Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Venkatesha | Sahasranama Stotram Lyrics in English

Shri Venkatesha Sahasranamastotram Lyrics in English:

॥ srivenkatesasahasranamastotram ॥

srivasistha uvaca-
bhagavan kena vidhina namabhirvenkatesvaram ।
pujayamasa tam devam brahma tu kamalaih subhaih ॥ 1 ॥

prcchami tani namani guna yogaparani kim ।
mukhyavrttini kim bruhi laksakanyathava hareh ॥ 2 ॥

narada uvaca –
namanyanantani hareh gunayogani kani cit ।
mukhya vrttini canyani laksakanyaparani ca ॥ 3 ॥
paramarthaih sarvasabdaireko jneyah parah puman ।
adimadhyantarahitah tvavyakto’nantarupabhrt ॥ 4 ॥
candrarka vahnivayvadya graharksani nabho disah ।
anvayavyatirekabhyam santi no santi yanmateh ॥ 5 ॥

tasya devasya namnam hi param gantum hi kah ksamah ।
tatha’pi cabhidhanani venkatesasya kanicit ॥ 6 ॥

brahmagitani punyani tani vaksyami suvrata ।
yaduccaranamatrena vimuktaghah param vrajet ॥ 7 ॥

venkatesasya namnam hi sahasrasya rsirvidhih ।
chando’nusthup tatha devah srivatsanko ramapatih ॥ 8 ॥

bijabhutastathomkaro hrim klim saktisca kilakam ।
om namo venkatesayetyadirmantro’tra kathyate ॥ 9 ॥

brahmandagarbhah kavacamastram cakragadadharah ।
viniyogo’bhistasiddhau hrdayam samagayanah ॥

dhyanam –
bhasvacchamdramasau yadiyanayane bharya yadiya rama
yasmadvisvasrdapyabhudyamikulam yaddhyanayuktam sada
natho yo jagatam nagendraduhiturnatho’pi yadbhaktiman
tato yo madanasya yo duritaha tam venkatesam bhaje ॥

urdhvai hastau yadiyau suraripudaḷane bibhratau sankhacakre
sevyavanghri svakiyavabhidadhadadharo daksino yasya panih ।
tavanmatram bhavabdhim gamayati bhajatamurugo vamapanih
srivatsankasca laksmiryadurasi lasatastam bhaje venkatesam
iti dhyayan venkatesam srivatsankam ramapatim ।
venkateso virupaksa ityarabhya japetkramat ॥ 10 ॥

venkateso virupakso visveso visvabhavanah ।
visvasrn visvasamharta visvaprano viradvapuh ॥ 11 ॥

sesadrinilayo’sesabhaktaduhkhapranasanah ।
sesastutyah sesasayi visesajno vibhuh svabhuh ॥ 12 ॥

visnurjisnusca vardhisnurutsavisnuh sahisnukah ।
bhrajisnusca grasisnusca vartisnusca bharisnukah ॥ 13 ॥

kalayanta kalagopta kalah kalantako’khilah ।
kalagamyah kalakanthavandyah kalakalesvarah ॥ 14 ॥

sambhuh svayambhurambhojanabhistambhitavaridhih ।
ambhodhinandinijanih sonambhojapadaprabhah ॥ 15 ॥

kambugrivah sambararirupah sambarajeksanah ।
bimbadharo bimbarupi pratibimbakriyatigah ॥ 16 ॥

gunavan gunagamyasca gunatito gunapriyah
durgunadhvamsakrtsarvasuguno gunabhasakah ॥ 17 ॥

paresah paramatma ca paranjyotih para gatih ।
param padam viyadvasah paramparyasubhapradah ॥ 18 ॥

brahmandagarbho brahmanyo brahmasrdhbrahmabodhitah ।
brahmastutyo brahmavadi brahmacaryaparayanah ॥ 19 ॥

satyavratarthasantustassatyarupi jhasangavan ।
somakapranahari canitamnayo’bdhisancarah ॥ 20 ॥

devasuravarastutyah patanmandaradharakah ।
dhanvantarih kacchapangah payonidhivimanthakah ॥ 21 ॥

amaramrtasandhata dhrtasammohinivapuh ।
haramohakamayavi raksahsandohabhanjanah ॥ 22 ॥

hiranyaksavidari ca yajno yajna vibhavanah ।
yajniyorvisaguddharta lilakrodah pratapavan ॥ 23 ॥

dandakasuravidhvamsi vakradamstra ksamadharah ।
gandharvasapaharanah punyagandho vicaksanah ॥ 24 ॥

karalavaktrah somarkanetrah sadgunavaibhavah ।
svetaghoni ghurnitabhrurghurghuradhvanivibhramah ॥ 25 ॥
draghiyan nilakesi ca jagradambujalocanah ।
ghrnavan ghrnisammoho mahakalagnididhitih ॥ 26 ॥

jvalakaralavadano maholkakulaviksanah ।
satanirbhinnameghaugho damstrarugvyaptadiktatah ॥ 27 ॥

ucchvasakrstabhuteso nihsvasatyaktavisvasrt ।
antarbhramajjagadgarbho’nanto brahmakapalahrt ॥ 28 ॥

ugro viro mahavisnurjvalanah sarvatomukhah ।
nrsimho bhisano bhadro mrtyumrtyuh sanatanah ॥ 29 ॥

sabhastambhodbhavo bhimah siromali mahesvarah ।
dvadasadityacudalah kalpadhumasatacchavih ॥ 30 ॥

hiranyakorasthalabhinnanakhah simhamukho’naghah ।
prahladavarado dhiman bhaktasangha pratisthitah ॥ 31 ॥

brahmarudradisamsevyah siddhasadhyaprapujitah ।
laksminrsimho deveso jvalajihvantramalikah ॥ 32 ॥

khadgi kheti mahesvasi kapali musali hali ।
pasi suli mahabahurjvaraghno rogalunthakah ॥ 33 ॥

maunjiyuk chatrako dandi krsnajinadharo vatuh ।
adhitavedo vedantoddharako brahmanaisthikah ॥ 34 ॥

ahinasayanapritah aditeyo’nagho harih ।
samvitpriyassamavedyo balivesmapratisthitah ॥ 35 ॥

baliksalitapadabjo vindyavalivimanitah ।
tripadabhumisvikarta visvarupapradarsakah ॥ 36 ॥

dhrtatrivikramah sanghrinakhabhinnandakharparah ।
pajjatavahinidharapavitritajagattrayah ॥ 37 ॥

vidhisammanitah punyo daityayoddha jayorjitah ।
surarajyapradah sukramadahrt sugatisvarah ॥ 38 ॥

jamadagnyah kuthari ca kartaviryavidaranah ।
renukayassirohari dustaksatriyamardanah ॥ 39 ॥

varcasvi danasilasca dhanusman brahmavittamah ।
atyudagrah samagrasca nyagrodho dustanigrahah ॥ 40 ॥

ravivamsasamudbhuto raghavo bharatagrajah ।
kausalyatanayo ramo visvamitra priyankarah ॥41 ॥

tatakarih subahughno balatibalamantravan ।
ahalyasapavicchedi pravistajanakalayah ॥ 42 ॥

svayamvarasabhasamstha isacapaprabhanjanah ।
janakiparineta ca janakadhisasamstutah ॥ 43 ॥

jamadagnitanujatayoddha’yodhyadhipagranih ।
pitrvakyapratipalastyaktarajyah salaksmanah ॥ 44 ॥

sasitascitrakutastho bharatahitarajyakah ।
kakadarpapraharta ca dandakaranyavasakah ॥ 45 ॥

pancavatyam vihari ca svadharmapariposakah ।
viradhaha’gastyamukhyamunisammanitah ॥ 46 ॥

indracapadharah khadgadharascaksayasayakah ।
kharantako dusanaristrisiraskaripurvrsah ॥ 47 ॥

tatah surpanakhanasacchetta valkaladharakah ।
jatavan parnasalastho maricabalamardakah ॥ 48 ॥

paksiratkrtasamvado raviteja mahabalah ।
sabaryanitaphalabhugdhanumatparitositah ॥ 49 ॥

sugrivabhayado daityakayaksepanabhasurah ।
saptatalasamucchetta valihrtkapisamvrtah ॥ 50 ॥

vayusunukrtasevastyaktapampah kusasanah ।
udanvattiragah suro vibhisanavarapradah ॥ 51 ॥

setukrddaityaha praptalanko’lankaravan svayam ।
atikayasiraschetta kumbhakarnavibhedanah ॥ 52 ॥

dasakanthasirodhvamsi jambavatpramukhavrtah ।
janakisah suradhyaksah saketesah puratanah ॥ 53 ॥

punyasloko vedavedyah svamitirthanivasakah ।
laksmisarahkeḷilolo laksmiso lokaraksakah ॥ 54 ॥

devakigarbhasambhuto yasodeksanalalitah ।
vasudevakrtastotro nandagopamanoharah ॥ 55 ॥

caturbhujah komalango gadavannilakuntalah ।
putanapranasamharta trnavartavinasanah ॥ 56 ॥

gargaropitanamanko vasudevo hyadhoksajah ।
gopikastanyapayi ca balabhadranujo’cyutah ॥ 57 ॥

vaiyaghranakhabhusasca vatsajidvatsavardhanah ।
ksirasarasanarato dadhibhandapramardanah ॥ 58 ॥

navanitapaharta ca nilaniradabhasurah ।
abhiradrstadaurjanyo nilapadmanibhananah ॥ 59 ॥

matrdarsitavisvasyah ulukhalanibandhanah ।
nalakubarasapanto godhulicchuritangakah ॥ 60 ॥

gosangharaksakah sriso brndaranyanivasakah ।
vatsantako bakadvesi daityambudamahanilah ॥ 61 ॥

mahajagaracandagnih sakatapranakantakah ।
indrasevyah punyagatrah kharajinvandadidhitih ॥ 62 ॥

talapakvaphalasi ca kaḷiyaphanidarpaha ।
nagapatnistutipritah pralambasurakhandanah ॥ 63 ॥

davagnibalasamhari phalahari gadagrajah ।
gopanganacelacorah patholilavisaradah ॥ 64 ॥

vamsiganapravinasca gopihastambujarcitah ।
munipatnyahrtaharo munisrestho munipriyah ॥ 65 ॥

govarddhanadrisandharta sankrandanatamo’pahah ।
sadudyanavilasi ca rasakridaparayanah ॥ 66 ॥

varunabhyarcito gopiprarthitah purusottamah ।
akrurastutisampritah kubjayauvanadayakah ॥ 67 ॥

mustikorahprahari ca canurodaradaranah ।
mallayuddhagraganyasca pitrbandhanamocakah ॥ 68 ॥

mattamatangapancasyah kamsagrivanikrntanah ।
ugrasenapratistata ratnasimhasanasthitah ॥ 69 ॥

kalanemikhaladvesi mucukundavarapradah ।
salvasevitadurdharsarajasmayanivaranah ॥ 70 ॥

rukmagarvapahari ca rukmininayanotsavah ।
pradyumnajanakah kami pradyumno dvarakadhipah ॥ 71 ॥

manyaharta mahamayo jambavatkrtasangarah ।
jambunadambaradharo gamyo jambavativibhuh ॥ 72 ॥

kalindiprathitaramakelirgunjavatamsakah ।
mandarasumanobhasvan sacisabhistadayakah ॥ 73 ॥

satrajinmanasollasi satyajanih subhavahah ।
satadhanvaharah siddhah pandavapriyakotsavah ॥ 74 ॥

bhadrapriyah subhadraya bhrata nagnajitivibhuh ।
kiritakundaladharah kalpapallavalalitah ॥ 75 ॥

bhaismipranayabhasavan mitravindadhipo’bhayah ।
svamurtikelisamprito laksmanodaramanasah ॥ 76 ॥

pragjyotisadhipadhvamsi tatsainyantakaro’mrtah ।
bhumistuto bhuribhogo bhusanambarasamyutah ॥ 77 ॥

bahuramakrtahlado gandhamalyanulepanah ।
naradadrstacarito deveso visvarad guruh ॥ 78 ॥

banabahuvidarasca tapajvaravinasakah ।
usoddharsayita’vyaktah sivavaktustamanasah ॥ 79 ॥

mahesajvarasamstutyah sitajvarabhayantakah ।
nrgarajoddharakasca paundrakadivadhodyatah ॥ 80 ॥

vividharicchalodvignabrahmanesu dayaparah ।
jarasandhabaladvesi kesidaityabhayankarah ॥ 81 ॥

cakri caidyantakah sabhyo rajabandhavimocakah ।
rajasuyahavirbhokta snigdhangah subhalaksanah ॥ 82 ॥

dhanabhaksanasampritah kucelabhistadayakah ।
sattvadigunagambhiro draupadimanaraksakah ॥ 83 ॥

bhismadhyeyo bhaktavasyo bhimapujyo dayanidhih ।
dantavaktrasiraschetta krsnah krsnasakhah svarat ॥ 84 ॥

vaijayantipramodi ca barhibarhavibhusanah ।
parthakauravasandhanakari duhsasanantakah ॥ 85 ॥

buddo visuddhah sarvajnah kratuhimsavinindakah ।
tripurastrimanabhangah sarvasastravisaradah ॥ 86 ॥

nirvikaro nirmamasca nirabhaso niramayah ।
jaganmohakadharmi ca digvastro dikpatisvarah ॥ 87 ॥

kalki mlecchapraharta ca dustanigrahakarakah ।
dharmapratistakari ca caturvarnyavibhagakrt ॥ 88 ॥

yugantako yugakranto yugakrdyugabhasakah ।
kamarih kamakari ca niskamah kamitarthadah ॥ 89 ॥

bhargo varenyam savituh sarngi vaikunthamandirah ।
hayagrivah kaitabharih grahaghno gajaraksakah ॥ 90 ॥

sarvasamsayavicchetta sarvabhaktasamutsukah ।
kapardi kamahari ca kala kasta smrtirdhrtih ॥ 91 ॥

anadiraprameyaujnah pradhanah sannirupakah ।
nirlopo nihsprho’sango nirbhayo nitiparagah ॥ 92 ॥

nispesyo niskriyah santo nisprapanco nidhirnayah
karmyakarmi vikarmi ca karmepsuh karmabhavanah ॥ 93 ॥

karmangah karmavinyaso mahakarmi mahavrati ।
karmabhukkarmaphaladah karmesah karmanigrahah ॥ 94 ॥

naro narayano dantah kapilah kamadah sucih ।
tapta japta’ksamalavan ganta neta layo gatih ॥ 95 ॥

sisto drasta ripudvesta rosta vesta mahanatah ।
roddha boddha mahayoddha sraddhavan satyadhih subhah ॥ 96 ॥

mantri mantro mantragamyo mantrakrt paramantrahrt ।
mantrabhrnmantraphalado mantreso mantravigrahah ॥ 97 ॥

mantrango mantravinyaso mahamantro mahakramah ।
sthiradhih sthiravijnanah sthiraprajnah sthirasanah ॥ 98 ॥

sthirayogah sthiradharah sthiramargah sthiragamah।
nissreyaso niriho’gnirniravadyo niranjanah ॥ 99 ॥

nirvairo nirahankaro nirdambho nirasuyakah ।
ananto’nantabahururanantanghriranantadrk ॥ 100 ॥

anantavaktro’nantango’nantarupo hyanantakrt ।
urdhvareta urdhvalingo hyurdhvamurdhvordhvasakhakah ॥ 101 ॥

urdhva urdhvadhvaraksi ca hyurdhvajvalo nirakulah ।
bijam bijaprado nityo nidanam niskrtih krti ॥ 102 ॥

mahananiyan garima susama citramalikah ।
nabhassprnnabhaso jyotirnabhasvannirnabha nabhah ॥ 103 ॥

abhurvibhuh prabhuh sambhurmahiyana bhurbhuvakrtih ।
mahanando mahasuro mahorasirmahotsavah ॥ 104 ॥

mahakrodho mahajvalo mahasanto mahagunah ।
satyavratah satyaparah satyasandhah satamgatih ॥ 105 ॥

satyesah satyasankalpah satyacaritralaksanah ।
antascaro hyantaratma paramatma cidatmakah ॥ 106 ॥

rocano rocamanasca saksi saurirjanardanah ।
mukundo nandanispandah svarnabinduh purandarah ॥ 107 ॥

arindamah sumandasca kundamandarahasavan ।
syandanarudhacandango hyanandi nandanandanah ॥ 108 ॥

anasuyanandano’trinetranandah sunandavan ।
sankhavanpankajakarah kunkumanko jayankusah ॥ 109 ॥

ambhojamakarandadhyo nispanko’garupankilah ।
indrascandrarathascandro’ticandrascandrabhasakah ॥ 110 ॥

upendra indrarajasca vagindrascandralocana ।
pratyak parak paramdhama paramarthah paratparah ॥ 111 ॥

aparavak paragami paravarah paravarah ।
sahasvanarthadata ca sahanah sahasi jayi ॥ 112 ॥

tejasvi vayuvisikhi tapasvi tapasottamah ।
aisvaryodbhutikrdbhutiraisvaryangakalapavan ॥ 113 ॥

ambhodhisayi bhagavan sarvajnassamaparagah ।
mahayogi mahadhiro mahabhogi mahaprabhuh ॥ 114 ॥

mahaviro mahatustirmahapustirmahagunah ।
mahadevo mahabahurmahadharmo mahesvarah ॥ 115 ॥

samipago duragami svargamarganirargalah ।
nago nagadharo nago nageso nagapalakah ॥ 116 ॥

hiranmayah svarnareta hiranyarcirhiranyadah ।
gunaganyah saranyasca punyakirtih puranagah ॥ 117 ॥

janmabhrjjanyasannaddho divyapancayudho vasi ।
daurjanyabhangah parjanyah saujanyanilayo’layah ॥ 118 ॥

jalandharantako bhasmadaityanasi mahamanah ।
srestassravistho draghistho garistho garudadhvajah ॥ 119 ॥

jyestho dradhistho varsistho draghiyan pranavah phani ।
sampradayakarah svami sureso madhavo madhuh ॥ 120 ॥

nirnimeso vidhirvedha balavan jivanam bali ।
smarta srota vikarta ca dhyata neta samo’samah ॥ 121 ॥

hota pota mahavakta ranta manta khalantakah ।
data grahayita mata niyanta’nanta vaibhavah ॥ 122 ॥

gopta gopayita hanta dharmajagarita dhavah ।
karta ksetrakarah ksetrapradah ksetrajna atmavit ॥ 123 ॥

ksetri ksetraharah ksetrapriyah ksemakaro marut ।
bhaktiprado muktidayi saktido yuktidayakah ॥ 124 ॥

saktiyunjauktikasragvi suktiramnayasuktigah ।
dhananjayo dhanadhyakso dhaniko dhanadadhipah ॥ 125 ॥

mahadhano mahamani duryodhanavimanitah ।
ratnakaro ratnaroci ratnagarbhasrayah sucih ॥ 126 ॥

ratnasanunidhirmauḷiratnabha ratnakankanah ।
antarlaksyo’ntaramyasi cantardhyeyo jitasanah ॥ 127 ॥

antarango dayavamsca hyamtarmayo maharnavah ।
sarasasiddharasikah siddhih sadhyah sadagatih ॥ 128 ॥

ayuhprado mahayusmanarcismanosadhipatih ।
astasrirastabhago’stakakubvyaptayaso trati ॥ 129 ॥

astapadah suvarnabho hyastamurtistrimurtiman ।
asvapnah svapnagah svapnah susvapnaphaladayakah ॥ 130 ॥

duhsvapnadhvamsako dhvastadurnimittah sivankarah ।
suvarnavarnassambhavyo varnito varnasammukhah ॥ 131 ॥

suvarnamukharitirasivadhyatapadambujah ।
daksayanivacastusto durvasodrstigocarah ॥ 132 ॥

ambarisavrataprito mahakrttivibhanjanah ।
mahabhicarakadhvamsi kalasarpabhayantakah ॥ 133 ॥

sudarsanah kalameghasyamassrimantrabhavitah ।
hemambujasarahsnayi srimanobhavitakrtih ॥ 134 ॥

sripradatambujasragvi srikelih srinidhirbhavah ।
sriprado vamano laksminayakasca caturbhujah ॥ 135 ॥

samtrptastarpitastirthasnatrsaukhyapradarsakah ।
agastyastutisamhrsto darsitavyaktabhavanah ॥ 136 ॥

kapilarcih kapilavan susnataghavipatanah ।
vrsakapih kapisvamimano’ntahsthitavigrahah ॥ 137 ॥

vahnipriyo’rthasambhavyo janalokavidhayakah ।
vahniprabho vahnitejah subhabhistaprado yami ॥ 138 ॥

varunaksetranilayo varuno varanarcitah ।
vayusthanakrtavaso vayugo vayusambhrtah ॥ 139 ॥

yamantako’bhijanano yamalokanivaranah ।
yaminamagraganyasca samyami yamabhavitah ॥ 140 ॥

indrodyanasamipastha indradrgvisayah prabhuh ।
yaksarat sarasivaso hyaksayyanidhikosakrt ॥ 141 ॥

svamitirthakrtavasah svamidhyeyo hyadhoksajah ।
varahadyastatirthabhisevitanghrisaroruhah ॥ 142 ॥

pandutirthabhisiktango yudhisthiravarapradah ।
bhimantahkaranarudhah svetavahanasakhyavan ॥ 143 ॥

nakulabhayado madrisahadevabhivanditah ।
krsnasapathasandhata kuntistutirato dami ॥ 144 ॥

naradadimunistutyo nityakarmaparayanah ।
darsitavyaktarupasca vinanadapramoditah ॥ 145 ॥

satkotitirthacaryavan devatirthakrtasramah ।
bilvamalajalasnayi sarasvatyambusevitah ॥ 146 ॥

tumburudaka samsparsajanacittatamo’pahah ।
matsyavamanakurmaditirtharajah puranabhrt ॥ 147 ॥

cakradhyeyapadambhojah sankhapujitapadukah ।
ramatirthavihari ca balabhadrapratistitah ॥ 148 ॥

jamadagnyasarastirthajalasecanatarpitah ।
papapaharikilalasusnataghavinasanah ॥ 149 ॥

nabhogangabhisiktasca nagatirthabhisekavan ।
kumaradharatirthastho vatuvesah sumekhalah ॥ 150 ॥

vrddhasya sukumaratvapradah saundaryavan sukhi ।
priyamvado mahakuksiriksvakukulanandanah ॥ 151 ॥

nilagoksiradharabhurvarahacalanayakah ।
bharadvajapratisthavan brhaspativibhavitah ॥ 152 ॥

anjanakrtapujavan anjaneyakararcitah ।
anjanadrinivasasca munjakesah purandarah ॥ 153 ॥

kinnaradvayasambandhibandhamoksapradayakah ।
vaikhanasamakharambho vrsajneyo vrsacalah ॥ 154 ॥

vrsakayaprabhetta ca kridanacarasambhramah ।
sauvarcaleyavinyastarajyo narayana priyah ॥ 155 ॥

durmedhobhanjakah prajno brahmotsavamahotsukah ।
bhadrasurasirasceta bhadraksetri subhadravan ॥ 156 ॥

mrgaya’ksinasannahah sankharajanyatustidah ।
sthanustho vainateyangabhavito hyasariravan ॥ 157 ॥

bhogindrabhogasamsthano brahmadiganasevitah ।
sahasrarkacchatabhasvadyimanantahsthito guni ॥ 158 ॥

visvaksenakrtastotrah sanandanavarivrtah ।
jahnavyadinadisevyah suresadyabhivanditah ॥ 159 ॥

surangananrtyaparo gandharvodgayanapriyah ।
rakendusankasanakhah komalanghrasaroruhah ॥ 160 ॥

kacchapaprapadah kundagulpakah svacchakurparah ।
medurasvarnavastradhyakatidesasthamekhalah ॥ 161 ॥

prollasacchurikabhasvatkatidesah subhankarah ।
anantapadmajasthananabhirmauktikamalikah ॥ 162 ॥

mandaracampeyamali ratnabharanasambhrtah ।
lambayajnopaviti ca candrasrikhandalepavan ॥ 163 ॥

varado’bhayadascakri sankhi kaustubhadiptiman ।
srivatsankitavaksasko laksmisamsritahrttatah ॥ 164 ॥

nilotpala nibhakarah sonambhojasamananah ।
kotimanmathalavanyacandrikasmitapuritah ॥ 165 ॥

sudhasvacchordhvapundrasca kasturitilakancitah ।
pundarikeksanah svaccho maulisobhavirajitah ॥ 166 ॥

padmasthah padmanabhasca somamandalago budhah ।
vahnimamdalagah suryah suryamandalasamsthitah ॥ 167 ॥

sripatirbhumijanisca vimaladyabhisamvrtah ।
jagatkutumbajanita raksakah kamitapradah ॥ 168 ॥

avasthatrayayanta ca visvatejassvarupavan ।
jnaptirjneyo jnanagamyo jnanatitah suratigah ॥ 169 ॥

brahmandantarbahirvyapto venkatadrigadadharah ।

venkatadrigadadhara Om̃ namah iti ॥

evam srivenkatesasya kirtitam paramadbhutam ॥ 170 ॥

namnam sahasram samsravyam pavitram punyavarddhanam ।
sravanatsarvadosaghnam rogaghnam mrtyunasanam ॥ 171 ॥

daridryabhedanam dharmyam sarvaisvaryaphalapradam ।
kalahivisavicchedijvarapasmarabhanjanam ॥ 172 ॥

satruksayakaram rajagrahapidanivaranam ।
brahmaraksasakusmamdabhetalabhayabhamjanam ॥ 173 ॥

vidyabhilasi vidyavan dhanarthi dhanavan bhavet ।
anantakalpajivi syadayuskamo mahayasah ॥ 174 ॥

putrarthi sugunanputran labheta”yusmatastanah ।
sangrame satruvijayi sabhayam prativadijit ॥ 175 ॥

divyairnamabhirebhistu tulasipujanatsakrt ।
vaikunthavasi bhagavatsadrso visnusannidhau ॥ 176 ॥

kahlarapujananmasat dvitiya iva yaksarat ।
nilotpalarcanatsarvarajapujyah sada bhavet ॥ 177 ॥

hrtsamsthitairnamabhistu bhuyaddrgvisayo harih ।
vanchitartha tada datva vaikuntham ca prayacchati ॥ 178 ॥

trisandhyam yo japennityam sampujya vidhina vibhum ।
trivaram pancavaram va pratyaham kramaso yami ॥ 179 ॥

masadalaksminasah syat dvimasat syannarendrata ।
trimasanmahadaisvaryam tatassambhasanam bhavet ॥ 180 ॥

masam pathannyunakarmamurtim ca samavapnuyat ।
margabhrastasca sanmargam gatasvah svam svakiyakam ॥ 181 ॥

cancalyacitto’cancalyam manassvasthyam ca gacchati ।
ayurarogyamaisvaryam jnanam moksam ca vindati ॥ 182 ॥

sarvankamanavapnoti sasvatam ca padam tatha ।
satyam satyam punassatyam satyam satyam na samsayah ॥ 183 ॥

sri brahmandapurane vasisthanaradasamvade srivenkatacalamahatmye
sri venkatesa sahasranama stotradhyayah samaptah ॥

Sri Balaji, Malayappa Swami, Tirupati Thimmappa Stotram

Also Read 1000 Names of Sri Venkateswara:

1000 Names of Shri Venkatesha | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Venkatesha | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top