Templesinindiainfo

Best Spiritual Website

Shiva Gita Lyrics in English

Shiva Geetaa in English:

॥ shreeshivageetaa ॥
॥ shiva geetaa ॥

atha shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
1 shivabhaktyutkarshaniroopanam naama prathamo’dhyaayah’ ॥ 1 ॥ 40
2 vairaagyopadesho naama dviteeyo’dhyaayah’ ॥ 2 ॥ 43
3 virajaadeekshaaniroopanam naama tri’teeyo’dhyaayah’ ॥ 3 ॥ 35
4 shivapradurbhaavaakhyah’ naama chaturtho’dhyaayah’ ॥ 4 ॥ 52
5 raamaaya varapradaanam naama panchamo’dhyaayah’ ॥ 5 ॥ 41
6 vibhootiyogo naama shasht’ho’dhyaayah’ ॥ 6 ॥ 60
7 vishvaroopadarshanam naama saptamo’dhyaayah’ ॥ 7 ॥ 47
8 pind’otpattikathanam naama asht’amo’dhyaayah’ ॥ 8 ॥ 70
9 dehasvaroopanirnayo naama navamo’dhyaayah’ ॥ 9 ॥ 51
10 jeevasvaroopakathanam naama dashamo’dhyaayah’ ॥ 10 ॥ 63
11 jeevagatyaadiniroopanam naama ekaadasho’dhyaayah’ ॥ 11 ॥ 45
12 upaasanaajnyaanaphalam naama dvaadasho’dhyaayah’ ॥ 12 ॥ 42
13 mokshayogo naama trayodasho’dhyaayah’ ॥ 13 ॥ 38
14 panchakoshopapaadanam naama chaturdasho’dhyaayah’ ॥ 14 ॥ 45
15 bhaktiyogo naama panchadasho’dhyaayah’ ॥ 15 ॥ 42
16 geetaadhikaariniroopanam naama shod’asho’dhyaayah’ ॥ 16 ॥ 69 t’ = 783

॥ shiva geetaa ॥

atha prathamo’dhyaayah’ ।
soota uvaacha ॥

athaatah’ sampravakshyaami shuddham kaivalyamuktidam ।
anugrahaanmaheshasya bhavaduh’khasya bheshajam ॥ 1 ॥

na karmanaamanusht’haanairna daanaistapasaapi vaa ।
kaivalyam labhate martyah’ kintu jnyaanena kevalam ॥ 2 ॥

raamaaya dand’akaaranye paarvateepatinaa puraa ।
yaa proktaa shivageetaakhyaa guhyaadguhyatamaa hi saa ॥ 3 ॥

yasyaah’ shravanamaatrena nri’naam muktirdhruvam bhavet ।
puraa sanatkumaaraaya skandenaabhihitaa hi saa ॥ 4 ॥

sanatkumaarah’ provaacha vyaasaaya munisattamaah’ ।
mahyam kri’paatirekena pradadau baadaraayanah’ ॥ 5 ॥

uktam cha tena kasmaichinna daatavyamidam tvayaa ।
sootaputraanyathaa devaah’ kshubhyanti cha shapanti cha ॥ 6 ॥

atha pri’sht’o mayaa vipraa bhagavaanbaadaraayanah’ ।
bhagavandevataah’ sarvaah’ kim kshubhyanti shapanti cha ॥ 7 ॥

taasaamatraasti kaa haaniryayaa kupyanti devataah’ ।
paaraasharyo’tha maamaaha yatpri’sht’am shri’nu vatsa tat ॥ 8 ॥

nityaagnihotrino vipraah’ santi ye gri’hamedhinah’ ।
ta eva sarvaphaladaah’ suraanaam kaamadhenavah’ ॥ 9 ॥

bhakshyam bhojyam cha peyam cha yadyadisht’am suparvanaam ।
agnau hutena havishaa satsarvam labhyate divi ॥ 10 ॥

naanyadasti sureshaanaamisht’asiddhipradam divi ।
dogdhree dhenuryathaa neetaa duh’khadaa gri’hamedhinaam ॥ 11 ॥

tathaiva jnyaanavaanvipro devaanaam duh’khado bhavet ।
tridashaastena vighnanti pravisht’aa vishayam nri’naam ॥ 12 ॥

tato na jaayate bhaktih’ shive kasyaapi dehinah’ ।
tasmaadavidushaam naiva jaayate shoolapaaninah’ ॥ 13 ॥

yathaakathanchijjaataapi madhye vichchhidyate nri’naam ।
yaatam vaapi shivajnyaanam na vishvaasam bhajatyalam ॥ 14 ॥

ri’shaya oochuh’ ॥

yadyevam devataa vighnamaacharanti tanoobhri’taam ।
paurusham tatra kasyaasti yena muktirbhavishyati ॥ 15 ॥

satyam sootaatmaja broohi tatropaayo’sti vaa na vaa ॥

soota uvaacha ॥

kot’ijanmaarjitaih’ punyaih’ shive bhaktih’ prajaayate ॥ 16 ॥

isht’aapoortaadikarmaani tenaacharati maanavah’ ।
shivaarpanadhiyaa kaamaanparityajya yathaavidhi ॥ 17 ॥

anugrahaattena shambhorjaayate sudri’d’ho narah’ ।
tato bheetaah’ palaayante vighnam hitvaa sureshvaraah’ ॥ 18 ॥

yaayate tena shushrooshaa charite chandramaulinah’ ।
shri’nvato jaayate jnyaanam jnyaanaadeva vimuchyate ॥ 19 ॥

bahunaatra vimuktena yasya bhaktih’ shive dri’d’haa ।
mahaapaapopapaapaughakot’igrasto’pi muchyate ॥ 20 ॥

anaadarena shaat’hyena parihaasena maayayaa ।
shivabhaktiratashchetsyaadantyajo’pi vimuchyate ॥ 21 ॥

evam bhaktishcha sarveshaam sarvadaa sarvatomukhee ।
tasyaam tu vidyamaanaayaam yastu martyo na muchyate ॥ 22 ॥

samsaarabandhanaattasmaadanyah’ ko vaasti mood’hadheeh’ ।
niyamaadyastu kurveeta bhaktim vaa drohameva vaa ॥ 23 ॥

tasyaapi chetprasanno’sau phalam yachchhati vaanchhitam ।
ri’ddham kinchitsamaadaaya kshullakam jalameva vaa ॥ 24 ॥

yo datte niyamenaasau tasmai datte jagattrayam ।
tatraapyashakto niyamaannamaskaaram pradakshinaam ॥ 25 ॥

yah’ karoti maheshasya tasmai tusht’o bhavechchhivah’ ।
pradakshinaasvashakto’pi yah’ svaante chintayechchhivam ॥ 26 ॥

gachchhansamupavisht’o vaa tasyaabheesht’am prayachchhati ।
chandanam bilvakaasht’hasya pushpaani vanajaanyapi ॥ 27 ॥

phalaani taadri’shaanyeva yasya preetikaraani vai ।
dushkaram tasya sevaayaam kimasti bhuvanatraye ॥ 28 ॥

vanyeshu yaadri’shee preetirvartate parameshituh’ ।
uttameshvapi naastyeva taadri’shee graamajeshvapi ॥ 29 ॥

tam tyaktvaa taadri’sham devam yah’ sevetaanyadevataam ।
sa hi bhaageeratheem tyaktvaa kaankshate mri’gatri’shnikaam ॥ 30 ॥

kintu yasyaasti duritam kot’ijanmasu sanchitam ।
tasya prakaashate naayamartho mohaandhachetasah’ ॥ 31 ॥

na kaalaniyamo yatra na deshasya sthalasya cha ।
yatraasya chitram ramate tasya dhyaanena kevalam ॥ 32 ॥

aatmatvena shivasyaasau shivasaayujyamaapnuyaat ।
atisvalpataraayuh’ shreerbhooteshaamshaadhipo’pi yah’ ॥ 33 ॥

sa tu raajaahamasmeeti vaadinam hanti saanvayam ।
kartaapi sarvalokaanaamakshayaishvaryavaanapi ॥ 34 ॥

shivah’ shivo’hamasmeeti vaadinam yam cha kanchana ।
aatmanaa saha taadaatmyabhaaginam kurute bhri’sham ॥ 35 ॥

dharmaarthakaamamokshaanaam paaram yasyaatha yena vai ।
munayastatpravakshyaami vratam paashupataabhidham ॥ 36 ॥

kri’tvaa tu virajaam deekshaam bhootirudraakshadhaarinah’ ।
yapanto vedasaaraakhyam shivanaamasahasrakam ॥ 37 ॥

santyajya tena martyatvam shaiveem tanumavaapsyatha ।
tatah’ prasanno bhagavaanchhankaro lokashankarah’ ॥ 38 ॥

bhavataam dri’shyataametya kaivalyam vah’ pradaasyati ।
raamaaya dand’akaaranye yatpraadaatkumbhasambhavah’ ॥ 39 ॥

tatsarvam vah’ pravakshyaami shri’nudhvam bhaktiyoginah’ ॥ 40 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
shivabhaktyutkarshaniroopanam naama prathamo’dhyaayah’ ॥ 1 ॥

atha dviteeyo’dhyaayah’ ॥

ri’shaya oochuh’ ॥

kimarthamaagato’gastyo raamachandrasya sannidhim ।
katham vaa virajaam deekshaam kaarayaamaasa raaghavam ।
tatah’ kimaaptavaan raamah’ phalam tadvaktumarhasi ॥ 1 ॥

soota uvaacha ॥

raavanena yadaa seetaa’pahri’taa janakaatmajaa ।
tadaa viyogaduh’khena vilapannaasa raaghavah’ ॥ 2 ॥

nirnidro nirahankaaro niraahaaro divaanisham ।
moktumaichchhattatah’ praanaansaanujo raghunandanah’ ॥ 3 ॥

lopaamudraapatirjnyaatvaa tasya sannidhimaagamat ।
atha tam bodhayaamaasa samsaaraasaarataam munih’ ॥ 4 ॥

agastya uvaacha ॥

kim visheedasi raajendra kaantaa kasya vichaaryataam ।
yad’ah’ kim nu vijaanaati deho’yam paanchabhautikah’ ॥ 5 ॥

nirlepah’ paripoornashcha sachchidaanandavigrahah’ ।
aatmaa na jaayate naiva mriyate na cha duh’khabhaak ॥ 6 ॥

sooryo’sau sarvalokasya chakshusht’vena vyavasthitah’ ।
tathaapi chaakshushairdoshairna kadaachidvilipyate ॥ 7 ॥

sarvabhootaantaraatmaapi tadvaddri’shyairna lipyate ।
deho’pi malapind’o’yam muktajeevo jad’aatmakah’ ॥ 8 ॥

dahyate vahninaa kaasht’haih’ shivaadyairbhakshyate’pi vaa ।
tathaapi naiva jaanaati virahe tasya kaa vyathaa ॥ 9 ॥

suvarnagauree doorvaayaa dalavachchhyaamalaapi vaa ।
peenottungastanaabhogabhugnasookshmavalagnikaa ॥ 10 ॥

bri’hannitambajaghanaa raktapaadasaroruhaa ।
raakaachandramukhee bimbapratibimbaradachchhadaa ॥ 11 ॥

neelendeevaraneekaashanayanadvayashobhitaa ।
mattakokilasam’llaapaa mattadviradagaaminee ॥ 12 ॥

kat’aakshairanugri’hnaati maam pancheshusharottamaih’ ।
iti yaam manyate mood’ha sa tu pancheshushaasitah’ ॥ 13 ॥

tasyaavivekam vakshyaami shri’nushvaavahito nri’pa ।
na cha stree na pumaanesha naiva chaayam napumsakah’ ॥ 14 ॥

amoortah’ purushah’ poorno drasht’aa dehee sa jeevinah’ ।
yaa tanvangee mri’durbaalaa malapind’aatmikaa jad’aa ॥ 15 ॥

saa na pashyati yatkinchinna shri’noti na jighrati ।
charmamaatraa tanustasyaa buddhvaa tyakshasva raaghava ॥ 16 ॥

yaa praanaadadhikaa saiva hanta te syaadghri’naaspadam ।
yaayante yadi bhootebhyo dehinah’ paanchabhautikaah’ ॥ 17 ॥

aatmaa yadekalasteshu paripoornah’ sanaatanah’ ।
kaa kaantaa tatra kah’ kaantah’ sarva eva sahodaraah’ ॥ 18 ॥

nirmitaayaam gri’haavalyaam tadavachchhinnataam gatam ।
nabhastasyaam tu dagdhaayaam na kaanchitkshatimri’chchhati ॥ 19 ॥

tadvadaatmaapi deheshu paripoornah’ sanaatanah’ ।
hanyamaaneshu teshveva sa svayam naiva hanyate ॥ 20 ॥

hantaa chenmanyate hantum hatashchenmanyate hatam ।
taavubhau na vijaaneeto naayam hanti na hanyate ॥ 21 ॥

asmaannri’paatiduh’khena kim khedasyaasti kaaranam ।
svasvaroopam viditvedam duh’kham tyaktvaa sukhee bhava ॥ 22 ॥

raama uvaacha ॥

mune dehasya no duh’kham naiva chetparamaatmanah’ ।
seetaaviyogaduh’khaagnirmaam bhasmeekurute katham ॥ 23 ॥

sadaa’nubhooyate yo’rthah’ sa naasteeti tvayeritah’ ।
yaayaataam tatra vishvaasah’ katham me munipungava ॥ 24 ॥

anyo’tra naasti ko bhoktaa yena jantuh’ pratapyate ।
sukhasya vaapi duh’khasya tadbroohi munisattama ॥ 25 ॥

agastya uvaacha ॥

durjnyeyaa shaambhavee maayaa tayaa sammohyate jagat ।
maayaa tu prakri’tim vidyaanmaayinam tu maheshvaram ।26 ॥

tasyaavayavabhootaistu vyaaptam sarvamidam jagat.
satyajnyaanaatmako’nanto vibhuraatmaa maheshvarah’ ॥ 27 ॥

tasyaivaamsho jeevaloke hri’daye praaninaam sthitah’ ।
visphulingaa yathaa vahnerjaayante kaasht’hayogatah’ ॥ 28 ॥

anaadikarmasambaddhaastadvadamshaa maheshituh’ ।
anaadivaasanaayuktaah’ kshetrajnyaa iti te smri’taah’ ॥ 29 ॥

mano buddhirahankaarashchittam cheti chatusht’ayam ।
antah’karanamityaahustatra te pratibimbitaah’ ॥ 30 ॥

yeevatvam praapnuyuh’ karmaphalabhoktaara eva te ।
tato vaishayikam teshaam sukham vaa duh’khameva vaa ॥ 31 ॥

ta eva bhunjate bhogaayatane’smin shareerake ।
sthaavaram jangamam cheti dvividham vapuruchyate ॥ 32 ॥

sthaavaraastatra dehaah’ syuh’ sookshmaa gulmalataadayah’ ।
and’ajaah’ svedajaastadvadudbhijjaa iti jangamaah’ ॥ 33 ॥

yonimanye prapadyante shareeratvaaya dehinah’ ।
sthaanumanye’nusamyanti yathaakarma yathaashrutam ॥ 34 ॥

sukhyaham duh’khyaham cheti jeeva evaabhimanyate ।
nirlepo’pi param jyotirmohitah’ shambhumaayayaa ॥ 35 ॥

kaamah’ krodhastathaa lobho mado maatsaryameva cha ।
mohashchetyarishad’vargamahankaaragatam viduh’ ॥ 36 ॥

sa eva badhyate jeevah’ svapnajaagradavasthayoh’ ।
sushuptau tadabhaavaachcha jeevah’ shankarataam gatah’ ॥ 37 ॥

sa eva maayaasamspri’sht’ah’ kaaranam sukhaduh’khayoh’ ।
shukto rajatavadvishvam maayayaa dri’shyate shive ॥ 38 ॥

tato vivekajnyaanena na ko’pyatraasti duh’khabhaak ।
tato virama duh’khaattvam kim mudhaa paritapyase ॥ 39 ॥

shreeraama uvaacha ॥

mune sarvamidam tathyam yanmadagre tvayeritam ।
tathaapi na jahaatyetatpraarabdhaadri’sht’amulbanam ॥ 40 ॥

mattam kuryaadyathaa madyam nasht’aavidyamapi dvijam ।
tadvatpraarabdhabhogo’pi na jahaati vivekinam ॥ 41 ॥

tatah’ kim bahunoktena praarabdhasachivah’ smarah’ ।
baadhate maam divaaraatramahankaaro’pi taadri’shah’ ॥ 42 ॥

atyantapeed’ito jeevah’ sthooladeham vimunchati ।
tasmaajjeevaaptaye mahyamupaayah’ kriyataam dvija ॥ 43 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
vairaagyopadeho naama dviteeyo’dhyaayah’ ॥ 2 ॥

atha tri’teeyo’dhyaayah’ ॥

agastya uvaacha ॥

na gri’hnaati vachah’ pathyam kaamakrodhaadipeed’itah’ ।
hitam na rochate tasya mumoorshoriva bheshajam ॥ 1 ॥

madhyesamudram yaa neetaa seetaa daityena maayinaa ।
aayaasyati narashresht’ha saa katham tava samnidhim ॥ 2 ॥

badhyante devataah’ sarvaa dvaari markat’ayoothavat ।
kim cha chaamaradhaarinyo yasya santi suraanganaah’ ॥ 3 ॥

bhunkte trilokeemakhilaam yah’ shambhuvaradarpitah’ ।
nishkant’akam tasya jayah’ katham tava bhavishyati ॥ 4 ॥

indrajinnaama putro yastasyaasteeshavaroddhatah’ ।
tasyaagre sangare devaa bahuvaaram palaayitaah’ ॥ 5 ॥

kumbhakarnaahvayo bhraataa yasyaasti surasoodanah’ ।
anyo divyaastrasamyuktashchirajeevee bibheeshanah’ ॥ 6 ॥

durgam yasyaasti lankaakhyam durjeyam devadaanavaih’ ।
chaturangabalam yasya vartate kot’isankhyayaa ॥ 7 ॥

ekaakinaa tvayaa jeyah’ sa katham nri’panandana ।
aakaankshate kare dhartum baalashchandramasam yathaa ।
tathaa tvam kaamamohena jayam tasyaabhivaanchhasi ॥ 8 ॥

shreeraama uvaacha ॥

kshatriyo’ham munishresht’ha bhaaryaa me rakshasaa hri’taa ।
yadi tam na nihanmyaashu jeevane me’sti kim phalam ॥ 9 ॥

ataste tattvabodhena na me kinchitprayojanam ।
kaamakrodhaadayah’ sarve dahantyete tanum mama ॥ 10 ॥

ahankaaro’pi me nityam jeevanam hantumudyatah’ ।
hri’taayaam nijakaantaayaam shatrunaa’vamatasya vaa ॥ 11 ॥

yasya tattvabubhutsaa syaatsa loke purushaadhamah’ ।
tasmaattasya vadhopaayam langhayitvaambudhim rane ॥ 12 ॥

agastya uvaacha ॥

evam chechchharanam yaahi paarvateepatimavyayam ।
sa chetprasanno bhagavaanvaanchhitaartham pradaasyati ॥ 13 ॥

devairajeyah’ shakraadyairharinaa brahmanaapi vaa ।
sa te vadhyah’ katham vaa syaachchhankaraanugraham vinaa ॥

atastvaam deekshayishyaami virajaamaargamaashritah’ ।
tena maargena martyatvam hitvaa tejomayo bhava ॥ 15 ॥

yena hatvaa rane shatroonsarvaankaamaanavaapsyasi ।
bhuktvaa bhoomand’ale chaante shivasaayujyamaapsyasi ॥ 16 ॥

soota uvaacha ॥

atha pranamya raamastam dand’avanmunisattamam ।
uvaacha duh’khanirmuktah’ prahri’sht’enaantaraatmanaa ॥ 17 ॥

shreeraama uvaacha ॥

kri’taartho’ham mune jaato vaanchhitaartho mamaagatah’ ।
peetaambudhih’ prasannastvam yadi me kimu durlabham ।
atastvam virajaam deekshaam broohi me munisattama ॥ 18 ॥

agastya uvaacha ॥

shuklapakshe chaturdashyaamasht’amyaam vaa visheshatah’ ।
ekaadashyaam somavaare aardraayaam vaa samaarabhet ॥ 19 ॥

yam vaayumaahuryam rudram yamagnim parameshvaram ।
paraatparataram chaahuh’ paraatparataram shivam ॥ 20 ॥

brahmano janakam vishnorvahnervaayoh’ sadaashivam ।
dhyaatvaagninaa’vasathyaagnim vishodhya cha pri’thakpri’thak ॥ 21 ॥

panchabhootaani samyamya dhyaatvaa gunavidhikramaat ।
maatraah’ pancha chatasrashcha trimaatraadistatah’ param ॥ 22 ॥

ekamaatramamaatram hi dvaadashaantam vyavasthitam ।
sthityaam sthaapyaamri’to bhootvaa vratam paashupatam charet ॥ 23 ॥

idam vratam paashupatam karishyaami samaasatah’ ।
praatarevam tu sankalpya nidhaayaagnim svashaakhayaa ॥ 24 ॥

uposhitah’ shuchih’ snaatah’ shuklaambaradharah’ svayam ।
shuklayajnyopaveetashcha shuklamaalyaanulepanah’ ॥ 25 ॥

yuhuyaadvirajaamantraih’ praanaapaanaadibhistatah’ ।
anuvaakaantamekaagrah’ samidaajyacharoonpri’thak ॥ 26 ॥

aatmanyagnim samaaropya yaate agneti mantratah’ ।
bhasmaadaayaagnirityaadyairvimri’jyaangaani samspri’shet ॥ 27 ॥

bhasmachchhanno bhavedvidvaanmahaapaatakasambhavaih’ ।
paapairvimuchyate satyam muchyate cha na samshayah’ ॥ 28 ॥

veeryamagneryato bhasma veeryavaanbhasmasamyutah’ ।
bhasmasnaanarato vipro bhasmashaayee jitendriyah’ ॥ 29 ॥

sarvapaapavinirmuktah’ shivasaayujyamaapnuyaat ।
evam kuru mahaabhaaga shivanaamasahasrakam ॥ 30 ॥

idam tu sampradaasyaami tena sarvaarthamaapsyasi ।
soota uvaacha ॥

ityuktvaa pradadau tasmai shivanaamasahasrakam ॥ 31 ॥

vedasaaraabhidham nityam shivapratyakshakaarakam ।
uktam cha tena raama tvam japa nityam divaanisham ॥ 32 ॥

tatah’ prasanno bhagavaanmahaapaashupataastrakam ।
tubhyam daasyati tena tvam shatroonhatvaa”psyasi priyaam ॥ 33 ॥

tasyaivaastrasya maahaatmyaatsamudram shoshayishyasi ।
samhaarakaale jagataamastram tatpaarvateepateh’ ॥ 34 ॥

tadalaabhe daanavaanaam jayastava sudurlabhah’ ।
tasmaallabdham tadevaastram sharanam yaahi shankaram ॥ 35 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
virajaadeekshaaniroopanam naama tri’teeyo’dhyaayah’ ॥ 3 ॥

atha chaturtho’dhyaayah’ ॥

soota uvaacha ॥

evamuktvaa munishresht’ha gate tasminnijaashramam ।
atha raamagirau raamastasmingodaavareetat’e ॥ 1 ॥

shivalingam pratisht’haapya kri’tvaa deekshaam yathaavidhi ।
bhootibhooshitasarvaango rudraakshaabharanairyutah’ ॥ 2 ॥

abhishichya jalaih’ punyairgautameesindhusambhavaih’ ।
archayitvaa vanyapushpaistadvadvanyaphalairapi ॥ 3 ॥

bhasmachchhanno bhasmashaayee vyaaghracharmaasane sthitah’ ।
naamnaam sahasram prajapannaktandivamananyadheeh’ ॥ 4 ॥

maasamekam phalaahaaro maasam parnaashanah’ sthitah’ ।
maasamekam jalaahaaro maasam cha pavanaashanah’ ॥ 5 ॥

shaanto daantah’ prasannaatmaa dhyaayannevam maheshvaram ।
hri’tpankaje samaaseenamumaadehaardhadhaarinam ॥ 6 ॥

chaturbhujam trinayanam vidyutpingajat’aadharam ।
kot’isooryaprateekaasham chandrakot’isusheetalam ॥ 7 ॥

sarvaabharanasamyuktam naagayajnyopaveetinam ।
vyaaghracharmaambaradharam varadaabhayadhaarinam ॥ 8 ॥

vyaaghracharmottareeyam cha suraasuranamaskri’tam ।
panchavaktram chandramaulim trishoolad’amaroodharam ॥ 9 ॥

nityam cha shaashvatam shuddham dhruvamaksharamavyayam ।
evam nityam prajapato gatam maasachatusht’ayam ॥ 10 ॥

atha jaato mahaanaadah’ pralayaambudabheeshanah’ ।
samudramathanodbhootamandaraavanibhri’ddhvanih’ ॥ 11 ॥

rudrabaanaagnisandeeptabhrashyattripuravibhramah’ ।
tamaakarnyaatha sambhraanto yaavatpashyati pushkaram ॥ 12 ॥

taavadevo mahaatejo samasyaaseetpuro dvijaah’ ।
tejasaa tena sambhraanto naapashyatsa disho dasha ॥ 13 ॥

andheekri’tekshanastoornam moham yaato nri’paatmajah’ ।
vichintya tarkayaamaasa daityamaayaam dvijeshvaraah’ ॥ 14 ॥

athotthaaya mahaaveerah’ sajjam kri’tvaa svakam dhanuh’ ।
avidhyannishitairbaanairdivyaastrairabhimantritaih’ ॥ 15 ॥

aagneyam vaarunam saumyam mohanam saurapaarvatam ।
vishnuchakram mahaachakram kaalachakram cha vaishnavam ॥ 16 ॥

raudram paashupatam braahmam kauberam kulishaanilam ।
bhaargavaadibahoonyastraanyayam praayunkta raaghavah’ ॥ 17 ॥

tasmimstejasi shastraani chaastraanyasya maheepateh’ ।
vileenaani mahaabhrasya karakaa iva neeradhau ॥ 18 ॥

tatah’ kshanena jajvaala dhanustasya karachchyutam ।
tooneeram chaangulitraanam godhikaapi maheepate ॥ 19 ॥

taddri’sht’vaa lakshmano bheetah’ papaata bhuvi moorchchhitah’ ।
athaakinchitkaro raamo jaanubhyaamavanim gatah’ ॥ 20 ॥

meelitaaksho bhayaavisht’ah’ shankaram sharanam gatah’ ।
svarenaapyuchcharannuchchaih’ shambhornaamasahasrakam ॥ 21 ॥

shivam cha dand’avadbhoomau prananaama punah’ punah’ ।
punashcha poorvavachchaaseechchhabdo dingmand’alam grasan ॥ 22 ॥

chachaala vasudhaa ghoram parvataashcha chakampire ।
tatah’ kshanena sheetaamshusheetalam teja aapatat ॥ 23 ॥

unmeelitaaksho raamastu yaavadetatprapashyati ।
taavaddadarsha vri’shabham sarvaalankaarasamyutam ॥ 24 ॥

peeyooshamathanodbhootanavaneetasya pind’avat ।
protasvarnam marakatachchhaayashri’ngadvayaanvitam ॥ 25 ॥

neelaratnekshanam hrasvakant’hakambalabhooshitam ।
ratnapalyaanasamyuktam nibaddham shvetachaamaraih’ ॥ 26 ॥

ghant’ikaagharghareeshabdaih’ poorayantam disho dasha ।
tatraaseenam mahaadevam shuddhasphat’ikavigraham ॥ 27 ॥

kot’isooryaprateekaasham kot’isheetaamshusheetalam.
vyaaghracharmaambaradharam naagayajnyopaveetinam ॥ 28 ॥

sarvaalankaarasamyuktam vidyutpingajat’aadharam ।
neelakant’ham vyaaghracharmottareeyam chandrashekharam ॥ 29 ॥

naanaavidhaayudhodbhaasidashabaahum trilochanam ।
yuvaanam purushashresht’ham sachchidaanandavigraham ॥ 30 ॥

tatraiva cha sukhaaseenaam poornachandranibhaananaam ।
neelendeevaradaamaabhaamudyanmarakataprabhaam ॥ 31 ॥

muktaabharanasamyuktaam raatrim taaraanchitaamiva ।
vindhyakshitidharottungakuchabhaarabharaalasaam ॥ 32 ॥

sadasatsamshayaavisht’amadhyadeshaantaraambaraam ।
divyaabharanasamyuktaam divyagandhaanulepanaam ॥ 33 ॥

divyamaalyaambaradharaam neelendeevaralochanaam ।
alakodbhaasivadanaam taamboolagraasashobhitaam ॥ 34 ॥

shivaalinganasanjaatapulakodbhaasivigrahaam ।
sachchidaanandaroopaad’hyaam jaganmaataramambikaam ॥ 35 ॥

saundaryasaarasandohaam dadarsha raghunandanah’ ।
svasvavaahanasamyuktaannaanaayudhalasatkaraan ॥ 36 ॥

bri’hadrathantaraadeeni saamaani parigaayatah’ ।
svasvakaantaasamaayuktaandikpaalaanparitah’ sthitaan ॥ 37 ॥

agragam garud’aarood’ham shankhachakragadaadharam ।
kaalaambudaprateekaasham vidyutkaantyaa shriyaa yutam ॥ 38 ॥

yapantamekamanasaa rudraadhyaayam janaardanam ।
pashchaachchaturmukham devam brahmaanam hamsavaahanam ॥ 39 ॥

chaturvaktraishchaturvedarudrasooktairmaheshvaram ।
stuvantam bhaarateeyuktam deerghakoorcham jat’aadharam ॥ 40 ॥

atharvashirasaa devam stuvantam munimand’alam ।
gangaaditat’ineeyuktamambudhim neelavigraham ॥ 41 ॥

shvetaashvataramantrena stuvantam girijaapatim ।
anantaadimahaanaagaankailaasagirisannibhaan ॥ 42 ॥

kaivalyopanishatpaat’haanmaniratnavibhooshitaan ।
suvarnavetrahastaad’hyam nandinam puratah’ sthitam ॥ 43 ॥

dakshine mooshakaarood’ham ganesham parvatopamam ।
mayooravaahanaarood’hamuttare shanmukham tathaa ॥ 44 ॥

mahaakaalam cha chand’esham paarshvayorbheeshanaakri’tim ।
kaalaagnirudram doorastham jvaladdaavaagnisannibham ॥ 45 ॥

tripaadam kut’ilaakaaram nat’adbhri’ngirit’im purah’ ।
naanaavikaaravadanaankot’ishah’ pramathaadhipaan ॥ 46 ॥

naanaavaahanasamyuktam parito maatri’mand’alam ।
panchaakshareejapaasaktaansiddhavidyaadharaadikaan ॥ 47 ॥

divyarudrakageetaani gaayatkinnaravri’ndakam ।
tatra traiyambakam mantram japaddvijakadambakam ॥ 48 ॥

gaayantam veenayaa geetam nri’tyantam naaradam divi ।
nri’tyato naat’yanri’tyena rambhaadeenapsaroganaan ॥ 49 ॥

gaayachchitrarathaadeenaam gandharvaanaam kadambakam ।
kambalaashvatarau shambhukarnabhooshanataam gatau ॥ 50 ॥

gaayantau pannagau geetam kapaalam kambalam tathaa ।
evam devasabhaam dri’sht’vaa kri’taartho raghunandanah’ ॥ 51 ॥

harshagadgadayaa vaachaa stuvandevam maheshvaram ।
divyanaamasahasrena prananaama punah’ punah’ ॥ 52 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
shivapraadurbhaavaakhyashchaturtho’dhyaayah’ ॥ 4 ॥

atha panj_hamo’dhyaayah’ ॥

soota uvaacha ॥

atha praadurabhoottatra hiranmayaratho mahaan ।
anekadivyaratnaamshukirmeeritadigantarah’ ॥ 1 ॥

nadyupaantikapankaad’hyamahaachakrachatusht’ayah’ ।
muktaatoranasamyuktah’ shvetachchhatrashataavri’tah’ ॥ 2 ॥

shuddhahemakhaleenaad’hyaturangaganasamyutah’ ।
shuktaavitaanavilasadoordhvadivyavri’shadhvajah’ ॥ 3 ॥

mattavaaranikaayuktah’ pat’t’atalpopashobhitah’ ।
paarijaatataroodbhootapushpamaalaabhiranchitah’ ॥ 4 ॥

mri’ganaabhisamudbhootakastoorimadapankilah’ ।
karpooraagadhoopotthagandhaakri’sht’amadhuvratah’ ॥ 5 ॥

samvartaghanaghoshaad’hyo naanaavaadyasamanvitah’ ।
veenaavenusvanaasaktakinnareeganasankulah’ ॥ 6 ॥

evam dri’sht’vaa rathashresht’ham vri’shaadutteerya shankarah’ ।
ambayaa sahitastatra pat’t’atalpe’vishattadaa ॥ 7 ॥

neeraajanaih’ surastreenaam shvetachaamarachaalanaih’ ।
divyavyajanapaataishcha prahri’sht’o neelalohitah’ ॥ 8 ॥

kvanatkankananidhvaanairmanjumanjeerasinjitaih’ ।
veenaavenusvanairgeetaih’ poornamaaseejjagattrayam ॥ 9 ॥

shukakekikulaaraavaih’ shvetapaaraavatasvanaih’ ।
unnidrabhooshaaphaninaam darshanaadeva barhinah’ ॥ 10 ॥

nanri’turdarshayantah’ sarvaamshchandrakaankot’isankhyayaa ।
pranamantam tato raamamutthaapya vri’shabhadhvajah’ ॥ 11 ॥

aaninaaya ratham divyam prahri’sht’enaantaraatmanaa ।
kamand’alujalaih’ svachchhaih’ svayamaachamya yatnatah’ ॥ 12 ॥

samaachamyaatha puratah’ svaanke raamamupaanayat ।
atha divyam dhanustasmai dadau tooneeramakshayam ॥ 13 ॥

mahaapaashupatam naama divyamastram dadau tatah’ ।
uktashcha tena raamo’pi saadaram chandramaulinaa ॥ 14 ॥

yagannaashakaram raudramugramastramidam nri’pa ।
ato nedam prayoktavyam saamaanyasamaraadike ॥ 15 ॥

anyannaasti prateeghaatametasya bhuvanatraye ।
tasmaatpraanatyaye raama prayoktavyamupasthite ॥ 16 ॥

anyadaityatprayuktam tu jagatsankshayakri’dbhavet ।
athaahooya surashresht’haan lokapaalaanmaheshvarah’ ॥ 17 ॥

uavaacha paramapreetah’ svam svamastram prayachchhata ।
raaghavo’yam cha tairastrai raavanam nihanishyati ॥ 18 ॥

tasmai devairavadhyatvamiti datto varo mayaa ।
tasmaadvaanarataametya bhavanto yuddhadurmadaah’ ॥ 19 ॥

saahaayyamasya kurvantu tena susthaa bhavishyatha ।
tadaajnyaam shirasaa gri’hya suraah’ praanjalayastathaa ॥ 20 ॥

pranamya charanau shambhoh’ svam svamastram dadurmudaa ।
naaraayanaastram daityaariraindramastram purandarah’ ॥ 21 ॥

brahmaapi brahmadand’aastramaagneyaastram dhananjayah’ ।
yaamyam yamo’pi mohaastram rakshoraajastathaa dadau ॥ 22 ॥

varuno vaarunam praadaadvaayavyaastram prabhanjanah’ ।
kauberam cha kubero’pi raudrameeshaana eva cha ॥ 23 ॥

sauramastram dadau sooryah’ saumyam somashcha paarvatam ।
vishvedevaa dadustasmai vasavo vaasavaabhidham ॥ 24 ॥

atha tusht’ah’ pranamyesham raamo dasharathaatmajah’ ।
praanjalih’ pranato bhootvaa bhaktiyukto vyajijnyapat ॥ 25 ॥

shreeraama uvaacha ॥

bhagavaanmaanushenaiva nollanghyo lavanaambudhih’ ।
tatra lankaabhidham durgam durjayam devadaanavaih’ ॥ 26 ॥

anekakot’ayastatra raakshasaa balavattaraah’ ।
sarve svaadhyaayanirataah’ shivabhaktaa jitendriyaah’ ॥ 27 ॥

anekamaayaasamyuktaa buddhimanto’gnihotrinah’ ।
kathamekaakinaa jeyaa mayaa bhraatraa cha samyuge ॥ 28 ॥

shreemahaadeva uvaacha ॥

raavanasya vadhe raama rakshasaamapi maarane ।
vichaaro na tvayaa kaaryastasya kaalo’yamaagatah’ ॥ 29 ॥

adharme tu pravri’ttaaste devabraahmanapeed’ane ।
tasmaadaayuh’kshayam yaatam teshaam shreerapi suvrata ॥ 30 ॥

raajastreekaamanaasaktam raavanam nihanishyasi ।
paapaasakto ripurjetuh’ sukarah’ samaraangane ॥ 31 ॥

adharme niratah’ shatrurbhaagyenaiva hi labhyate ।
adheetadharmashaastro’pi sadaa vedarato’pi vaa ॥ 32 ॥

vinaashakaale sampraapte dharmamaargaachchyuto bhavet ।
peed’yante devataah’ sarvaah’ satatam yena paapinaa ॥ 33 ॥

braahmanaa ri’shayashchaiva tasya naashah’ svayam sthitah’ ।
kishkindhaanagare raama devaanaamamshasambhavaah’ ॥ 34 ॥

vaanaraa bahavo jaataa durjayaa balavattaraah’ ।
saahaayyam te karishyanti tairbadhvaa cha payonidhim ॥ 35 ॥

anekashailasambaddhe setau yaantu valeemukhaah’ ।
raavanam saganam hatvaa taamaanaya nijaam priyaam ॥ 36 ॥

shastrairyuddhe jayo yatra tatraastraani na yojayet ।
nirastreshvalpashastreshu palaayanapareshu cha ॥ 37 ॥

astraani munchan divyaani svayameva vinashyati ।
athavaa kim bahooktena mayaivotpaaditam jagat ॥ 38 ॥

mayaiva paalyate nityam mayaa samhriyate’pi cha ।
ahameko jaganmri’tyurmri’tyorapi maheepate ॥ 39 ॥

grase’hameva sakalam jagadetachcharaacharam ।
mama vaktragataah’ sarve raakshasaa yuddhadurmadaah’ ॥ 40 ॥

nimittamaatram tvam bhooyaah’ keertimaapsyasi sangare ॥ 41 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
raamaaya varapradaanam naama panchamo’dhyaayah’ ॥ 5 ॥

atha shasht’ho’dhyaayah’ ॥

shreeraama uvaacha ॥

bhagavannatra me chitram mahadetatprajaayate ।
shuddhasphat’ikasankaashastrinetrashchandrashekharah’ ॥ 1 ॥

moortastvam tu parichchhinnaakri’tih’ purusharoopadhri’k ।
ambayaa sahito’traiva ramase pramathaih’ saha ॥ 2 ॥

tvam katham panchabhootaadi jagadetachcharaacharam ।
tadbroohi girijaakaanta mayi te’nugraho yadi ॥ 3 ॥

shreebhagavaanuvaacha ॥

saadhu pri’sht’am mahaabhaaga durjnyeyamamarairapi.
tatpravakshyaami te bhaktyaa brahmacharyena suvrata ॥ 4 ॥

paaram yaasyasyanaayaasaadyena samsaaraneeradheh’ ।
dri’shyante panchabhootaani ye cha lokaashchaturdasha ॥ 5 ॥

samudraah’ sarito devaa raakshasaa ri’shayastathaa ।
dri’shyante yaani chaanyaani sthaavaraani charaani cha ॥ 6 ॥

gandharvaah’ pramathaa naagaah’ sarve te madvibhootayah’ ।
puraa brahmaadayo devaa drasht’ukaamaa mamaakri’tim ॥ 7 ॥

mandaram prayayuh’ sarve mama priyataram girim ।
stutvaa praanjalayo devaa maam tadaa puratah’ sthitaah’ ॥ 8 ॥

taandri’sht’vaatha mayaa devaan leelaakulitachetasah’ ।
teshaamapahri’tam jnyaanam brahmaadeenaam divaukasaam ॥ 9 ॥

atha te’pahri’tajnyaanaa maamaahuh’ ko bhavaaniti ।
athaabruvamaham devaanahameva puraatanah’ ॥ 10 ॥

aasam prathamamevaaham vartaami cha sureshvaraah’ ।
bhavishyaami cha loke’sminmatto naanyasti kashchana ॥ 11 ॥

vyatiriktam cha matto’sti naanyatkinchitsureshvaraah’ ।
nityo’nityo’hamanagho brahmanaam brahmanaspatih’ ॥ 12 ॥

dakshinaancha udancho’ham praanchah’ pratyancha eva cha ।
adhashchordhvam cha vidisho dishashchaaham sureshvaraah’ ॥ 13 ॥

saavitree chaapi gaayatree stree pumaanapumaanapi ।
trisht’ubjagatyanusht’up cha panktishchhandastrayeemayah’ ॥ 14 ॥

satyo’ham sarvagah’ shaantastretaagnirgauryaham guruh’ ।
gauryaham gahvaram chaaham dyauraham jagataam vibhuh’ ॥ 15 ॥

jyesht’hah’ sarvasurashresht’ho varisht’ho’hamapaampatih’ ।
aaryo’ham bhagavaaneeshastejo’ham chaadirapyaham ॥ 16 ॥

ri’gvedo’ham yajurvedah’ saamavedo’hamaatmabhooh’ ।
atharvanashcha mantro’ham tathaa chaangiraso varah’ ॥ 17 ॥

itihaasapuraanaani kalpo’ham kalpavaanaham ।
naaraashamsee cha gaathaaham vidyopanishado’smyaham ॥ 18 ॥

shlokaah’ sootraani chaivaahamanuvyaakhyaanameva cha ।
vyaakhyaanaani paraa vidyaa isht’am hutamathaahutih’ ॥ 19 ॥

dattaadattamayam lokah’ paraloka’hamaksharah’ ।
ksharah’ sarvaani bhootaani daantih’ shaantiraham khagah’ ॥ 20 ॥

guhyo’ham sarvavedeshu aaranyohamajo’pyaham ।
pushkaram cha pavitram cha madhyam chaahamatah’ param ॥ 21 ॥

bahishchaaham tathaa chaantah’ purastaadahamavyayah’ ।
jyotishchaaham tamashchaaham tanmaatraaneendriyaanyaham ॥ 22 ॥

buddhishchaahamahankaaro vishayaanyahameva hi ।
brahmaa vishnurmaheshohamumaa skando vinaayakah’ ॥ 23 ॥

indro’gnishcha yamashchaaham nirri’tirvaruno’nilah’ ।
kubero’ham tatheshaano bhoorbhuvah’ svarmaharjanah’ ॥ 24 ॥

tapah’ satyam cha pri’thivee chaapastejo’nilo’pyaham ।
aakaasho’ham ravih’ somo nakshatraani grahaastathaa ॥ 25 ॥

praanah’ kaalastathaa mri’tyuramri’tam bhootamapyaham ।
bhavyam bhavishyatkri’tsnam cha vishvam sarvaatmako’pyaham ॥ 26 ॥

omaadau cha tathaa madhye bhoorbhuvah’ svastathaiva cha ।
tato’ham vishvaroopo’smi sheersham cha japataam sadaa ॥ 27 ॥

ashitam paayitam chaaham kri’tam chaakri’tamapyaham ।
param chaivaaparam chaahamaham sarvaparaayanah’ ॥ 28 ॥

aham jagaddhitam divyamaksharam sookshmamavyayam ।
praajaapatyam pavitram cha saumyamagraahyamagriyam ॥ 29 ॥

ahamevopasamhartaa mahaagraasaujasaam nidhih’ ।
hri’di yo devataatvena praanatvena pratisht’hitah’ ॥ 30 ॥

shirashchottarato yasya paadau dakshinatastathaa ।
yashcha sarvottarah’ saakshaadonkaaro’ham trimaatrakah’ ॥ 31 ॥

oordhvam chonnaamahe yasmaadadhashchaapanayaamyaham ।
tasmaadonkaara evaahameko nityah’ sanaatanah’ ॥ 32 ॥

ri’cho yajoomshi saamaani yo brahmaa yajnyakarmani ।
pranaamahe braahmanebhyastenaaham pranavo matah’ ॥ 33 ॥

sneho yathaa maamsapind’am vyaapnoti vyaapyayatyapi ।
sarvaan lokaanaham tadvatsarvavyaapee tato’smyaham ॥ 34 ॥

brahmaa harishcha bhagavaanaadyantam nopalabdhavaan ।
tato’nye cha suraa yasmaadananto’hamiteeritah’ ॥ 35 ॥

garbhajanmajaraamri’tyusamsaarabhavasaagaraat ।
taarayaami yato bhaktam tasmaattaaro’hameeritah’ ॥ 36 ॥

chaturvidheshu deheshu jeevatvena vasaamyaham ।
sookshmo bhootvaa cha hri’ddeshe yattatsookshmam prakeertitah’ ॥ 37 ॥

mahaatamasi magnebhyo bhaktebhyo yatprakaashaye ।
vidyudvadatulam roopam tasmaadvidyutamasmyaham ॥ 38 ॥

eka eva yato lokaan visri’jaami sri’jaami cha ।
vivaasayaami gri’hnaami tasmaadeko’hameeshvarah’ ॥ 39 ॥

na dviteeyo yatastasthe tureeyam brahma yatsvayam ।
bhootaanyaatmani samhri’tya chaiko rudro vasaamyaham ॥ 40 ॥

sarvaamllokaanyadeeshehameeshineebhishcha shaktibhih’ ।
eeshaanamasya jagatah’ svardri’sham chakshureeshvaram ॥ 41 ॥

eeshaanashchaasmi jagataam sarveshaamapi sarvadaa ।
eeshaanah’ sarvavidyaanaam yadeeshaanastato’smyaham ॥ 42 ॥

sarvabhaavaannireekshe’hamaatmajnyaanam nireekshaye ।
yogam cha gamaye tasmaadbhagavaanmahato matah’ ॥ 43 ॥

ajasram yachcha gri’hnaami visri’jaami sri’jaami cha ।
sarvaamllokaanvaasayaami tenaaham vai maheshvarah’ ॥ 44 ॥

mahatyaatmajnyaanayogaishvarye yastu maheeyate ।
sarvaan bhaavaan parityajya mahaadevashcha so’smyaham ॥ 45 ॥

esho’smi devah’ pradisho nu sarvaah’
poorvo hi jaatosmyahameva garbhe ।
aham hi jaatashcha janishyamaanah’
pratyagjanastisht’hati sarvatomukhah’ ॥ 46 ॥

vishvatashchakshuruta vishvatomukho
vishvatobaahuruta vishvataspaat ।
samvaahubhyaam dhamati sampatatrai-
rdyaavaabhoomee janayandeva ekah’ ॥ 47 ॥

vaalaagramaatram hri’dayasya madhye
vishvam devam jaatavedam varenyam ।
maamaatmastham ye’nupashyanti dheeraa-
steshaam shaantih’ shaashvatee netareshaam ॥ 48 ॥

aham yonimadhitisht’haami chaiko
mayedam poornam panchavidham cha sarvam ।
maameeshaanam purusham devameed’yam viditvaa
nichaayyemaam shaantimatyantameti ॥ 49 ॥

praaneshvantarmanaso lingamaahu-
rasminkrodhouaa cha tri’shnaa kshamaa cha ।
tri’shnaam hitvaa hetujaalasya moolam
buddhyaa chittam sthaapayitvaa mayeeha ।
evam ye maam dhyaayamaanaa bhajante
teshaam shaantih’ shaashvatee netareshaam ॥ 50 ॥

yato vaacho nivartante apraapya manasaa saha ।
aanandam brahma maam jnyaatvaa na bibheti kutashchana ॥ 51 ॥

shrutveti devaa madvaakyam kaivalyajnyaanamuttamam ।
yapanto mama naamaani mama dhyaanaparaayanaah’ ॥ 52 ॥

sarve te svasvadehaante matsaayujyam gataah’ puraa ।
tato’gre paridri’shyante padaarthaa madvibhootayah’ ॥ 53 ॥

mayyeva sakalam jaatam mayi sarvam pratisht’hitam ।
mayi sarvam layam yaati tadbrahmaadvayamasmyaham ॥ 54 ॥

anoraneeyaanahameva tadva-
nmahaanaham vishvamaham vishuddhah’ ।
puraatano’ham purusho’hameesho
hiranmayo’ham shivaroopamasmi ॥ 55 ॥

apaanipaado’hamachintyashaktih’
pashyaamyachakshuh’ sa shri’nomyakarnah’ ।
aham vijaanaami viviktaroopo
na chaasti vettaa mama chitsadaaham ॥ 56 ॥

vedairasheshairahameva vedyo
vedaantakri’dvedavideva chaaham ।
na punyapaape mama naasti naasho
na janma dehendriyabuddhirasti ॥ 57 ॥

na bhoomiraapo na cha vahnirasti
na chaanilo me’sti na me nabhashcha ।
evam viditvaa evam maam tattvato vetti yastu raama mahaamte
paramaatmaroopam
guhaashayam nishkalamadviteeyam ॥ 58 ॥

samastasaakshim sadasadviheenah’
prayaati shuddham parmaatmaroopam ॥ 59 ॥

evam maam tattvato vetti yastu raama mahaamate ।
sa eva naanya lokeshu kaivalyaphalamashnute ॥ 60 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
vibhootiyogo naama shasht’ho’dhyaayah’ ॥ 6 ॥

atha saptamo’dhyaayah’ ॥

shreeraama uvaacha ॥

bhagavanyanmayaa pri’sht’am tattathaiva sthitam vibho ।
atrottaram mayaa labdham tvatto naiva maheshvara ॥ 1 ॥

parichchhinnapareemaane dehe bhagavatastava ।
utpattih’ panchabhootaanaam sthitirvaa vilayah’ katham ॥ 2 ॥

svasvaadhikaarasambaddhaah’ katham naama sthitaah’ suraah’ ।
te sarve katham deva bhuvanaani chaturdasha ॥ 3 ॥

tvattah’ shrutvaapi devaatra samshayo me mahaanabhoot ।
apratyaayitachittasya samshayam chhettumarhasi ॥ 4 ॥

shreebhagavaanuvaacha ॥

vat’abeeje’tisookshme’pi mahaavat’ataruryathaa ।
sarvadaaste’nyathaa vri’kshah’ kuta aayaati tadvada ॥ 5 ॥

tadvanmama tanau raama bhootaanaamaagatirlayah’ ।
mahaasaindhavapind’o’pi jale kshipto vileeyate ॥ 6 ॥

na dri’shyate punah’ paakaatkuta aayaati poorvavat ।
praatah’praataryathaa”loko jaayate sooryamand’alaat ॥ 7 ॥

evam matto jagatsarvam jaayate’sti vileeyate ।
mayyeva sakalam raama tadvajjaaneehi suvrata ॥ 8 ॥

shreeraama uvaacha ॥

kathite’pi mahaabhaaga digjad’asya yathaa dishi ।
nivartate bhramo naiva tadvanmama karomi kim ॥ 9 ॥

shreebhagavaanuvaacha ॥

mayi sarvam yathaa raama jagadetachcharaacharam ।
vartate taddarshayaami na drasht’um kshamate bhavaan ॥ 10 ॥

divyam chakshuh’ pradaasyaami tubhyam dasharathaatmaja ।
tena pashya bhayam tyaktvaa mattejomand’alam dhruvam ॥ 11 ॥

na charmachakshushaa drasht’um shakyate maamakam mahah’ ।
narena vaa surenaapi tanmamaanugraham vinaa ॥ 12 ॥

soota uvaacha ॥

ityuktvaa pradadau tasmai divyam chakshurmaheshvarah’ ।
athaadarshayadetasmai vaktram paataalasamnibham ॥ 13 ॥

vidyutkot’iprabham deeptamatibheemam bhayaavaham ।
taddri’sht’vaiva bhayaadraamo jaanubhyaamavanim gatah’ ॥ 14 ॥

pranamya dand’avadbhoomau tusht’aava cha punah’ punah’ ।
athotthaaya mahaaveero yaavadeva prapashyati ॥ 15 ॥

vaktram purabhidastatra antarbrahmaand’akot’ayah’ ।
chat’akaa iva lakshyante jvaalaamaalaasamaakulaah’ ॥ 16 ॥

merumandaravindhyaadyaa girayah’ saptasaagaraah’ ।
dri’shyante chandrasooryaadyaah’ pancha bhootaani te suraah’ ॥ 17 ॥

aranyaani mahaanaagaa bhuvanaani chaturdasha ।
pratibrahmaand’amevam taddri’sht’vaa dasharathaatmajah’ ॥ 18 ॥

suraasuraanaam sangraamastatra poorvaaparaanapi ।
vishnordashaavataaraamshcha tattatkarmaanyapi dvijaah’ ॥ 19 ॥

paraabhavaamshcha devaanaam puradaaham maheshituh’ ।
utpadyamaanaanutpannaansarvaanapi vinashyatah’ ॥ 20 ॥

dri’sht’vaa raamo bhayaavisht’ah’ prananaama punah’ punah’ ।
utpannatattvajnyaano’pi babhoova raghunandanah’ ॥ 21 ॥

athopanishadaam saarairarthaistusht’aava shankaram ॥ 22 ॥

shreeraama uvaacha ॥

deva prapannaartihara praseeda
praseeda vishveshvara vishvavandya ।
praseeda gangaadhara chandramaule
maam traahi samsaarabhayaadanaatham ॥ 23 ॥

tvatto hi jaatam jagadetadeesha
tvayyeva bhootaani vasanti nityam ।
tvayyeva shambho vilayam prayaanti
bhoomau yathaa vri’kshalataadayo’pi ॥ 24 ॥

brahmendra rudraashcha marudganaashcha
gandharvayakshaa’surasiddhasanghaah’ ।
gangaadi nadyo varunaalayaashcha
vasanti shoolimstava vaktrayantre ॥ 25 ॥

tvanmaayayaa kalpitamindumaule
tvayyeva dri’shyatvamupaiti vishvam ।
bhraantyaa janah’ pashyati sarvameta-
chchhuktau yathaa raupyamahim cha rajjau ॥ 26 ॥

tejobhiraapoorya jagatsamastam
prakaashamaanah’ kurushe prakaasham ।
vinaa prakaasham tava devadeva
na dri’shyate vishvamidam kshanena ॥ 27 ॥

alpaashrayo naiva bri’hantamartham
dhatte’nureko na hi vindhyashailam ।
tvadvaktramaatre jagadetadasti
tvanmaayayaiveti vinishchinomi ॥ 28 ॥

rajjau bhujango bhayado yathaiva
na jaayate naasti na chaiti naasham ।
tvanmaayayaa kevalamaatraroopam
tathaiva vishvam tvayi neelakant’ha ॥ 29 ॥

vichaaryamaane tava yachchhareera-
maadhaarabhaavam jagataamupaiti ।
tadapyayashyam madavidyayaiva
poornashchidaanadamayo yatastvam ॥ 30 ॥

poojesht’apoortaadivarakriyaanaam
bhoktuh’ phalam yachchhasi vishvameva ।
mri’shaitadevam vachanam puraare
tvatto’sti bhinnam na cha kinchideva ॥ 31 ॥

ajnyaanamood’haa munayo vadanti
poojopachaaraadibahih’kriyaabhih’ ।
tosham gireesho bhajateeti mithyaa
kutastvamoortasya tu bhogalipsaa ॥ 32 ॥

kinchiddalam vaa chulakodakam vaa
yastvam mahesha pratigri’hya datse ।
trailokyalakshmeemapi yajjanebhyah’
sarvam tvavidyaakri’tameva manye ॥ 33 ॥

vyaapnoshi sarvaa vidisho dishashcha
tvam vishvamekah’ purushah’ puraanah’ ।
nasht’e’pi tasmimstava naasti haani-
rghat’e vinasht’e nabhaso yathaiva ॥ 34 ॥

yathaikamaakaashagamarkabimbam
kshudreshu paatreshu jalaanviteshu ।
bhajatyanekapratibimbabhaavam
tathaa tvamantah’karaneshu deva ॥ 35 ॥

samsarjane vaa’pyavane vinaashe
vishvasya kinchittava naasti kaaryam ।
anaadibhih’ praanabhri’taamadri’sht’ai-
stathaapi tatsvapnavadaatanoshi ॥ 36 ॥

sthoolasya sookshmasya jad’asya bhogo
dehasya shambho na chidam vinaasti ।
atastvadaaropanamaatanoti
shrutih’ puraare sukhaduh’khayoh’ sadaa ॥ 37 ॥

namah’ sachchidaambhodhihamsaaya tubhyam
namah’ kaalakaalaaya kaalaatmakaaya ।
namaste samastaaghasamhaarakartre
namaste mri’shaachittavri’ttyaikabhoktre ॥ 38 ॥

soota uvaacha ॥

evam pranamya vishvesham puratah’ praanjalih’ sthitah’ ।
vismitah’ parameshaanam jagaada raghunandanah’ ॥ 39 ॥

shreeraama uvaacha ॥

upasamhara vishvaatmanvishvaroopamidam tava ।
prateetam jagadaikaatmyam shambho bhavadanugrahaat ॥ 40 ॥

shreebhagavaanuvaacha ॥

pashya raama mahaabaaho matto naanyo’sti kashchana ॥ 41 ॥

soota uvaacha ॥

utyuktvaivopasanjahre svadehe devataadikaan ।
meelitaakshah’ punarharshaadyaavadraamah’ prapashyati ॥ 42 ॥

taavadeva gireh’ shri’nge vyaaghracharmopari sthitam ।
dadarsha panchavadanam neelakant’ham trilochanam ॥ 43 ॥

vyaaghracharmaambaradharam bhootibhooshitavigraham ।
phanikankanabhooshaad’hyam naagayajnyopaveetinam ॥ 44 ॥

vyaaghracharmottareeyam cha vidyutpingajat’aadharam ।
ekaakinam chandramaulim varenyamabhayapradam ॥ 45 ॥

chaturbhujam khand’aparashum mri’gahastam jagatpatim ।
athaajnyayaa purastasya pranamyopavivesha sah’ ॥ 46 ॥

athaaha raamam devesho yadyatprasht’umabheechchhasi ।
tatsarvam pri’chchha raama tvam matto naanyo’sti te guruh’ ॥ 47 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
vishvaroopadarshanam naama saptamo’dhyaayah’ ॥ 7 ॥

atha asht’amo’dhyaayah’ ॥

shreeraama uvaacha ॥

paanchabhautikadehasya chotpattirvilayah’ sthitih’ ।
svaroopam cha katham deva bhagavanvaktumarhasi ॥ 1 ॥

shreeraama uvaacha ॥

paanchabhautikadehasya chotpattirvilayah’ sthitih’ ।
svaroopam cha katham deva bhagavanvaktumarhasi ॥ 1 ॥

shreebhagavaanuvaacha ॥

panchabhootaih’ samaarabdho deho’yam paanchabhautikah’ ।
tatra pradaanam pri’thivee sheshaanaam sahakaaritaa ॥ 2 ॥

yaraayujo’nd’ajashchaiva svedajashchodbhijastathaa ।
evam chaturvidhah’ prokto deho’yam paanchabhautikah’ ॥ 3 ॥

maanasastu parah’ prokto devaanaameva samsmri’tah’ ।
tatra vakshye prathamatah’ pradhaanatvaajjaraayujam ॥ 4 ॥

shukrashonitasambhootaa vri’ttireva jaraayujah’ ।
streenaam garbhaashaye shukramri’tukaale vishedyadaa ॥ 5 ॥

yoshito rajasaa yuktam tadeva syaajjaraayujam ।
baahulyaadrajasaa stree syaachchhukraadhikye pumaanbhavet ॥ 6 ॥

shukrashonitayoh’ saamye jaayate cha napumsakah’ ।
ri’tusnaataa bhavennaaree chaturthe divase tatah’ ॥ 7 ॥

ri’tukaalastu nirdisht’a aashod’ashadinaavadhi ।
tatraayugmadine stree syaatpumaanyugmadine bhavet ॥ 8 ॥

shod’ashe divase garbho jaayate yadi subhruvah’ ।
chakravartee bhavedraajaa jaayate naatra samshayah’ ॥ 9 ॥

ri’tusnaataa yasya pumsah’ saakaanksham mukhameekshate ।
tadaakri’tirbhavedarbhastatpashyetsvaamino mukham ॥ 10 ॥

yaa’sti charmaavri’tih’ sookshmaa jaraayuh’ saa nigadyate ।
shukrashonitayoryogastasminneva bhavedyatah’ ।
tatra garbho bhavedyasmaattena prokto jaraayujah’ ॥ 11 ॥

and’ajaah’ pakshisarpaadyaah’ svedajaa mashakaadayah’ ।
udbhijjaastri’nagulmaadyaa maanasaashcha surarshayah’ ॥ 12 ॥

yanmakarmavashaadeva nishiktam smaramandire ।
shukram rajah’samaayuktam prathame maasi taddravam ॥ 13 ॥

budbudam kalalam tasmaattatah’ peshee bhavedidam ।
pesheeghanam dviteeye tu maasi pind’ah’ prajaayate ।14 ॥

karaanghrisheershakaadeeni tri’teeye sambhavanti hi ।
abhivyaktishcha jeevasya chaturthe maasi jaayate ॥ 15 ॥

tatashchalati garbho’pi jananyaa jat’hare svatah’ ।
putrashcheddakshine paarshve kanyaa vaame cha tisht’hati ॥ 16 ॥

napumsakastoodarasya bhaage tisht’hati madhyatah’ ।
ato dakshinapaarshve tu shete maataa pumaanyadi ॥ 17 ॥

angapratyangabhaagaashcha sookshmaah’ syuryugapattadaa ।
vihaaya shmashrudantaadeenjanmaanantarasambhavaan ॥ 18 ॥

chaturthe vyaktataa teshaam bhaavaanaamapi jaayate ।
pumsaam sthairyaadayo bhaavaa bheerutvaadyaastu yoshitaam ॥ 19 ॥

napumsake cha te mishraa bhavanti raghunandana ।
maatri’jam chaasya hri’dayam vishayaanabhikaankshati ॥ 20 ॥

tato maaturmano’bheesht’am kuryaadgarbhavivri’ddhaye ।
taam cha dvihri’dayaam naareemaahurdauhri’dineem tatah’ ॥ 21 ॥

adaanaaddauhri’daanaam syurgarbhasya vyangataadayah’ ।
maaturyadvishaye lobhastadaarto jaayate sutah’ ॥ 22 ॥

prabuddham panchame chittam maamsashonitapusht’ataa ।
shasht’he’sthisnaayunakharakeshalomaviviktataa ॥ 23 ॥

balavarnau chopachitau saptame tvangapoornataa ।
paadaantaritahastaabhyaam shrotrarandhre pidhaaya sah’ ॥ 24 ॥

udvigno garbhasamvaasaadasti garbhalayaanvitah’ ॥ 25 ॥

aavirbhootaprabodho’sau garbhaduh’khaadisamyutah’ ।
haa kasht’amiti nirvinnah’ svaatmaanam shoshucheetyatha ॥ 26 ॥

anubhootaa mahaasahyaah’ puraa marmachchhido’sakri’t ।
karambhavaalukaastaptaashchaadahyantaasukhaashayaah’ ॥ 27 ॥

yat’haraanalasantaptapittaakhyarasaviplushah’ ।
garbhaashaye nimagnam tu dahantyatibhri’sham tu maam ॥ 28 ॥

udaryakri’mivaktraani koot’ashaalmalikant’akaih’ ।
tulyaani cha tudantyaartam paarshvaasthikrakachaarditam ॥ 29 ॥

garbhe durgandhabhooyisht’he jat’haraagnipradeepite ।
duh’kham mayaaptam yattasmaatkaneeyah’ kumbhapaakajam ॥ 30 ॥

pooyaasri’kshleshmapaayitvam vaagtaashitvam cha yadbhavet ।
ashuchau kri’mibhaavashcha tatpraaptam garbhashaayinaa ॥ 31 ॥

garbhashayyaam samaaruhya duh’kham yaadri’ng mayaapi tat ।
naatishete mahaaduh’kham nih’sheshanarakeshu tat ॥ 32 ॥

evam smaranpuraa praaptaa naanaajaateeshcha yaatanaah’ ।
mokshopaayamabhidhyaayanvartate’bhyaasatatparah’ ॥ 33 ॥

asht’ame tvaksri’tee syaataamojastejashcha hri’dbhavam ।
shubhramaapeetaraktam cha nimittam jeevitam matam ॥ 34 ॥

maataram cha punargarbham chanchalam tatpradhaavati ।
tato jaato’sht’ame garbho na jeevatyojasojjhitah’ ॥ 35 ॥

kinchitkaalamavasthaanam samskaaraatpeed’itaangavat ।
samayah’ prasavasya syaanmaaseshu navamaadishu ॥ 36 ॥

maaturasravahaam naad’eemaashrityaanvavataaritaa ।
naabhisthanaad’ee garbhasya maatraahaararasaavaha ।
tena jeevati garbho’pi maatraahaarena poshitah’ ॥ 37 ॥

asthiyantravinishpisht’ah’ patitah’ kukshivartmanaa ।
medo’sri’gdigdhasarvaango jaraayuput’asamvri’tah’ ॥ 38 ॥

nishkraamanbhri’shaduh’khaarto rudannuchchairadhomukhah’ ।
yantraadeva vinirmuktah’ patattyuttaanashaayyuta ॥ 39 ॥

akinchitkastathaa baalo maamsapesheesamaasthitah’ ।
shvamaarjaaraadidamsht’ribhyo rakshyate dand’apaanibhih’ ॥ 40 ॥

pitri’vadraakshasam vetti maatri’vad’d’aakineemapi ।
pooyam payovadajnyaanaaddeerghakasht’am tu shaishavam ॥ 41 ॥

shleshmanaa pihitaa naad’ee sushumnaa yaavadeva hi ।
vyaktavarnam cha vachanam taavadvaktum na shakyate ॥ 42 ॥

ata eva cha garbhe’pi roditum naiva shakyate ॥ 43 ॥

dri’pto’tha yauvanam praapya manmathajvaravihvalah’ ।
gaayatyakasmaaduchchaistu tathaa kasmaachcha valgati ॥ 44 ॥

aarohati taroonvegaachchhaantaanudvejayatyapi ।
kaamakrodhamadaandhah’ sanna kaamshchidapi veekshate ॥ 45 ॥

asthimaamsashiraalaayaa vaamaayaa manmathaalaye ।
uttaanapootimand’ookapaat’itodarasannibhe ।
aasaktah’ smarabaanaarta aatmanaa dahyate bhri’sham ॥ 46 ॥

asthimaamsashiraatvagbhyah’ kimanyadvartate vapuh’ ।
vaamaanaam maayayaa mood’ho na kinchidveekshate jagat ॥ 47 ॥

nirgate praanapavane deho hanta mri’geedri’shah’ ।
yathaahi jaayate naiva veekshyate panchashairdinaih’ ॥ 48 ॥

mahaaparibhavasthaanam jaraam praapyaatiduh’khitah’ ।
shleshmanaa pihitorasko jagdhamannam na jeeryati ॥ 49 ॥

sannadanto mandadri’sht’ih’ kat’utiktakashaayabhuk ।
vaatabhugnakat’igreevakarorucharano’balah’ ॥ 50 ॥

gadaayutasamaavisht’ah’ parityaktah’ svabandhubhih’ ।
nih’shaucho maladigdhaanga aalingitavaroshitah’ ॥ 51 ॥

dhyaayannasulabhaanbhogaankevalam vartate chalah’ ।
sarvendriyakriyaalopaaddhasyate baalakairapi ॥ 52 ॥

tato mri’tijaduh’khasya dri’sht’aanto nopalabhyate ।
yasmaadbibhyati bhootaani praaptaanyapi paraam rujam ॥ 53 ॥

neeyate mri’tyunaa jantuh’ parishvakto’pi bandhubhih’ ।
saagaraantarjalagato garud’eneva pannagah’ ॥ 54 ॥

haa kaante haa dhanam putraah’ krandamaanah’ sudaarunam ।
mand’ooka iva sarpena mri’tyunaa neeyate narah’ ॥ 55 ॥

marmasoonmathyamaaneshu muchyamaaneshu sandhishu ।
yadduh’kham mriyamaanasya smaryataam tanmumukshubhih’ ॥ 56 ॥

dri’sht’aavaakshipyamaanaayaam sanjnyayaa hriyamaanayaa ।
mri’tyupaashena baddhasya traataa naivopalabhyate ॥ 57 ॥

samrudhyamaanastamasaa machchittamivaavishan ।
upaahootastadaa jnyaateeneekshate deenachakshushaa ॥ 58 ॥

ayah’ paashena kaalena snehapaashena bandhubhih’ ।
aatmaanam kri’shyamaanam tam veekshate paritastathaa ॥ 59 ॥

hikkayaa baadhyamaanasya shvaasena parishushyatah’ ।
mri’tyunaakri’shyamaanasya na khalvasti paraayanam ॥ 60 ॥

samsaarayantramaarood’ho yamadootairadhisht’hitah’ ।
kva yaasyaameeti duh’khaartah’ kaalapaashena yojitah’ ॥ 61 ॥

kim karomi kva gachchhaami kim gri’hnaami tyajaami kim ।
iti kartavyataamood’hah’ kri’chchhraaddehaattyajatyasoon ॥ 62 ॥

yaatanaadehasambaddho yamadootairadhisht’hitaah’ ।
ito gatvaanubhavati yaa yaastaa yamayaatanaah’ ।
taasu yallabhate duh’kham tadvaktum kshamate kutah’ ॥ 63 ॥

karpoorachandanaadyaistu lipyate satatam hi yat ।
bhooshanairbhooshyate chitraih’ suvastraih’ parivaaryate ॥ 64 ॥

aspri’shyam jaayate’prekshyam jeevatyaktam sadaa vapuh’ ।
nishkaasayanti nilayaatkshanam na sthaapayantyapi ॥ 65 ॥

dahyate cha tatah’ kaasht’haistadbhasma kriyate kshanaat ।
bhakshyate vaa sri’gaalaishcha gri’dhrakukkaravaayasaih’ ।
punarna dri’shyate so’tha janmakot’ishatairapi ॥ 66 ॥

maataa pitaa gurujanah’ svajano mameti
maayopame jagati kasya bhavetpratijnyaa ।
eko yato vrajato karmapurah’saro’yam
vishraamavri’kshasadri’shah’ khalu jeevalokah’ ॥ 67 ॥

saayam saayam vaasavri’ksham sametaah’
praatah’ praatastena tena prayaanti ।
tyaktvaanyonyam tam cha vri’ksham
vihangaa yadvattadvajjnyaatayo’jnyaatayashcha ॥ 68 ॥

mri’tibeejam bhavejjanma janmabeejam bhavenmri’tih’ ।
ghat’ayantravadashraanto bambhrameetyanisham narah’ ॥ 69 ॥

garbhe pumsah’ shukrapaataadyaduktam maranaavadhi ।
tadetasya mahaavyaadhermatto naanyo’sti bheshajam ॥ 70 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
pind’otpattikathanam naamaasht’amo’dhyaayah’ ॥ 8 ॥

atha navamo’dhyaayah’ ॥

shreebhagavaanuvaacha ॥

dehasvaroopam vakshyaami shrunushvaavahito nri’pa ।
matto hi jaayate vishvam mayaivaitatpradhaaryate ।
mayyevedamadhisht’haane leeyate shuktiraupyavat ॥ 1 ॥

aham tu nirmalah’ poornah’ sachchidaanandavigrahah’ ।
asango nirahankaarah’ shuddham brahma sanaatanam ॥ 2 ॥

anaadyavidyaayuktah’ san jagatkaaranataam vraje ॥ 3 ॥

anirvaachyaa mahaavidyaa trigunaa parinaaminee ।
rajah’ sattvam tamashcheti trigunaah’ parikeertitaah’ ॥ 4 ॥

sattvam shuklam samaadisht’am sukhajnyaanaaspadam nri’naam ।
duh’khaaspadam raktavarnam chanchalam cha rajo matam ॥ 5 ॥

tamah’ kri’shnam jad’am proktamudaaseenam sukhaadishu ॥ 6 ॥

ato mama samaayogaachchhaktih’ saa trigunaatmikaa ।
adhisht’haane tu mayyeva bhajate vishvaroopataam ।
shuktau rajatavadrajjau bhujango yadvadeva tu ॥ 7 ॥

aakaashaadeeni jaayante matto bhootaani maayayaa ।
tairaarabdhamidam vishvam deho’yam paanchabhautikah’ ॥ 8 ॥

pitri’bhyaamashitaadannaatshat’kosham jaayate vapuh’ ।
snaayavo’stheeni majjaa cha jaayante pitri’tastathaa ॥ 9 ॥

tvangmaamshonitamiti maatri’tashcha bhavanti hi ।
bhaavaah’ syuh’ shad’vidhaastasya maatri’jaah’ pitri’jaastathaa ।
rasajaa aatmajaah’ sattvasambhootaah’ svaatmajaastathaa ॥ 10 ॥

mri’davah’ shonitam medo majjaa pleehaa yakri’dgudam ।
hri’nnaabheetyevamaadyaastu bhaavaa maatri’bhavaa mataah’ ॥ 11 ॥

shmashrulomakachasnaayushiraadhamanayo nakhaah’ ।
dashanaah’ shukramityaadyaah’ sthiraah’ pitri’samudbhavaah’ ॥ 12 ॥

shareeropachitirvarno vri’ddhistri’ptirbalam sthitih’ ।
alolupatvamutsaaha ityaadi rasajam viduh’ ॥ 13 ॥

ichchhaa dveshah’ sukham duh’kham dharmaadharmau cha bhaavanaa ।
prayatno jnyaanamaayushchendriyaaneetyevamaatmajaah’ ॥ 14 ॥

nyaanendriyaani shravanam sparshanam darshanam tathaa ।
rasanam ghraanamityaahuh’ pancha teshaam tu gocharaah’ ॥ 15 ॥

shabdah’ sparshastathaa roopam raso gandha iti kramaat ।
vaakkaraanghrigudopasthaanyaahuh’ karmendriyaani hi ॥ 16 ॥

vachanaadaanagamanavisargaratayah’ kramaat ।
karmendriyaanaam jaaneeyaanmanashchaivobhayaatmakam ॥ 17 ॥

kriyaasteshaam manobuddhirahankaarastatah’ param ।
antah’karanamityaahushchittam cheti chatusht’ayam ॥ 18 ॥

sukham duh’kham cha vishayau vijnyeyau manasah’ kriyaah’ ।
smri’tibheetivikalpaadyaa buddhih’ syaannishchayaatmikaa ।
aham mametyahankaarashchittam chetayate yatah’ ॥ 19 ॥

sattvaakhyamantah’karanam gunabhedaastridhaa matam ।
sattvam rajastama iti gunaah’ sattvaattu saattvikaah’ ॥ 20 ॥

aastikyashuddhidharmaikamatiprabhri’tayo mataah’ ।
rajaso raajasaa bhaavaah’ kaamakrodhamadaadayah’ ॥ 21 ॥

nidraalasyapramaadaadi vanchanaadyaastu taamasaah’ ।
prasannendriyataarogyaanaalasyaadyaastu sattvajaah’ ॥ 22 ॥

deho maatraatmakastasmaadaadatte tadgunaanimaan ।
shabdah’ shrotram mukharataa vaichitryam sookshmataa dhri’tih’ ॥ 23 ॥

balam cha gaganaadvaayoh’ sparshashcha sparshanendriyam ।
utkshepanamapakshepaakunchane gamanam tathaa ॥ 24 ॥

prasaaranamiteemaani pancha karmaani rookshataa ।
praanaapaanau tathaa vyaanasamaanodaanasanjnyakaan ॥ 25 ॥

naagah’ koormashcha kri’kalo devadatto dhananjayah’ ।
dashaitaa vaayuvikri’teestathaa gri’hnaati laaghavam ॥ 26 ॥

teshaam mukhyatarah’ praano naabheh’ kant’haadavasthitah’ ।
charatyasau naasikayornaabhau hri’dayapankaje ॥ 27 ॥

shabdochchaarananishvaasochchhvaasaaderapi kaaranam ॥ 28 ॥

apaanastu gude med’hre kat’ijanghodareshvapi ।
naabhikant’he vankshanayoroorujaanushu tisht’hati ।
tasya mootrapureeshaadivisargah’ karma keertitam ॥ 29 ॥

vyaano’kshishrotragulpheshu jihvaaghraaneshu tisht’hati ।
praanaayaamadhri’tityaagagrahanaadyasya karma cha ॥ 30 ॥

samaano vyaapya nikhilam shareeram vahninaa saha ।
dvisaptatisahasreshu naad’eerandhreshu sancharan ॥ 31 ॥

bhuktapeetarasaansamyagaanayandehapusht’ikri’t ।
udaanah’ paadayoraaste hastayorangasandhishu ॥ 32 ॥

karmaasya dehonnayanotkramanaadi prakeertitam ।
tvagaadidhaatoonaashritya pancha naagaadayah’ sthitaah’ ॥ 33 ॥

udgaaraadi nimeshaadi kshutpipaasaadikam kramaat ।
tandreeprabhri’ti shokaadi teshaam karma prakeertitam ॥ 34 ॥

agnestu rochakam roopam deeptam paakam prakaashataam ।
amarshateekshnasookshmaanaamojastejashcha shoorataam ॥ 35 ॥

medhaavitaam tathaa”datte jalaattu rasanam rasam ।
shaityam sneham dravam svedam gaatraadimri’dutaamapi ॥ 36 ॥

bhoomerghraanendriyam gandham sthairyam dhairyam cha gauravam ।
tvagasri’ngmaamsamedo’sthimajjaashukraani dhaatavah’ ॥ 37 ॥

annam pumsaashitam tredhaa jaayate jat’haraagninaa ।
malah’ sthavisht’ho bhaagah’ syaanmadhyamo maamsataam vrajet ।
manah’ kanisht’ho bhaagah’ syaattasmaadannamayam manah’ ॥ 38 ॥

apaam sthavisht’ho mootram syaanmadhyamo rudhiram bhavet ।
praanah’ kanisht’ho bhaagah’ syaattasmaatpraano jalaatmakah’ ॥ 39 ॥

tejaso’sthi sthavisht’hah’ syaanmajjaa madhyama sambhavah’ ।
kanisht’haa vaangmataa tasmaattejo’vannaatmakam jagat ॥ 40 ॥

lohitaajjaayate maamsam medo maamsasamudbhavam ।
medaso’stheeni jaayante majjaa chaasthisamudbhavaa ॥ 41 ॥

naad’yopi maamsasanghaataachchhukram majjaasamudbhavam ॥ 42 ॥

vaatapittakaphaashchaatra dhaatavah’ parikeertitaah’ ।
dashaanjali jalam jnyeyam rasasyaanjalayo nava ॥ 43 ॥

raktasyaasht’au pureeshasya sapta syuh’ shleshmanashcha shat’.
pittasya pancha chatvaaro mootrasyaanjalayastrayah’ ॥ 44 ॥

vasaayaa medaso dvau tu majjaa tvanjalisammitaa ।
ardhaanjali tathaa shukram tadeva balamuchyate ॥ 45 ॥

asthnaam shareere sankhyaa syaatshasht’iyuktam shatatrayam ।
yalajaani kapaalaani ruchakaastaranaani cha ।
nalakaaneeti taanyaahuh’ panchadhaastheeni soorayah’ ॥ 46 ॥

dve shate tvasthisandheenaam syaataam tatra dashottare ।
rauravaah’ prasaraah’ skandasechanaah’ syurulookhalaah’ ॥ 47 ॥

samudgaa mand’alaah’ shankhaavartaa vaamanakund’alaah’ ।
ityasht’adhaa samuddisht’aah’ shareereshvasthisandhayah’ ॥ 48 ॥

saardhakot’itrayam romnaam shmashrukeshaastrilakshakaah’ ।
dehasvaroopamevam te proktam dasharathaatmaja ॥ 49 ॥

yasmaadasaaro naastyeva padaartho bhuvanatraye ।
dehe’sminnabhimaanena na mahopaayabuddhayah’ ॥ 50 ॥

ahankaarena paapena kriyante hanta saampratam ।
tasmaadetatsvaroopam tu viboddhavyam mumukshibhih’ ॥ 51 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
dehasvaroopanirnayo naama navamo’dhyaayah’ ॥ 9 ॥

atha dashamo’dhyaayah’ ॥

shreeraama uvaacha ॥

bhagavannatra jeevo’sau jantordehe’vatisht’hate ।
yaayate vaa kuto jeevah’ svaroopam chaasya kim vada ॥ 1 ॥

dehaante kutra vaa yaati gatvaa vaa kutra tisht’hati ।
kathamaayaati vaa deham punarnaayaati vaa vada ॥ 2 ॥

shreebhagavaanuvaacha ॥

saadhu pri’sht’am mahaabhaaga guhyaadguhyataram hi yat ।
devairapi sudurjnyeyamindraadyairvaa maharshibhih’ ॥ 3 ॥

anyasmai naiva vaktavyam mayaapi raghunandana ।
tvadbhaktyaaham param preeto vakshyaamyavahitah’ shrunu ॥ 4 ॥

satyajnyaanaatmako’nantah’ paramaanandavigrahah’ ।
paramaatmaa paranjyotiravyakto vyaktakaaranam ॥ 5 ॥

nityo vishuddhah’ sarvaatmaa nirlepo’ham niranjanah’ ।
sarvadharmaviheenashcha na graahyo manasaapi cha ॥ 6 ॥

naaham sarvendriyagraahyah’ sarveshaam graahako hyaham ।
nyaataaham sarvalokasya mama jnyaataa na vidyate ॥ 7 ॥

doorah’ sarvavikaaraanaam parinaamaadikasya cha ॥ 8 ॥

yato vaacho nivartante apraapya manasaa saha ।
aanandam brahma maam jnyaatvaa na bibheti kutashchana ॥ 9 ॥

yastu sarvaani bhootaani mayyeveti prapashyati ।
maam cha sarveshu bhooteshu tato na vijugupsate ॥ 10 ॥

yasya sarvaani bhootaani hyaatmaivaabhoodvijaanatah’ ।
ko mohastatra kah’ shoka ekatvamanupashyatah’ ॥ 11 ॥

esha sarveshu bhooteshu good’haatmaa na prakaashate ।
dri’shyate tvagryayaa buddhyaa sookshmayaa sookshmadarshibhih’ ॥ 12 ॥

anaadyavidyayaa yuktastathaapyeko’hamavyayah’ ।
avyaakri’tabrahmaroopo jagatkartaahameeshvarah’ ॥ 13 ॥

nyaanamaatre yathaa dri’shyamidam svapne jagattrayam ।
tadvanmayi jagatsarvam dri’shyate’sti vileeyate ॥ 14 ॥

naanaavidyaasamaayukto jeevatvena vasaamyaham ।
pancha karmendriyaanyeva pancha jnyaanendriyaani cha ॥ 15 ॥

mano buddhirahankaarashchittam cheti chatusht’ayam ।
vaayavah’ panchamilitaa yaanti lingashareerataam ॥ 16
tatraavidyaasamaayuktam chaitanyam pratibimbitam ।
vyaavahaarikajeevastu kshetrajnyah’ purusho’pi cha ॥ 17 ॥

sa eva jagataam bhoktaanaadyayoh’ punyapaapayoh’ ।
ihaamutra gatee tasya jaagratsvapnaadibhoktri’taa ॥ 18 ॥

yathaa darpanakaalimnaa malinam dri’shyate mukham ।
tadvadantah’karanagairdoshairaatmaapi dri’shyate ॥ 19 ॥

parasparaadhyaasavashaatsyaadantah’karanaatmanoh’ ॥

ekeebhaavaabhimaanena paraatmaa duh’khabhaagiva ॥ 20 ॥

marubhoomau jalatvena madhyaahnaarkamareechikaah’ ।
dri’shyante mood’hachittasya na hyaardraastaapakaarakaah’ ॥ 21 ॥

tadvadaatmaapi nirlepo dri’shyate mood’hachetasaam ।
svaavidyaatmaatmadoshena kartri’tvaadhikadharmavaan ॥ 22 ॥

tatra chaannamaye pind’e hri’di jeevo’vatisht’hate ।
aanakhaagram vyaapya deham tadbruve’vahitah’ shrunu ।
so’yam tadabhidhaanena maamsapind’o viraajate ॥ 23 ॥

naabheroordhvamadhah’ kant’haadvyaapya tisht’hati yah’ sadaa ।
tasya madhye’sti hri’dayam sanaalam padmakoshavat ॥ 24 ॥

adhomukham cha tatraasti sookshmam sushiramuttamam ।
daharaakaashamityuktam tatra jeevo’vatisht’hate ॥ 25 ॥

vaalaagrashatabhaagasya shatadhaa kalpitasya cha ।
bhaago jeevah’ sa vijnyeyah’ sa chaanantyaaya kalpate ॥ 26 ॥

kadambakusumodbaddhakesaraa iva sarvatah’ ।
prasri’taa hri’dayaannaad’yo yaabhirvyaaptam shareerakam ॥ 27 ॥

hitam balam prayachchhanti tasmaattena hitaah’ smri’taah’ ।
dvaasaptatisahasraistaah’ sankhyaataa yogavittamaih’ ॥ 28 ॥

hri’dayaattaastu nishkraantaa yathaarkaadrashmayastathaa ।
ekottarashatam taasu mukhyaa vishvagvinirgatah’ ॥ 29 ॥

prateendriyam dasha dasha nirgataa vishayonmukhaah’ ।
naad’yah’ sharmaadihetutvaat svapnaadiphalabhuktaye ॥ 30 ॥

vahantyambho yathaa nadyo naad’yah’ karmaphalam tathaa ।
anantaikordhvagaa naad’ee moordhaparyantamanjasaa ॥ 31 ॥

sushumneti maadisht’aa tayaa gachchhanvimuchyate ।
tayopachitachaitanyam jeevaatmaanam vidurbudhaah’ ॥ 32 ॥

yathaa raahuradri’shyo’pi dri’shyate chandramand’ale ।
tadvatsarvagato’pyaatmaa lingadehe hi dri’shyate ॥ 33 ॥

dri’shyamaane yathaa kumbhe ghat’aakaasho’pi dri’shyate ।
tadvatsarvagato’pyaatmaa lingadehe hi dri’shyate ॥ 34 ॥

nishchalah’ paripoorno’pi gachchhateetyupacharyate ।
yaagratkaale yathaajnyeyamabhivyaktavisheshadheeh’ ॥ 35 ॥

vyaapnoti nishkriyah’ sarvaan bhaanurdasha disho yathaa ।
naad’eebhirvri’ttayo yaanti lingadehasamudbhavaah’ ॥ 36 ॥

tattatkarmaanusaarena jaagradbhogopalabdhaye ।
idam lingashareeraakhyamaamoksham na vinashyati ॥ 37 ॥

aatmajnyaanena nasht’e’sminsaavidye svashareerake ।
aatmasvaroopaavasthaanam muktirityabhidheeyate ॥ 38 ॥

utpaadite ghat’e yadvadghat’aakaashatvamri’chchhati ।
ghat’e nasht’e yathaakaashah’ svaroopenaavatisht’hate ॥ 39 ॥

yaagratkarmakshayavashaatsvapnabhoga upasthite ।
bodhaavasthaam tirodhaaya dehaadyaashrayalakshanaam ॥ 40 ॥

karmodbhaavitasamskaarastatra svapnariramsayaa ।
avasthaam cha prayaatyanyaam maayaavee chaatmamaayayaa ॥ 41 ॥

ghat’aadivishayaansarvaanbuddhyaadikaranaani cha ।
bhootaani karmavashato vaasanaamaatrasamsthitaan ॥ 42 ॥

etaan pashyan svayanjyotih’ saakshyaatmaa vyavatisht’hate ॥ 43 ॥

atraantah’karanaadeenaam vaasanaadvaasanaatmataa ।
vaasanaamaatrasaakshitvam tena tachcha paraatmanah’ ॥ 44 ॥

vaasanaabhih’ prapancho’tra dri’shyate karmachoditah’ ।
yaagradbhoomau yathaa tadvatkartri’karmakriyaatmakah’ ॥ 45 ॥

nih’sheshabuddhisaakshyaatmaa svayameva prakaashate ।
vaasanaamaatrasaakshitvam saakshinah’ svaapa uchyate ॥ 46 ॥

bhootajanmani yadbhootam karma tadvaasanaavashaat ।
nedeeyastvaadvayasyaadye svapnam praayah’ prapashyati ॥ 47 ॥

madhye vayasi kaarkashyaatkaranaanaamihaarjitah’ ।
veekshate praayashah’ svapnam vaasanaakarmanorvashaat ॥ 48 ॥

iyaasuh’ paralokam tu karmavidyaadisambhri’tam ।
bhaavino janmano roopam svapna aatmaa prapashyati ॥ 49 ॥

yadvatprapatanaachchhyenah’ shraanto gaganamand’ale ।
aakunchya pakshau yatate need’e nilayanaayaneeh’ ॥ 50 ॥

evam jaagratsvapnabhoomau shraanta aatmaabhisancharan ।
aapeetakaranagraamah’ kaaranenaiti chaikataam ॥ 51 ॥

naad’eemaargairindriyaanaamaakri’shyaadaaya vaasanaah’ ।
sarvam grasitvaa kaaryam cha vijnyaanaatmaa vileeyate ॥ 52 ॥

eeshvaaraakhye’vyaakri’te’tha yathaa sukhamayo bhavet ।
kri’tsnaprapanchavilayastathaa bhavati chaatmanah’ ॥ 53 ॥

yoshitah’ kaamyamaanaayaah’ sambhogaante yathaa sukham ।
sa aanandamayo’baahyo naantarah’ kevalastathaa ॥ 54 ॥

praajnyaatmaanam samaasaadya vijnyaanaatmaa tathaiva sah’ ।
vijnyaanaatmaa kaaranaatmaa tathaa tisht’hamstathaapi sah’ ॥ 55 ॥

avidyaasookshmavri’ttyaanubhavatyeva sukham yathaa ।
tathaaham sukhamasvaapsam naiva kinchidavedisham.56 ॥

ajnyaanamapi saakshyaadi vri’ttibhishchaanubhooyate ।
ityevam pratyabhijnyaapi pashchaattasyopajaayate ॥ 57 ॥

yaagratsvapnasushuptyaakhyamevehaamutra lokayoh’ ।
pashchaatkarmavashaadeva visphulingaa yathaanalaat ।
yaayante kaaranaadeva manobuddhyaadikaani tu ॥ 58 ॥

payah’poorno ghat’o yadvannimagnah’ salilaashaye ।
taireviddhata aayaati vijnyaanaatmaa tathaityajaat ॥ 59 ॥

vijnyaanaatmaa kaaranaatmaa tathaa tisht’hamstathaapi sah’ ।
dri’shyate satsu teshveva nasht’eshvaayaatyadri’shyataam ॥ 60 ॥

ekaakaaro’ryamaa tattatkaaryeshviva parah’ pumaan ।
koot’astho dri’shyate tadvadgachchhatyaagachchhateeva sah’ ॥ 61 ॥

mohamaatraantaraayatvaatsarvam tasyopapadyate ।
dehaadyateeta aatmaapi svayanjyotih’ svabhaavatah’ ॥ 62 ॥

evam jeevasvaroopam te proktam dasharathaatmaja ॥ 63 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
yeevasvaroopakathanam naama dashamo’dhyaayah’ ॥ 10 ॥

atha ekaadasho’dhyaayah’ ॥

shreebhagavaanuvaacha ॥

dehaantaragatim tasya paralokagatim tathaa ।
vakshyaami nri’pashaardoola mattah’ shri’nu samaahitah’ ॥ 1 ॥

bhuktam peetam yadastyatra tadrasaadaamabandhanam ।
sthooladehasya lingasya tena jeevanadhaaranam ॥ 2 ॥

vyaadhinaa jarayaa vaapi peed’yate jaat’haro’nalah’ ।
shleshmanaa tena bhuktaannam peetam vaa na pachatyalam ॥ 3 ॥

bhuktapeetarasaabhaavaadaashu shushyanti dhaatavah’ ।
bhuktapeetarasenaiva deham limpanti vaayavah’ ॥ 4 ॥

sameekaroti yasmaattatsamaano vaayuruchyate ।
tadaaneem tadrasaabhaavaadaamabandhanahaanitah’ ॥ 5 ॥

paripakvarasatvena yathaa gauravatah’ phalam ।
svayameva patatyaashu tathaa lingam tanorvrajet ॥ 6 ॥

tattatsthaanaadapaakri’shya hri’sheekaanaam cha vaasanaah’ ।
aadhyaatmikaadhibhootaani hri’tpadme chaikataam gatah’ ॥ 7 ॥

tadordhvagah’ praanavaayuh’ samyukto navavaayubhih’ ।
oordhvochchhvaasee bhavatyesha tathaa tenaikatam gatah’ ॥ 8 ॥

chakshusho vaatha moordhno vaa naad’eemaargam samaashritah’ ।
vidyaakarmasamaayukto vaasanaabhishcha samyutah’.
praajnyaatmaanam samaashritya vijnyaanaatmopasarpati ॥ 9 ॥

yathaa kumbho neeyamaano deshaaddeshaantaram prati ।
khapoorna eva sarvatra sa saakaasho’pi tatra tu ॥ 10 ॥

ghat’aakaashaakhyataam yaati tadvallingam paraatmanah’ ॥ 11 ॥

punardehaantaram yaati yathaa karmaanusaaratah’ ।
aamokshaatsancharetyevam matsyah’ kooladvayam yathaa ॥ 12 ॥

paapabhogaaya chedgachchhedyamadootairadhisht’hitah’ ।
yaatanaadehamaashritya narakaaneva kevalam ॥ 13 ॥

isht’aapoortaadikarmaani yo’nutisht’hati sarvadaa ।
pitri’lokam vrajatyesha dhoomamaashritya barhishah’ ॥ 14 ॥

dhoomaadraatrim tatah’ kri’shnapaksham tasmaachcha dakshinam ।
ayanam cha tato lokam pitree’naam cha tatah’ param ।
chandraloke divyadeham praapya bhunkte paraam shriyam ॥ 15 ॥

tatra chandramasaa so’sau yaavatkarmaphalam vaset ।
tathaiva karmasheshena yathetam punaraavrajet ॥ 16 ॥

vapurvihaaya jeevatvamaasaadyaakaashameti sah’ ।
aakaashaadvaayumaagatya vaayorambho vrajatyatha ॥ 17 ॥

adbhyo megham samaasaadya tato vri’sht’irbhavedasau ।
tato dhaanyaani bhakshyaani jaayate karmachoditah’ ॥ 18 ॥

yonimanye prapadyante shareeratvaaya dehinah’ ।
muktimanye’nusamyaanti yathaakarma yathaashrutam ॥ 19 ॥

tato’nnatvam samaasaadya pitri’bhyaam bhujyate param ।
tatah’ shukram rajashchaiva bhootvaa garbho’bhijaayate ॥ 20 ॥

tatah’ karmaanusaarena bhavetstreepumnapumsakah’ ।
evam jeevagatih’ proktaa muktim tasya vadaami te ॥ 21 ॥

yastu shaantyaadiyuktah’ sansadaa vidyaarato bhavet ।
sa yaati devayaanena brahmalokaavadhim narah’ ॥ 22 ॥

archirbhootvaa dinam praapya shuklapakshamatho vrajet ।
uttaraayanamaasaadya samvatsaramatho vrajet ॥ 23 ॥

aadityachandralokau tu vidyullokamatah’ param ।
atha divyah’ pumaankashchidbrahmalokaadihaiti sah’ ॥ 24 ॥

divye vapushi sandhaaya jeevamevam nayatyasau ॥ 25 ॥

brahmaloke divyadehe bhuktvaa bhogaanyathepsitaan ।
tatroshitvaa chiram kaalam brahmanaa saha muchyate ॥ 26 ॥

shuddhabrahmarato yastu na sa yaatyeva kutrachit ।
tasya praanaa vileeyante jale saindhavakhilyavat ॥ 27 ॥

svapnadri’sht’aa yathaa sr’isht’ih’ prabuddhasya vileeyate ।
brahmajnyaanavatastadvadvileeyante tadaiva te ।
vidyaakarmaviheeno yastri’teeyam sthaanameti sah’ ॥ 28.
bhuktvaa cha narakaanghoraanmahaarauravarauravaan ।
pashchaatpraaktanasheshena kshudrajanturbhavedasau ॥ 29 ॥

yookaamashakadamshaadi janmaasau labhate bhuvi ।
evam jeevagatih’ proktaa kimanyachchhrotumichchhasi ॥ 30 ॥

shreeraama uvaacha ॥

bhagavanyattvayaa proktam phalam tajjnyaanakarmanoh’ ।
brahmaloke chandraloke bhunkte bhogaaniti prabho ॥ 31 ॥

gandharvaadishu lokeshu katham bhogah’ sameeritah’ ।
devatvam praapnuyaatkashchitkashchidindratvameti cha ॥ 32 ॥

etatkarmaphalam vaastu vidyaaphalamathaapi vaa ।
tadbroohi girijaakaanta tatra me samshayo mahaan ॥ 33 ॥

shreebhagavaanuvaacha ॥

tadvidyaakarmanorevaanusaarena phalam bhavet ।
yuvaa cha sundarah’ shooro neerogo balavaan bhavet ॥ 34 ॥

saptadveepaam vasumateem bhunkte nishkant’akam yadi ।
sa prokto maanushaanandastasmaachchhataguno matah’ ॥ 35 ॥

manushyastapasaa yukto gandharvo jaayate’sya tu ।
tasmaachchhataguno devagandharvaanaam na samshayah’ ॥ 36 ॥

evam shatagunaananda uttarottarato bhavet ।
pitree’naam chiralokaanaamaajaanasurasampadaam ॥ 37 ॥

devataanaamathendrasya gurostadvatprajaapateh’ ।
brahmanashchaivamaanandah’ purastaaduttarottarah’ ॥ 38 ॥

nyaanaadhikyaatsukhaadhikyam naanyadasti suraalaye ।
shrotriyo’vri’jino’kaamahato yashcha dvijo bhavet ॥ 39 ॥

tasyaapyevam samaakhyaataa aanandaashchottarottaram ।
aatmajnyaanaatparam naasti tasmaaddasharathaatmaja ॥ 40 ॥

braahmanah’ karmabhirnaiva vardhate naiva heeyate ।
na lipyate paatakena karmanaa jnyaanavaanyadi ॥ 41 ॥

tasmaatsarvaadhiko vibho jnyaanavaaneva jaayate ।
nyaatvaa yah’ kurute karma tasyaakshayyaphalam labhet ॥ 42 ॥

yatphalam labhate martyah’ kot’ibraahmanabhojanaih’ ।
tatphalam samavaapnoti jnyaaninam yastu bhojayet ॥ 43 ॥

nyaanavantam dvijam yastu dvishate cha naraadhamah’ ।
sa shushyamaano mriyate yasmaadeeshvara eva sah’ ॥ 44 ॥

upaasako na yaatyeva yasmaatpunaradhogatim ।
upaasanarato bhootvaa tasmaadaassva sukhee nri’pa ॥ 45 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
yeevagatyaadiniroopanam naamaikaadasho’dhyaayah’ ॥ 11 ॥

atha dvaadasho’dhyaayah’ ॥

shreeraama uvaacha ॥

bhagavandevadevesha namaste’stu maheshvara ।
upaasanavidhim broohi desham kaalam cha tasya tu ॥ 1 ॥

angaani niyamaamshchaiva mayi te’nugraho yadi ॥

eeshvara uvaacha ॥

shri’nu raama pravakshyaami desham kaalamupaasane ॥ 2 ॥

sarvaakaaro’hamevaikah’ sachchidaanandavigrahah’ ।
madamshena parichchhinnaa dehaah’ sarvadivaukasaam ॥ 3 ॥

ye tvanyadevataabhaktaa yajante shraddhayaanvitaah’ ।
te’pi maameva raajendra yajantyavidhipoorvakam ॥ 4 ॥

yasmaatsarvamidam vishvam matto na vyatirichyate ।
sarvakriyaanaam bhoktaaham sarvasyaaham phalapradah’ ॥ 5 ॥

yenaakaarena ye martyaa maamevaikamupaasate ।
tenaakaarena tebhyo’ham prasanno vaanchhitam dade ॥ 6 ॥

vidhinaa’vidhinaa vaapi bhaktyaa ye maamupaasate ।
tebhyah’ phalam prayachchhaami prasanno’ham na samshayah’ ॥ 7 ॥

api chetsuduraachaaro bhajate maamananyabhaak ।
saadhureva sa mantavyah’ samyagvyavasito hi sah’ ॥ 8 ॥

svajeevatvena yo vetti maamevaikamananyadheeh’ ।
tam na spri’shanti paapaani brahmahatyaadikaanyapi ॥ 9 ॥

upaasaavidhayastatra chatvaarah’ parikeertitaah’ ।
sampadaaropasamvargaadhyaasaa iti maneeshibhih’ ॥ 10 ॥

alpasya chaadhikatvena gunayogaadvichintanam ।
anantam vai mana iti sampadvidhirudeeritah’ ॥ 11 ॥

vidhaavaaropya yopaasaa saaropah’ parikeertitah’ ।
yadvadonkaaramudgeethamupaaseetetyudaahri’tah’ ॥ 12 ॥

aaropo buddhipoorvena ya upaasaavidhishcha sah’ ।
yoshityagnimatiryattadadhyaasah’ sa udaahri’tah’ ॥ 13 ॥

kriyaayogena chopaasaavidhih’ samvarga uchyate ।
samvartavaayuh’ pralaye bhootaanyeko’vaseedati ॥ 14 ॥

upasangamya buddhyaa yadaasanam devataatmanaa ।
tadupaasanamantah’ syaattadbahih’ sampadaadayah’ ॥ 15 ॥

nyaanaantaraanantaritasajaatijnyaanasamhateh’ ।
sampannadevataatmatvamupaasanamudeeritam ॥ 16 ॥

sampadaadishu baahyeshu dri’d’habuddhirupaasanam ।
karmakaale tadangeshu dri’sht’imaatramupaasanam ।
upaasanamiti proktam tadangaani bruve shri’nu ॥ 17 ॥

teerthakshetraadigamanam shraddhaam tatra parityajet ।
svachittaikaagrataa yatra tatraaseeta sukham dvijah’ ॥ 18 ॥

kambale mri’dutalpe vaa vyaaghracharmani vaasthitah’ ।
viviktadeshe niyatah’ samagreevashirastanuh’ ॥ 19 ॥

atyaashramasthah’ sakalaaneendriyaani nirudhya cha ।
bhaktyaatha svagurum natvaa yogam vidvaanprayojayet ॥ 20 ॥

yastvavijnyaanavaanbhavatyayuktamanasaa sadaa ।
tasyendriyaanyavashyaani dusht’aashvaaiva saaratheh’ ॥ 21 ॥

vijnyaanee yastu bhavati yuktena manasaa sadaa ।
tasyendriyaani vashyaani sadashvaa iva saaratheh’ ॥ 22 ॥

yastvavijnyaanavaan bhavatyamanaskah’ sadaa’shuchih’ ।
na sa tatpadamaapnoti samsaaramadhigachchhati ॥ 23 ॥

vijnyaanee yastu bhavati samanaskah’ sadaa shuchih’ ।
sa tatpadamavaapnoti yasmaadbhooyo na jaayate ॥ 24 ॥

vijnyaanasaarathiryastu manah’ pragraha eva cha ।
so’dhvanah’ paaramaapnoti mamaiva paramam padam ॥ 25 ॥

hri’tpund’areekam virajam vishuddham vishadam tathaa ।
vishokam cha vichintyaatra dhyaayenmaam parameshvaram ॥ 26 ॥

achintyaroopamavyaktamanantamamri’tam shivam ।
aadimadhyaantarahitam prashaantam brahma kaaranam ॥ 27 ॥

ekam vibhum chidaanandamaroopamajamadbhutam ।
shuddhasphat’ikasankaashamumaadehaardhadhaarinam ॥ 28 ॥

vyaaghracharmaambaradharam neelakant’ham trilochanam ।
yat’aadharam chandramaulim naagayajnyopaveetinam ॥ 29 ॥

vyaaghracharmottareeyam cha varenyamabhayapradam ।
paraabhyaamoordhvahastaabhyaam bibhraanam parashum mri’gam ॥ 30 ॥

kot’imadhyaahnasooryaabham chandrakot’isusheetalam ।
chandrasooryaagninayanam smeravaktrasaroruham ॥ 31 ॥

bhootibhooshitasarvaangam sarvaabharanabhooshitam ।
evamaatmaaranim kri’tvaa pranavam chottaraaranim ।
dhyaananirmathanaabhyaasaatsaakshaatpashyati maam janah’ ॥ 32 ॥

vedavaakyairalabhyo’ham na shaastrairnaapi chetasaa ।
dhyaanena vri’nute yo maam sarvadaaham vri’nomi tam ॥ 33 ॥

naavirato dushcharitaannaashaanto naasamaahitah’ ।
naashaantamaanaso vaapi prajnyaanena labheta maam ॥ 34 ॥

yaagratsvapnasushuptyaadiprapancho yah’ prakaashate ।
tadbrahmaahamiti jnyaatvaa sarvabandhaih’ pramuchyate ॥ 35 ॥

trishu dhaamasu yadbhogyam bhoktaa bhogashcha yadbhavet ।
tajjyotirlakshanah’ saakshee chinmaatro’ham sadaashivah’ ॥ 36 ॥

eko devah’ sarvabhooteshu good’hah’
sarvavyaapee sarvabhootaantaraatmaa ।
sarvaadhyakshah’ sarvabhootaadhivaasah’
saakshee chetaa kevalo nirgunashcha ॥ 37
eko vashee sarvabhootaantaraatmaa-
pyekam beejam nityadaa yah’ karoti ।
tam maam nityam ye’nupashyanti dheeraa-
steshaam shaantih’ shaashvatee netareshaam ॥ 38 ॥

agniryathaiko bhuvanam pravisht’o
roopam roopam pratiroopo babhoova ।
ekastathaa sarvabhootaantaraatmaa
na lipyate lokaduh’khena baahyah’ ॥ 39 ॥

vedeha yo maam purusham mahaanta-
maadityavarnam tamasah’ parastaat ।
sa eva vidvaanamri’to’tra bhooyaa-
nnaanyastu panthaa ayanaaya vidyate ॥ 40 ॥

hiranyagarbham vidadhaami poorvam
vedaamshcha tasmai prahinomi yo’ham ।
tam devameed’yam purusham puraanam
nishchitya maam mri’tyumukhaatpramuchyate ॥ 41 ॥

evam shaantyaadiyuktah’ san vetti maam tattvatastu yah’ ।
nirmuktaduh’khasantaanah’ so’nte mayyeva leeyate ॥ 42 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
upaasanaajnyaanaphalam naama dvaadasho’dhyaayah’ ॥ 12 ॥

atha trayodasho’dhyaayah’ ।

soota uvaacha ॥

evam shrutvaa kausaleyastusht’o matimataam varah’ ।
paprachchha girijaakaantam subhagam muktilakshanam ॥ 1 ॥

shreeraama uvaacha ॥

bhagavankarunaavisht’ahri’daya tvam praseeda me ।
svaroopalakshanam mukteh’ prabroohi parameshvara ॥ 2 ॥

shreebhagavaanuvaacha ॥

saalokyamapi saaroopyam saarsht’yam saayujyameva cha ।
kaivalyam cheti taam viddhi muktim raaghava panchadhaa ॥ 3 ॥

maam poojayati nishkaamah’ sarvadaa jnyaanavarjitah’ ।
sa me lokam samaasaadya bhunkte bhogaanyathepsitaan ॥ 4 ॥

nyaatvaa maam poojayedyastu sarvakaamavivarjitah’ ।
mayaa samaanaroopah’ sanmama loke maheeyate ॥ 5 ॥

isht’aapoortaadi karmaani matpreetyai kurute tu yah’ ।
yatkaroti yadashnaati yajjuhoti dadaati yat ॥ 6 ॥

yattapasyati tatsarvam yah’ karoti madarpanam ।
malloke sa shriyam bhunkte mattulyam praabhavam bhajet ॥ 7 ॥

yastu shaantyaadiyuktah’ sanmaamaatmatvena pashyati ।
sa jaayate param jyotiradvaitam brahma kevalam ।
aatmasvaroopaavasthaanam muktirityabhidheeyate ॥ 8 ॥

satyam jnyaanamanantam sadaanandam brahmakevalam ।
sarvadharmaviheenam cha manovaachaamagocharam ॥ 9 ॥

sajaateeyavijaateeyapadaarthaanaamasambhavaat ।
atastadvyatiriktaanaamadvaitamiti sanjnyitam ॥ 10 ॥

matvaa roopamidam raama shuddham yadabhidheeyate ।
mayyeva dri’shyate sarvam jagatsthaavarajangamam ॥ 11 ॥

vyomni gandharvanagaram yathaa dri’sht’am na dri’shyate ।
anaadyavidyayaa vishvam sarvam mayyeva kalpyate ॥ 12 ॥

mama svaroopajnyaanena yadaa’vidyaa pranashyati ।
tadaika eva vartte’ham manovaachaamagocharah’ ॥ 13 ॥

sadaiva paramaanandah’ svaprakaashashchidaatmakah’.
na kaalah’ panchabhootaani na disho vidishashcha na ॥ 14 ॥

madanyannaasti yatkinchittadaa vartte’hamekalah’ ॥ 15 ॥

na sandri’she tisht’hati me svaroopam
na chakshushaa pashyati maam tu kashchit ।
hri’daa maneeshaa manasaabhiklri’ptam
ye maam viduste hyamri’taa bhavanti ॥ 16 ॥

shreeraama uvaacha ॥

katham bhagavato jnyaanam shuddham martyasya jaayate ।
tatropaayam hara broohi mayi te’nugraho yadi ॥ 17 ॥

shreebhagavaanuvaacha ॥

virajya sarvabhooyebhya aavirinchipadaadapi ।
ghri’naam vitatya sarvatra putramitraadikeshvapi ॥ 18 ॥

shraddhaalurbhaktimaargeshu vedaantajnyaanalipsayaa ।
upaayanakaro bhootvaa gurum brahmavidam vrajet ॥ 19 ॥

sevaabhih’ paritoshyainam chirakaalam samaahitah’ ।
sarvavedaantavaakyaartham shri’nuyaatsusamaahitah’ ॥ 20 ॥

sarvavedaantavaakyaanaam mayi taatparyanishchayam ।
shravanam naama tatpraahuh’ sarve te brahmavaadinah’ ॥ 21 ॥

lohamanyaadidri’sht’aantayuktibhiryadvichintanam ।
tadeva mananam praahurvaakyaarthasyopabri’mhanam ॥ 22 ॥

nirmamo nirahankaarah’ samah’ sangavarjitah’.
sadaa shaantyaadiyuktah’ sannaatmanyaatmaanameekshate ॥ 23 ॥

yatsadaa dhyaanayogena tannididhyaasanam smri’tam ॥ 24 ॥

sarvakarmakshayavashaatsaakshaatkaaro’pi chaatmanah’ ।
kasyachijjaayate sheeghram chirakaalena kasyachit ॥ 25 ॥

koot’asthaaneeha karmaani kot’ijanmaarjitaanyapi ।
nyaanenaiva vinashyanti na tu karmaayutairapi ॥ 26 ॥

nyaanaadoordhvam tu yatkinchitpunyam vaa paapameva vaa ।
kriyate bahu vaalpam vaa na tenaayam vilipyate ॥ 27 ॥

shareeraarambhakam yattu praarabdham karma janminah’ ।
tadbhogenaiva nasht’am syaanna tu jnyaanena nashyati ॥ 28 ॥

nirmoho nirahankaaro nirlepah’ sangavarjitah’ ।
sarvabhooteshu chaatmaanam sarvabhootaani chaatmani ।
yah’ pashyansancharatyesha jeevanmukto’bhidheeyate ॥ 29 ॥

ahinirlvayanee yadvaddrasht’uh’ poorvam bhayapradaa ।
tato’sya na bhayam kinchittadvaddrasht’urayam janah’ ॥ 30 ॥

yadaa sarve pramuchyante kaamaa ye’sya vasham gataah’ ।
atha martyo’mri’to bhavatyetaavadanushaasanam ॥ 31 ॥

mokshasya na hi vaaso’sti na graamaantarameva vaa ।
ajnyaanahri’dayagranthinaasho moksha iti smri’tah’ ॥ 32 ॥

vri’kshaagrachyutapaado yah’ sa tadaiva patatyadhah’ ।
tadvajjnyaanavato muktirjaayate nishchitaapi tu ॥ 33 ॥

teertham chaand’aalagehe vaa yadi vaa nasht’achetanah’ ।
paerityajandehamimam jnyaanaadeva vimuchyate ॥ 34 ॥

samveeto yena kenaashnanbhakshyam vaabhakshyameva vaa ।
shayaano yatra kutraapi sarvaatmaa muchyate’tra sah’ ॥ 35 ॥

ksheeraaduddhri’tamaajyam tatkshiptam payasi tatpunah’ ।
na tenaivaikataam yaati samsaare jnyaanavaamstathaa ॥ 36 ॥

nityam pat’hati yo’dhyaayamimam raama shri’noti vaa ।
sa muchyate dehabandhaadanaayaasena raaghava ॥ 37 ॥

atah’ samyatachittastvam nityam pat’ha maheepate ।
anaayaasena tenaiva sarvathaa mokshamaapsyasi ॥ 38 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
mokshayogo naama trayodasho’dhyaayah’ ॥ 13 ॥

atha chaturdasho’dhyaayah’ ॥

shreeraama uvaacha ॥

bhagavanyadi te roopam sachchidaanandavigraham ।
nishkalam nishkriyam shaantam niravadyam niranjanam ॥ 1 ॥

sarvadharmaviheenam cha manovaachaamagocharam ।
sarvavyaapitayaatmaanameekshate sarvatah’ sthitam ॥ 2 ॥

aatmavidyaatapomoolam tadbrahmopanishatparam ।
amoortam sarvabhootaatmaakaaram kaaranakaaranam ॥ 3 ॥

yattadadri’shyamagraahyam tadgraahyam vaa katham bhavet ।
atropaayamajaanaanastena khinno’smi shankara ॥ 4 ॥

shreebhagavaanuvaacha ॥

shri’nu raajanpravakshyaami tatropaayam mahaabhuja ।
sagunopaasanaabhistu chittaikaagryam vidhaaya cha ॥ 5 ॥

sthoolasauraambhikaanyaayaattatra chittam pravartayet ।
tasminnannamaye pind’e sthooladehe tanoobhri’taam ॥ 6 ॥

yanmavyaadhijaraamri’tyunilaye vartate dri’d’haa ॥ 7 ॥

aatmabuddhirahammaanaatkadaachinnaiva heeyate ।
aatmaa na jaayate nityo mriyate vaa kathanchana ॥ 8 ॥

sanjaayate’sti viparinamate vardhate tathaa ।
ksheeyate nashyateetyete shad’bhaavaa vapushah’ smri’taah’ ॥ 9 ॥

aatmano na vikaaritvam ghat’asthanabhaso yathaa ।
evamaatmaavapustasmaaditi sanchintayedbudhah’ ॥ 10 ॥

mooshaanikshiptahemaabhah’ koshah’ praanamayo’tra tu ।
vartate’ntarato dehe baddhah’ praanaadivaayubhih’ ॥ 11 ॥

karmendriyaih’ samaayuktashchalanaadikriyaatmakah’ ।
kshutpipaasaaparaabhooto naayamaatmaa jad’o yatah’ ॥ 12 ॥

chidroopa aatmaa yenaiva svadehamabhipashyati ।
aatmaiva hi param brahma nirlepah’ sukhaneeradhih’ ॥ 13 ॥

na tadashnaati kinchaitattadashnaati na kashchana ॥ 14 ॥

tatah’ praanamaye koshe kosho’styeva manomayah’ ।
sa sankalpavikalpaatmaa buddheendriyasamaayutah’ ॥ 15 ॥

kaamah’ krodhastathaa lobho moho maatsaryameva cha ।
madashchetyarishad’vargo mamatechchhaadayo’pi cha ।
manomayasya koshasya dharmaa etasya tatra tu ॥ 16 ॥

yaa karmavishayaa buddhirvedashaastraarthanishchitaa ।
saa tu jnyaanendriyaih’ saardham vijnyaanamayakoshatah’ ॥ 17 ॥

iha kartri’tvaabhimaanee sa eva tu na samshayah’ ।
ihaamutra gatistasya sa jeevo vyaavahaarikah’ ॥ 18 ॥

vyomaadisaattvikaamshebhyo jaayante dheendriyaani tu ।
vyomnah’ shrotram bhuvo ghraanam jalaajjihvaatha tejasah’ ॥ 19.
chakshurvaayostvagutpannaa teshaam bhautikataa tatah’ ॥ 20 ॥

vyomaadeenaam samastaanaam saattvikaamshebhya eva tu ।
yaayante buddhimanasee buddhih’ syaannishchayaatmikaa ॥ 21 ॥

vaakpaanipaadapaayoopasthaani karmendriyaani tu ।
vyomaadeenaam rajom’shebhyo vyastebhyastaanyanukramaat ॥ 22 ॥

samastebhyo rajom’shebhyah’ pancha praanaadivaayavah’ ।
yaayante saptadashakamevam lingashareerakam ॥ 23 ॥

etallingashareeram tu taptaayah’pind’avadyatah’ ।
parasparaadhyaasayogaatsaakshichaitanyasamyutam ॥ 24 ॥

tadaanandamayah’ kosho bhoktri’tvam pratipadyate ।
vidyaakarmaphalaadeenaam bhoktehaamutra sa smri’tah’ ॥ 25 ॥

yadaadhyaasam vihaayaisha svasvaroopena tisht’hati ।
avidyaamaatrasamyuktah’ saakshyaatmaa jaayate tadaa ॥ 26 ॥

drasht’aantah’karanaadeenaamanubhooteh’ smri’terapi ।
ato’ntah’karanaadhyaasaadadhyaasitvena chaatmanah’ ।
bhoktri’tvam saakshitaa cheti dvaidham tasyopapadyate ॥ 27 ॥

aatapashchaapi tachchhaayaa tatprakaashe viraajate ।
eko bhojayitaa tatra bhunkte’nyah’ karmanah’ phalam ॥ 28 ॥

kshetrajnyam rathinam viddhi shareeram rathameva tu ।
buddhim tu saarathim viddhi pragraham tu manastathaa ॥ 29 ॥

indriyaani hayaanviddhi vishayaamsteshu gocharaan ।
indriyairmanasaa yuktam bhoktaaram viddhi poorusham ॥ 30 ॥

evam shaantyaadiyuktah’ sannupaaste yah’ sadaa dvijah’.
udghaat’yodghaat’yaikamekam yathaiva kadaleetaroh’ ॥ 31 ॥

valkalaani tatah’ pashchaallabhate saaramuttamam ।
tathaiva panchakosheshu manah’ sankraamayankramaat ।
teshaam madhye tatah’ saaramaatmaanamapi vindati ॥ 32 ॥

evam manah’ samaadhaaya samyato manasi dvijah’ ।
atha pravartayechchittam niraakaare paraatmani ॥ 33 ॥

tato manah’ pragri’hnaati paramaatmaanamavyayam ।
yattadadreshyamagraahyamasthoolaadyuktigocharam ॥ 34 ॥

shreeraama uvaacha ॥

bhagavanchhravane naiva pravartante janaah’ katham ।
vedashaastraarthasampannaa yajvaanah’ satyavaadinah’ ॥ 35 ॥

shri’nvanto’pi tathaatmaanam jaanate naiva kechana ।
nyaatvaapi manvate mithyaa kimetattava maayayaa ॥ 36 ॥

shreebhagavaanuvaacha ॥

evameva mahaabaaho naatra kaaryaa vichaaranaa ।
daivee hyeshaa gunamayee mama maayaa duratyayaa ॥ 37 ॥

maameva ye prapadyante maayaametaam taranti te ।
abhaktaa ye mahaabaaho mama shraddhaa vivarjitaah’ ॥ 38 ॥

phalam kaamayamaanaaste chaihikaamushmikaadikam ।
kshayishnvalpam saatishayam yatah’ karmaphalam matam ॥ 39 ॥

tadavijnyaaya karmaani ye kurvanti naraadhamaah’ ।
maatuh’ patanti te garbhe mri’tyorvaktre punah’ punah’ ॥ 40 ॥

evam shaantyaadiyuktah’ sannupaaste yah’ sadaa dvijah’.
udghaat’yodghaat’yaikamekam yathaiva kadaleetaroh’ ॥ 31 ॥

valkalaani tatah’ pashchaallabhate saaramuttamam ।
tathaiva panchakosheshu manah’ sankraamayankramaat ।
teshaam madhye tatah’ saaramaatmaanamapi vindati ॥ 32 ॥

evam manah’ samaadhaaya samyato manasi dvijah’ ।
atha pravartayechchittam niraakaare paraatmani ॥ 33 ॥

tato manah’ pragri’hnaati paramaatmaanamavyayam ।
yattadadreshyamagraahyamasthoolaadyuktigocharam ॥ 34 ॥

shreeraama uvaacha ॥

bhagavanchhravane naiva pravartante janaah’ katham ।
vedashaastraarthasampannaa yajvaanah’ satyavaadinah’ ॥ 35 ॥

shri’nvanto’pi tathaatmaanam jaanate naiva kechana ।
nyaatvaapi manvate mithyaa kimetattava maayayaa ॥ 36 ॥

shreebhagavaanuvaacha ॥

evameva mahaabaaho naatra kaaryaa vichaaranaa ।
daivee hyeshaa gunamayee mama maayaa duratyayaa ॥ 37 ॥

maameva ye prapadyante maayaametaam taranti te ।
abhaktaa ye mahaabaaho mama shraddhaa vivarjitaah’ ॥ 38 ॥

phalam kaamayamaanaaste chaihikaamushmikaadikam ।
kshayishnvalpam saatishayam yatah’ karmaphalam matam ॥ 39 ॥

tadavijnyaaya karmaani ye kurvanti naraadhamaah’ ।
maatuh’ patanti te garbhe mri’tyorvaktre punah’ punah’ ॥ 40 ॥

naanaayonishu jaatasya dehino yasyakasyachit ।
kot’ijanmaarjitaih’ punyairmayi bhaktih’ prajaayate ॥ 41 ॥

sa eva labhate jnyaanam madbhaktah’ shraddhayaanvitah’ ।
naanyakarmaani kurvaano janmakot’ishatairapi ॥ 42 ॥

tatah’ sarvam parityajya madbhaktim samudaahara ।
sarvadharmaanparityajya maamekam sharanam vraja ॥ 43 ॥

aham tvaa sarvapaapebhyo mokshayishyaami maa shuchah’ ।
yatkaroshi yadashnaasi yajjuhoshi dadaasi yat ॥ 44 ॥

yattapasyasi raama tvam tatkurushva madarpanam ।
tatah’ parataraa naasti bhaktirmayi raghoottama ॥ 45 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
panchakoshopapaadanam naama chaturdasho’dhyaayah’ ॥ 14 ॥

atha panchadasho’dhyaayah’ ॥

shreeraama uvaacha ॥

bhaktiste keedri’shee deva jaayate vaa kathanchana ।
yayaa nirvaanaroopam tu labhate mokshamuttamam ।
tad broohi girijaakaanta mayi te’nugraho yadi ॥ 1 ॥

shreebhagavaanuvaacha ॥

yo vedaadhyayanam yajnyam daanaani vividhaani cha ।
madarpanadhiyaa kuryaatsa me bhaktah’ sa me priyah’ ॥ 2 ॥

naryabhasma samaadaaya vishuddham shrotriyaalayaat ।
agnirityaadibhirmantrairabhimantrya yathaavidhi ॥ 3 ॥

uddhoolayati gaatraani tena chaarchati maamapi ।
tasmaatparataraa bhaktirmama raama na vidyate ॥ 4 ॥

sarvadaa shirasaa kant’he rudraakshaandhaarayettu yah’ ।
panchaakshareejaparatah’ sa me bhaktah’ sa me priyah’ ॥ 5 ॥

bhasmachchhanno bhasmashaayee sarvadaa vijitendriyah’ ।
yastu rudram japennityam chintayenmaamananyadheeh’ ॥ 6 ॥

sa tenaiva cha dehena shivah’ sanjaayate svayam ।
yapedyo rudrasooktaani tathaatharvashirah’ param ॥ 7 ॥

kaivalyopanishatsooktam shvetaashvatarameva cha ।
tatah’ parataro bhakto mama loke na vidyate ॥ 8 ॥

anyatra dharmaadanyasmaadanyatraasmaatkri’taakri’taat ।
anyatra bhootaadbhavyaachcha yatpravakshyaami tachchhri’nu ॥ 9 ॥

vadanti yatpadam vedaah’ shaastraani vividhaani cha ।
sarvopanishadaam saaram dadhno ghri’tamivoddhri’tam ॥ 10 ॥

yadichchhanto brahmacharyam charanti munayah’ sadaa ।
tatte padam sangrahena braveemyomiti yatpadam ॥ 11 ॥

etadevaaksharam brahma etadevaaksharam param ।
etadevaaksharam jnyaatvaa brahmaloke maheeyate ॥ 12 ॥

chhandasaam yastu dhenoonaamri’shabhatvena choditah’ ।
idameva patih’ seturamri’tasya cha dhaaranaat ॥ 13 ॥

medhasaa pihite koshe brahma yatparamomiti ॥ 14 ॥

chatasrastasya maatraah’ syurakaarokaarakau tathaa ।
makaarashchaavasaane’rdhamaatreti parikeertitaa ॥ 15 ॥

poorvatra bhooshcha ri’gvedo brahmaasht’avasavastathaa ।
gaarhapatyashcha gaayatree gangaa praatah’savastathaa ॥ 16 ॥

dviteeyaa cha bhuvo vishnoo rudro’nusht’ubyajustathaa ।
yamunaa dakshinaagnishcha maadhyandinasavastathaa ॥ 17 ॥

tri’teeyaa cha suvah’ saamaanyaadityashcha maheshvarah’ ।
agniraahavaneeyashcha jagatee cha sarasvatee ॥ 18 ॥

tri’teeyam savanam proktamatharvatvena yanmatam ।
chaturthee yaavasaane’rdhamaatraa saa somalokagaa ॥ 19 ॥

atharvaangirasah’ samvartako’gnishcha mahastathaa ।
viraat’ sabhyaavasathyau cha shutudriryajnyapuchchhakah’ ॥ 20 ॥

prathamaa raktavarnaa syaad dviteeyaa bhaasvaraa mataa ।
tri’teeyaa vidyudaabhaa syaachchaturthee shuklavarninee ॥ 21 ॥

sarvam jaatam jaayamaanam tadonkaare pratisht’hitam ।
vishvam bhootam cha bhuvanam vichitram bahudhaa tathaa ॥ 22 ॥

yaatam cha jaayamaanam yattatsarvam rudra uchyate ।
tasminneva punah’ praanaah’ sarvamonkaara uchyate ॥ 23 ॥

pravileenam tadonkaare param brahma sanaatanam ।
tasmaadonkaarajaapee yah’ sa mukto naatra samshayah’ ॥ 24 ॥

tretaagneh’ smaartavahnervaa shaivaagnervaa samaahri’tam ।
bhasmaabhimantrya yo maam tu pranavena prapoojayet ॥ 25 ॥

tasmaatparataro bhakto mama loke na vidyate ॥ 26 ॥

shaalaagnerdaavavahnervaa bhasmaadaayaabhimantritam ।
yo vilimpati gaatraani sa shoodro’pi vimuchyate ॥ 27 ॥

kushapushpairbilvadalaih’ pushpairvaa girisambhavaih’ ।
yo maamarchayate nityam pranavena priyo hi sah’ ॥ 28 ॥

pushpam phalam samoolam vaa patram salilameva vaa ।
yo dadyaatpranavairmahyam tatkot’igunitam bhavet ॥ 29 ॥

ahimsaa satyamasteyam shauchamindriyanigrahah’ ।
yasyaastyadhyayanam nityam sa me bhaktah’ sa me priyah’ ॥ 30 ॥

pradoshe yo mama sthaanam gatvaa poojayate tu maam ।
sa param shriyamaapnoti pashchaanmayi vileeyate ॥ 31 ॥

asht’amyaam cha chaturdashyaam parvanorubhayorapi ।
bhootibhooshitasarvaango yah’ poojayati maam nishi ॥ 32 ॥

kri’shnapakshe visheshena sa me bhaktah’ sa me priyah’ ॥ 33 ॥

ekaadashyaamuposhyaiva yah’ poojayati maam nishi ।
somavaare visheshena sa me bhakto na nashyati ॥ 34 ॥

panchaamri’taih’ snaapayedyah’ panchagavyena vaa punah’ ।
pushpodakaih’ kushajalaistasmaannanyah’ priyo mama ॥ 35 ॥

payasaa sarpishaa vaapi madhunekshurasena vaa ।
pakvaamraphalajenaapi naarikerajalena vaa ॥ 36 ॥

gandhodakena vaa maam yo rudramantram samuchcharan ।
abhishinchettato naanyah’ kashchitpriyataro mama ॥ 37 ॥

aadityaabhimukho bhootvaa oordhvabaahurjale sthitah’ ।
maam dhyaayan ravibimbasthamatharvaangirasa japet ॥ 38 ॥

pravishenme shareere’sau gri’ham gri’hapatiryathaa ।
bri’hadrathantaram vaamadevyam devavrataani cha ॥ 39 ॥

tadyogayaajyadohaamshcha yo gaayati mamaagratah’ ।
iha shriyam paraam bhuktvaa mama saayujyamaapnuyaat ॥ 40 ॥

eeshaavaasyaadi mantraan yo japennityam mamaagratah’ ।
matsaayujyamavaapnoti mama loke maheeyate ॥ 41 ॥

bhaktiyogo mayaa prokta evam raghukulodbhava ।
sarvakaamaprado mattah’ kimanyachchhrotumichchhasi ॥ 42 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
bhaktiyogo naama panchadasho’dhyaayah’ ॥ 15 ॥

atha shod’asho’dhyaayah’ ॥

shreeraama uvaacha ॥

bhagavanmokshamaargo yastvayaa samyagudaahri’tah’ ।
tatraadhikaarinam broohi tatra me samshayo mahaan ॥ 1 ॥

shreebhagavaanuvaacha ॥

brahmakshatravishah’ shoodraah’ striyashchaatraadhikaarinah’ ।
brahmachaaree gri’hastho vaa.aanupaneeto’thavaa dvijah’ ॥ 2 ॥

vanastho vaa’vanastho vaa yatih’ paashupatavratee ।
bahunaatra kimuktena yasya bhaktih’ shivaarchane ॥ 3 ॥

sa evaatraadhikaaree syaannaanyachittah’ kathanchana ।
yad’o’ndho badhiro mooko nih’shauchah’ karmavarjitah’ ॥ 4 ॥

ajnyopahaasakaabhaktaa bhootirudraakshadhaarinah’ ।
lingino yashcha vaa dvesht’i te naivaatraadhikaarinah’ ॥ 5 ॥

yo maam gurum paashupatam vratam dvesht’i dharaadhipa ।
vishnum vaa na sa muchyeta janmakot’ishatairapi ॥ 6 ॥

anekakarmasakto’pi shivajnyaanavivarjitah’ ।
shivabhaktiviheenashcha samsaaraannaiva muchyate ॥ 7 ॥

aasaktaah’ phalaraagena ye tvavaidikakarmani ।
dri’sht’amaatraphalaaste tu na muktaavadhikaarinah’ ॥ 8 ॥

avimukte dvaarakaayaam shreeshaile pund’areekake ।
dehaante taarakam brahma labhate madanugrahaat ॥ 9 ॥

yasya hastau cha paadau cha manashchaiva susamyatam ।
vidyaa tapashcha keertishcha sa teerthaphalamashnute ॥ 10 ॥

viprasyaanupaneetasya vidhirevamudaahri’tah’ ।
naabhivyaahaarayedbrahma svadhaaninayanaadri’te ॥ 11 ॥

sa shoodrena samastaavadyaavadvedaanna jaayate ।
naamasankeertane dhyaane sarva evaadhikaarinah’ ॥ 12 ॥

samsaaraanmuchyate jantuh’ shivataadaatmyabhaavanaat ।
tathaa daanam tapo vedaadhyayanam chaanyakarma vaa ।
sahasraamsham tu naarhanti sarvadaa dhyaanakarmanah’ ॥ 13 ॥

yaatimaashramamangaani desham kaalamathaapi vaa ।
aasanaadeeni karmaani dhyaanam naapekshate kvachit ॥ 14 ॥

gachchhamstisht’han japanvaapi shayaano vaanyakarmani ।
paatakenaapi vaa yukto dhyaanaadeva vimuchyate ॥ 15 ॥

nehaabhikramanaasho’sti pratyavaayo na vidyate ।
svalpamapyasya dharmasya traayate mahato bhayaat ॥ 16 ॥

aashcharye vaa bhaye shoke kshute vaa mama naama yah’ ।
vyaajenaapi smaredyastu sa yaati paramaam gatim ॥ 17 ॥

mahaapaapairapi spri’sht’o dehaante yastu maam smaret ।
panchaakshareem vochcharati sa mukto naatra samshayah’ ॥ 18 ॥

vishvam shivamayam yastu pashyatyaatmaanamaatmanaa ।
tasya kshetreshu teertheshu kim kaaryam vaanyakarmasu ॥ 19 ॥

sarvena sarvadaa kaaryam bhootirudraakshadhaaranam ।
yuktenaathaapyayuktena shivabhaktimabheepsataa ॥ 20 ॥

naryabhasmasamaayukto rudraakshaanyastu dhaarayet ।
mahaapaapairapi spri’sht’o muchyate naatra samshayah’ ॥ 21 ॥

anyaani shaivakarmaani karotu na karotu vaa ।
shivanaama japedyastu sarvadaa muchyate tu sah’ ॥ 22 ॥

antakaale tu rudraakshaanvibhootim dhaarayettu yah’ ।
mahaapaapopapaapoghairapi spri’sht’o naraadhamah’ ॥ 23 ॥

sarvathaa nopasarpanti tam janam yamakinkaraah’ ॥ 24 ॥

bilvamoolamri’daa yastu shareeramupalimpati ।
antakaale’ntakajanaih’ sa dooreektiyate narah’ ॥ 25 ॥

shreeraama uvaacha ॥

bhagavanpoojitah’ kutra kutra vaa tvam praseedasi ।
tadbroohi mama jijnyaasaa vartate mahatee vibho ॥ 26 ॥

shreebhagavaanuvaacha ॥

mri’daa vaa gomayenaapi bhasmanaa chandanena vaa ।
sikataabhirdaarunaa vaa paashaanenaapi nirmitaa ॥ 27 ॥

lohena vaatha rangena kaamsyakharparapittalaih’ ।
taamraraupyasuvarnairvaa ratnairnaanaavidhairapi ॥ 28 ॥

athavaa paaradenaiva karpoorenaathavaa kri’taa ।
pratimaa shivalingam vaa dravyairetaih’ kri’tam tu yat ॥ 29 ॥

tatra maam poojayetteshu phalam kot’igunottaram ॥ 30 ॥

mri’ddaarukaamsyalohaishcha paashaanenaapi nirmitaa ।
gri’hinaa pratimaa kaaryaa shivam shashvadabheepsataa ।
aayuh’ shriyam kulam dharmam putraanaapnoti taih’ kramaat ॥ 31 ॥

bilvavri’kshe tatphale vaa yo maam poojayate narah’ ।
paraam shriyamiha praapya mama loke maheeyate ॥ 32 ॥

bilvavri’ksham samaashritya yo mantraanvidhinaa japet ।
ekena divasenaiva tatpurashcharanam bhavet ॥ 33 ॥

yastu bilvavane nityam kut’eem kri’tvaa vasennarah’ ।
sarve mantraah’ prasiddhyanti japamaatrena kevalam ॥ 34 ॥

parvataagre nadeeteere bilvamoole shivaalaye ।
agnihotre keshavasya samnidhau vaa japettu yah’ ॥ 35 ॥

naivaasya vighnam kurvanti daanavaa yaksharaakshasah’ ।
tam na spri’shanti paapaani shivasaayujyamri’chchhati ॥ 36 ॥

sthand’ile vaa jale vahnau vaayaavaakaasha eva vaa ।
girau svaatmani vaa yo maam poojayetprayato narah’ ॥ 37 ॥

sa kri’tsnam phalamaapnoti lavamaatrena raaghava ।
aatmapoojaasamaa naasti poojaa raghukulodbhava ॥ 38 ॥

matsaayujyamavaapnoti chand’aalo’pyaatmapoojayaa ।
sarvaankaamaanavaapnoti manushyah’ kambalaasane ॥ 39 ॥

kri’shnaajine bhavenmuktirmokshashreervyaaghracharmani ।
kushaasane bhavejjnyaanamaarogyam patranirmite ॥ 40 ॥

paashaane duh’khamaapnoti kaasht’he naanaavidhaan gadaan ।
vastrena shriyamaapnoti bhoomau mantro na siddhyati ।
praangmukhodangmukho vaapi japam poojaam samaacharet ॥ 41 ॥

akshamaalaavidhim vakshye shri’nushvaavahito nri’pa ॥ 42 ॥

saamraajyam sphaat’ike syaattu putrajeeve paraam shriyam ।
aatmajnyaanam kushagranthau rudraakshah’ sarvakaamadah’ ॥ 43 ॥

pravaalaishcha kri’taa maalaa sarvalokavashapradaa ।
mokshapradaa cha maalaa syaadaamalakyaah’ phalaih’ kri’taa ॥ 44 ॥

muktaaphalaih’ kri’taa maalaa sarvavidyaapradaayinee ।
maanikyarachitaa maalaa trailokasya vashankaree ॥ 45 ॥

neelairmarakatairvaapi kri’taa shatrubhayapradaa ।
suvarnarachitaa maalaa dadyaadvai mahateem shriyam ॥ 46 ॥

tathaa raupyamayee maalaa kanyaam yachchhati kaamitaam ।
uktaanaam sarvakaamaanaam daayinee paaradaih’ kri’taa ॥ 47 ॥

asht’ottarashataa maalaa tatra syaaduttamottamaa ।
shatasankhyottamaa maalaa panchaashanmadhyamaa mataa ॥ 48 ॥

chatuh’ panchashatee yadvaa adhamaa saptavimshatih’ ।
adhamaa panchavimshatyaa yadi syaachchhatanirmitaa ॥ 49 ॥

panchaashadaksharaanyatraanulomapratilomatah’ ।
ityevam sthaapayetspasht’am na kasmaichitpradarshayet ॥ 50 ॥

varnairvinyastayaa yastu kriyate maalayaa japah’ ।
ekavaarena tasyaiva purashcharyaa kri’taa bhavet ॥ 51 ॥

savyapaarshnim gude sthaapya dakshinam cha dhvajopari ।
yonimudraabandha esha bhavedaasanamuttamam ॥ 52 ॥

yonimudraasane sthitvaa prajapedyah’ samaahitah’ ।
yam kanchidapi vaa mantram tasya syuh’ sarvasiddhayah’ ॥ 53 ॥

chhinnaa ruddhaah’ stambhitaashcha militaa moorchhitaastathaa ।
suptaa mattaa heenaveeryaa dagdhaastrastaaripakshagaah’ ॥ 54 ॥

baalaa yauvanamattashcha vri’ddhaa mantraashcha ye mataah’ ।
yonimudraasane sthitvaa mantraanevamvidhaan japet ॥ 55 ॥

tatra siddhyanti te mantraa naanyasya tu kathanchana ।
braahmam muhoortamaarabhyaamadhyaahnam prajapenmanum ॥ 56 ॥

ata oordhvam kri’te jaapye vinaashaaya bhaveddhruvam ।
purashcharyaavidhaavevam sarvakaamyaphaleshvapi ॥ 57 ॥

nitye naimittike vaapi tapashcharyaasu vaa punah’ ।
sarvadaiva japah’ kaaryo na doshastatra kashchana ॥ 58 ॥

yastu rudram japennityam dhyaayamaano mamaakri’tim ।
shad’aksharam vaa pranavam nishkaamo vijitendriyah’ ॥ 59 ॥

tathaatharvashiromantram kaivalyam vaa raghoottama ।
sa tenaiva cha dehena shivah’ sanjaayate svayam ॥ 60 ॥

adheete shivageetaam yo nityametaam jitendriyah’ ।
shri’nuyaadvaa sa muktah’ syaatsamsaaraannaatra samshayah’ ॥ 61 ॥

soota uvaacha ॥

evamuktvaa mahaadevastatraivaantaradheeyata ।
raamah’ kri’taarthamaatmaanamamanyata tathaiva sah’ ॥ 62 ॥

evam mayaa samaasena shivageetaa sameeritaa ।
etaam yah’ prajapennityam shri’nuyaadvaa samaahitah’ ॥ 63 ॥

ekaagrachittoyo martyastasya muktih’ kare sthitaa ।
atah’ shri’nudhvam munayo nityametaam smaahitaah’ ॥ 64 ॥

anaayaasena vo muktirbhavitaa naatra samshayah’ ।
kaayaklesho manah’kshobho dhanahaanirna chaatmanah’ ॥ 65 ॥

peed’aasti shravanaadeva yasmaatkaivalyamaapnuyaat ।
shivageetaamato nityam shri’nudhvamri’shisattamaah’ ॥ 66 ॥

ri’shaya oochuh’ ॥

adyaprabhri’ti nah’ soota tvamaachaaryah’ pitaa guruh’ ।
avidyaayaah’ param paaram yasmaattaarayitaasi nah’ ॥ 67 ॥

utpaadakabrahmadaatrorgareeyaan brahmadah’ pitaa ।
tasmaatsootaatmaja tvattah’ satyam naanyo’sti no guruh’ ॥ 68 ॥

vyaasa uvaacha ॥

ityuktvaa prayayuh’ sarve saayamsandhyaamupaasitum ।
stuvantah’ sootaputram te santusht’aa gomateetat’am ॥ 69 ॥

iti shreepadmapuraane uparibhaage shivageetaasoopanishatsu
brahmavidyaayaam yogashaastre shivaraaghavasamvaade
geetaadhikaariniroopanam naama shod’asho’dhyaayah’ ॥ 16 ॥

॥ iti shreemachchhivageetaa samaaptaa ॥

Also Read:

Shiva Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shiva Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top