Templesinindiainfo

Best Spiritual Website

Tattva Narayana’s Ribhu Gita Lyrics in English

Ribhu Geetaa in English:

॥ ri’bhugeetaa gurujnyaanavaasisht’he ॥ From Tattvanarayana
prathamo’dhyaayah’।
shree gurumoortih’।
punarjnyaanam pravakshyaami yathaavatpadmasambhava।
yenaiva sarve muchyante janaassamsaarabandhanaat ॥ 1.01 ॥

vidhe puraa nidaaghaakhyo munih’ paprachchha sadgurum।
ri’bhusanjnyam mahaapraajnyam tadvadaami tavaadhunaa ॥ 1.02 ॥

nidaaghah’।
aatmaanaatmavivekam me kri’payaa broohi sadguro।
yena samsaarapaadodhim tarishyaami sukhena vai ॥ 1.03 ॥

ri’bhurevam tadaa pri’sht’a uvaacha sakalaarthavit।
sarvavedaantasaarajnyassarvapoojyo mahattamah’ ॥ 1.04 ॥

ri’bhuh’।
sarvavaacho’vadhirbrahma sarvachintaa’vadhirguruh’।
sarvakaaranakaaryaatmaa kaaryakaaranavarjitah’ ॥ 1.05 ॥

sarvasankalparahitassarvanaadamayashshivah’।
sarvavarjitachinmaatrassarvaanandamayah’ parah’ ॥ 1.06 ॥

sarvatejah’ prakaashaatmaa naadaanandamayaatmakah’।
sarvaanubhavanirmuktah’ sarvadhyaanavivarjitah’ ॥ 1.07 ॥

sarvanaadakalaateeta esha aatmaa’hamavyayah’।
aatmaanaatmavivekaadi bhedaabhedavivarjitah’ ॥ 1.08 ॥

shaantaashaantaadiheenaatmaa naadaantarjyotiraatmakah’।
mahaavaakyaarthato dooro brahmaasmeetyati dooragah’ ॥ 1.09 ॥

tachchhabdavarjyastvamshabdaheeno vaakyaarthavarjitah’।
ksharaaksharaviheeno yo naadaantarjyotireva sah’ ॥ 1.10 ॥

akhand’aikaraso vaa’hamaanandosmeeti varjitah’।
sarvaateetasvabhaavaatmaa naadaantarjyotireva sah’ ॥ 1.11 ॥

aatmeti shabdaheeno ya aatmashabdaarthavarjitah’।
sachchidaanandaheeno ya eshaivaatmaa sanaatanah’ ॥ 1.12 ॥

nanirdesht’um cha shakno yo vedavaakyairagamyakah’।
yasya kinchidbahirnaasti kinchidantah’ kiyannacha ॥ 1.13 ॥

yasya lingam prapancham vaa brahmaivaatmaa na samshayah’।
naasti yasya shareeram vaa jeevo vaa bhootabhautikah’ ॥ 1.14 ॥

naamaroopaa’dikam naasti bhojyam vaa bhogabhukcha vaa।
sadvaa’sadvaa sthitirvaa’pi yasya naasti ksharaaksharam ॥ 1.15 ॥

gunam vaa vigunam vaa’pi sama aaseen na samshayah’।
yasya vaachyam vaachakam vaa shravanam mananam cha vaa ॥ 1.16 ॥

gurushishyaa’di bhedam vaa devalokaassuraasuraah’।
yatra dharmamadharmam vaa shuddham vaa’shuddhamanvapi ॥ 1.17 ॥

yatra kaalamakaalam vaa nishchayam samshayam nahi।
yatra mantramamantram vaa vidyaa’vidye na vidyate ॥ 1.18 ॥

drasht’ri’darshanadri’shyam vaa eeshanmaatram kalaadikam।
anaatmeti prasango vaa hyanaatmeti manopi vaa ॥ 1.19 ॥

anaatmeti jagadvaa’pi naasti naasteeti nishchinu।
sarvasankalpashoonyatvaat sarvakaaryavivarjanaat ॥ 1.20 ॥

kevalam brahmamaatratvaat naastyanaatmeti nishchinu।
dehatrayaviheenatvaat kaalatrayavivarjanaat ॥ 1.21 ॥

lokatrayaviheenatvaat sarvamaatmeti shaasanaat।
chittaabhaavaannachintaasti dehaabhaavaajjaraa na cha ॥ 1.22 ॥

paadaabhaavaadgatirnaasti hastaabhaavaat kriyaa na cha।
mri’tyurnaasti jaraa’bhaavaat buddhyabhaavaat sukhaadikam ॥ 1.23 ॥

dharmo naasti shuchirnaasti satyam naasti bhayam na cha।
aksharochchaaranam naasti gurushishyaadi naastyapi ॥ 1.24 ॥

ekaabhaave dviteeyam na na dviteeye nachaikataa।
satyatvamastichet kinchidasatyam na cha sambhavet ॥ 1.25 ॥

asatyatvam yadi bhavet satyatvam na vadishyati।
shubham yadyashubham viddhi ashubhaachchubhamishyate ॥ 1.26 ॥

bhayam yadyabhayam viddhi abhayaadbhayamaapatet।
bandhatvamapichenmoksho bandhaabhaave na mokshataa ॥ 1.27 ॥

maranam yadi chejjanma janmaabhaave mri’tirnacha।
tvamityapi bhavechchaaham tvam no chedahameva na ॥ 1.28 ॥

idam yadi tadevaasti tadabhaavaadidam na cha।
asteeti chennaasti tadaa naastichedasti kinchana ॥ 1.29 ॥

kaaryam chetkaaranam kinchit kaaryaabhaave na kaaranam।
dvaitam yadi tadaa’dvaitam dvaitaabhaave’dvayam na cha ॥ 1.30 ॥

dri’shyam yadi dri’gapyasti dri’shyaabhaave dri’geva na।
antaryadi bahissatyamantaabhaave bahirnacha ॥ 1.31 ॥

poornatvamasti chedkinchidapoornatvam prasajyate।
tasmaadetadkvachinnaasti tvam chaaham vaa ime idam ॥ 1.32 ॥

naasti dri’sht’aantakassatye naastidaarsht’aantikam hyaje।
param brahmaahamasmeeti smaranasya mano nahi ॥ 1.33 ॥

brahmamaatram jagadidam brahmamaatram tvamapyaham।
chinmaatram kevalam chaaham naastyanaatmeti nishchinu ॥ 1.34 ॥

idam prapancham naastyeva notpannam nosthitam kvachit।
chittam prapanchamityaahurnaasti naastyeva sarvadaa ॥ 1.35 ॥

na prapancham na chittadi naahankaaro na jeevakah’।
maayaakaaryaadikam naasti maayaa naasti bhayam na cha ॥ 1.36 ॥

kartaa naasti kriyaa naasti shravanam mananam na hi।
samaadhi dvitayam naasti maatri’maanaadi naasti hi ॥ 1.37 ॥

ajnyaanam chaapi naastyeva hyavivekah’ kadaa cha na।
anubandhachatushkam na sambandhatrayameva na ॥ 1.38 ॥

na gangaa na gayaa seturna bhootam naanyadasti hi।
na bhoomirna jalam naagnirna vaayurna cha kham kvachit ॥ 1.39 ॥

na devo na cha dikpaalaa na vedaa na guruh’ kvachit।
na dooram naatikam naantam na madhyam na kvachit sthitam ॥ 1.40 ॥

naadvaitadvaitasatyam vaa hyasatyam vaa idam cha na।
bandhamokshaadikam naasti sadvaa’sadvaa sukhaadi vaa ॥ 1.41 ॥

yaatirnaasti gatirnaasti varno naasti na laukikam।
sarvam brahmeti naastyeva brahma ityeva naasti hi ॥ 1.42 ॥

chidityeveti naastyeva chidaham bhaashanam nahi।
aham brahmaasmi naastyeva nityashuddhosmi na kvachit ॥ 1.43 ॥

vaachaa yaduchyate kinchin manasaa manute kvachit।
buddhyaa nishchinute naasti chittena jnyaayate nahi ॥ 1.44 ॥

yogiyogaadikam naasti sadaa sarvam sadaa na cha।
ahoraatraadikam naasti snaanadhyaanaadikam nahi ॥ 1.45 ॥

bhraantyabhraantyaadikam naasti naastyanaatmeti nishchinu।
vedashshaastram puraanam cha kaaryam kaaranameeshvarah’ ॥ 1.46 ॥

loko bhootam janastvaikyam sarvam mithyaa na samshayah’।
vaachaa vadati yatkinchitsankalpaih’ kalpyate cha yat ॥ 1.47 ॥

manasaa chintyate yadyat sarvam mithyaa na samshayah’।
buddhyaa nishcheeyate kinchichchitte nishcheeyate kvachit ॥ 1.48 ॥

shaastraih’ prapanchyate yadyat netrenaiva nireekshyate।
shrotraabhyaam shrooyate yadyadanyatsadbhaavameva cha ॥ 1.49 ॥

tvamaham tadidam so’hamanyat sadbhaavameva cha।
netram shrotram gaatrameva mithyeti cha sunishchitam ॥ 1.50 ॥

idam midhyaivanirdisht’amayamityeva kalpyate।
yadyatsambhaavyate loke sarvam sankalpasambhramah’ ॥ 1.51 ॥

sarvaadhyaasam sarvagopyam sarvabhogaprabhedakam।
sarvadoshaprabhedam cha naastyanaatmeti nishchinu ॥ 1.52 ॥

madeeyam cha tvadeeyam cha mameti cha taveti cha।
mahyam tubhyam mayetyaadi tatsarvam vitatham bhavet ॥ 1.53 ॥

rakshako vishnurityaadi brahmaa sri’sht’estu kaaranam।
samhaare rudra ityevam sarvam mithyeti nishchinu ॥ 1.54 ॥

snaanam japastapo homassvaadhyaayo devapoojanam।
mantram tantram cha satsango gunadoshavijri’bhanam ॥ 1.55 ॥

antah’karana sadbhaavo’vidyaayaashcha sambhavah’।
anekakot’ibrahmaand’am sarvam mithyeti nishchinu ॥ 1.56 ॥

sarvadeshikavaakyoktiryenakenaapi nishchitaa।
dri’shyate jagati yadyat yadyajjagati veekshyate ॥ 1.57 ॥

vartate jagati yadyat sarvam mithyeti nishchinu।
yenekenaaksharenoktam yenekena vivarnitam ॥ 1.58 ॥

yenekenaapi gaditam yenekenaapi moditam।
yenekenaapi yaddattam yenakenaapi yatkri’tam ॥ 1.59 ॥

yatrayatra shubham karma yatrayatra cha dushkri’tam।
yadyatkaroti satyena sarvam mithyeti nishchinu ॥ 1.60 ॥

idam prapancham yatkinchit yadyajjagati vidyate।
dri’shyaroopam cha dri’groopam sarvam shashavishaanavat ॥ 1.61 ॥

shree gurumoortih’।
evam shrutvaa nidaaghassa brahman samshayavesht’itah’।
ri’bhum paprachchha punarapyaatmavijnyaanasiddhaye ॥ 1.62 ॥

nidaaghah’।
svaamin mumukshossamsaaraan mamaaroopena vastunaa।
prapanchitena na phalam bhavediti me matih’ ॥ 1.63 ॥

yatastvadkathitam brahma tattvamasyaadyagocharam।
akhand’aikarasaateetam mokshaateetam cha sadguro ॥ 1.64 ॥

nyeyatvaadiviheenam tat katham jnyaasyaamyaham nu vaa।
tajjnyaanena phalam kim vaa mokshasyaiva phalatvatah’ ॥ 1.65 ॥

phalamaastikyabuddhyaa syaan na chaivambhootavastunah’।
tvadukta nishchaye sarvasaankaryam cha prasajyate ॥ 1.66 ॥

yadyukta vyatiriktaanaam sarveshaam syaadanaatmataa।
heyatvaannaiva jijnyaasyam kinchidapyatra siddhyati ॥ 1.67 ॥

shashashri’nga samaanatvam yathaaproktamanaatmanaam।
atyantaaroopavattvena tathaa tatsiddhiraatmanah’ ॥ 1.68 ॥

athavaa tat tathaivaastaam anyathaavaapi me guro।
yajjnyaanena bhavaanmuktirbhavet tad broohi veditum ॥ 1.69 ॥

evam ukto nidaaghena kushaagramatinaa param।
ri’bhussantusht’ahri’dayah’ punarevaabraveedidam ॥ 1.70 ॥

ri’bhuh’।
nidaagha satyamevaitattvaduktam yuktigarbhitam।
tathaapi yuktam madvaakyam traividdhyaajjnyeyavastunah’ ॥ 1.71 ॥

sagunam nirgunam taabhyaam anyannishpratiyogikam।
brahmaivam trividham lingairvedaanteshu hi vishrutam ॥ 1.72 ॥

tatraadyam heyagunakam sopaadhitvaanmumukshubhih’।
tattvamasyaadivaachyatvaajjnyeyam heyatayaagratah’ ॥ 1.73 ॥

yeeveshvaravibhaagena sagunam dvividham bhavet।
yeevashcha trividhastadvad eeshashchaastaam idam tathaa ॥ 1.74 ॥

upaadeyam dviteeyam syaannirgunam mokshakaankshibhih’।
tattvamasyaadilakshyatvaajjnyeyam chaatmatayaa tatah’ ॥ 1.75 ॥

heyopaadeyashoonyam tattri’teeyam prakri’tam yatah’।
muktaih’ praapyam atashshabdamapi jnyeyam mumukshubhih’ ॥ 1.76 ॥

idantvenaapyahantvena svatvenaapi navedyataa।
tathaapyasyaasti vedyatvam shrutyuktatvaanna naastitaa ॥ 1.77 ॥

muktasya svagato bhedo yadanaaptau na nashyati।
tajjnyaane phalametatsyaat sarvabhedanibarhanam ॥ 1.78 ॥

ato’syaalakshanatvena sadasadparataastyapi।
shashashri’ngasamaanatvam nidaaghaashakyameeritum ॥ 1.79 ॥

visheshasattaa’bhaavepi sattaasaamaanyataa yatah’।
nirdvandvatvena samsiddhaa tatassattvaadikam bhavet ॥ 1.80 ॥

athavaa shashashri’ngaadi saadri’shyam bhavatu svatah’।
siddhaantataa shrutiproktaa nairaashyasya hi suvrata ॥ 1.81 ॥

na taavataa virodhosti kashchidapyadhunaa tava।
samsaaramokshasiddhyartham asyaanuktatayaa mayaa ॥ 1.82 ॥

॥ iti shree gurujnyaanavaasisht’he tattvanaaraayane
nyaanakaand’asya prathamapaade tri’teeyo’dhyaayah’ evam
shree ri’bhugeetaa prathamo’dhyaayah’ samaaptah’ ॥

dviteeyo’dhyaayah’।
athaatassampravakshyaami nidaagha shri’nu saadaram।
samsaaramokshasiddhyartham saroopam brahma nirgunam ॥ 2.01 ॥

tattvamasyaadivaakyairyallakshyam jeevaadikaaranam।
nityashuddhavibuddham cha nityamuktam cha shaashvatam ॥ 2.02 ॥

yatsarvavedasiddhaantam yajjnyaanenaiva muktataa।
yeevasya yachcha sampoornam tattvamevaasi nirmalam ॥ 2.03 ॥

tvameva paramaatmaasi tvameva paramoguruh’।
tvamevaakaasharooposi saakshiheenosi sarvadaa ॥ 2.04 ॥

tvameva sarvabhaavosi tvam brahmaasi nasamshayah’।
kaalaheenosi kaalosi sadaa brahmaasi chidghanah’ ॥ 2.05 ॥

sarvatassarvarooposi chaitanyaghanavaanasi।
sarvabhootaantarasthosi karmaadhyakshosi nirgunah’ ॥ 2.06 ॥

satyosi siddhosi sanaatanosi muktosi mokshosi mudaa’mri’tosi।
devosi shaantosi niraamayosi brahmaasi poornosi paraatparosi ॥ 2.07 ॥

samosi sachchasi chirantanosi satyaadivakyaih’ pratibodhitosi।
sarvaangaheenosi sadaasthitosi brahmendrarudraadivibhaavitosi ॥ 2.08 ॥

sarvaprapanchabhramavarjitosi sarveshu bhooteshu cha bhaavitosi।
sarvatra sankalpavivarjitosi sarvaagamaantaarthavibhaavitosi ॥ 2.09 ॥

sarvatra santoshasukhaasanosi sarvatra gatyaadivivarjitosi।
sarvatra lakshyaadi vivarjitosi dhyaatosi vishnvaadisurairajasram ॥ 2.10 ॥

chidaakaara svarooposi chinmaatrosi nirankushah’।
aatmanyeva sthitosi tvam sarvashoonyosi nishchalah’ ॥ 2.11 ॥

aanandosi parosi tvamekamevaadviteeyakah’।
chidghanaanandarooposi paripoornasvaroopakah’ ॥ 2.12 ॥

sadasi tvamabhijnyosi sosi jaanaasi veekshyasi।
sachchidaanandarooposi vaasudevosi vai prabhuh’ ॥ 2.13 ॥

amri’tosi vibhushchasi chanchalosyachalohyasi।
sarvosi sarvaheenosi shaantaashaantavivarjitah’ ॥ 2.14 ॥

sattaamaatraprakaashosi sattaasaamaanyakohyasi।
nityasiddhasvarooposi sarvasiddhivivarjitah’ ॥ 2.15 ॥

eeshanmaatravishoonyosi hyanumaatravivarjitah’।
astitvavarjitosi tvam naastitvaadivivarjitah’ ॥ 2.16 ॥

lakshyalakshanaheenosi nirvikaaro niraamayah’।
sarvanaadaantarosi tvam kalaakaasht’haadivarjitah’ ॥ 2.17 ॥

brahmavishnveeshaheenosi svasvaroopam prapashyasi।
svasvaroopaavasheshosi svaanandaabdhau nimajjasi ॥ 2.18 ॥

svaatmaraajye svamevaasi svayambhaavavivarjitah’।
shisht’apoornasvarooposi svasmaatkinchinnapashyasi ॥ 2.19 ॥

svasvaroopaannachalasi svasvaroopena jri’mbhasi।
svasvaroopaadananyosi hyahamevaasi nishchinu ॥ 2.20 ॥

idam prapancham yatkinchidyadyajjagati vidyate।
dri’shyaroopam cha dri’groopam sarvam shashavishaanavat ॥ 2.21 ॥

lakshyalakshanaheenatvaadyuktyaanishpratiyogikam।
na mantavyam yathaayogyam laukikaistvam vinishchinu ॥ 2.22 ॥

nirgunam nirmalam shaantam brahmasapratiyogikam।
shuddhaantah’karanajnyeyam vedoktam prakri’tam khalu ॥ 2.23 ॥

aatmastvam sachchidaanandalakshnairlakshyamadvayam।
brahmaivaasmi na deho’yamiti chitte’vadhaaraya ॥ 2.24 ॥

deho’hamiti sankalpastadantah’karanam smri’tam।
deho’hamiti sankalpo mahaan samsaara uchyate ॥ 2.25 ॥

deho’hamiti sankalpastadbandha iti chochyate।
deho’hamiti sankalpastadduh’khamiti chochayte ॥ 2.26 ॥

deho’hamiti yajjnyaanam tadeva narakam smri’tam।
deho’hamiti sankalpo jagatsarvam sameeryate ॥ 2.27 ॥

deho’hamiti sankalpo hri’dayagrandhireeritah’।
deho’hamiti yajjnyaanam tadasajjnyaanamevacha ॥ 2.28 ॥

deho’hamiti yadbuddhih’ saa chaavidyeti bhanyate।
deho’hamiti yajjnyaanam tadeva dvaitamuchyate ॥ 2.29 ॥

deho’hamiti sankalpassatyajeevassa eva cha।
deho’hamiti yajjnyaanam parichchhinnamiteeritam ॥ 2.30 ॥

deho’hamiti sankalpo mahaapaapamiti sphut’am।
deho’hamiti yaa buddhistri’shnaadoshaa”mayah’ kila ॥ 2.31 ॥

yatkinchidapi sankalpastaapatrayamiteeritam।
tachcha sarvam manushyaanaam maanasam hi nigadyate ॥ 2.32 ॥

kaamam krodham bandhanam sarvaduh’kham vishvam dosham kaalanaanaasvaroopam।
yatkinchedam sarvasankalpajaatam tatkinchedam maanasam somya viddhi ॥ 2.33 ॥

mana eva jagatsarvam mana eva mahaaripuh’।
mana eva hi samsaaro mana eva jagattrayam ॥ 2.34 ॥

mana eva mahadduh’kham mana eva jaraadikam।
mana eva hi kaalashcha mana eva malam tathaa ॥ 2.35 ॥

mana eva hi sankalpo mana eva cha jeevakah’।
mana eva hi chittam cha mano’hankaara eva cha ॥ 2.36 ॥

mana eva mahaan bandho mano’ntah’karanam cha tat।
mana eva hi bhoomishcha mana eva hi tajjalam ॥ 2.37 ॥

mana eva hi tejashcha mana eva marunmahaan।
mana eva hi chakaasho mana eva hi shabdakah’ ॥ 2.38 ॥

sparsharooparasaa gandhah’ koshaah’ pancha manobhavaah’।
yaagratsvapnasushuptyaadi manomayamiteeritam ॥ 2.39 ॥

dikpaalaa vasavo rudraa aadityaashcha manomayaah’।
dri’shyam bandham dvandvajaatamajnyaanam maanasam smri’tam ॥ 2.40 ॥

sankalpameva yatkinchittattannaasteeti nishchinu।
naasti naasti jagatsarvam gurushishyaadikam nihi ॥ 2.41 ॥

vyavahaaradashaayaam hi gurushishyaadikam bhavet।
paramaarthadashaayaam tat katham muktau prasiddhyati ॥ 2.42 ॥

muktyateeta dashaayaam cha prochyate paramaarthataa।
tathaapyasatyahantri’tvaanmukterevaasti mukhyayaah’ ॥ 2.43 ॥

manasaa kalpitam sarvam manasaa paripaalitam।
manasaa samsmri’tam tasmaanmana evaasti kaaranam ॥ 2.44 ॥

manasaa samsmri’tam sarvam manasaiva cha vismri’tam।
manasaa bhaavitam sarvam manasaiva hyabhaavitam ॥ 2.45 ॥

manasaa dooshitam sarvam manasaiva cha bhooshitam।
manasaa sukhavri’ttissyaanmanasaa duh’khasanchayah’ ॥ 2.46 ॥

tasmaatsarvanidaanam tanmanassookshmam paraatmani।
tvayi sachchitsukhaambodhau kalpitam viddhi maayayaa ॥ 2.47 ॥

tvadanyasya cha sarvasya kalpitatvaadabodhatah’।
tvameva sarvasaakshee san svayam bhaasi nirantaram ॥ 2.48 ॥

tava bodhasvaroopatvaat tvayyabodhasya kaa gatih’।
mandabuddhyaa gatau satyaamapi naashassvayam bhavet ॥ 2.49 ॥

nityabodhasvaroopastvam hyabodhapratiyogikah’।
tvayi tatsannivarteta tamassooryodaye yathaa ॥ 2.50 ॥

nyaatri’jnyaaneprakalpyete yatra jnyeye’dvaye tvayi।
tasyaakhand’asvaroopatvaat sarvaadhisht’haanatochitaa ॥ 2.51 ॥

mumukshubhishcha vijnyeyaassvadharmaassachchidaadayah’।
sanmayashchinmayashchatmaa tathaanandamayo yatah’ ॥ 2.52 ॥

chidroopasya tavaatmatvaadanaatmaanastvachinmayaah’।
anaatmanaam vikaaritvaannirvikaarastvamishyase ॥ 2.53 ॥

vikaarasya samastasyaapyavidyaakalpitatvatah’।
vilaye nirvikaarastvam vidyaavaanavashishyase ॥ 2.54 ॥

bri’had brahmaavashesho hi naashah’ kalpitavastunah’।
yachchheshaassyurime sarve sa sheshee nityataam vrajet ॥ 2.55 ॥

sheshasya sheshyananyatvam vaastavam sarvasammatam।
sheshinastu tavaanyatvaanna sheshasyaasti nityataa ॥ 2.56 ॥

sheshinashsheshasaapekshyaanna svaatantryena sheshitaa।
iti vaktum na shakyam hi svamahimni sthitatvatah’ ॥ 2.57 ॥

svasyaisha mahimaa sarvavyaapakatvaadilakshanah’।
sarvashri’tyaadi samsiddhah’ kaabheerheeyeta yuktibhih’ ॥ 2.58 ॥

vyaapyasaapekshataa tasya vyaapakasyetichechchhri’nu।
vyaapyaanapeksham siddhirhi vyaapakasya nijaashrayaat ॥ 2.59 ॥

vyaapyasyaiva hi jeevasya vikaaraapekshayaa tathaa।
vyaapakaapekshayaa cha syaat sthitirna vyaapakasyatu ॥ 2.60 ॥

vikaaraalambanaabhaavaatsvaalambanatayaapi cha।
sarvaalambanataa siddhaa na svahaaneshcha sangatih’ ॥ 2.61 ॥

sarvaadhaarasya naadhaaro’pekshyatepi kvachidvibhoh’।
sa chedaadhaarasaapeksho na sarvaadhaarataam vrajet ॥ 2.62 ॥

sarvaadhaarasya cha vyomno yathaatmaadhaara ishyate।
tathaatmanopi kashchitsyaaditi chedbaad’hamuchyate ॥ 2.63 ॥

aatmaivaatmana aadhaara aatmanyevaatmanassthiteh’।
anaatmano yathaa’naatmaa kashchidevaasti chashrayah’ ॥ 2.64 ॥

aatmano’pi tu naanaatve syaadanaatmaavisheshataa।
iti chennaisha bhedo hi vikaaraavaashrayo bhavet ॥ 2.65 ॥

yathaa bhavati dehasya praana evaashrayah’ punah’।
praanasya chashrayo dehastathaatmaa’naatmanorapi ॥ 2.66 ॥

anyonyaashrayataa praaptaa tathaa naasho dvayorapi।
iti cheduktamevaitadaatmaa hi svaashrayo matah’ ॥ 2.67 ॥

aashrayaashrayi vaartaa cha vyavahaare nigadyate।
paramaarthadashaayaam tu svasmaadanyannavidyate ॥ 2.68 ॥

aatmanassvagato bhedo yosminnabhyupagamyate।
sa kim nityostyanityovetyevam prashne tu kathyate ॥ 2.69 ॥

labdhaatmasamyagbodhasya tava yaavadihasthitih’।
taavattasyaavinaashitvaannitya eveti nirnayah’ ॥ 2.70 ॥

pashchadanityataayaashcha tava prasht’urabhaavatah’।
svabhedaanityavaartaayaa naavakaasho’tra vidyate ॥ 2.71 ॥

aatmaa sa kim bhaveddrasht’aa dri’shyo vaa kinnu darshanam।
drasht’ri’tve sati jeevatvaatsamsaaritvam prasajyate ॥ 2.72 ॥

dri’shyatve tu ghat’aadeenaamivasyaadvishayaatmataa।
darshanatve tu vri’ttitvaajjaad’yameva prasajyate ॥ 2.73 ॥

asamsaaree paraatmaa’sau svayam nirvishayastathaa।
chaitanyaroopa ityetadvyarthameveti chechchhri’nu ॥ 2.74 ॥

drasht’ri’tvam tasya viddhyevam jeeveshaadeekshitri’tvatah’।
dri’shyatvam cha tathaa viddhi muktairdrasht’ri’tvatassvatah’ ॥ 2.75 ॥

darshanatvam cha saakshitvaaddri’groopatvaachcha tasya vai।
samsaaritvaadayo doshaah’ prasajyante na tatra vai ॥ 2.76 ॥

asamsaarinamaatmaanam samsaaryaatmaa yadi svayam।
pashyettadaakshirogee samprapashyechcha nirankusham ॥ 2.77 ॥

asambhavaani sarvaani sambhaveyushcha vaidikaah’।
siddhaantaaniyamaapetaassvechchhaavyaahaara sambhavaat ॥ 2.78 ॥

iti chennaiva dosho’sti samsaarasyaapavaadatah’।
vishuddhasatvasampannassamsaaree nirmalo hi sah’ ॥ 2.79 ॥

yadi jeevasya samsaarassvatassiddhastathaa’khilaah’।
ukta doshaah’ prasajyerannajnyaanaaddhyaagato na te ॥ 2.80 ॥

yeevasya yadi samsaaro brahmanastadabhaavatah’।
brahmaatmatvopadesho’yamayukta iti chechchhri’nu ॥ 2.81 ॥

uktajeevaikadeshasya hyasamsaaritvamanvaham।
tatastattvopadeshesmin nidaaghaastyanavadyataa ॥ 2.82 ॥

tasmaatsarvagatam satyasukhabodhaikalakshanam।
brahmaasmeeti vijaaneehi kevalam tvamasamshayam ॥ 2.83 ॥

muktyai jnyeyam cha tad brahma sachchidaanandalakshanam।
natvalakshanamanyatsyaaditi choktam na vismara ॥ 2.84 ॥

॥ iti shree gurujnyaanavaasisht’he tattvanaaraayane
nyaanakaand’asya prathamapaade chaturtho’dhyaayah’ evam
shree ri’bhugeetaa dviteeyo’dhyaayah’ samaaptah’ ॥

tri’teeyo’dhyaayah’।
punarjnyaanam pravakshyaami nidaagha shri’nu saadaram।
brahmano’ti duroohatvaadasakri’chchhraavyameva tat ॥ 3.01 ॥

sarvam chinmayam viddhi sarvam sachchinmayam tatam।
sachchidaanandamadvaitam sachchidaanandamavyayam ॥ 3.02 ॥

sachchidaanandamaatram hi sachchidaanandamanyakam।
sachchidaanandaroopo’ham sachchidaanandameva kham ॥ 3.03 ॥

sachchidaanandameva tvam sachchidaanandako’smyaham।
manobuddhirahankaarachittasanghaatakaa amee ॥ 3.04 ॥

na tvam naaham nachanyadvaa sarvam brahmaiva kevalam।
na vaakyam na padam vedam naaksharam na jad’am kvachit ॥ 3.05 ॥

na madhyam naadi naantam vaa na satyam na nibandhanam।
na duh’kham na sukham bhaavam na maayaa prakri’tistathaa ॥ 3.06 ॥

na deham na mukham ghraanam na jihvaa na cha taalunee।
na dantosht’hau lalaat’am cha nishvaasochchhvaasa eva cha ॥ 3.07 ॥

na svedamasthimaasam cha na raktam na cha mootrakam।
na dooram naantikam naaham nodaram na kireet’akam ॥ 3.08 ॥

na hastapaadachalanam na shaastram na cha shaasanam।
na vettaa vedanam vedyam na jaagratsvapnasuptayah’ ॥ 3.09 ॥

turyaateetam na me kinchitsarvam sachchinmayam tatam।
naadhyaatmikam naadhibhootam naadhidaivam na maayikam ॥ 3.10 ॥

na vishvastaijasah’ praajnyah’ viraat’sootraatmakeshvaraah’।
na gamaagamachesht’aa cha na nashsht’am na prayojanam ॥ 3.11 ॥

tyaajyam graahyam na dooshyam vaa hyamedhyam medhyakam tathaa।
na peenam na kri’sham kledam na kaalam deshabhaashanam ॥ 3.12 ॥

na sarvam na bhayam chaitanna vri’kshatri’naparvataah’।
na dhyaanam yogasamsiddhirnabrahmakshatravaishyakam ॥ 3.13 ॥

na pakshee na mri’go naagee na lobho moha eva cha।
na mado na cha maatsaryam kaamakrodhaadayastathaa ॥ 3.14 ॥

na streeshoodrabid’aalaadi bhakshyabhojyaadikam cha yat।
na praud’haheenanaastikyam na vaartaavasarosti hi ॥ 3.15 ॥

na laukiko na lokovaa na vyaapaaro na mood’hataa।
na bhoktaa bhojanam bhojyam maatri’maanam na meyakam ॥ 3.16 ॥

na shatrumitraputraadi na maataa na pitaa svasaa.
na janma na mri’tirvri’ddhirna deho’hamiti bhramah’ ॥ 3.17 ॥

na shoonyam naapi chashoonyam naantah’karanasamsmri’tih’।
na raatrirnadivaa naktam na brahmaa na harishshivah’ ॥ 3.18 ॥

na vaarapakshamaasaadi vatsaram na cha chanchalam।
na brahmaloko vaikunt’ho na kailaaso na chanyakah’ ॥ 3.19 ॥

na svargo na cha devendro naagniloko na chagnikah’।
na yamo na yamaloko vaa na lokaa lokapaalakaah’ ॥ 3.20 ॥

na bhoorbhuvassvastrailokyam na paataal’am na bhootalam।
naavidyaa na cha vidyaa cha na maayaa prakri’tirna cha ॥ 3.21 ॥

na sthiram kshanikam naasho na gatirna cha dhaavanam।
na dhyaatavyam na me snaanam na mantro na japah’ kvachit ॥ 3.22 ॥

na padaartham na poojaarham naabhishekam na charchanam।
na pushpam na phalam patram gandhapushpaadidhoopakam ॥ 3.23 ॥

na stotram na namaskaaro na pradakshinamanvapi।
na praarthanaa pri’thagbhaavo na havirnaasti vandanam ॥ 3.24 ॥

na homo na cha karmaani na durvaakyam subhaashanam।
na gaayatree na vaa sandhirna manasyam na duh’sthitih’ ॥ 3.25 ॥

na duraashaa na dusht’aatmaa na chand’aalo na paulkasah’।
na dussaham duraalaapam na kiraato na kaitavam ॥ 3.26 ॥

na pakshapaatam paksham vaa na vibhooshanataskarau।
na cha d’ambho d’aambhiko vaa na heeno naadhiko narah’ ॥ 3.27 ॥

naikam dvayam trayam turyam na mahatvam na chalpataa।
na poornam na parichchhinnam na kaashee na vratam tapah’ ॥ 3.28 ॥

na gotram na kulam sootram na vibhutvam na shoonyataa।
na streerna yoshinno vri’ddhaa na kanyaa na vitantukaa ॥ 3.29 ॥

na sootakam na jaatam vaa naantarmukhasuvibhramah’।
na mahaavaakyamaikyam vaa naanimaadivibhootayah’ ॥ 3.30 ॥

evam salakshanam brahma vyatirekamukhena vai।
nidaagha tvam vijaaneehi brahmetaranishedhatah’ ॥ 3.31 ॥

brahmanah’ prakri’tasyaatra dvividham pratipaadanam।
asannishedharoopam sadvidhiroopam cha tatra tu ॥ 3.32 ॥

aatmaa nishedharoopena tubhyam sampratipaaditah’।
athaadya vidhiroopena shri’nu sampratipaadyate ॥ 3.33 ॥

sarvam chaitanyamaatratvaatsarvadoshassadaanahi।
sarvam sanmaatraroopatvaatsachchidaanandaroopakam ॥ 3.34 ॥

brahmaiva sarvam naanyo’smi tadaham tadaham tathaa।
tadevaaham tadevaaham brahmaivaaham sanaatanam ॥ 3.35 ॥

brahmaivaaham na samsaaree brahmaivaaham na me manah’।
brahmaivaaham na me siddhirbrahmaivaaham na chendriyam ॥ 3.36 ॥

brahmaivaaham na deho’ham brahmaivaaham na gocharah’।
brahmaivaaham na jeevo’ham brahmaivaaham na bheda bhooh’ ॥ 3.37 ॥

brahmaivaaham jad’o naahamaham brahma na me mri’tih’।
brahmaivaaham na cha praano brahmaivaaham paraatparam ॥ 3.38 ॥

idam brahma param brahma satyam brahma prabhurhi sah’।
kaalo brahma kalaa brahma sukham brahma svayamprabham ॥ 3.39 ॥

ekam brahma dvayam brahma moho brahma shamaadikam।
dosho brahma guno brahma dishashshaantarvibhuh’ prabhuh’ ॥ 3.40 ॥

lokaa brahma gururbrahma shishyo brahma sadaashivah’।
poorvam brahma param brahma shuddham brahma shubhaashubham ॥ 3.41 ॥

yeeva eva sadaa brahma sachchidaanandamasmyaham।
sarvam brahmamayam proktam sarvam brahmamayam jagat ॥ 3.42 ॥

svayam brahma na sandehah’ svasmaadanyanna kinchana।
sarvamaatmaiva shuddhaatmaa sarvam chinmaatramavyayam ॥ 3.43 ॥

nityanirmalaroopaatmaa hyaatmanonyanna kinchana।
anumaatralasadroopamanumaatramidam jagat ॥ 3.44 ॥

anumaatram shareeram vaa hyanumaatramasatyakam।
anumaatram manashchittamanumatraapyahankri’tih’ ॥ 3.45 ॥

anumaatraa cha buddhishcha hyanumaatro’pi jeevakam।
anumaatramidam chittam sarvamapyanumaatrakam ॥ 3.46 ॥

brahmaiva sarvam chinmaatram brahmamaatram jagattrayam।
aanandam paramaanandamanyatkinchinnakinchana ॥ 3.47 ॥

chaitanyamaatramonkaaram brahmaiva bhavati svayam।
ahameva jagatsarvamahameva parampadam ॥ 3.48 ॥

ahameva gunaateetosmyahameva paraatparah’।
ahameva parambrahma hyahameva gurorguruh’ ॥ 3.49 ॥

ahamevaakhilaadhaarosmyahameva sukhaatsukham।
aatmanonyajjagannaasti hyaatmanonyatsukham na cha ॥ 3.50 ॥

aatmanonyaa gatirnaasti sarvamaatmamayam jagat।
aatmanonyannahi kvaapi aatamanonyattri’nam na hi ॥ 3.51 ॥

aatmanonyattusham naasti sarvamaatmamayam jagat।
brahmamaatramidam sarvam brahmamaatramasanna hi ॥ 3.52 ॥

brahmamaatramidam sarvam svayam brahmaiva kevalam।
brahmamaatram vratam sarvam brahmamaatram rasam sukham ॥ 3.53 ॥

brahmamaatram chidaakaasham sachchidaanandamadvayamm।
brahmanonyataram naasti brahmanonyanna kinchana ॥ 3.54 ॥

brahmanonyadaham naasti brahmanonyatphalam nahi।
brahmanonyatpadam naasti brahmanonyatpadam nahi ॥ 3.55 ॥

brahmanonyadgururnaasti brahmanonyadasadvapuh’।
brahmanonyannachahantaa tvattedam tena hi kvachit ॥ 3.56 ॥

svayam brahmaatmakam viddhi svasmaadanyannakinchana।
yatkinchiddri’shyate loke yatkinchidbhaashyate janaih’ ॥ 3.57 ॥

yatkinchitkriyate nityam yatkinchidgamyate janaih’।
yatkinchidbhujyate kvaapi tatsarvamasadeva hi ॥ 3.58 ॥

kartri’bhedam kriyaabhedam gunabhedam rasaadikam।
lingabhedamidam sarvamasadeva sadaa sukham ॥ 3.59 ॥

kaalabhedam deshabhedam vastubhedam jayaajayam।
yadyadbhedam cha tatsarvamasadevahi kevalam ॥ 3.60 ॥

asadantah’karanamasadevendriyaadikam।
asatpraanaadikam sarvam sanghaatamasadaatmakam ॥ 3.61 ॥

asatyam panchakoshaakhyamasatyaah’ panchadevataah’।
asatyam shad’vikaaraadi hyasatyamarivargakam ॥ 3.62 ॥

asatyashshadri’tushchaiva hyasatyashshad’rasassadaa।
saptarshayopyasatyaastepyasatyaassaptasaagaraah’ ॥ 3.63 ॥

sachchidaanandamaatrohamanutpannamidam jagat।
aatmaivaaham paramsatyo naanyaassamsaaradri’sht’ayah’ ॥ 3.64 ॥

satyamaanandaroopoham chidghanaanandavigrahah’।
ahameva paraanando’smyahameva paraatparah’ ॥ 3.65 ॥

nyaanaakaaramidam sarvam jnyaanaanandohamadvayah’।
nyaanaprakaasharoopoham jnyaanaanandaikavigrahah’ ॥ 3.66 ॥

yena jnyaatamidam jnyaanamajnyaanadhvaantanaashakah’।
nyaanenaajnyaananaashena sa hi jnyaanee sameeryate ॥ 3.67 ॥

nyaanam yathaa dvidhaa proktam svaroopam vri’ttirityapi।
ajnyaanam cha tathaa viddhi moolam cha pratibandhkam ॥ 3.68 ॥

yathaa jnyaanam vinaa loke kinchideva na siddhyati।
tathaa jnyaanam vinaa loke kvachinmuktirna siddhyati ॥ 3.69 ॥

nyaanadvayam tathaa’jnyaanadvayamapyatravarshmani।
sarvadaa bhaanti jeevaanam jnyaanaajnyaanoktidarshanaat ॥ 3.70 ॥

nyaanasya kva tirobhaavo jnyaanasyaavirbhavastathaa।
dri’sht’assarvatra lokesmin durlabhohi viparyayah’ ॥ 3.71 ॥

nyaanam sarvaantaram bhaati koot’asthaatmasvaroopakam।
prajnyaamaatramidam sookshmam ko’pi jaanaati punyakri’t ॥ 3.72 ॥

prajnyaayaam kalpitaam prajnyaam prajnyayaiva vihaaya yah’।
prajnyaamaatrena santisht’et sa prajnyaavaaniteeryate ॥ 3.73 ॥

bahih’ prajnyaam sadotsri’jyaapyantah’ prajnyaam cha yo budhah’।
kayaapi prajnyayopetah’ prajnyaavaaniti kathyate ॥ 3.74 ॥

prajnyaiva yasya netram syat prajnyaiva shrotramindriyam।
anyachcha sarvam prajnyaiva sa praajnyah’ purushottamah’ ॥ 3.75 ॥

prajnyayaa jaayate sarvam prajnyayaa paalyate’khilam।
prajnyayaa ksheeyate sarvam tasmaatprajnyaam samaashraya ॥ 3.76 ॥

prajnyaaheenamasatsarvam prajnyaaheenam jad’am khalu।
prajnyaaheenam sadaa duh’kham tasmaatprajnyaam samaashraya ॥ 3.77 ॥

na vinaa prajnyayaa punyam na lokah’ prajnyayaa vinaa।
vinaa na prajnyayaa’bheesht’am tasmaatprajnyaam samaashraya ॥ 3.78 ॥

susookshmayaa dhiyaa prajnyaamimaam taam jnyaptisanjnyikaam।
nyaatvaa bhavabhavaanmukto nirgunabrahmaroopineem ॥ 3.79 ॥

yaagradaadyaasvavasthaasu yaa jnyaptistrisri’shu svayam।
aabhaasatopyanusyootaa jnyaptissaa nirmalaa svatah’ ॥ 3.80 ॥

nyaptissaa saakshinee nityaa turyaa sarvashruteeritaa।
vishayajnyaptisantyaagaat jnyaayate vibudhaissvatah’ ॥ 3.81 ॥

nyaptireva parambrahma jnyaptireva param padam।
nyaptireva paro moksho jnyaptireva param sukham ॥ 3.82 ॥

nyaptireva paraachaaryo jnyaptireva paraamri’tam।
nyaptireva paraatri’ptirjnyaptireva paraagatih’ ॥ 3.83 ॥

tasmaatjnyaptim samaashritya vijnyaptidhishanaam tyaja।
ajnyapterduh’khahetutvaatsukhaartheejnyaptimaashraya ॥ 3.84 ॥

ajnyapti voshayo jeevah’ koot’astho jnyapti gocharah’।
heyopaadeyataa siddhaa dharmadharmitvatastayoh’ ॥ 3.85 ॥

ahampratyayashabdaabhyaam vijnyeyo jeevasanjnyakah’।
asmatpratyayashabdaabhyaam jnyeyo koot’asthasanjnyakah’ ॥ 3.86 ॥

yadaham pratyayee jeevastadyushmatpratyayee cha sah’।
tvamaham shabdayoraikyaattatsaakshee pratyagaahvayah’ ॥ 3.87 ॥

asmatpratyayinam saakshichaitanyaatmakamadvayam।
koot’astham pratyagaatmaanam saakshaadvishayinam param ॥ 3.88 ॥

yahi jnyaatvaa tadanyam tvamahampratyayinam bahih’।
saakshyam jeevam chidaabhaasam paraancham vishayam svatah’ ॥ 3.89 ॥

dri’gdri’shyabhootayoratra jeevaatmapratyagaatmanoh’।
vivekena param saukhyam nidaagha vraja santatam ॥ 3.90 ॥

॥ iti shree gurujnyaanavaasisht’he tattvanaaraayane
nyaanakaand’asya prathamapaade panchamo’dhyaayah’ evam
shree ri’bhugeetaa tri’teeyo’dhyaayah’ samaaptah’ ॥

chaturtho’dhyaayah’।
punarjnyaanam pravakshyaami jaagradaadi vilakshanam।
tureeyabrahmaroopam tadyadjnyaatvaa mokshyase’shubhaat ॥ 4.01 ॥

oornanaabhiryathaatantoon sri’jate samharatyapi।
yaagratsvapne tathaa jeevo gachchhatyaagachchhate punah’ ॥ 4.02 ॥

netre jaagaritam vidyaatkant’he svapnam samaavishet।
sushuptam hri’dayastham tu tureeyam moordhni samsthitam ॥ 4.03 ॥

yato vacho nivartante apraapya manasaa saha।
aanandametajjeevasya yajjnyaatvaa muchyate budhah’ ॥ 4.04 ॥

sarvavyaapinamaatmaanam ksheeresarpirivaarpitam।
aatmavidyaa tapomoolam tad brahmopanishatpadam ॥ 4.05 ॥

shree gurumoortih’।
ri’bhunoktamidam shrutvaa nidaaghassamshayaakulah’।
paprachchha sadgurum shaantam saavadhaanena chetasaa ॥ 4.06 ॥

nidaaghah’।
bhagavan bhavataa poorvam yatovaacha iti shruteh’।
aanando brahmanah’ prokto jeevasyatvadhunochyate ॥ 4.07 ॥

aanandamayasanjnyasya jeevasyoktashcha yadyapi।
shrutau tathaapi heyatvaannatadeeyo bhaveddhi sah’ ॥ 4.08 ॥

naavaangmanasagamyatvam jeevasya khalu yujyate।
naanandasya cha vedyatvavachanaad brahmanohi tat ॥ 4.09 ॥

evam pri’sht’o munishresht’o nidaaghena mahaatmanaa।
ri’bhuh’ provaacha sarvajnyo brahman sasmitamaadaraat ॥ 4.10 ॥

brahmoktam jeevashabdena hyavaangmanasagocharam।
mokshaateetadashaayaam yajjeevastad brahmataam vrajet ॥ 4.11 ॥

poorvottaravirodho vaa madvaakyeshu na tadbhavet।
shrutyarthasyoparodho vaa samyagaalochya nishchinu ॥ 4.12 ॥

upasankramitavyo yadaanandamaya uchyate।
vedyatvam tasyachasiddham puchchhasyaavishayatvatah’ ॥ 4.13 ॥

tasmaatsvayam sadaapoornah’ panchamasya vikaarinah’।
aatmasthaaneeya aananda iha vedya iti sthitih’ ॥ 4.14 ॥

bhri’gave varunenaivam taittireeyaabhidashrutau।
panchamasya vikaaritvam na proktamitichechchhri’nu ॥ 4.15 ॥

mayat’prayogaabhaavena hetunaa nirvikaarataa।
na shankyaa poorvaparyaayeshvannaadishvapyadarshanaat ॥ 4.16 ॥

atashshasht’am parambrahma panchamenopalakshitam।
nirgunam bhri’gave pitraa proktamityavadhaaraya ॥ 4.17 ॥

praachuryaarthakataayaam tu mayat’o nirvikaarinah’।
sachchidaanandaroopasya brahmano vedyataa bhavet ॥ 4.18 ॥

shaareeratvaabhidaanena poorvaanandamayasya tu।
vikaaritvam punasspasht’amupasankramanena cha ॥ 4.19 ॥

naanukarshashcha puchchhasya poorvapoorvasya dri’shyate।
uttarottarakoshe praaktattadaatmaanukarshanaat ॥ 4.20 ॥

upasankramanam choktam mayad’antasya kevalam।
aanandasya tatonyasya na paraatmatayaa khalu ॥ 4.21 ॥

brahmavitparamaapnoteetyaadau dvaividhyameeritam।
yattatsaroopaaroopaabhyaam brahmanonte cha nishchinu ॥ 4.22 ॥

aatmasthaaneeyachidroopaanandabrahmavidomune।
praarabdhaante puchchhabhootaa’roopabrahmaaptirishyate ॥ 4.23 ॥

pratisht’haashabdagamyatvaatsarvasheshitvatopi cha।
shaastrasyaaroopavad brahmapraadhaanyam yadyapi sthitam ॥ 4.24 ॥

tathaapivedyataa’bhaavaadaroopasya mumukshubhih’।
aanandaroopavad brahmapraadhaanyam mukhyamishyate ॥ 4.25 ॥

modapramodayoshchaivam sati vedyatvamaapatet।
itichennaisha doshosti tayorbrahmaamshataa yatah’ ॥ 4.26 ॥

brahmanassvagate bhede nityasiddhe mumukshuvah’।
upekshitum samarthaassyurnidaagha kathamatra te ॥ 4.27 ॥

sthoolaarthadarshino ye vai shushkaadvaitasamaashrayaah’।
teshaam saavayavatvaadi doshassphuratu chetasi ॥ 4.28 ॥

na taavataa tripaachchhrutyaadyanurodhena nishchitam।
svabhedam vidushaam kinchichchhidyate muktajanmanaam ॥ 4.29 ॥

sookshmabuddhyaa vichare hi svaatmabhedah’ prakaashate।
atyantaabhedavaartaayaam puchchhagaayaam phalam kimu ॥ 4.30 ॥

ete koshaa hi panchaiva tisro’vasthaassameeritaah’।
yaagradaadyaah’ kramenaitadbhedam cha shri’nu saadaram ॥ 4.31 ॥

aadyaa jaagaritaa’vasthaa dviteeyaa svapnasanjnyikaa।
tri’teeyaa suptiroopaanyaa tureeyaa chitsukhaatmikaa ॥ 4.32 ॥

aadyaabhimaanee vishvaakhyo dviteeyastaijasassmri’tah’।
tri’teeyah’ praajnya etebhyo koot’astha itarah’ prabhuh’ ॥ 4.33 ॥

bahih’prajnyo vibhurvishvo hyantah’prajnyastu taijasah’।
ghanaprajnyastathaa praajnya eka eva trithaa sthitah’ ॥ 4.34 ॥

dakshinaakshimukhe vishvo manasyatantastu taijasah’।
aakaashe cha hri’di praajnyastrithaa dehe vyavasthitah’ ॥ 4.35 ॥

vishvo hi sthoolabhungnityam taijasah’ praviviktabhuk।
aanandabhuktathaa praajnyastrithaa bhogam nibodha cha ॥ 4.36 ॥

sthoolam tarpayate vishvam praviviktam tu taijasam।
aanandashcha tathaa praajnyam trithaa tri’ptim nibodha cha ॥ 4.37 ॥

trishu dhaamasu yadbhojyam bhoktaa yashcha prakeertitah’।
vedaitadubhayam yastu sa bhunjaano na lipyate ॥ 4.38 ॥

prabhavassarvabhaavaanaam sataamiti vinishchayah’।
sarvam janayati praanashchetomshoonpurushah’ pri’thak ॥ 4.39 ॥

vibhootim prasavantvanye manyante sri’sht’ichintakaah’।
svapnamaayaasvaroopeti sri’sht’iranyairvikalpitaa ॥ 4.40 ॥

ichchhaamaatram prabhossri’sht’iriti sri’sht’au vinishchitaah’।
kaalaatprasootim bhootaanaam manyante kaalachintakaah’ ॥ 4.41 ॥

bhogaartham sri’sht’irityanye kreed’aarthamitichapare।
devasyaisha svabhaavoyamaaptakaamasya kaa spri’haa ॥ 4.42 ॥

aaptakaamasya devasya turyasyoktasya suvrata।
svaroopam prochyate samyangnidaagha shri’nu tattvatah’ ॥ 4.43 ॥

naantah’prajnyam bahih’prajnyam na prajnyam nobhayaatmakam।
na prajnyaanaghanam prajnyam naaprajnyam na cha kevalam ॥ 4.44 ॥

idantve natadgraahyamadri’shyam chapyalakshanam।
achintyaavyavahaaryam chavyapadesham pri’thaktayaa ॥ 4.45 ॥

ekaatmapratyayam saaram prapanchopashamam shivam।
shaantam chaturthamadvaitam manyante brahmavaadinah’ ॥ 4.46 ॥

sa aatmaa sa hi vijnyeyah’ sarvairapi mumukshubhih’।
turyaatmajnyaanaheenaanaam na muktisyaadkadaachana ॥ 4.47 ॥

nivri’ttessarvaduh’khaanaameeshaanah’ prabhuravyayah’।
advaitassarvabhaavaanaam devasturyo vibhussmri’tah’ ॥ 4.48 ॥

kaaryakaaranabaddhau taavishyete vishvataijasau।
praajnyah’ kaaranabaddhastu dvau tau turye na siddhyatah’ ॥ 4.49 ॥

naatmaanam na param chaiva na satyam naapichanri’tam।
praajnyah’ kincha na samvetti turyam tatsarvadri’ksadaa ॥ 4.50 ॥

dvaitasyaagrahanam tulyamubhayoh’ praajnyaturyayoh’।
beejanidraayutah’ praajnyassaa cha turye na vidyate ॥ 4.51 ॥

svapnanidraayutaavaadyau praajnyastvasvapnanidrayaa।
na nidraam naiva cha svapnam turye pashyanti nishchitaah’ ॥ 4.52 ॥

anyathaagri’hnatassvapno nidraa tattvamajaanatah’।
viparyaase tayoh’ ksheene tureeyam padamashnute ॥ 4.53 ॥

anaadimaayayaa supto yadaa jeevah’ prabudhyate।
ajamadvaitamasvapnamanidram budhyate tadaa ॥ 4.54 ॥

prapancho yadi vidyeta nivarteta na samshayah’।
maayaamaatramidam dvaitamadvaitam paramaarthatah’ ॥ 4.55 ॥

vikalpo vinivarteta kalpito yadi kenachit।
upadeshaadayam vaado jnyaate dvaitam na vidyate ॥ 4.56 ॥

nidaaghah’।
bhagavan kathamadvaitam brahmadvaividhyavaadinah’।
bhavatobhimatam tatra samshayo me bhavatyalam ॥ 4.57 ॥

ri’bhuh’।
dvaitaprapanchashoonyesmin nirgune poornachidghane।
brahmanyadvaitasamsiddhiryato naanyatra sarvadhaa ॥ 4.58 ॥

atassaroopaaroopaabhyaam brahmadvaividhyavaadinah’।
mamaivaadvaitavaaditvannaaroopaadvaitavaadinah’ ॥ 4.59 ॥

dvaitaadvaitobhayaateete vyvahaaraadyagochare।
neeroope brahmani praajnyaa’dvaitavaadah’ katham bhavet ॥ 4.60 ॥

dvaitaachidroopakaaryasyaadvaitachidroopakaaranaat।
nivri’ttisyaadyathaadeepaattamaso natvaroopatah’ ॥ 4.61 ॥

ato naadvaitasiddhisyaatkathanchidapi sattama।
aroopaagocharabrahmavaadinaam taadri’she mate ॥ 4.62 ॥

chidroopabrahmataadaatmyam jeevasya hi vivakshitam।
naaroopavaakyadooratvaattannaadvaitamaroopinaam ॥ 4.63 ॥

yadyapyaroopabrahmatvam jeevasyaante prasiddhyati।
tathaapyadvaititaam vaktum na shakyam dvandvahaanitah’ ॥ 4.64 ॥

vaachyavaachakaheene cha lakshyalakshanavarjite।
kathamadvaitashabdoyam saavakaasho bhavenmune ॥ 4.65 ॥

nidaaghah’।
devataapurushaadyairhi vedashabdaissameeryate।
tasyaupanishadatvasyaavyabhicharostyaroopinah’ ॥ 4.66 ॥

tatosya shabdagamyatvaat prasht’avyatvam mayaa bhavet।
vaachyatvam cha tvayetyadya manye shreegurunaayaka ॥ 4.67 ॥

ri’bhuh’।
aroopabrahmavishayaashshbdaassantyeva yadyapi।
tenaupanishadatvam cha kathanchittasya siddhyati ॥ 4.68 ॥

tathaapi prashnayogyatvam vaachyatvam vaa na siddhyati।
rood’hyarthamaatravattvenaalakshakatvaadayogatah’ ॥ 4.69 ॥

yogaarthavadbhishshabdairhi lakshakairvaachakaishcha vaa।
shishyebhyah’ prochyate satyamvastu shreegurumoortibhih’ ॥ 4.70 ॥

aroopavastunah’ prashnah’ pratishiddhashshrutau yatah’।
yaajnyavalkyena gaargyai tannatvam prasht’umihaarhasi ॥ 4.71 ॥

tasmaat tureeyam sad brahma yogavri’ttyaiva lakshanaih’।
sachchidaanandapoorvaistvam maduktam viddhi muktaye ॥ 4.72 ॥

yaagratyannamayam kosham sthooladeham cha viddhi vai।
svapne pranamanojnyaanamayaassookshmavapustatah’ ॥ 4.73 ॥

sushuptau kaaranam dehamaanandamayakoshakam।
tureeye tvashareeram tachchidroopam koshavarjitam ॥ 4.74 ॥

sa eva maayaaparimohitaatmaa shareeramaasthaaya karoti sarvam।
stryannapaanaadi vichitrabhogaissa eva jaagratparitri’ptimeti ॥ 4.75 ॥

svapne’pi jeevassukhaduh’khabhoktaa svamaayayaa kalpitavishvaloke।
sushuptikaale sakale vileene tamobhibhootassukharoopameti ॥ 4.76 ॥

punashcha janmaantarakarmayogaatsa eva jeevassvapitiprabuddhah’।
puratraye kreed’ati yastu jeevastatastu jaatam sakalam vichitram ॥ 4.77 ॥

aadhaaramaanandamakhand’abodham yasmin layam yaati puratrayam cha।
yatsarvavedaantarahasyatattvam yatpoornachaitanyanijasvaroopam ॥ 4.78 ॥

etasmaajjaayate praano manassarvendriyaani cha।
kham vaayurjyotiraapah’ pri’thvee sarvasya dhaarinee ॥ 4.79 ॥

yatparambrahma sarvaatmaa vishvasyaayatanam mahat।
sookshmaatsookshmataram nityam tattvameva tvameva tat ॥ 4.80 ॥

yaagratsvapnasushuptyaadiprapancham yatprakaashate।
tad brahmaahamitijnyaatvaa sarvabandhaih’ pramuchyate ॥ 4.81 ॥

trishu dhaamasu yadbhojyam bhoktaa bhogashcha yadbhavet।
tebhyo vilakshanassaakshi chinmaatroham sadaashivah’ ॥ 4.82 ॥

mayyeva sakalam jaatam mayi sarvam pratisht’hitam।
mayi sarvam layam yaati tad brahmaadvayamasmyaham ॥ 4.83 ॥

anoraneeyaanahameva tadvanmahaanaham vishvamidam vichitram।
puraatano’ham purusho’hameesho hiranmayo’ham shivaroopamasmi ॥ 4.84 ॥

apaanipaado’hamachintyashaktih’ pashyaamyachakshussashrunomyakarnah’।
aham vijaanaami viviktaroopo na chasti vettaa mama chitsadaa’ham ॥ 4.85 ॥

vedairanekairahameva vedyo vedaantakri’dvedavidevachaham।
na punyapaape mama naasti naasho na janmadehendriyabuddhirasti ॥ 4.86 ॥

na bhoomiraapo mama vahnirasti na chanilome’sti na chambaram cha।
evam viditvaa paramaartharoopam guhaashayam nishkal’amadviteeyam ॥ 4.87 ॥

akhand’amaadyantaviheenamekam tejomayaanandaghanasvaroopam।
samastasaakshim sadasadviheenam prayaati shuddham paramaarthatattvam ॥ 4.88 ॥

shree gurumoortih’।
evam shrutvaa nidaaghassa ri’bhuvaktraadyadaarthatah’।
brahmaivaahamiti jnyaatvaa kri’takri’tyo’bhavadvidhe ॥ 4.89 ॥

yatastvam cha paraatmaanam shrutavaanasi manmukhaat।
tvam cha dhanyah’ punah’ pri’chchha shrotavyaantaramastichet ॥ 4.90 ॥

॥ iti shree gurujnyaanavaasisht’he tattvanaaraayane
nyaanakaand’asya prathamapaade shasht’ho’dhyaayah’ evam
shree ri’bhugeetaakhyo’yam granthassamaaptah’ ॥

॥ om tatsat ॥

Also Read:

Tattva Narayana’s Ribhu Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Tattva Narayana’s Ribhu Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top