Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Mahalaxmi | Sahasranama Stotram Lyrics in English

Shree Mahalakshmi Sahasranamastotram Lyrics in English:

॥ srimahalaksmisahasranamastotram athava kamalasahasranamastotram ॥

Om tamahvayami subhagam laksmim trailokyapujitam ।
ehyehi devi padmaksi padmakarakrtalaye ॥ 1 ॥

agacchagaccha varade pasya mam svena caksusa ।
ayahyayahi dharmarthakamamoksamaye subhe ॥ 2 ॥

evamvidhaih stutipadaih satyaih satyarthasamstuta ।
kaniyasi mahabhaga candrena paramatmana ॥ 3 ॥

nisakarasca sa devi bhratarau dvau payonidheh ।
utpannamatrau tavastam sivakesavasamsritau ॥ 4 ॥

sanatkumarastamrsim samabhasya puratanam ।
proktavanitihasam tu laksmyah stotramanuttamam ॥ 5 ॥

athedrsanmahaghorad daridryannarakatkatham ।
muktirbhavati loke’smin daridryam yati bhasmatam ॥ 6 ॥

sanatkumara uvaca –
purvam krtayuge brahma bhagavan sarvalokakrt ।
srstim nanavidham krtva pascacci ntamupeyivan ॥ 7 ॥

kimaharah prajastvetah sambhavisyanti bhutale ।
tathaiva casam daridryatkathamuttaranam bhavet ॥ 8 ॥

daridryanmaranam sreyastivati sancintya cetasi ।
ksirodasyottare kule jagama kamalodbhavah ॥ 9 ॥

tatra tivram tapastaptva kadacitparamesvaram ।
dadarsa pundarikaksam vasudevam jagadgurum ॥ 10 ॥

sarvajnam sarvasaktinam sarvavasam sanatanam ।
sarvesvaram vasudevam visnum laksmipatim prabhum ॥ 11 ॥

somakotipratikasam ksiroda vimale jale ।
anantabhogasayanam visrantam sriniketanam ॥ 12 ॥

kotisuryapratikasam mahayogesvaresvaram ।
yoganidraratam srisam sarvavasam suresvaram ॥ 13 ॥

jagadutpattisamharasthitikaranakaranam ।
laksmyadi saktikaranajatamandalamanditam ॥ 14 ॥

ayudhairdehavadbhisca cakradyaih parivaritam ।
durniriksyam suraih siddhah mahayonisatairapi ॥ 15 ॥

adharam sarvasaktinam param tejah sudussaham ।
prabuddha m devamisanam drstva kamalasambhavah ॥ 16 ॥

sirasyanjalimadhaya stotram purvamuvaca ha ।
manovanchitasiddhi m tvam purayasva mahesvara ॥ 17 ॥

jitam te pundariksa namaste visvabhavana ।
namaste’stu hrsikesa mahapurusapurvaja ॥ 18 ॥

sarvesvara jayananda sarvavasa paratpara ।
prasida mama bhaktasya chindhi sandehajam tamah ॥ 19 ॥

evam stutah sa bhagavan brahma na’vyaktajanmana ।
prasadabhimukhah praha harirvisrantalocanah ॥ 20 ॥

sribhagavanuvaca –
hiranyagarbha tusto’smi bruhi yatte’bhivanchitam ।
tadvaksyami na sandeho bhakto’si mama suvrata ॥ 21 ॥

kesavadvacanam srutva karunavistacetanah ।
pratyuvaca mahabuddhirbhagavantam janardanam ॥ 22 ॥

caturvidham bhavasyasya bhutasargasya kesava ।
paritranaya me bruhi rahasyam paramadbhutam ॥ 23 ॥

daridryasamanam dhanyam manojnam pavanam param ।
sarvesvara mahabuddha svarupam bhairavam mahat ॥ 24 ॥

sriyah sarvatisayinyastatha jnanam ca sasvatam ।
namani caiva mukhyani yani gaunani cacyuta ॥ 25 ॥

tvadvaktrakamalotthani sretumicchami tattvatah ।
iti tasya vacah srutva prativakyamuvaca sah ॥ 26 ॥

sribhagavanuvaca –
mahavibhutisamyukta sadgunyavapusah prabho ।
bhagavadvasudevasya nityam caisa’napayini ॥ 27 ॥

ekaiva vartate’bhinna jyotsneva himadidhiteh ।
sarvasaktyatmika caiva visvam vyapya vyavasthita ॥ 28 ॥

sarvaisvaryagunopeta nityasuddhasvarupini ।
pranasaktih para hyesa sarvesam praninam bhuvi ॥ 29 ॥

saktinam caiva sarvasam yonibhuta para kala ।
aham tasyah param namnam sahasramidamuttamam ॥ 30 ॥

srnusvavahito bhutva paramaisvaryabhutidam ।
devyakhyasmrtimatrena daridryam yati bhasmatam ॥ 31 ॥

atha mahalaksmisahasranamastotram athava kamalasahasranamastotram ।

srih padma prakrtih sattva santa cicchaktiravyaya ।
kevala niskala suddha vyapini vyomavigraha ॥ 1 ॥

vyomapadmakrtadhara para vyomamrtodbhava ।
nirvyoma vyomamadhyastha pancavyomapadasrita ॥ 2 ॥

acyuta vyomanilaya paramanandarupini ।
nityasuddha nityatrpta nirvikara niriksana ॥ 3 ॥

jnanasaktih kartrsaktirbhoktrsaktih sikhavaha ।
snehabhasa nirananda vibhutirvimalacala ॥ 4 ॥

ananta vaisnavi vyakta visvananda vikasini ।
saktirvibhinnasarvartih samudraparitosini ॥ 5 ॥

murtih sanatani hardi nistaraṅga niramaya ।
jnanajneya jnanagamya jnanajneyavikasini ॥ 6 ॥

svacchandasaktirgahana niskamparcih sunirmala ।
svarupa sarvaga para brmhini sugunorjita ॥ 7 ॥

akalaṅka niradhara nihsamkalpa nirasraya ।
asamkirna susanta ca sasvati bhasuri sthira ॥ 8 ॥

anaupamya nirvikalpa niyantri yantravahini ।
abhedya bhedini bhinna bharati vaikhari khaga ॥ 9 ॥

agrahya grahika gudha gambhira visvagopini ।
anirdesya pratihata nirbija pavani para ॥ 10 ॥

apratarkya parimita bhavabhrantivinasini ।
eka dvirupa trividha asamkhyata suresvari ॥ 11 ॥

supratistha mahadhatri sthitirvrddhirdhruva gatih ।
isvari mahima rddhih pramoda ujjvalodyama ॥ 12 ॥

aksaya varddhamana ca suprakasa vihaṅgama ।
niraja janani nitya jaya rocismati subha ॥ 13 ॥

taponuda ca jvala ca sudiptiscamsumalini ।
aprameya tridha suksma para nirvanadayini ॥ 14 ॥

avadata susuddha ca amoghakhya parampara ।
samdhanaki suddhavidya sarvabhutamahesvari ॥ 15 ॥

laksmistustirmahadhira santirapurananava ।
anugraha saktiradya jagajjyestha jagadvidhih ॥ 16 ॥

satya prahva kriya yogya aparna hladini siva ।
sampurnahladini suddha jyotismatyamrtavaha ॥ 17 ॥

rajovatyarkapratibha”karsini karsini rasa ।
para vasumati devi kantih santirmatih kala ॥ 18 ॥

kala kalaṅkarahita visaloddipani ratih ।
sambodhini harini ca prabhava bhavabhutida ॥ 19 ॥

amrtasyandini jiva janani khandika sthira ।
dhuma kalavati purna bhasura sumatirasa ॥ 20 ॥

suddha dhvanih srtih srstirvikrtih krstireva ca ।
prapani pranada prahva visva panduravasini ॥ 21 ॥

avanirvajranalika citra brahmandavasini ।
anantarupanantatmanantasthanantasambhava ॥ 22 ॥

mahasaktih pranasaktih pranadatri rtambhara ।
mahasamuha nikhila icchadhara sukhavaha ॥ 23 ॥

pratyaksalaksmirniskampa prarohabuddhigocara ।
nanadeha mahavarta bahudehavikasini ॥ 24 ॥

sahasrani pradhana ca nyayavastuprakasika ।
sarvabhilasapurneccha sarva sarvarthabhasini ॥ 25 ॥

nanasvarupaciddhatri sabdapurva puratani ।
vyaktavyakta jivakesa sarvecchaparipurita ॥ 26 ॥

samkalpasiddha samkhyeya tattvagarbha dharavaha ।
bhutarupa citsvarupa triguna gunagarvita ॥ 27 ॥

prajapatisvari raudri sarvadhara sukhavaha ।
kalyanavahika kalya kalikalmasanasini ॥ 28 ॥

nirupodbhinnasamtana suyantra trigunalaya ।
mahamaya yogamaya mahayogesvari priya ॥ 29 ॥

mahastri vimala kirtirjaya laksmirniranjana ।
prakrtirbhagavanmaya saktirnidra yasaskari ॥ 30 ॥

cinta buddhiryasah prajna santih supritivarddhini ।
pradyumnamata sadhvi ca sukhasaubhagyasiddhida ॥ 31 ॥

kastha nistha pratistha ca jyestha srestha jayavaha ।
sarvatisayini pritirvisvasaktirmahabala ॥ 32 ॥

varistha vijaya vira jayanti vijayaprada ।
hrdgrha gopini guhya ganagandharvasevita ॥ 33 ॥

yogisvari yogamaya yogini yogasiddhida ।
mahayogesvaravrta yoga yogesvarapriya ॥ 34 ॥

brahmendrarudranamita surasuravaraprada ।
trivartmaga trilokastha trivikramapadodbhava ॥ 35 ॥

sutara tarini tara durga samtarini para ।
sutarini tarayanti bhuritaresvaraprabha ॥ 36 ॥

guhyavidya yajnavidya mahavidya susobhita ।
adhyatmavidya vighnesi padmastha paramesthini ॥ 37 ॥

anviksiki trayi varta dandanitirnayatmika ।
gauri vagisvari goptri gayatri kamalodbhava ॥ 38 ॥

visvambhara visvarupa visvamata vasuprada ।
siddhih svaha svadha svastih sudha sarvarthasadhini ॥ 39 ॥

iccha srstirdyutirbhutih kirtih sraddha dayamatih ।
srutirmedha dhrtirhrih srirvidya vibudhavandita ॥ 40 ॥

anasuya ghrna nitirnirvrtih kamadhukkara ।
pratijna samtatirbhutirdyauh prajna visvamanini ॥ 41 ॥

smrtirvagvisvajanani pasyanti madhyama sama ।
samdhya medha prabha bhima sarvakara sarasvati ॥ 42 ॥

kaṅksa maya mahamaya mohini madhavapriya ।
saumyabhoga mahabhoga bhogini bhogadayini ॥ 43 ॥

sudhautakanakaprakhya suvarnakamalasana ।
hiranyagarbha susroni harini ramani rama ॥ 44 ॥

candra hiranmayi jyotsna ramya sobha subhavaha ।
trailokyamandana nari naresvaravararcita ॥ 45 ॥

trailokyasundari rama mahavibhavavahini ।
padmastha padmanilaya padmamalavibhusita ॥ 46 ॥

padmayugmadhara kanta divyabharanabhusita ।
vicitraratnamukuta vicitrambarabhusana ॥ 47 ॥

vicitramalyagandhadhya vicitrayudhavahana ।
mahanarayani devi vaisnavi viravandita ॥ 48 ॥

kalasamkarsini ghora tattvasamkarsinikala ।
jagatsampurani visva mahavibhavabhusana ॥ 49 ॥

varuni varada vyakhya ghantakarnavirajita ।
nrsimhi bhairavi brahmi bhaskari vyomacarini ॥ 50 ॥

aindri kamadhenuh srstih kamayonirmahaprabha ।
drsta kamya visvasaktirbijagatyatmadarsana ॥ 51 ॥

garudarudhahrdaya candri srirmadhuranana ।
mahograrupa varahi narasimhi hatasura ॥ 52 ॥

yugantahutabhugjvala karala piṅgalakala ।
trailokyabhusana bhima syama trailokyamohini ॥ 53 ॥

mahotkata maharakta mahacanda mahasana ।
saṅkhini lekhini svastha likhita khecaresvari ॥ 54 ॥

bhadrakali caikavira kaumari bhavamalini ।
kalyani kamadhugjvalamukhi cotpalamalika ॥ 55 ॥

balika dhanada surya hrdayotpalamalika ।
ajita varsini ritirbharunda garudasana ॥ 56 ॥

vaisvanari mahamaya mahakali vibhisana ।
mahamandaravibhava sivananda ratipriya ॥ 57 ॥

udritih padmamala ca dharmavega vibhavani ।
satkriya devasena ca hiranyarajatasraya ॥ 58 ॥

sahasavartamana ca hastinadaprabodhini ।
hiranyapadmavarna ca haribhadra sudurddhara ॥ 59 ॥

surya hiranyaprakatasadrsi hemamalini ।
padmanana nityapusta devamata mrtodbhava ॥ 60 ॥

mahadhana ca ya srṅgi karddami kambukandhara ।
adityavarna candrabha gandhadvara durasada ॥ 61 ॥

varacita vararoha varenya visnuvallabha ।
kalyani varada vama vamesi vindhyavasini ॥ 62 ॥

yoganidra yogarata devaki kamarupini ।
kamsavidravini durga kaumari kausiki ksama ॥ 63 ॥

katyayani kalaratrirnisitrpta sudurjaya ।
virupaksi visalaksi bhaktanampariraksini ॥ 64 ॥

bahurupa svarupa ca virupa rupavarjita ।
ghantaninadabahula jimutadhvaninihsvana ॥ 65 ॥

mahadevendramathini bhrukutikutilanana ।
satyopayacita caika kauberi brahmacarini ॥ 66 ॥

arya yasoda sutada dharmakamarthamoksada ।
daridryaduhkhasamani ghoradurgartinasini ॥ 67 ॥

bhaktartisamani bhavya bhavabhargapaharini ।
ksirabdhitanaya padma kamala dharanidhara ॥ 68 ॥

rukmini rohini sita satyabhama yasasvini ।
prajnadharamitaprajna vedamata yasovati ॥ 69 ॥

samadhirbhavana maitri karuna bhaktavatsala ।
antarvedi daksina ca brahmacaryaparagatih ॥ 70 ॥

diksa viksa pariksa ca samiksa viravatsala ।
ambika surabhih siddha siddhavidyadhararcita ॥ 71 ॥

sudiksa lelihana ca karala visvapuraka ।
visvasamdharini diptistapani tandavapriya ॥ 72 ॥

udbhava viraja rajni tapani bindumalini ।
ksiradharasuprabhava lokamata suvarcasa ॥ 73 ॥

havyagarbha cajyagarbha juhvatoyajnasambhava ।
apyayani pavani ca dahani dahanasraya ॥ 74 ॥

matrka madhavi mukhya moksalaksmirmaharddhida ।
sarvakamaprada bhadra subhadra sarvamaṅgala ॥ 75 ॥

sveta susuklavasana suklamalyanulepana ।
hamsa hinakari hamsi hrdya hrtkamalalaya ॥ 76 ॥

sitatapatra susroni padmapatrayateksana ।
savitri satyasamkalpa kamada kamakamini ॥ 77 ॥

darsaniya drsa drsya sprsya sevya varaṅgana ।
bhogapriya bhogavati bhogindrasayanasana ॥ 78 ॥

ardra puskarini punya pavani papasudani ।
srimati ca subhakara paramaisvaryabhutida ॥ 79 ॥

acintyanantavibhava bhavabhavavibhavani ।
nisrenih sarvadehastha sarvabhutanamaskrta ॥ 80 ॥

bala baladhika devi gautami gokulalaya ।
tosini purnacandrabha ekananda satanana ॥ 81 ॥

udyananagaradvaraharmyopavanavasini ।
kusmanda daruna canda kirati nandanalaya ॥ 82 ॥

kalayana kalagamya bhayada bhayanasini ।
saudamani megharava daityadanavamardini ॥ 83 ॥

jaganmata bhayakari bhutadhatri sudurlabha ।
kasyapi subhadata ca vanamala subhavara ॥ 84 ॥

dhanya dhanyesvari dhanya ratnada vasuvarddhini ।
gandharvi revati gaṅga sakuni vimalanana ॥ 85 ॥

ida santikari caiva tamasi kamalalaya ।
ajyapa vajrakaumari somapa kusumasraya ॥ 86 ॥

jagatpriya ca saratha durjaya khagavahana ।
manobhava kamacara siddhacaranasevita ॥ 87 ॥

vyomalaksmirmahalaksmistejolaksmih sujajvala ।
rasalaksmirjagadyonirgandhalaksmirvanasraya ॥ 88 ॥

sravana sravani netri rasanapranacarini ।
virincimata vibhava varavarijavahana ॥ 89 ॥

virya viresvari vandya visoka vasuvarddhini ।
anahata kundalini nalini vanavasini ॥ 90 ॥

gandharinindranamita surendranamita sati ।
sarvamaṅgalyamaṅgalya sarvakamasamrddhida ॥ 91 ॥

sarvananda mahananda satkirtih siddhasevita ।
sinivali kuhu raka ama canumatirdyutih ॥ 92 ॥

arundhati vasumati bhargavi vastudevata ।
mayuri vajravetali vajrahasta varanana ॥ 93 ॥

anagha dharanirdhira dhamani manibhusana ।
rajasri rupasahita brahmasrirbrahmavandita ॥ 94 ॥

jayasrirjayada jneya sargasrih svargatih satam ।
supuspa puspanilaya phalasrirniskalapriya ॥ 95 ॥

dhanurlaksmistvamilita parakrodhanivarini ।
kadrurddhanayuh kapila surasa suramohini ॥ 96 ॥

mahasveta mahanila mahamurtirvisapaha ।
suprabha jvalini diptistrptirvyaptih prabhakari ॥ 97 ॥

tejovati padmabodha madalekharunavati ।
ratna ratnavali bhuta satadhama satapaha ॥ 98 ॥

triguna ghosini raksya narddini ghosavarjita ।
sadhya ditirditidevi mrgavaha mrgaṅkaga ॥ 99 ॥

citranilotpalagata vrsaratnakarasraya ।
hiranyarajatadvandva saṅkhabhadrasanasthita ॥ 100 ॥

gomutragomayaksiradadhisarpirjalasraya ।
maricisciravasana purna candrarkavistara ॥ 101 ॥

susuksma nirvrtih sthula nivrttaratireva ca ।
maricijvalini dhumra havyavaha hiranyada ॥ 102 ॥

dayini kalini siddhih sosini samprabodhini ।
bhasvara samhatistiksna pracandajvalanojjvala ॥ 103 ॥

saṅga pracanda dipta ca vaidyutih sumahadyutih ।
kapila nilarakta ca susumna visphuliṅgini ॥ 104 ॥

arcismati ripuhara dirgha dhumavali jara ।
sampurnamandala pusa sramsini sumanohara ॥ 105 ॥

jaya pustikaricchaya manasa hrdayojjvala ।
suvarnakarani srestha mrtasamjivinirane ॥ 106 ॥

visalyakarani subhra samdhini paramausadhih ।
brahmistha brahmasahita aindavi ratnasambhava ॥ 107 ॥

vidyutprabha bindumati trisvabhavagunambika ।
nityodita nityahrsta nityakamakarisini ॥ 108 ॥

padmaṅka vajracihna ca vakradandavibhasini ।
videhapujita kanya maya vijayavahini ॥ 109 ॥

manini maṅgala manya malini manadayini ।
visvesvari ganavati mandala mandalesvari ॥ 110 ॥

haripriya bhaumasuta manojna matidayini ।
pratyaṅgira somagupta mano’bhijna vadanmatih ॥ 111 ॥

yasodhara ratnamala krsna trailokyabandhani ।
amrta dharini harsa vinata vallaki saci ॥ 112 ॥

samkalpa bhamini misra kadambaryamrtaprabha ।
agata nirgata vajra suhita samhitaksata ॥ 113 ॥

sarvarthasadhanakari dhaturdharanikamala ।
karunadharasambhuta kamalaksi sasipriya ॥ 114 ॥

saumyarupa mahadipta mahajvala vikasini ।
mala kancanamala ca sadvajra kanakaprabha ॥ 115 ॥

prakriya parama yoktri ksobhika ca sukhodaya ।
vijrmbhana ca vajrakhya srṅkhala kamaleksana ॥ 116 ॥

jayamkari madhumati harita sasini siva ।
mulaprakrtirisani yogamata manojava ॥ 117 ॥

dharmodaya bhanumati sarvabhasa sukhavaha ।
dhurandhara ca bala ca dharmasevya tathagata ॥ 118 ॥

sukumara saumyamukhi saumyasambodhanottama ।
sumukhi sarvatobhadra guhyasaktirguhalaya ॥ 119 ॥

halayudha caikavira sarvasastrasudharini ।
vyomasaktirmahadeha vyomaga madhumanmayi ॥ 120 ॥

gaṅga vitasta yamuna candrabhaga sarasvati ।
tilottamorvasi rambha svamini surasundari ॥ 121 ॥

banapraharanavala bimbosthi caruhasini ।
kakudmini caruprstha drstadrstaphalaprada ॥ 122 ॥

kamyacari ca kamya ca kamacaraviharini ।
himasailendrasamkasa gajendravaravahana ॥ 123 ॥

asesasukhasaubhagyasampada yoniruttama ।
sarvotkrsta sarvamayi sarva sarvesvarapriya ॥ 124 ॥

sarvaṅgayonih savyakta sampradhanesvaresvari ।
visnuvaksahsthalagata kimatah paramucyate ॥ 125 ॥

para nirmahima devi harivaksahsthalasraya ।
sa devi papahantri ca sannidhyam kurutanmama ॥ 126 ॥

iti namnam sahasram tu laksmyah proktam subhavaham ।
paravarena bhedena mukhyagaunena bhagatah ॥ 127 ॥

yascaitat kirtayennityam srnuyad vapi padmaja ।
sucih samahito bhutva bhaktisraddhasamanvitah ॥ 128 ॥

srinivasam samabhyarcya puspadhupanulepanaih ।
bhogaisca madhuparkadyairyathasakti jagadgurum ॥ 129 ॥

tatparsvastham sriyam devim sampujya sridharapriyam ।
tato namasahasrona tosayet paramesvarim ॥ 130 ॥

namaratnavalistotramidam yah satatam pathet ।
prasadabhimukhilaksmih sarvam tasmai prayacchati ॥ 131 ॥

yasya laksmyasca sambhutah saktayo visvagah sada ।
karanatve na tisthanti jagatyasmimscaracare ॥ 132 ॥

tasmat prita jaganmata sriryasyacyutavallabha ।
supritah saktayastasya siddhimistam disanti hi ॥ 133 ॥

eka eva jagatsvami saktimanacyutah prabhuh ।
tadamsasaktimanto’nye brahmesanadayo yatha ॥ 134 ॥

tathaivaika para saktih sristasya karunasraya ।
jnanadisaṅgunyamayi ya prokta prakrtih para ॥ 135 ॥

ekaiva saktih sristasya dvitiyatmani vartate ।
para paresi sarvesi sarvakara sanatani ॥ 136 ॥

anantanamadheya ca sakticakrasya nayika ।
jagaccaracaramidam sarvam vyapya vyavasthita ॥ 137 ॥

tasmadekaiva parama srirjneya visvarupini ।
saumya saumyena rupena samsthita natajivavat ॥ 138 ॥

yo yo jagati pumbhavah sa visnuriti niscayah ।
ya ya tu naribhavastha tatra laksmirvyavasthita ॥ 139 ॥

prakrteh purusaccanyastrtiyo naiva vidyate ।
atha kim bahunoktena naranarimayo harih ॥ 140 ॥

anekabhedabhinnastu kriyate paramesvarah ।
mahavibhutim dayitam ye stuvantyacyutapriyam ॥ 141 ॥

te prapnuvanti paramam laksmim samsuddhacetasah ।
padmayoniridam prapya pathan stotramidam kramat ॥ 142 ॥

divyamastagunaisvaryam tatprasadacca labdhavan ।
sakamanam ca phaladamakamanam ca moksadam ॥ 143 ॥

pustakakhyam bhayatratrim sitavastram trilocanam ।
mahapadmanisannam tam laksmimajaratam namah ॥ 144 ॥

karayugalagrhitam purnakumbham dadhana
kvacidamalagatastha saṅkhapadmaksapanih ।
kvacidapi dayitaṅge camaravyagrahasta
kvacidapi srnipasam bibhrati hemakantih ॥ 145 ॥

॥ ityadipadmapurane kasmiravarnane hiranyagarbhahrdaye
sarvakamapradayakam purusottamaproktam
srilaksmisahasranamastotram samaptam ॥

Also Read 1000 Names of Sree Maha Lakshmi:

1000 Names of Shri Mahalaxmi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Mahalaxmi | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top