Templesinindiainfo

Best Spiritual Website

Sri Vishnu Ashtottara Shatanama Stotram Lyrics in Hindi | Sri Vishnu Slokam

Lord Vishnu is one of the Main deities of Hinduism, and he is the preserver and protector of the universe. He is one among Trimurtis that includes Lord Brahma and Lord Shiva. Vishnu’s worshippers are called as Vaishnava, consider him the greatest god. Sri Vishnu’s wife is Sri Lakshmi Devi, she is the goddess of fortune.

According to puranas he has come to earth in nine Avatars so far, with one yet to come. His most famous avatars are Sri Rama, Parashurama, Narasimha and Sri Krishna. Vishnu is usually shown with light blue skin and four arms. He holds a lotus, gada, conch shankha and chakra in each of four hands.

Lord Vishnu 10 Avatars are:

Matsya – Fish
Kurma – Tortoise
Varaha – Boar
Sri Narasimha – Man-Lion
Vamana – growing Dwarf
Parasurama
Sri Rama
Sri Krishna
Buddha
Kalki

Shri Vishnavashtottara Shatanama Stotram Hindi Lyrics:

श्रीविष्णवष्टोत्तरशतनामस्तोत्रम्

नमाम्यहं हृषीकेशं केशवं मधुसूदनम् ।
सूदनं सर्वदैत्यानां नारायणमनामयम् ॥ १ ॥

जयन्तं विजयं कृष्णं अनन्तं वामनं तथा ।
विष्णुं विश्वेश्वरं पुण्यं विश्वात्मानं सुरार्चितम् ॥ २ ॥

अनघं त्वघहर्तारं नारसिंहं श्रियः प्रियम् ।
श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ ३ ॥

श्रीरामं माधवं मोक्षक्षमारूपं जनार्दनम् ।
सर्वज्ञं सर्ववेत्तारं सर्वेशं सर्वदायकम् ॥ ४ ॥

हरिं मुरारिं गोविन्दं पद्मनाभं प्रजापतिम् ।
आनन्दज्ञानसम्पन्नं ज्ञानदं ज्ञानदायकम् ॥ ५ ॥

अच्युतं सबलं चन्द्रवक्त्रं व्याप्तपरावरम् ।
योगेश्वरं जगद्योनिं ब्रह्मरूपं महेश्वरम् ॥ ६ ॥

मुकुन्दं चापि वैकुण्ठमेकरूपं कविं ध्रुवम् ।
वासुदेवं महादेवं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ ७ ॥

गोप्रियं गोहितं यज्ञं यज्ञाङ्गं यज्ञवर्धनम् ।
यज्ञस्यापि च भोक्तारं वेदवेदाङ्गपारगम् ॥ ८ ॥

वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम् ।
प्रत्यक्षं च महाहंसं शङ्खपाणिं पुरातनम् ॥ ९ ॥

पुष्करं पुष्कराक्षं च वराहं धरणीधरम् ।
प्रद्युम्नं कामपालं च व्यासध्यातं महेश्वरम् ॥ १० ॥

सर्वसौख्यं महासौख्यं साङ्ख्यं च पुरुषोत्तमम् ।
योगरूपं महाज्ञानं योगीशमजितप्रियम् ॥ ११ ॥

असुरारिं लोकनाथं पद्महस्तं गदाधरम् ।
गुहावासं सर्ववासं पुण्यवासं महाजनम् ॥ १२ ॥

वृन्दानाथं बृहत्कायं पावनं पापनाशनम् ।
गोपीनाथं गोपसखं गोपालं च गणाश्रयम् ॥ १३ ॥

परात्मानं पराधीशं कपिलं कार्यमानुषम् ।
नमामि निखिलं नित्यं मनोवाक्कायकर्मभिः ॥ १४ ॥

नाम्नां शतेनापि तु पुण्यकर्ता
यः स्तौति विष्णुं मनसा स्थिरेण ।
स याति लोकं मधुसूदनस्य
विहाय दोषानिह पुण्यभूतः ॥ १५ ॥

नाम्नां शतं महापुण्यं सर्वपातकशोधनम् ।
अनन्यमनसा ध्याजेज्जपेद्ध्यानसमन्वितः ॥ १६ ॥

नित्यमेव नरः पुण्यं गङ्गास्नानफलं लभेत् ।
तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् ॥ १७ ॥

इति श्रीविष्णवष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Sri Vishnu Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Vishnu Ashtottara Shatanama Stotram Lyrics in Hindi | Sri Vishnu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top