Templesinindiainfo

Best Spiritual Website

Shri Vishakhanandabhidha Stotram Lyrics in English | Hindu Shataka

Sri Vishakhanandabhidhastotram Lyrics in English:

srivisakhanandabhidhastotram
bhavanamagunadinamaikyatsriradhikaiva ya ।
krsnendoh preyasi sa me srivisakha prasidatu ॥ 1 ॥

jayati srimati kacidvrndaranyaviharini ।
vidhatustarunisrstikausalasrir ihojjvala ॥ 2 ॥

chinnasvarnasadrksangi raktavastravagunthini ।
nirbandhabaddhavenika carukasmiracarcita ॥ 3 ॥

dvikalendulalatodyatkasturitilakojjvala ।
sphutakokanadadvandva bandhurikrtakarnika ॥ 4 ॥

vicitravarnavinyasa citritikrtavigraha
krsnacorabhayaccoli gumphikrtamanistani ॥ 5 ॥

haramanjirakeyura cudanasagramauktikaih ।
mudrikadibhiranyaisca bhusita bhusanottamaih ॥ 6 ॥

sudiptakajjaloddipta nayanendivaradvaya ।
saurabhojjvalatambula manjula srimukhambuja ॥ 7 ॥

smitalesalasatpakva carubimbaphaladhara ।
madhuralapapiyusa sanjivitasakhikula ॥ 8 ॥

vrsabhanukulotkirti vardhika bhanusevika ।
kirtidakhaniratnasrih srijitasrih sriyojjvala ॥ 9 ॥

anangamanjarijyestha sridamanandadanuja ।
mukharadrstipiyusa vartinaptri tadasrita ॥ 10 ॥

paurnamasibahihkhelatpranapanjarasarika ।
subalapranayollasa tatra vinyastabharaka ॥ 11 ॥

vrajesyah krsnavatprema patri tatrati bhaktika ।
ambavatsalyasamsikta rohinighratamastaka ॥ 12 ॥

vrajendracaranambhoje ‘rpitabhaktiparampara ।
tasyapi premapatriyam piturbhanoriva sphutam ॥ 13 ॥

gurubuddhya pralambarau natim dure vitanvati ।
vadhubuddhyaiva tasyapi premabhumiha hriyuta ॥ 14 ॥

lalitalalita sviya pranorulalitavrta ।
lalitapranaraksaikaraksita tadvasatmika ॥ 15 ॥

vrndaprasadhitottunga kudunganangavesmani ।
krsnakhanditamanatval lalitabhitikampini ॥ 16 ॥

visakhanarmasakhyena sukhita tadgatatmika ।
visakhapranadipali nirmanchyanakhacandrika ॥ 17 ॥

sakhivargaikajivatusmitakairavakoraka ।
snehaphullikrtasviyagana govindavallabha ॥ 18 ॥

vrndaranyamaharajyamahasekamahojjvala ।
gosthasarvajanajivyavadana radanottama ॥ 19 ॥

jnatavrndatavisarvalatatarumrgadvija ।
tadiyasakhyasaurabhyasurabhikrtamanasa ॥ 20 ॥

sarvatra kurvati sneham snigdhaprakrtirabhavam ।
namamatrajagacittadravika dinapalika ॥ 21 ॥

gokule krsnacandrasya sarvapacchantipurvakam ।
dhiralalityavrddhyartham kriyamanavratadhika ॥ 22 ॥

gurugoviprasatkararata vinayasannata ।
tadasihsatavardhisnusaubhagyadigunancita ॥ 23 ॥

ayurgosriyasodayipako durvasaso varat ।
atah kundalataniyamana rajnyah samajnaya ॥ 24 ॥

gosthajivatugovindajivatulapitamrta ।
nijapranarbudasreniraksyatatpadarenuka ॥ 25 ॥

krsnapadaravindodyanmakarandamaye muda ।
aristamardi kasare snatri nirbandhato’nvaham ॥ 26 ॥

nijakundapurastire ratnasthalyamaharnisam ।
presthanarmalibhirbhangya samam narma vitanvati ॥ 27 ॥

govardhanaguhalaksmirgovardhanaviharini ।
dhrtagovardhanaprema dhrtagovardhanapriya ॥ 28 ॥

gandharvadbhutagandharva radha badhapaharini ।
candrakantiscalapangi radhika bhanuradhika ॥ 29 ॥

gandharvika svagandhatisugandhikrtagokula ।
iti pancabhirahuta namabhirgokule janaih ॥ 30 ॥

harini harininetra rangini ranginipriya ।
ranginidhvaninagacchatsurangadhvanihasini ॥ 31 ॥

baddhanandisvarotkantha kantakrsnaikakanksaya ।
navanuragasambandhamadironmattamanasa ॥ 32 ॥

madanonmadigovindamakasmatpreksya hasini ।
lapanti rudati kampra rusta dastadharatura ॥ 33 ॥

vilokayati govinde smitva carumukhambujam ।
puspakrstimisadurdhve dhrtadormulacalana ॥ 34 ॥

samaksamapi govindamavilokyeva bhavatah ।
dale vilikhya tanmurtim pasyanti tadvilokitam ॥ 35 ॥

lilaya yacakam krsnamavadhiryeva bhamini ।
girindragahvaram bhangya pasyanti vikasaddrsa ॥ 36 ॥

subalaskandhavinyastabahau pasyati madhave ।
smera smeraravindena tamalam tadayantyatha ॥ 37 ॥

lilaya kelipathojam smitva cumbitamadhave ।
smitva bhalattakasturirasam ghrtavati kvacit ॥ 38 ॥

mahabhavojjvalacintaratnodbhavitavigraham ।
sakhipranayasadgandhavarodvartanasuprabham ॥ 39 ॥

karunyamrtavicibhistarunyamrtadharaya ।
lavanyamrtavanyabhih snapitam glapitendiram ॥ 40 ॥

hripattavastraguptangim saundaryaghusrnancitam ।
syamalojjvalakasturivicitritakalevaram ॥ 41 ॥

kampasrupulakastambhasvedagadgadaraktata ।
unmado jadyamityetai ratnairnavabhiruttamaih ॥ 42 ॥

klptalankrtisamslistam gunalipuspamalinim ।
dhiradhiratvasadvasapatavasaih pariskrtam ॥ 43 ॥

pracchannamanadhammillam saubhagyatilakojjvalam ।
krsnanamayasahsravavatamsollasikarnikam ॥ 44 ॥

ragatambularaktosthim premakautilyakajjalam ।
narmabhasitanihsyandasmitakarpuravasitam ॥ 45 ॥

saurabhantahpure garvaparyankopari lilaya ।
nivistam premavaicittyavicalattaralancitam ॥ 46 ॥

pranayakrodhasacolibandhaguptikrtastanam ।
sapatnivaktrahrcchosiyasahsrikacchapiravam ॥ 47 ॥

madhyatatmasakhiskandhalilanyastakarambujam ।
syamam syamasmaramodamadhuliparivesikam ॥ 48 ॥

subhagavalguvincholimaulibhusanamanjari ।
avaikunthamajandalivatamsikrtasadyasah ॥ 49 ॥

vaidagdhyaikasudhasindhuscaturyaikasudhapuri ।
madhuryaikasudhavalli gunaratnaikapetika ॥ 50 ॥

govindanangarajive bhanusrirvarsabhanavi ।
krsnahrtkumudollase sudhakarakarasthitih ॥ 51 ॥

krsnamanasahamsasya manasi sarasi vara ।
krsnacatakajivatunavambhodapayahsrutih ॥ 52 ॥

siddhanjanasudhavartih krsnalocanayordvayoh ।
vilasasrantakrsnange vatali madhavi mata ॥ 53 ॥

mukundamattamatangaviharaparadirghika ।
krsnapranamahaminakhelananandavaridhih ॥ 54 ॥

girindradharirolambarasalanavamanjari ।
krsnakokilasammodimandarodyanavistrtih ॥ 55 ॥

krsnakelivararamaviharadbhutakokila ।
nadakrstabakadvesiviradhiramanomrga ॥ 56 ॥

pranayodrekasiddhyekavasikrtadhrtacala ।
madhavativasa loke madhavi madhavapriya ॥ 57 ॥

krsnamanjulatapinche vilasatsvarnayuthika ।
govindanavyapathode sthiravidyullatadbhuta ॥ 58 ॥

grisme govindasarvange candracandanacandrika ।
site syamasubhangesu pitapattalasatpati ॥ 59 ॥

madhau krsnatarullase madhusrirmadhurakrtih ।
manjumallararagasrih pravrsi syamaharsini ॥ 60 ॥

rtau saradi rasaikarasikendramiha sphutam ।
varitum hanta rasasrirviharanti sakhisrita ॥ 61 ॥

hemante smarayuddharthamatantam rajanandanam ।
paurusena parajetum jayasrirmurtidharini ॥ 62 ॥

sarvatah sakalastavyavastuto yatnatascirat ।
saranakrsya tairyuktya nirmayadbhutasobhaya ॥ 63 ॥

svaslagham kurvata phullavidhina slaghita muhuh ।
gaurisrimrgyasaundaryavanditasrinakhaprabha ॥ 64 ॥

saratsarojasubhramsumanidarpanamalaya ।
nirmanchitamukhambhojavilasatsusamakana ॥ 65 ॥

sthayisancarisuddiptasattvikairanubhavakaih ।
vibhavadyairvibhavo’pi svayam srirasatam gata ॥ 66 ॥

saubhagyadundubhiprodyaddhvanikolahalaih sada ।
vitrastikrtagarvisthavipaksakhilagopika ॥ 67 ॥

vipaksalaksahrtkampasampadakamukhasriya ।
vasikrtabakaratimanasa madanalasa ॥ 68 ॥

kandarpakotiramyasrijayisrigiridharina ।
cancalapangabhangena vismaritasativrata ॥ 69 ॥

krsnetivarnayugmorumohamantrena mohita ।
krsnadehavaramodahrdyamadanamadita ॥ 70 ॥

kutilabhrucalacandakandarpoddandakarmuka ।
nyastapangasaraksepairvihvalikrtamadhava ॥ 71 ॥

nijangasaurabhodgaramadakausadhivatyaya ।
unmadikrtasarvaikamadakapravaracyuta ॥ 72 ॥

daivacchrutipathayatanamaniharavayuna ।
prodyadromancasitkarakampikrsnamanohara ॥ 73 ॥

krsnanetralasanjihvalehyavaktraprabhamrta ।
krsnanyatrsnasamhari sudhasaraikajharjhari ॥ 74 ॥

rasalasyarasollasavasikrtabalanuja ।
ganaphullikrtopendra pikorumadhurasvara ॥ 75 ॥

krsnakelisudhasindhumakari makaradhvajam ।
vardhayanti sphutam tasya narmasphalanakhelaya ॥ 76 ॥

gatirmattagajah kumbhau kucau gandhamadoddhurau ।
madhyamuddamasimho’yam tribalyo durgabhittayah ॥ 77 ॥

romali nagapasasrirnitambo ratha ulbanah ।
danta durdantasamantah padangulyah padatayah ॥ 78 ॥

padau padatikadhyaksau pulakah prthukankatah ।
uru jayamanistambhau bahu pasavarau drdhau ॥ 79 ॥

bhrudvandvam karmukam kruram kataksah sanitah sarah ।
bhalamardhendudivyastramankusani nakhankurah ॥ 80 ॥

svarnenduphalakam vaktram krpani karayordyutih ।
bhallabharah karangulyo gandau kanakadarpanau ॥ 81 ॥

kesapasah katukrodhah karnau maurvagunottamau ।
bandhukadhararago’tipratapah karakampakah ॥ 82 ॥

dundubhyadiravascudakinkininupurasvanah ।
cibukam svastikam sastam kanthah sankho jayapradah ॥ 83 ॥

parisvango hi viddhyastram saurabham madakausadam ।
vani mohanamantrasrirdehabuddhivimohini ॥ 84 ॥

nabhi ratnadibhandaram nasasrih sakalonnata ।
smitaleso’pyacintyadi vasikaranatantrakah ॥ 85 ॥

alakanam kulam bhismam bhrngastram bhangadayakam ।
murtih kandarpayuddhasrirveni sanjayini dhvaja ॥ 86 ॥

iti te kamasangramasamagyo durghatah paraih ।
idrsyo lalitadinam senaninam ca radhike ॥ 87 ॥

ato darpamadadyutam danindramavadhirya mam ।
mahamaramaharajaniyuktam prathitam vraje ॥ 88 ॥

susthu simantasindura tilakanam varatvisam ।
harangadadicolinam nasamauktikavasasam ॥ 89 ॥

keyuramudrikadinam kajjalodyadvatamsayoh ।
etavadyuddhavastunam parardhyanam parardhyatah ॥ 90 ॥

tatha dadhyadigavyanaamamulyananam vrajodbhavat ।
adattva me karam nyayyam khelantyo bhramateha yat ॥ 91 ॥

tato maya samam yuddham kartumicchata budhyate ।
kim caiko’ham satam yuyam kurudhvam kramasastatah ॥ 92 ॥

prathamam lalitoccanda carataccandasangaram ।
tatastvam tadanu presthasangarah sakalah kramat ॥ 93 ॥

atha cenmilitah kartum kamayadhve ranam madat ।
agre sarata taddorbhyam pinasmi sakalah ksanat ॥ 94 ॥

iti krsnavacah srutva satopam narmanirmitam ।
sanandam madanakrantamanasalikulanvita ॥ 95 ॥

smitva netrantabanaistam stabdhikrtya madoddhatam ।
gacchanti hamsavadbhangya smitva tena dhrtancala ॥ 96 ॥

lilayancalamakrsya calanti caruhelaya ।
puro ruddhapatham tam tu pasyanti rustaya drsa ॥ 97 ॥

manasasvardhunim turnamuttaritum tarim srita ।
kampitayam tarau bhitya stuvanti krsnanavikam ॥ 98 ॥

nijakundapayahkelililanirjitamacyutam ।
hasitum yunjati bhangya smera smeramukhih sakhih ॥ 99 ॥

makandamakulasyandimarandasyandimandire ।
kelitalpe mukundena kundavrndena mandita ॥ 100 ॥

nanapuspamanivratapinchagunjaphaladibhih ।
krsnagumphitadhammillotphullaromasmarankura ॥ 101 ॥

manjukunje mukundasya kucau citrayatah karam ।
ksapayanti kucaksepaih susakhyamadhunonmada ॥ 102 ॥

vilase yatnatah krsnadattam tambulacarvitam ।
smitva vamyadagrhnana tatraropitadusanam ॥ 103 ॥

dyute panikrtam vamsim jitva krsnasugopitam ।
hasitvacchidya grhnana stuta smeralisancayaih ॥ 104 ॥

visakhagudhanarmoktijitakrsnarpitasmita ।
narmadhyayavaracarya bharatijayavagmita ॥ 105 ॥

visakhagre rahahkelikathodghatakamadhavam ।
tadayanti dvirabjena sabhrubhangena lilaya ॥ 106 ॥

lalitadipurah saksatkrsnasambhogalanchane ।
sucyamane drsa dutya smitva hunkurvati rusa ॥ 107 ॥

kvacitpranayamanena smitamavrtya maunini ।
bhitya smarasarairbhangyalinganti sasmitam harim ॥ 108 ॥

kupitam kautukaih krsnam vihare badhamauninam ।
katara parirabhyasu manayanti smitananam ॥ 109 ॥

mithah pranayamanena maunini mauninam harim ।
nirmauna smaramitrena nirmaunam viksya sasmita ॥ 110 ॥

kvacitpathi milacandravalisambhogadusanam ।
srutva krurasakhivaktranmukunde manini rusa ॥ 111 ॥

padalaksarasollasisiraskam kamsavidvisam ।
krtakakusatam sasra pasyantisacaladdrsa ॥ 112 ॥

kvacitkalindajatire puspatrotanakhelaya ।
viharanti mukundena sardhamalikulavrta ॥ 113 ॥

tatra puspakrte kopadvrajanti premakaritat ।
vyaghotita mukundena smitva dhrtva patancalam ॥ 114 ॥

viharasrantitah kantam lalitanyastamastakam ।
vijayanti svayam premna krsnam raktapatancalaih ॥ 115 ॥

puspakalpitadolayam kalaganakutuhalaih ।
premna presthasakhivargairdolita haribhusita ॥ 116 ॥

kundakunjangane valgu gayadaligananvita ।
vinananditagovindadattacumbena lajjita ॥ 117 ॥

govindavadanambhoje smitva tambulavitikam ।
yunjatiha mitho narmakelikarpuravasitam ॥ 118 ॥

girindragahvare talpe govindorasi salasam ।
sayana lalitavijyamana sviyapatancalaih ॥ 119 ॥

apurvabandhagandharvakalayonmadya madhavam ।
smitva haritatadvenuhara smeravisakhaya ॥ 120 ॥

vinadhvanidhutopendrahastaccyotitavamsika ।
cudasvanahrtasyamadehagehapathasmrtih ॥ 121 ॥

muraligilitottungagrhadharmakulasthitih ।
srngato dattatatsarvasatilapo’njalitraya ॥ 122 ॥

krsnapustikaramodisudhasaradhikadhara ।
svamadhuritvasampadikrsnapadambujamrta ॥ 123 ॥

radheti nijanamnaiva jagatkhyapitamadhava ।
madhavasyaiva radheti jnapitatma jagattraye ॥ 124 ॥

mrganabheh sugandhasririvendoriva candrika ।
taroh sumanjariveha krsnasyabhinnatam gata ॥ 125 ॥

rangina sangarangena sanangaraninikrta ।
sanangarangabhangena surangikrtarangada ॥ 126 ॥

ityetannamalilaktapadyaih piyusavarsakaih ।
tadrasasvadanisnatavasanavasitantaraih ॥ 127 ॥

giyamanam janairdhanyaih snehaviklinnamanasaih ।
natva tam krpayavistam dusto’pi nisthurah sathah ॥ 128 ॥

jano’yam yacate duhkhi rudannuccairidam muhuh ।
tatpadambhojayugmaikagatih kataratam gatah ॥ 129 ॥

krtva nijaganasyantah karunyannijasevane ।
niyijayatu mam saksatseyam vrndavanesvari ॥ 130 ॥

bhajami radhamaravindanetram
smarami radham madhurasmitasyam ।
vadami radham karunabharardram
tato mamanyasti gatirna kapi ॥ 131 ॥

lilanamankitastotram visakhanandadabhidham ।
yah pathenniyatam gosthe vasennirbharadinadhih ॥ 132 ॥

atmalankrtiradhayam pritimutpadya modabhak
niyojayati tam krsnah saksattatpriyasevane ॥ 133 ॥

srimadrupapadambhojadhulimatraikasevina
kenacidgrathita padyairmalaghreya tadasrayaih ॥ 134 ॥

iti sriraghunathadasagosvamiviracitastavavalyam
srivisakhanandabhidhastotram sampurnam ।

Shri Vishakhanandabhidha Stotram Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top