmagm sumana asa’t | adhya’vocadadhivakta pra’thamo daivyo’ bhisak | ahig’-sca sarva”njambhayantsarva”sca yatudhanya’h | asau yastamro a’runa uta babhruh su’mangaḷa’h | ye cemagm rudra abhito’ diksu sritah sa’hasraso‌உvaisagm heda’ imahe | asau yo’‌உvasarpa’ti nila’grivo vilo’hitah | utaina’m gopa a’drsan-nadr’san-nudaharya’h | utainam visva’ bhutani sa drsṭo mr’dayati nah | namo’ astu nila’grivaya sahasraksaya midhuse” | atho ye a’sya satva’no‌உham tebhyo’‌உkarannama’h | pramu’nca dhanva’nas-tvamubhayorartni’ yorjyam | yasca te hasta isa’vah para ta bha’gavo vapa | avatatya dhanustvagm saha’sraksa sate’sudhe | nisirya’ salyanam mukha’ sivo na’h sumana’ bhava | vijyam dhanu’h kapardino visa’lyo bana’vagm uta | ane’san-nasyesa’va abhura’sya nisangathi’h | ya te’ hetir-mi’dusṭama haste’ babhuva’ te dhanu’h | taya‌உsman, visvatas-tvama’yaksmaya pari’bbhuja | nama’ste astvayudhayana’tataya dhrsnave” | ubhabhya’muta te namo’ bahubhyam tava dhanva’ne | pari’ te dhanva’no hetirasman-vr’naktu visvata’h | atho ya i’sudhistavare asmannidhe’hi tam || 1 ||

sambha’ve nama’h | nama’ste astu bhagavan-visvesvaraya’ mahadevaya’ tryambakaya’ tripurantakaya’ trikagnikalaya’ kalagnirudraya’ nilakanṭhaya’ mrtyunjayaya’ sarvesva’raya’ sadasivaya’ sriman-mahadevaya nama’h ||

namo hira’nya bahave senanye’ disam ca pata’ye namo namo’ vrksebhyo hari’kesebhyah pasunam pata’ye namo nama’h saspinja’raya tvisi’mate pathinam pata’ye namo namo’ babhlusaya’ vivyadhine‌உnna’nam pata’ye namo namo hari’kesayopavitine’ pusṭanam pata’ye namo namo’ bhavasya’ hetyai jaga’tam pata’ye namo namo’ rudraya’tatavine ksetra’nam pata’ye namo nama’h sutayaha’ntyaya vana’nam pata’ye namo namo rohi’taya sthapata’ye vrksanam pata’ye namo namo’ mantrine’ vanijaya kaksa’nam pata’ye namo namo’ bhuvantaye’ varivaskrta-yausa’dhinam pata’ye namo nama’ uccair-gho’sayakrandaya’te pattinam pata’ye namo nama’h krtsnavitaya dhava’te sattva’nam pata’ye nama’h || 2 ||

namah saha’manaya nivyadhina’ avyadhini’nam pata’ye namo nama’h kakubhaya’ nisangine” stenanam pata’ye namo namo’ nisangina’ isudhimate’ taska’ranam pata’ye namo namo vanca’te parivanca’te stayunam pata’ye namo namo’ nicerave’ paricarayara’nyanam pata’ye namo nama’h srkavibhyo jighag’msadbhyo musnatam pata’ye namo namo’‌உsimadbhyo naktancara’dbhyah prakrntanam pata’ye namo nama’ usnisine’ giricaraya’ kuluncanam pata’ye namo nama isu’madbhyo dhanvavibhya’sca vo namo nama’ atan-vanebhya’h pratidadha’nebhyasca vo namo nama’ ayaccha’dbhyo visrjad-bhya’sca vo namo namo‌உssa’dbhyo vidya’d-bhyasca vo namo nama asi’nebhyah saya’nebhyasca vo namo nama’h svapadbhyo jagra’d-bhyasca vo namo namastisṭha’dbhyo dhava’d-bhyasca vo namo nama’h sabhabhya’h sabhapa’tibhyasca vo namo namo asvebhyo‌உsva’patibhyasca vo nama’h || 3 ||

nama’ avyadhini”bhyo vividhya’ntibhyasca vo namo nama uga’nabhyastrgam-hatibhyasca’ vo namo namo’ grtsebhyo’ grtsapa’tibhyasca vo namo namo vrate”bhyo vrata’patibhyasca vo namo namo’ ganebhyo’ ganapa’tibhyasca vo namo namo viru’pebhyo visvaru’pebhyasca vo namo namo’ mahadbhya’h, ksullakebhya’sca vo namo namo’ rathibhyo‌உrathebhya’sca vo namo namo rathe”bhyo ratha’patibhyasca vo namo nama’h sena”bhyah senanibhya’sca vo namo nama’h, ksattrbhya’h sangrahitrbhya’sca vo namo namastaksa’bhyo rathakarebhya’sca vo namo’ namah kula’lebhyah karmare”bhyasca vo namo nama’h punjisṭe”bhyo nisadebhya’sca vo namo nama’h isukrdbhyo’ dhanvakrd-bhya’sca vo namo namo’ mrgayubhya’h svanibhya’sca vo namo namah svabhyah svapa’tibhyasca vo nama’h || 4 ||

namo’ bhavaya’ ca rudraya’ ca nama’h sarvaya’ ca pasupata’ye ca namo nila’grivaya ca sitikanṭha’ya ca nama’h kapardhine’ ca vyu’ptakesaya ca nama’h sahasraksaya’ ca satadha’nvane ca namo’ girisaya’ ca sipivisṭaya’ ca namo’ midhusṭa’maya cesu’mate ca namo” hrasvaya’ ca vamanaya’ ca namo’ brhate ca varsi’yase ca namo’ vrddhaya’ ca samvrdhva’ne ca namo agri’yaya ca prathamaya’ ca nama’ asave’ cajiraya’ ca namah sighri’yaya ca sibhya’ya ca nama’ urmya’ya cavasvanya’ya ca nama’h strotasya’ya ca dvipya’ya ca || 5 ||

namo” jyesṭhaya’ ca kanisṭhaya’ ca nama’h purvajaya’ caparajaya’ ca namo’ madhyamaya’ capagalbhaya’ ca namo’ jaghanya’ya ca budhni’yaya ca nama’h sobhya’ya ca pratisarya’ya ca namo yamya’ya ca ksemya’ya ca nama’ urvarya’ya ca khalya’ya ca namah slokya’ya ca‌உvasanya’ya ca namo vanya’ya ca kaksya’ya ca nama’h sravaya’ ca pratisravaya’ ca nama’ asuse’naya casura’thaya ca namah sura’ya cavabhindate ca namo’ varmine’ ca varudhine’ ca namo’ bilmine’ ca kavacine’ ca nama’h srutaya’ ca srutase’naya ca || 6 ||

namo’ dundubhya’ya cahananya’ya ca namo’ dhrsnave’ ca pramrsaya’ ca namo’ dutaya’ ca prahi’taya ca namo’ nisangine’ cesudhimate’ ca nama’s-tiksnesa’ve cayudhine’ ca nama’h svayudhaya’ ca sudhanva’ne ca namah srutya’ya ca pathya’ya ca nama’h kaṭya’ya ca nipya’ya ca namah sudya’ya ca sarasya’ya ca namo’ nadyaya’ ca vaisantaya’ ca namah kupya’ya cavaṭya’ya ca namo varsya’ya cavarsyaya’ ca namo’ meghya’ya ca vidyutya’ya ca nama idhriya’ya catapya’ya ca namo vatya’ya ca resmi’yaya ca namo’ vastavya’ya ca vastupaya’ ca || 7 ||

namah soma’ya ca rudraya’ ca nama’stamraya’ carunaya’ ca nama’h sangaya’ ca pasupata’ye ca nama’ ugraya’ ca bhimaya’ ca namo’ agrevadhaya’ ca durevadhaya’ ca namo’ hantre ca hani’yase ca namo’ vrksebhyo hari’kesebhyo nama’staraya nama’ssambhave’ ca mayobhave’ ca nama’h sankaraya’ ca mayaskaraya’ ca nama’h sivaya’ ca sivata’raya ca namastirthya’ya ca kulya’ya ca nama’h parya’ya cavarya’ya ca nama’h pratara’naya cottara’naya ca nama’ atarya’ya caladya’ya ca namah saspya’ya ca phenya’ya ca nama’h sikatya’ya ca pravahya’ya ca || 8 ||

nama’ irinya’ya ca prapathya’ya ca nama’h kigmsilaya’ ca ksaya’naya ca nama’h kapardine’ ca pulastaye’ ca namo gosṭhya’ya ca grhya’ya ca namas-talpya’ya ca gehya’ya ca nama’h kaṭya’ya ca gahvaresṭhaya’ ca namo” hrdayya’ya ca nivespya’ya ca nama’h pagm savya’ya ca rajasya’ya ca namah suskya’ya ca haritya’ya ca namo lopya’ya colapya’ya ca nama’ urmya’ya ca surmya’ya ca nama’h parnyaya ca parnasadya’ya ca namo’‌உpagurama’naya cabhighnate ca nama’ akhkhidate ca prakhkhidate ca namo’ vah kirikebhyo’ devanagm hrda’yebhyo namo’ viksinakebhyo namo’ vicinvat-kebhyo nama’ anir hatebhyo nama’ amivat-kebhya’h || 9 ||

drape andha’saspate dari’dran-nila’lohita | esam puru’sanamesam pa’sunam ma bherma‌உro mo e’sam kincanama’mat | ya te’ rudra siva tanuh siva visvaha’bhesaji | siva rudrasya’ bhesaji taya’ no mrda jivase” || imagm rudraya’ tavase’ kapardine” ksayadvi’raya prabha’ramahe matim | yatha’ nah samasa’d dvipade catu’spade visva’m pusṭam grame’ asminnana’turam | mrda no’ rudrota no maya’skrdhi ksayadvi’raya nama’sa vidhema te | yaccham ca yosca manu’rayaje pita tada’syama tava’ rudra prani’tau | ma no’ mahanta’muta ma no’ arbhakam ma na uksa’ntamuta ma na’ uksitam | ma no’‌உvadhih pitaram mota matara’m priya ma na’stanuvo’ rudra ririsah | ma na’stoke tana’ye ma na ayu’si ma no gosu ma no asve’su ririsah | viranma no’ rudra bhamito‌உva’dhir-havisma’nto nama’sa vidhema te | aratte’ goghna uta pu’rusaghne ksayadvi’raya sum-namasme te’ astu | raksa’ ca no adhi’ ca deva bruhyatha’ ca nah sarma’ yaccha dvibarha”h | stuhi srutam ga’rtasadam yuva’nam mrganna bhimamu’pahantumugram | mrda ja’ritre ru’dra stava’no anyante’ asmanniva’pantu sena”h | pari’no rudrasya’ hetir-vr’naktu pari’ tvesasya’ durmati ra’ghayoh | ava’ sthira maghava’d-bhyas-tanusva midh-va’stokaya tana’yaya mrdaya | midhu’sṭama siva’mata sivo na’h sumana’ bhava | parame vrksa ayu’dhannidhaya krttim vasa’na aca’ra pina’kam bibhradaga’hi | viki’rida vilo’hita nama’ste astu bhagavah | yaste’ sahasrag’m hetayonyamasman-nivapantu tah | sahasra’ni sahasradha ba’huvostava’ hetaya’h | tasamisa’no bhagavah paracina mukha’ krdhi || 10 ||

sahasra’ni sahasraso ye rudra adhi bhumya”m | tesag’m sahasrayojane‌உvadhanva’ni tanmasi | asmin-ma’hat-ya’rnave”‌உntari’kse bhava adhi’ | nila’grivah sitikanṭha”h sarva adhah, ksa’macarah | nila’grivah sitikanṭha divag’m rudra upa’sritah | ye vrksesu’ saspinja’ra nila’griva vilo’hitah | ye bhutanam-adhi’patayo visikhasa’h kapardi’nah | ye anne’su vividhya’nti patre’su piba’to janan’ | ye patham pa’thiraksa’ya ailabrda’ yavyudha’h | ye tirthani’ pracara’nti srkava’nto nisangina’h | ya etava’ntasca bhuyag’msasca diso’ rudra vi’tasthire | tesag’m sahasrayojane‌உvadhanva’ni tanmasi | namo’ rudhrebhyo ye pr’thivyam ye”‌உntari’kse ye divi yesamannam vato’ var-samisa’vas-tebhyo dasa pracirdasa’ daksina dasa’ praticir-daso-di’cir-dasordhvas-tebhyo namaste no’ mrdayantu te yam dvismo yasca’ no dvesṭi tam vo jambhe’ dadhami || 11 ||

trya’mbakam yajamahe sugandhim pu’sṭivardha’nam | urvarukami’va bandha’nan-mrtyo’r-muksiya ma‌உmrta”t | yo rudro agnau yo apsu ya osa’dhisu yo rudro visva bhuva’na vivesa tasmai’ rudraya namo’ astu | tamu’ sṭuhi yah svisuh sudhanva yo visva’sya ksaya’ti bhesajasya’ | yaksva”mahe sau”manasaya’ rudram namo”bhir-devamasu’ram duvasya | ayam me hasto bhaga’vanayam me bhaga’vattarah | ayam me” visvabhe”sajo‌உyagm sivabhi’marsanah | ye te’ sahasra’mayutam pasa mrtyo martya’ya hanta’ve | tan yannasya’ mayaya sarvanava’ yajamahe | mrtyave svaha’ mrtyave svaha” | prananam granthirasi rudro ma’ visantakah | tenannena”pyayasva ||
om namo bhagavate rudraya visnave mrtyu’rme pahi ||

sadasivom |

om santih santih santi’h

Also Read:

Rudram Namakam in Hindi | English | Bengali | Kannada | Malayalam | Telugu | Tamil

Rudram Namakam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top