Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Lalita | Sahasranama Stotram Lyrics in Hindi

Sri Lalitha Sahasranamastotram Lyrics in Hindi:

॥ श्रीललितासहस्रनामस्तोत्रम् शिवकृतम् ॥

श्रीमहादेव उवाच –
हरनेत्रसमुद्भूतः स वह्निर्न महेश्वरम् ।
पुनर्गन्तुं शशाकाथ कदाचिदपि नारद ॥ १ ॥

बभूव वडवारूपस्तापयामास मेदिनीम् ।
ततो ब्रह्मा समागत्य वडवारूपिणं च तम् ॥ २ ॥

नीत्वा समुद्रं सम्प्रार्थ्यं तत्तोयेऽस्थापयन्मुने ।
ययुर्देवा निजं स्थानं कामशोकेन मोहिताः ॥ ३ ॥

समाश्वस्य रतिं स्वामी पुनस्ते जीवितो भवेत् ॥ ४ ॥

श्रथ प्राह महादेवं पार्वती रुचिरानना ।
त्रिजगज्जननी स्मित्वा निर्जने तत्र कानने ॥ ५ ॥

श्रीदेव्युवाच –
मामाद्यां प्रकृतिं देव लब्धुं पत्नीं महत्त्तपः ।
चिरं करोषि तत्कस्मात्कामोऽयं नाशितस्त्वया ॥ ६ ॥

कामे विनष्टे पत्न्याः किं विद्यते ते प्रयोजनम् ।
योगिनामेष धर्मो वै यत्कामस्य विनाशनम् ॥ ७ ॥

इति श्रुत्वा वचस्तस्याः शङ्करश्चकितस्तदा ।
सन्ध्यायन् ज्ञातवानाद्यां प्रकृतिं पर्वतात्मजाम् ॥ ८ ॥

ततो निमील्य नेत्राणि प्रहर्षपुलकान्वितः ।
निरीक्ष्य पार्वतीं प्राह सर्वलोकैकसुन्दरीम् ॥ ९ ॥

जाने त्वां प्रकृतिं पूर्णामाविर्भूतां स्वलीलया ।
त्वामेव लब्धुं ध्यानस्थश्चिरं तिष्ठामि कानने ॥ १० ॥

अद्याहं कृतकृत्योऽस्मि यत्त्वां साक्षात्परात्पराम् ।
पुरः पश्यामि चार्वङ्गीं सतीमिव मम प्रियाम् ॥ ११ ॥

श्रीदेव्युवाच –
तव भावेन तुष्टाऽहं सम्भूय हिमवद्वृहे ।
त्वामेव च पतिं लब्धुं समायाता तवान्तिकम् ॥ १२ ॥

यो मां यादृशभावेन सम्प्रार्थयति भक्तितः ।
तस्य तेनैव भावेन पूरयामि मनोरथान् ॥ १३ ॥

अहं सैव सती शम्भो दक्षस्य च महाध्वरे ।
विहाय त्वां गता काली भीमा त्रिलोक्यमोहिनी ॥ १४ ॥

शिव उवाच –
यदि मे प्राणतुल्यासि सती त्वं चारुलोचना ।
तदा यथा महामेघप्रभा सा भीमरूपिणी ॥ १५ ॥

बभूव दक्षयज्ञस्य विनाशाय दिगम्बरी ।
काली तथा स्वरूपेण चात्मानं दर्शयस्व माम् ॥ १६ ॥

इत्युक्ता सा हिमसुता शम्भुना मुनिसत्तमम् ।
बभूव पूर्ववत्काली स्निग्धाञ्जनचयप्रभा ॥ १७ ॥

दिगम्बरी क्षरद्रक्ता भीमायतविलोचना ।
पीनोन्नतकुचद्वन्द्वचारुशोभितवक्षसा ॥ १८ ॥

गलदापादसंलम्बिकेशपुञ्जभयानका ।
ललज्जिह्वा ज्वलद्दन्तनखरैरुपशोभिता ॥ १९ ॥

उद्यत्च्छशाङ्कनिचयैर्मेघपङ्क्तिरिवाम्बरे ।
आजानुलम्बिमुण्डालिमालयाऽतिविशालया ॥ २० ॥

राजमाना महामेघपङक्तिश्चञ्चलया यथा ।
भुजैश्चतुर्भिर्भूयोच्चैः शोभमाना महाप्रभा ॥ २१ ॥

विचित्ररत्नविभ्राजन्मुकुटोज्वलमस्तका ।
तां विलोक्य महादेवः प्राह गद्गदया गिरा ॥ २२ ॥

रोमाञ्चिततनुर्भक्त्या प्रहृष्टात्मा महामुने ।
चिरं त्वद्विरहेनेदं निर्दग्धं हदयं मम ॥ २३ ॥

त्वमन्तर्यामिनी शक्तिर्हृदयस्था महेश्वरी ।
आराध्य त्वत्पदाम्भोजं धृत्वा हृदयपङ्कजे ॥ २४ ॥

त्वद्विच्छेदसमुत्तप्तं हृत्करोमि सुशीतलम् ॥ २५ ॥

इत्युक्त्वा स महादेवो योगं परममास्थितः ।
शयितस्तत्पदाम्भोजं दधार हृदये तदा ॥ २६ ॥

ध्यानानन्देन निष्पन्दशवरूपधरः स्थितः ।
व्याधूर्णमाननेत्रस्तां ददर्श परमादरः ॥ २७ ॥

अंशतः गुरतः स्थित्वा पञ्चवक्त्रः कृताञ्जलिः ।
सहस्रनामभिः कालीं तुष्टाव परमेश्वरीम् ॥ २८ ॥

शिव उवाच –
अनाद्या परमा विद्या प्रधाना प्रकृतिः परा ।
प्रधानपुरुषाराध्या प्रधानपुरुषेश्वरी ॥ २९ ॥

प्राणात्मिका प्राणशक्तिः सर्वप्राणहितैषिणी ।
उमा चोत्तमकेशिन्युत्तमा चोन्मत्तभैरवी ॥ ३० ॥

उर्वशी चोन्नता चोग्रा महोग्रा चोन्नतस्तनी ।
उग्रचण्डोग्रनयना महोग्रा दैत्यनाशिनी ॥ ३१ ॥

उग्रप्रभावती चोग्रवेगाऽनुग्राऽप्रमर्दिनी ।
उग्रतारोग्रनयना चोर्ध्वस्थाननिवासिनी ॥ ३२ ॥

उन्मत्तनयनाऽत्युग्रदन्तोत्तुङ्गस्थलालया ।
उल्लासिन्युल्लासचित्ता चोत्फल्लनयनोज्जला ॥ ३३ ॥

उत्फुल्लकमलारूढा कमला कामिनी कला ।
काली करालवदना कामिनी मुखकामिनी ॥ ३४ ॥

कोमलाङ्गी कृशाङ्गी च कैटभासुरमर्दिनी ।
कालिन्दी कमलस्था च कान्ता काननवासिनी ॥ ३५ ॥

कुलीना निष्कला कृष्णा कालरात्रिस्वरूपिणी ।
कुमारी कामरूपा च कामिनी कृष्णपिङ्गला ॥ ३६ ॥

कपिला शान्तिदा शुद्धा शङ्करार्धशरीरिणी ।
कौमारी कार्त्तिकी दुर्गा कौशिकी कुण्डलोज्जवला ॥ ३७ ॥

कुलेश्वरी कुलश्रेष्ठा कुण्डलोज्ज्वलमस्तका ।
भवानी भाविनी वाणी शिवा च शिवमोहिनी ॥ ३८ ॥

शिवप्रिया शिवाराध्या शिवप्राणैकवल्लभा ।
शिवपत्नी शिवस्तुत्या शिवानन्दप्रदायिनी ॥ ३९ ॥

नित्यानन्दमयी नित्या सच्चिदानन्दविग्रहा ।
त्रैलोक्यजननी शम्भुहृदयस्था सनातनी ॥ ४० ॥

सदया निर्दया माया शिवा त्रैलोक्यमोहिनी ।
ब्रह्मादित्रिदशाराध्या सर्वाभीष्टप्रदायिनी ॥ ४१ ॥

ब्रह्माणी ब्रह्म गायत्री सावित्री ब्रह्मसंस्तुता ।
ब्रह्मोपास्या ब्रह्मशक्तिर्ब्रह्मसृष्टिविधायिनी ॥ ४२ ॥

कमण्डलुकरा सष्टिकर्त्री ब्रह्मस्वरूपिणी ।
चतुर्भुजात्मिका यज्ञसूत्ररूपा दृढव्रता ॥ ४३ ॥

हंसारूढा चतुर्वक्त्रा चतुर्वेदाभिसंस्थुता ।
वैष्णवी पालनकारी महालक्ष्मीर्हरिप्रिया ॥ ४४ ॥

शङ्खचक्रधरा विष्णुशक्तिर्विष्णुस्वरूपिणी ।
विष्णुप्रिया विष्णुमाया विष्णुप्राणैकवल्लभा ॥ ४५ ॥

योगनिद्राऽक्षरा विष्णुमोहिनी विष्णुसंस्तुता ।
विष्णुसम्मोहनकरी त्रैलोक्यपरिपालिनी ॥ ४६ ॥

शङ्खिनी चक्रिणी पद्मा पद्मिनी मुसलायुधा ।
पद्मालया पद्महस्ता पद्ममालादिभूषिता ॥ ४७ ॥

गरुडस्था चारुरूपा सम्पद्रूपा सरस्वती ।
विष्णुपार्श्वस्थिता विष्णुपरमाऽऽह्लाददायिनी ॥ ४८ ॥

सम्पत्तिः सम्पदाधारा सर्वसम्पत्प्रदायिनी ।
श्रीर्विद्या सुखदा सौख्यदायिनी दुःखनाशिनी ॥ ४९ ॥

दुःखहन्त्री सुखकरी सुखासीना सुखप्रदा ।
सुखप्रसन्नवदना नारायणमनोरमा ॥ ५०।
नारायणी जगद्धात्री नारायणविमोहिनी ।
नारायणशरीरस्था वनमालाविभूषिता ॥ ५१ ॥

दैत्यघ्नी पीतवसना सर्वदैत्यप्रमर्दिनी ।
वाराही नारसिंही च रामचन्द्रस्वरूपिणी ॥ ५२ ॥

रक्षोघ्नी काननावासा चाहल्याशापमोचिनी ।
सेतुबन्धकरी सर्वरक्षःकुलविनाशिनी ॥ ५३ ॥

सीता पतिव्रता साध्वी रामप्राणैकवल्लभा ।
अशोककाननावासा लङ्केश्वरविनाशिनी ॥ ५४ ॥

नीतिः सुनीतिः सुकृति कीर्तिर्मेधा वसुन्धरा ।
दिव्यमाल्यधरा दिव्या दिव्यगन्धानुलेपना ॥ ५५ ॥

दिव्यवस्त्रपरीधाना दिव्यस्थाननिवासिनी ।
माहेश्वरी प्रेतसंस्था प्रेतभूमिनिवासिनी ॥ ५६ ॥

निर्जनस्था श्मशानस्था भैरवी भीमलोचना ।
सुघोरनयना घोरा घोररूपा घनप्रभा ॥ ५७ ॥

घनस्तनी वरा श्यामा प्रेतभूमिकृतालया ।
खट्वाङ्गधारिणी द्वीपिचर्माम्बरसुशोभना ॥ ५८ ॥

महाकाली चण्डवक्त्रा चण्डमुण्डविनाशिनी ।
उद्यानकाननावासा पुष्पोद्यानवनप्रिया ॥ ५९ ॥

बलिप्रिया मांसभक्ष्या रुधिरासवभक्षिणी ।
भीमरावा साट्टहासा रणनृत्यपरायणा ॥ ६० ॥

असुरा सृक्प्रिया तुष्टा दैत्यदानवमर्दिनी ।
दैत्यविद्राविणी दैत्यमथनी दैत्यसूदनी ॥ ६१ ॥

देत्यघ्नी दैत्यहन्त्री च महिषासुरमर्दिनी ।
रक्तबीजनिहन्त्री च शुम्भासुरविनाशिनी ॥ ६२ ॥

निशुम्भहन्त्री धूम्राक्षमर्दिनी दुर्गहारिणी ।
दुर्गासुरनिहन्त्री च शिवदूती महाबला ॥ ६३ ॥

महाबलवती चित्रवस्त्रा रक्ताम्बराऽमला ।
विभला ललिता चारुहासा चारुस्त्रिलोचना ॥ ६४ ॥

अजेया जयदा ज्येष्ठा जयशीलाऽपराजिता ।
विजया जाह्नवी दुष्टजृम्भिणी जयदायिनी ॥ ६५ ॥

जगद्रक्षाकरी सर्वजगच्चैतन्यकारिणी ।
जया जयन्ती जननी जनभक्षणतत्परा ॥ ६६ ॥

जलरूपा जलस्था च जप्या जापकवत्सला ।
जाज्वल्यमाना यज्ञाशा जन्मनाशविर्वजिता ॥ ६७ ॥

जरातीता जगन्माता जगद्रूपा जगन्मयी ।
जङ्गमा ज्वालिनी जृम्भा स्तम्भिनी दुष्टतापिनी ॥ ६८ ॥

त्रिपुरघ्नी त्रिनयना महात्रिपुरतापिनी ।
तृष्णा जातिः पिपासा च बुभुक्षा त्रिपुरा प्रभा ॥ ६९ ॥

त्वरिता त्रिपुटा त्र्यक्षा तन्वी तापविवीर्जेता ।
त्रिलोकेशी तीव्रवेगा तीव्रा तिव्रबलाऽलया ॥ ७० ॥

निःशङ्का निर्मलाभा च निरातङ्काऽमलप्रभा ।
विनीता विनयाभिज्ञा विशेषज्ञा विलक्षणा ॥ ७१ ॥

वरदा वल्लभा विद्युत्प्रभा विनयशालिनी ।
बिम्बोष्ठी विधुवक्त्रा च विवस्त्रा विनयप्रभा ॥ ७२ ॥

विश्वेशपत्नी विश्वात्मा विश्वरूपा बलोत्कटा ।
विश्वेशी विश्ववनिता विश्वमाता विचक्षणा ॥ ७३ ॥

विदुषी विश्वविदिता विश्वमोहनकारिणी ।
विश्वमूर्तिर्विश्वधरा विश्वेशपरिपालिनी ॥ ७४ ॥

विश्वकर्त्री विश्वहर्त्री विश्वपालनतत्परा ।
विश्वेशहृदयावासा विश्वेश्वरमनोरमा ॥ ७५ ॥

विश्वहा विश्वनिलया विश्वमाया विभूतिदा ।
विश्वा विश्वोपकारा च विश्वप्राणात्मिकापि च ॥ ७६ ॥

विश्वप्रिया विश्वमयी विश्वदुष्टविनाशिनी ।
दाक्षायणी दक्षकन्या दक्षयज्ञविनाशिनी ॥ ७७ ॥

विश्वम्भरी वसुमती वसुधा विश्वपावनी ।
सर्वातिशायिनी सर्वदुःखदारिद्र्यहारिणी ॥ ७८ ॥

महाविभूतिरव्यक्ता शाश्वती सर्वसिद्धिदा ।
अचिन्त्याऽचिन्त्यरूपा च केवला परमात्मिका ॥ ७९ ॥

सर्वज्ञा सर्वविषया सर्वोपरिपरायणा ।
सर्वस्यार्तिहरा सर्वमङ्गला मङ्गलप्रदा ॥ ८० ॥

मङ्गलार्हा महादेवी सर्वमङ्गलदायिका ।
सर्वान्तरस्था सर्वार्थरूपिणी च निरञ्जना ॥ ८१ ॥

चिच्छक्तिश्चिन्मयी सर्वविद्या सर्वविधायिनी ।
शान्तिः शान्तिकरी सौम्या सर्वा सर्वप्रदायिनी ॥ ८२ ॥

शान्तिः क्षमा क्षेमकरी क्षेत्रज्ञा क्षेत्रवासिनी ।
क्षणात्मिका क्षीणतनुः क्षीणाङ्गी क्षीणमध्यमा ॥ ८३ ॥

क्षिप्रगा क्षेमदा क्षिप्ता क्षणदा क्षणवासिनी ।
वृत्तिर्निवृत्तिर्भूतानां प्रवृत्तिर्वृत्तलोचना ॥ ८४ ॥

व्योममूर्तिर्व्योमसंस्था व्योमालयकृताश्रया ।
चन्द्रानना चन्द्रकान्तिश्चन्द्रार्धाङ्कितमस्तका । ८५ ॥

चन्द्रप्रभा चन्द्रकला शरच्चन्द्रनिभानना ।
चन्द्रात्मिका चन्द्रमुखी चन्द्रशेखरवल्लभा ॥ ८६ ॥

चन्द्रशेखरवक्षःस्था चन्द्रलोकीनेवासिनी ।
चन्द्रशेखरशैलस्था चञ्चला चञ्चलेक्षणा ॥ ८७ ॥

छिन्नमस्ता छागमांसप्रिया छागबलिप्रिया ।
ज्योत्स्ना ज्योतिर्मयी सर्वज्यायसी जीवनात्मिका ॥ ८८ ॥

सर्वकार्यनियन्त्री च सर्वभूतहितैषिणी ।
गुणातीता गुणमयी त्रिगुणा गुणशालिनी ॥ ८९ ॥

गुणैकनिलया गौरी गुह्या गोपकुलोद्भवा ।
गरीयसी गुरुरता गुह्यस्थाननिवासिनी ॥ ९० ॥

गुणज्ञा निर्गुणा सर्वगुणार्हा गुहयकाऽम्बिका ।
गलज्जटा गलत्केशा गलद्रुधिरचर्चिता ॥ ९१ ॥

गजेन्द्रगमना गन्त्री गीतनृत्यपरायणा ।
गमनस्था गयाध्यक्षा गणेशजननी तथा ॥ ९२ ॥

गानप्रिया गानरता गृहस्था गृहिणी परा ।
गजसंस्था गजारूढा ग्रसन्ती गरुडासना ॥ ९३ ॥

योगस्था योगिनीगम्या योगचिन्तापरायणा ।
योगिध्येया योगिवन्द्या योगलभ्या युगात्मिका ॥ ९४ ॥

योगिज्ञेया योगयुक्ता महायोगेश्वरेश्वरी ।
योगानुरक्ता युगदा युगान्तजलदप्रभा ॥ ९५ ॥

युगानुकारिणी यज्ञरूपा सूर्यसमप्रभा ।
युगान्तानिलवेगा च सर्वयज्ञफलप्रदा ॥ ९६ ॥

संसारयोनिः संसारव्यापिनी सफलास्पदा ।
संसारतरुनिःसेव्या संसारार्णवतारिणी ॥ ९७ ॥

सर्वार्थसाधिका सर्वा संसारव्यापिनी तथा ।
संसारबन्धकर्त्री च संसारपरिवर्जिता ॥ ९८ ॥

दुर्निरीक्ष्या सुदुष्प्राप्या भूतिर्भूतिमतीत्यपि ।
अत्यन्तविभवाऽरूपा महाविभवरूपिणी ॥ ९९ ॥

शब्दब्रह्मस्वरूपा च शब्दयोनिः परात्परा ।
भूतिदा भूतिमाता च भूतिस्तन्द्री विभूतिदा ॥ १०० ॥

भूतान्तरस्था कूटस्था भूतनाथप्रियाङ्गना ।
भूतमाता भूतनाथा भूतालयनिवासिनी ॥ १०१ ॥

भूतनृत्यप्रिया भूतसङ्गिनी भूतलाश्रया ।
जन्ममृत्युजरातीता महापुरुषसङ्गता ॥ १०२ ॥

भुजगा तामसी व्यक्ता तमोगुणवती तथा ।
त्रितत्त्वा तत्त्वरूपा च तत्त्वज्ञा तत्त्वकप्रिया ॥ १०३ ॥

त्र्यम्बका त्र्यम्बकरता शुक्ला त्र्यम्बकरूपिणी ।
त्रिकालज्ञा जन्महीना रक्ताङ्गी ज्ञानरूपिणी ॥ १०४ ॥

अकार्या कार्यजननी ब्रह्माख्या ब्रह्मसंस्थिता ।
वैराग्ययुक्ता विज्ञानगम्या धर्मस्वरूपिणी ॥ १०५ ॥

सर्वधर्मविधानज्ञा धर्मिष्ठा धर्मतत्परा ।
धर्मिष्ठपालनकरी धर्मशास्त्रपरायणा ॥ १०६ ॥

धर्माधर्मविहीना च धर्मजन्यफलप्रदा ।
धर्मिणी धर्मनिरता धर्मिणामिष्टदायिनी ॥ १०७ ॥

धन्या धीर्धारणा धीरा धन्वनी धनदायिनी ।
धनुष्मती धरासंस्था धरणी स्थितिकारिणी ॥ १०८ ॥

सर्वयोनिर्विश्वयोनिरपांयोनिरयोनिजा ।
रुद्राणी रुद्रवनिता रुद्रैकादशरूपिणी ॥ १०९ ॥

रुद्राक्षमालिनी रौद्री भुक्तिमुक्तिफलप्रदा ।
ब्रह्मोपेन्द्रप्रवन्द्या च नित्यं मुदितमानसा ॥ ११० ॥

इन्द्राणी वासवी चैन्द्री विचित्रैरावतस्थिता ।
सहस्रनेत्रा दिव्याङ्गी दिव्यकेशविलासिनी ॥ १११ ॥

दिव्याङ्गना दिव्यनेत्रा दिव्यचन्दनचर्चिता ।
दिव्यालङ्करणा दिव्यश्वेतचामरवीजिता ॥ ११२ ॥

दिव्यहारा दिव्यपदा दिव्यनूपुरशोभिता ।
केयूरशोभिता हृष्टा हृष्टचित्तप्रहर्षिणी ॥ ११३ ॥

सम्प्रहृष्टमना हर्षप्रसन्नवदना तथा ।
देवेन्द्रवन्द्यपादाब्जा देवेन्द्रपरिपूजिता ॥ ११४ ॥

रजसा रक्तनयना रक्तपुष्पप्रिया सदा ।
रक्ताङ्गी रक्तनेत्रा च रक्तोत्पलविलोचना ॥ ११५ ॥

रक्ताभा रक्तवस्त्रा च रक्तचन्दनचर्चिता ।
रक्तेक्षणा रक्तभक्ष्या रक्तमत्तोरगाश्रया ॥ ११६ ॥

रक्तदन्ता रक्तजिह्वा रक्तभक्षणतत्परा ।
रक्तप्रिया रक्ततृष्टा रक्तपानसुतत्परा ॥ ११७ ॥

बन्धूकुसुमाभा च रक्तमाल्यानुलेपना ।
स्फुरद्रक्ताञ्चिततनुः स्फुरत्सूर्यशतप्रभा ॥ ११८ ॥

स्फुरन्नेत्रा पिङ्गजटा पिङ्गला पिङ्गलेक्षणा ।
बगला पीतवस्त्रा च पीतपुष्पप्रिया सदा ॥ ११९ ॥

पीताम्बरा पिबद्रक्ता पीतपुष्पोपशोभिता ।
शत्रुघ्नी शत्रुसम्मोहजननी शत्रुतापिनी ॥ १२० ॥

शत्रुप्रमर्दिनी शत्रुवाक्यस्तम्भनकारिणी ।
उच्चाटनकरी सर्वदुष्टोत्सारणकारिणी ॥ १२१ ॥

शत्रुविद्राविणी शत्रुसम्मोहनकरी तथा ।
विपक्षमर्दनकरी शत्रुपक्षक्षयङ्करी ॥ १२२ ॥

सर्वदुष्टघातिनी च सर्वदुष्टविनाशिनी ।
द्विभुजा शूलहस्ता च त्रिशूलवरधारिणी ॥ १२३ ॥

दुष्टसन्तापजननी दुष्टक्षोभप्रवर्धिनी ।
दुष्टानां क्षोभसम्बद्धा भक्तक्षोभनिवारिणी ॥ १२४ ॥

दुष्टसन्तापिनी दुष्टसन्तापपरिमर्दिनी ।
सन्तापरहिता भक्तसन्तापपरिनाशिनी ॥ १२५ ॥

अद्वैता द्वैतरहिता निष्कला ब्रह्मरूपिणी ।
त्रिदशेशी त्रिलोकेशी सर्वेशी जगदीश्वरी ॥ १२६ ॥

ब्रह्मेशसेवितपदा सर्ववन्द्यपदाम्बुजा ।
अचिन्त्यरूपचरिता चाचिन्त्यबलविक्रमा ॥ १२७ ॥

सर्वाचिन्त्यप्रभावा च स्वप्रभावप्रदर्शिनी ।
अचिन्त्यमहिमाऽचिन्त्यरूपा सौन्दर्यशालिनी ॥ १२८ ॥

अचिन्त्यवेशशोभा च लोकाचिन्त्यगुणान्विता ।
अचिन्त्यशक्तिर्दुश्चिन्त्यप्रभावा चिन्त्यरूपिणी ॥ १२९ ॥

योगीचिन्त्या महाचिन्तानाशिनी चेतनात्मिका ।
गिरिजा दक्षजा विश्वजनयित्री जगत्प्रसूः ॥ १३० ॥

सन्नम्याऽप्रणता सर्वप्रणतार्तिहरी तथा ।
प्रणतैश्वर्यदा सर्वप्रणताशुभनाशिनी ॥ १३१ ॥

प्रणतापन्नाशकरी प्रणताशुभमोचनी ।
सिद्धेश्वरी सिद्धसेव्या सिद्धचारणसेविता ॥ १३२ ॥

सिद्धिप्रदा सिद्धिकरी सर्वसिद्धगणेश्वरी ।
अष्टसिद्धिप्रदा सिद्धगणसेव्यपदाम्बुजा ॥ १३३ ॥

कात्यायनी स्वधा स्वाहा वषड् वौषट्स्वरूपिणी ।
पितृणां तृप्तिजननी कव्यरुपा सुरेश्वरी ॥ १३४ ॥

हव्यभोक्त्री हव्यतुष्टा पितृरूपाऽसितप्रिया ।
कृष्पपक्षप्रपूज्या च प्रेतपक्षसमर्चिता ॥ १३५ ॥

अष्टहस्ता दशभुजा चाष्टादशभुजान्विता ।
चतुर्दशभुजाऽसङ्ख्यभुजवल्लीविराजिता ॥ १३६ ॥

सिंहपृष्ठसमारूढा सहस्रभूजराजिता ।
भुवनेशी चान्नपूर्णा महात्रिपुरसुन्दरी ॥ १३७ ॥

त्रिपुरा सुन्दरी सौम्यमुखी सुन्दरलोचना ।
सुन्दरास्या शुभ्रदंष्ट्रा सुभ्रूः पर्वतनन्दिनी ॥ १३८ ॥

नीलोत्पलदलश्यामा स्मेरोत्फुल्लमुखाम्बुजा ।
सत्यसन्धा पद्मवक्त्रा भ्रूकुटीकुटिलानना ॥ १३९ ॥

विद्याधरी वरारोहा महासन्ध्यास्वरुपिणी ।
अरुन्धती हिरण्याक्षी सुधूम्राक्षी शुभेक्षणा ॥ १४० ॥

श्रुतिः स्मृतिः कृतिर्योगमाया पुण्या पुरातनी ।
वाग्देवता वेदविद्या ब्रह्मविद्यास्वरूपिणी ॥ १४१ ॥

वेदशक्तिर्वेदमाता वेदाद्या परमा गतिः ।
आन्वीक्षिकी तर्कविद्या योगशास्त्रप्रकाशिनी ॥ १४२ ॥

धूमावती वियन्मूर्तिर्विद्युन्माला विलासिनी ।
महाव्रता सदानन्दनन्दिनी नगनन्दिनी ॥ १४३ ॥

सुनन्दा यमुना चण्डी रुद्रचण्डी प्रभावती ।
पारिजातवनावासा पारिजातवनप्रिया ॥ १४४ ॥

सुपुष्पगन्धसन्तुष्टा दिव्यपुष्पोपशोभिता ।
पुष्पकाननसद्वासा पुष्पमालाविलासिनी ॥ १४५ ॥

पुष्पमाल्यधरा पुष्पगुच्छालङ्कृतदेहिका ।
प्रतप्तकाञ्चनाभासा शुद्धकाञ्चनमण्डिता ॥ १४६ ॥

सुवर्णकुण्डलवती स्वर्णपुष्पप्रिया सदा ।
नर्मदा सिन्धुनिलया समुद्रतनया तथा ॥ १४७ ॥

षोडशी षोडशभुजा महाभुजङ्गमण्डिता ।
पातालवासिनी नागी नागेन्द्रकृतभूषणा ॥ १४८ ॥

नागिनी नागकन्या च नागमाता नगालया ।
दुर्गाऽऽपत्तारिणी दुर्गदुष्टग्रहनिवारिणी ॥ १४९ ॥

अभयाऽऽपन्निहन्त्री च सर्वापत्परिनाशिनी ।
ब्रह्मण्या श्रुतिशास्त्रज्ञा जगतां कारणात्मिका ॥ १५० ॥

निष्कारणा जन्महीना मृत्युञ्जयमनोरमा ।
मृत्युञ्जयहृदावासा मूलाधारनिवासिनी । १५१ ॥

षट्चक्रसंस्था महती महोत्सवविलासिनी ।
रोहिणी सुन्दरमुखी सर्वविद्याविशारदा ॥ १५२ ॥

सदसद्वस्तुरूपा च निष्कामा कामपीडिता ।
कामातुरा काममत्ता काममानससत्तनुः ॥ १५३ ॥

कामरूपा च कालिन्दी कचालम्बितविग्रहा ।
अतसीकुसुमाभासा सिंहपृष्ठनिषेदुषी ॥ १५४ ॥

युवती यौवनोद्रिक्ता यौवनोद्रिक्तमानसा ।
अदितिर्देवजननी त्रिदशार्तिविनाशिनी ॥ १५५ ॥

दक्षिणाऽपूर्ववसना पूर्वकालविवर्जिता ।
अशोका शोकरहिता सर्वशोकनिवारिणी ॥ १५६ ॥

अशोककुसुमाभासा शोकदुःखक्षयङ्करी ।
सर्वयोषित्स्वरूपा च सर्वप्राणिमनोरमा ॥ १५७ ॥

महाश्चर्या मदाश्चर्या महामोहस्वरूपिणी ।
महामोक्षकरी मोहकारिणी मोहदायिनी ॥ १५८ ॥

अशोच्या पूर्णकामा च पूर्णा पूर्णमनोरथा ।
पूर्णाभिलषिता पूर्णनिशानाथसमानना ॥ १५९ ॥

द्वादशार्कस्वरूपा च सहस्रार्कसमप्रभा ।
तेजस्विनी सिद्धमाता चन्द्रा नयनरक्षणा ॥ १६० ॥

अपराऽपारमाहात्म्या नित्यविज्ञानशालिनी ।
विवस्वती हव्यवाहा जातवेदःस्वरूपिणी ॥ १६१ ॥

स्वैरिणी स्वेच्छविहरा निर्बीजा बीजरूपिणी ।
अनन्तवर्णाऽनन्ताख्याऽनन्तसंस्था महोदरी ॥ १६२ ॥

दुष्टभूतापहन्त्री च सद्धृत्तपरिपालिका ।
कपालिनी पानमत्ता मत्तवारणगामिनी ॥ १६३ ॥

विन्ध्यस्था विन्ध्यनिलया विन्ध्यपर्वतवासिनी ।
बन्धुप्रिया जगद्वन्धुः पवित्रा सपवित्रिणी ॥ १६४ ॥

परामृताऽमृतकला चापमृत्युविनाशिनी ।
महारजतसङ्काशा रजताद्रिनिवासिनी ॥ १६५ ॥

काशीविलासिनी काशीक्षेत्ररक्षणतत्परा ।
योनिरूपा योनिपीठस्थिता योनिस्वरूपिणी ॥ १६६ ॥

कामोल्लसितचार्वङ्गी कटाक्षक्षेपमोहिनी ।
कटाक्षक्षेपनिरता कल्पवृक्षस्वरूपिणी ॥ १६७ ॥

पाशाङ्कुशधरा शक्तिर्धारिणी खेटकायुधा ।
बाणायुधाऽमोघशस्त्रा दिव्यशस्त्राऽस्रवर्षिणी ॥ १६८ ॥

महास्त्रजालविक्षेपविपक्षक्षयकारिणी ।
घण्टिनी पाशिनी पाशहस्ता पाशाङ्कुशायुधा ॥ १६९ ॥

चित्रसिंहासनगता महासिंहासनस्थिता ।
मन्त्रात्मिका मन्त्रबीजा मन्त्राधिष्ठातृदेवता ॥ १७० ॥

सुरूपाऽनेकरूपा च विरूपा बहुरूपिणी ।
विरूपाक्षप्रियतमा विरूपाक्षमनोरमा ॥ १७१ ॥

विरूपाक्षा कोटराक्षी कूटस्था कूटरूपिणी ।
करालास्या विशालास्या धर्मशास्रार्थपारागा ॥ १७२ ॥

मूलक्रिया मूलरूपा मूलप्रकृतिरूपिणी ।
कामाक्षी कमनीया च कामेशी भगमङ्गला ॥ १७३ ॥

सूभगा भोगिनी भोग्या भाग्यदा सुभगा भगा ।
श्वेताऽरुणा बिन्दुरूपा वेदयोनिर्ध्वनिक्षणा ॥ १७४ ॥

अध्यात्मविद्या शास्त्रार्थकुशला शैलनन्दिनी ।
नगाधिराजपुत्री च नगपुत्री नगोद्भवा ॥ १७५ ॥

गिरीन्द्रबाला गिरिशप्राणतुल्या मनोरमा ।
प्रसन्ना चारुवदना प्रसन्नास्या प्रसन्नदा ॥ १७६ ॥

शिवप्राणा पतिप्राणा पतिसम्मोहकारिणी ।
मृगाक्षी चञ्चलापाङ्गी सुदृष्टिर्हंसगामिनी ॥ १७७ ॥

नित्यं कुतूहलपरा नित्यानन्दाऽभिनन्दिता ।
सत्यविज्ञानरूपा च तत्त्वज्ञानैककारिणी ॥ १७८ ॥

त्रैलोक्यसाक्षिणी लोकधर्माधर्मप्रदर्शिनी ।
धर्माऽधर्मविधात्री च शम्भुप्राणात्मिका परा ॥ १७९ ॥

मेनकागर्भसम्भूता मैनाकभगिनी तथा ।
श्रीकण्ठा कण्ठहारा च श्रीकण्ठहृदयस्थिता ॥ १८० ॥

श्रीकण्ठकण्ठजप्या च नीलकण्ठमनोरमा ।
कालकूटात्मिका कालकूटभक्षणकारिणी ॥ १८१ ॥

वर्णमाला सिद्धिकला षट्चक्रक्रमवासिनी ।
मूलकेलीरता स्वाधिष्ठाना तुर्यनिवासिनी ॥ १८२ ॥

मणिपूरस्थितिः स्निग्धा कुर्मचक्रपरायणा ।
अनाहतगतिर्दीपशिखा मणिमयाकृतिः ॥ १८३ ॥

विशुद्धिचक्रसंस्थाना चाज्ञाचक्राब्जमध्यगा ।
महाकालप्रिया कालकलनैकविधायिनी ।
अक्षोभ्यपत्नी सङ्क्षोभनाशिनी ते नमो नमः ॥ १८४ ॥

श्रीमहादेव उवाच –
एवं नामसहस्रेण संस्तुता पर्वतात्मजा ।
वाक्यमेतन्महेशानमुवाच मुनिसत्तम् ॥ १८५ ॥

श्रीदेव्युवाच –
अहं त्वदर्थे शैलेन्द्रतनयात्वमुपागता ।
त्वं मे प्राणसमो भर्ता त्वदनन्याऽहमङ्गना ॥ १८६ ॥

त्वं मदर्थे तपस्तीव्रं सुचिरं कृतवानसि ।
अहं च तपसाराध्या त्वां लप्स्यामि पुनः पतिम् ॥ १८७ ॥

श्रीमहादेव उवाच –
त्वमाराध्यतमा सर्वजननी प्रकृतिः परा ।
तवाराध्यो जगत्यत्र विद्यते नैव कोऽपि हि ॥ १८८ ॥

अहं त्वया निजगुणैरनुग्राह्यो महेश्वरि ।
प्रार्थनीयस्त्वयि शिवे एष एव वरो मम ॥ १८९ ॥

यत्र यत्र तवेदं हि कालीरूपं मनोहरम् ।
आविर्भवति तत्रैव शिवरूपस्य मे हृदि ॥ १९० ॥

संस्थातव्यं त्वया लोके ख्याता च शववाहना ।
भविष्यसि महाकाली प्रसीद जगदम्बिके ॥ १९१ ॥

श्रीमहादेव उवाच –
इत्युक्त्त्वा शम्भुना काली कालमेधसमप्रभा ।
तथेत्युक्त्त्वा समभवत्पुनर्गौरी यथा पुरा ॥ १९२ ॥

य इदं पठते देव्या नाम्नां भक्त्या सहस्रकम् ।
स्तोत्रं श्रीशम्भुना प्रोक्तं स देव्याः समतामियात् ॥ १९३ ॥

अभ्यर्च्य गन्धपुष्पैश्च धूपदीपैर्मेहश्वरीम् ।
यः पठेत्स्तोत्रामेतच्च स लभेत्परमं पदम् ॥ १९४ ॥

अनन्यमनसा देवीं स्तोत्रेणानेन यो नरः ।
संस्तौति प्रत्यहं तस्य सर्वसिद्धिः प्रजायते ॥ १९५ ॥

राजानो वशगास्तस्य नश्यन्ति रिपवस्तथा ।
सिंहव्याघ्रमुखाः सर्वे हिंसका दस्यवस्तथा ॥ १९६ ॥

दूरादेव पलायन्ते तस्य दर्शनमात्रतः ।
अव्याहताज्ञः सर्वत्र लभते मङ्गलं महत् ।
अन्ते दुर्गास्मृतिं लब्ध्वा स्वयं देवीकलामियात् ॥ १९७ ॥

॥ इति श्रीमहाभागवते उपपुराणे श्रीशिवकृतं
श्रीललितासहस्रनामस्तोत्रं नाम त्रयोविंशतितमोऽध्यायः सम्पूर्णः ॥

Also Read:

1000 Names of of Shri Lalita | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Lalita | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top