Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Anjaneya | Hanuman Sahasranama Stotram Lyrics in English

Shri Anjaneya or Hanuman Stotram Lyrics in English:

॥ srianjaneyasahasranamastotram hanumatsahasranamastotram ca ॥

rsaya ucuh ।
rse lohagirim praptah sitavirahakatarah ।
bhagavan kim vyadhadramastatsarvam bruhi satvaram ॥
valmikiruvaca ।
mayamanusa deho’yam dadarsagre kapisvaram ।
hanumantam jagatsvami balarkasama tejasam ॥
sa satvaram samagamya sastangam pranipatya ca ।
krtanjaliputo bhutva hanuman ramamabravit ॥
sri hanumanuvaca ।
dhanyo’smi krtakrtyo’smi drstva tvatpadapankajam ।
yoginamapyagamyam ca samsarabhaya nasanam ।
purusottamam ca devesam kartavyam tannivedyatam ॥

sri ramacandrovaca ।
janasthanam kapisrestha ko’pyagatya videhajam ।
hrtavan viprasamveso maricanugate mayi ॥
gavesyah sampratam virah janaki harane parah ।
tvaya gamyo na ko desastvam ca jnanavatavarah ॥
saptakoti mahamantramantritavayavah prabhuh ।
rsaya ucuh ।
ko mantra kinca tadhyanam tanno buhi yatharthata । yatharthatah
kathasudharasam pitva na trpyamah paramtapa ॥ 1 ॥
valmikiruvaca ।
mantram hanumato viddhi bhuktimukti pradayakam ।
maharista mahapapa mahaduhkha nivaranam ॥ 2 ॥
mantram ।
Om aim hrim srim hanumate ramadutaya lanka vidhvamsanaya
anjanigarbhasambhutaya sakinidhakini vidhvamsanaya
kilikili bu bu karena vibhisanaya hanumaddevaya
Om srim hrim hraum hram hrum phat svaha ॥

anyam hanumato mantram sahasram namasanjnitam ।
janantu rsayah sarve mahaduritanasanam ॥ 3 ॥
yasya samsmaranat sitam labdhva rajyamakantakam ।
vibhisanaya ca dadavatmanam labdhavan yatha ॥ 4 ॥
rsaya ucuh
sahasranamasanmantram duhkhaghaughanivaranam ।
valmike bruhi nasturnam susrusamah katham param ॥
valmikiruvaca ।
srnvantu rsayah sarve sahasranamakam stavam ।
stavanamuttamam divyam sadarthasya prakasakam ॥

Om asya srihanumatsahasranamastotra mantrasya sriramacandrarsih ।
anustupchandah । srihanumanmaharudro devata ।
hrim srim hraum hram bijam । srim iti saktih ।
kilikila bu bu karena iti kilakam ।
lankavidhvamsaneti kavacam । mama sarvopadravasantyarthe
mama sarvakaryasidhyarthe jape viniyogah ॥
॥ rsyadinyasah ॥

sriramacandrarsaye namah sirasi ।
anustupchandase namah mukhe ।
srihanumanmaharudra devatayai namah hrdi ।
hrim srim hraum hram iti bijaya namah guhye ।
srim iti saktaye namah padayoh ।
kilikila bu bu karena iti kilakaya namah nabhau ।
lankavidhvamsaneti kavacaya namah bahudvaye ।
mama sarvopadravasantyarthe mama sarvakaryasidhyarthe
iti viniyogaya namah sarvange ॥

॥ iti rsyadinyasah ॥

॥ atha karanyasah ॥

Om aim hrim hanumate ramadutaya angusthabhyam namah ।
Om lankavidhvamsanaya tarjanibhyam namah ।
Om anjanigarbhasambhutaya madhyamabhyam namah ।
Om sakinidakinividhvamsanaya anamikabhyam namah ।
Om kilikili bu bu karena vibhisanaya hanumaddevataya kanisthikabhyam namah ।
Om hrim sri hraum ham hum phat svaha karatala karaprsthabhyam namah ॥

॥ iti karanyasah ॥
॥ atha hrdayadisadanganyasah ॥

Om aim hrim hanumate ramadutaya hrdayaya namah ।
Om lankavidhvamsanaya sirase svaha ।
Om anjanigarbhasambhutaya sikhayaivasat ।
Om sakinidakinividhvamsanaya kavacaya hum ।
Om kilikili bu bu karena vibhisanaya hanumaddevataya netratrayaya vausat ।
Om hrim sri hraum ham hum phat svaha astraya phat ।
॥ iti hrdayadisadanganyasah ॥

dhyanam
prataptasvarnavarnabham samraktarunalocanam ।
sugrivadiyutam dhyayet pitambarasamavrtam ॥

gospadikrtavarasim pucchamastakamisvaram ।
jnanamudram ca bibhranam sarvalankarabhusitam ॥

vamahastasamakrstadasasyananamandalam ।
udyaddaksinadordandam hanumantam vicintayet ॥

hanuman sriprado vayuputro rudro nayo’jarah ।
amrtyurviravirasca gramavaso janasrayah ॥ 1 ॥

dhanado nirgunakaro viro nidhipatirmunih ।
pingakso varado vagmi sitasokavinasanah ॥ 2 ॥

sivah sarvah paro’vyakto vyaktavyakto dharadharah ।
pingakesah pingaroma srutigamyah sanatanah ॥ 3 ॥

anadirbhagavan divyo visvaheturnarasrayah ।
arogyakarta visveso visvanatho harisvarah ॥ 4 ॥

bhargo ramo ramabhaktah kalyanaprakrtisvarah ।
visvambharo visvamurtirvisvakaro’tha visvapah ॥ 5 ॥

visvatma visvasevyo’tha visvo visvadharo ravih ।
visvacesto visvagamyo visvadhyeyahkaladharah ॥ 6 ॥

plavangamah kapisrestho jyestho vedyo vanecarah ।
balo vrddho yuva tattvam tattvagamyah sakha hyajah ॥ 7 ॥

anjanasunuravyagro gramasyanto dharadharah ।
bhurbhuvahsvarmaharloko janolokastapo’vyayah ॥ 8 ॥

satyamonkaragamyasca pranavo vyapako’malah ।
sivadharmapratisthata ramestah phalgunapriyah ॥ 9 ॥

gospadikrtavarisah purnakamo dharapatih ।
raksoghnah pundarikaksah saranagatavatsalah ॥ 10 ॥

janakipranadata ca raksahpranapaharakah ।
purnah satyah pitavasa divakarasamaprabhah ॥ 11 ॥

dronaharta saktineta saktiraksasamarakah ।
aksaghno ramadutasca sakinijivitaharah ॥ 12 ॥

bubhukarahataratirgarvaparvatamardanah ।
hetustvahetuh pramsusca visvakarta jagadguruh ॥ 13 ॥

jagannatho jaganneta jagadiso janesvarah ।
jagatsrito harih sriso garudasmayabhanjakah ॥ 14 ॥

parthadhvajo vayuputrah sitapuccho’mitaprabhah ।
brahmapucchah parabrahmapuccho ramestakarakah ॥ 15 ॥

sugrivadiyuto jnani vanaro vanaresvarah ।
kalpasthayi ciranjivi prasannasca sadasivah ॥ 16 ॥

sanmatih sadgatirbhuktimuktidah kirtidayakah ।
kirtih kirtipradascaiva samudrah sripradah sivah ॥ 17 ॥

udadhikramano devah samsarabhayanasanah ।
valibandhanakrdvisvajeta visvapratisthitah ॥ 18 ॥

lankarih kalapuruso lankesagrhabhanjanah ।
bhutavaso vasudevo vasustribhuvanesvarah ॥

sriramarupah krsnastu lankaprasadabhanjanah ।
krsnah krsnastutah santah santido visvabhavanah ॥ 20 ॥

visvabhokta’tha maraghno brahmacari jitendriyah ।
urdhvago languli mali langulahataraksasah ॥ 21 ॥

samiratanujo viro viramaro jayapradah ।
jaganmangaladah punyah punyasravanakirtanah ॥ 22 ॥

punyakirtih punyagitirjagatpavanapavanah ।
deveso’mitaroma’tha ramabhaktavidhayakah ॥ 23 ॥

dhyata dhyeyo jagatsaksi ceta caitanyavigrahah ।
jnanadah pranadah prano jagatpranah samiranah ॥ 24 ॥

vibhisanapriyah surah pippalasrayasiddhidah ।
siddhah siddhasrayah kalah kalabhaksakapujitah ॥ 25 ॥

lankesanidhanasthayi lankadahaka isvarah ।
candrasuryagninetrasca kalagnih pralayantakah ॥ 26 ॥

kapilah kapisah punyaratirdvadasarasigah ।
sarvasrayo’prameyatma revatyadinivarakah ॥ 27 ॥

laksmanapranadata ca sitajivanahetukah ।
ramadhyayi hrsikeso visnubhakto jati bali ॥ 28 ॥

devaridarpaha hota dhata karta jagatprabhuh ।
nagaragramapalasca suddho buddho nirantarah ॥ 29 ॥

niranjano nirvikalpo gunatito bhayankarah ।
hanumamsca duraradhyastapahsadhyo mahesvarah ॥ 30 ॥

janakighanasokotthatapaharta parasarah ।
vanmayah sadasadrupah karanam prakrteh parah ॥ 31 ॥

bhagyado nirmalo neta pucchalankavidahakah ।
pucchabaddho yatudhano yatudhanaripupriyah ॥ 32 ॥

chayapahari bhuteso lokesah sadgatipradah ।
plavangamesvarah krodhah krodhasamraktalocanah ॥ 33 ॥

krodhaharta tapaharta bhaktabhayavarapradah ।
bhaktanukampi visvesah puruhutah purandarah ॥ 34 ॥

agnirvibhavasurbhasvan yamo nirrtireva ca ।
varuno vayugatiman vayuh kubera isvarah ॥ 35 ॥

raviscandrah kujah saumyo guruh kavyah sanaiscarah ।
rahuh keturmaruddata dhata harta samirajah ॥ 36 ॥

masakikrtadevarirdaityarirmadhusudanah ।
kamah kapih kamapalah kapilo visvajivanah ॥ 37 ॥

bhagirathipadambhojah setubandhavisaradah ।
svaha svadha havih kavyam havyavahah prakasakah ॥ 38 ॥

svaprakaso mahaviro madhuro’mitavikramah ।
uddinoddinagatiman sadgatih purusottamah ॥

jagadatma jagadyonirjagadanto hyanantarah ।
vipapma niskalanko’tha mahan mahadahankrtih ॥ 40 ॥

kham vayuh prthivi capo vahnirdik kala ekalah ।
ksetrajnah ksetrapalasca palvalikrtasagarah ॥ 41 ॥

hiranmayah puranasca khecaro bhucaro manuh ।
hiranyagarbhah sutratma rajarajo visam patih ॥ 42 ॥

vedantavedya udgitho vedango vedaparagah ।
pratigramasthitah sadyah sphurtidata gunakarah ॥ 43 ॥

naksatramali bhutatma surabhih kalpapadapah ।
cintamanirgunanidhih prajadvaramanuttamah ॥ 44 ॥

punyaslokah puraratih matiman sarvaripatih ।
kilkilaravasantrastabhutapretapisacakah ॥ 45 ॥

rnatrayaharah suksmah sthulah sarvagatih puman ।
apasmaraharah smarta srutirgatha smrtirmanuh ॥ 46 ॥

svargadvaram prajadvaram moksadvaram yatisvarah ।
nadarupam param brahma brahma brahmapuratanah ॥ 47 ॥

eko’neko janah suklah svayanjyotiranakulah ।
jyotirjyotiranadisca satviko rajasastamah ॥ 48 ॥

tamoharta niralambo nirakaro gunakarah ।
gunasrayo gunamayo brhatkayo brhadyasah ॥

brhaddhanurbrhatpado brhanmurdha brhatsvanah ।
brhatkarno brhannaso brhadbahurbrhattanuh ॥ 50 ॥

brhadgalo brhatkayo brhatpuccho brhatkarah ।
brhadgatirbrhatsevo brhallokaphalapradah ॥ 51 ॥

brhadbhaktirbrhadvanchaphalado brhadisvarah ।
brhallokanuto drasta vidyadata jagadguruh ॥ 52 ॥

devacaryah satyavadi brahmavadi kaladharah ।
saptapatalagami ca malayacalasamsrayah ॥ 53 ॥

uttarasasthitah sriso divyausadhivasah khagah ।
sakhamrgah kapindro’tha puranah pranacancurah ॥ 54 ॥

caturo brahmano yogi yogigamyah paro’varah ।
anadinidhano vyaso vaikunthah prthivipatih ॥ 55 ॥

aparajito jitaratih sadanandada isita ।
gopalo gopatiryoddha kalih sphalah paratparah ॥ 56 ॥

manovegi sadayogi samsarabhayanasanah ।
tattvadata’tha tattvajnastattvam tattvaprakasakah ॥ 57 ॥

suddho buddho nityayukto bhaktakaro jagadrathah ।
pralayo’mitamayasca mayatito vimatsarah ॥ 58 ॥

mayanirjitaraksasca mayanirmitavistapah ।
mayasrayasca nilerpo mayanirvartakah sukhi ॥

sukhi(kham) sukhaprado nago mahesakrtasamstavah ।
mahesvarah satyasandhah sarabhah kalipavanah ॥ 60 ॥

raso rasajnah sanmano rupam caksuh sruti ravah ।
ghranam gandhah sparsanam ca sparso hinkaramanagah ॥ 61 ॥

neti netiti gamyasca vaikunthabhajanapriyah ।
giriso girijakanto durvasah kavirangirah ॥ 62 ॥

bhrgurvasisthascyavano naradastumbururharah ।
visvaksetram visvabijam visvanetram ca visvapah ॥ 63 ॥

yajako yajamanasca pavakah pitarastatha ।
sraddha buddhih ksama tandra mantro mantrayita surah ॥ 64 ॥

rajendro bhupati rudho mali samsarasarathih ।
nityah sampurnakamasca bhaktakamadhuguttamah ॥ 65 ॥

ganapah kesavo bhrata pita mata’tha marutih ।
sahasramurdha sahasrasyah sahasraksah sahasrapat ॥ 66 ॥

kamajit kamadahanah kamah kamyaphalapradah ।
mudropahari raksoghnah ksitibharaharo balah ॥ 67 ॥

nakhadamstrayudho visnubhakto bhaktabhayapradah ।
darpaha darpado damstrasatamurtiramurtiman ॥ 68 ॥

mahanidhirmahabhago mahabhargo maharddhidah ।
mahakaro mahayogi mahateja mahadyutih ॥

mahakarma mahanado mahamantro mahamatih ।
mahasamo mahodaro mahadevatmako vibhuh ॥ 70 ॥

rudrakarma krurakarma ratnanabhah krtagamah ।
ambhodhilanghanah siddhah satyadharma pramodanah ॥ 71 ॥

jitamitro jayah somo vijayo vayuvahanah ।
jivo dhata sahasramsurmukundo bhuridaksinah ॥ 72 ॥

siddharthah siddhidah siddhah sankalpah siddhihetukah ।
saptapatalacaranah saptarsiganavanditah ॥ 73 ॥

saptabdhilanghano virah saptadviporumandalah ।
saptangarajyasukhadah saptamatrnisevitah ॥ 74 ॥

saptalokaikamakutah saptahotrah svarasrayah ।
saptasamopagitasca saptapatalasamsrayah ॥ 75 ॥

saptacchandonidhih saptacchandah saptajanasrayah ।
medhadah kirtidah sokahari daurbhagyanasanah ॥ 76 ॥

sarvavasyakaro garbhadosaha putrapautradah ।
prativadimukhastambho rustacittaprasadanah ॥ 77 ॥

parabhicarasamano duhkhaha bandhamoksadah ।
navadvarapuradharo navadvaraniketanah ॥ 78 ॥

naranarayanastutyo navanathamahesvarah ।
mekhali kavaci khadgi bhrajisnurjisnusarathih ॥

bahuyojanavistirnapucchah pucchahatasurah ।
dustahanta niyamita pisacagrahasatanah ॥ 80 ॥

balagrahavinasi ca dharmaneta krpakarah ।
ugrakrtyascogravega ugranetrah satakratuh ॥ 81 ॥

satamanyustutah stutyah stutih stota mahabalah ।
samagragunasali ca vyagro raksovinasanah ॥ 82 ॥

rakso’gnidavo brahmesah sridharo bhaktavatsalah ।
meghanado megharupo meghavrstinivaranah ॥ 83 ॥

meghajivanahetusca meghasyamah paratmakah ।
samiratanayo dhata tattvavidyavisaradah ॥ 84 ॥

amogho’moghavrstiscabhistado’nistanasanah ।
artho’narthapahari ca samartho ramasevakah ॥ 85 ॥

arthi dhanyo’suraratih pundarikaksa atmabhuh ।
sankarsano visuddhatma vidyarasih suresvarah ॥ 86 ॥

acaloddharako nityah setukrdramasarathih ।
anandah paramanando matsyah kurmo nidhih sayah ॥ 87 ॥

varaho narasimhasca vamano jamadagnijah ।
ramah krsnah sivo buddhah kalki ramasrayo harih ॥ 88 ॥

nandi bhrngi ca candi ca ganeso ganasevitah ।
karmadhyaksah suraramo visramo jagatipatih ॥

jagannathah kapisasca sarvavasah sadasrayah ।
sugrivadistuto dantah sarvakarma plavangamah ॥ 90 ॥

nakhadaritaraksasca nakhayuddhavisaradah ।
kusalah sudhanah seso vasukistaksakastatha ॥ 91 ॥

svarnavarno baladhyasca purujeta’ghanasanah ।
kaivalyadipah kaivalyo garudah pannago guruh ॥ 92 ॥

klikliravahataratigarvah parvatabhedanah ।
vajrango vajravaktrasca bhaktavajranivarakah ॥ 93 ॥

nakhayudho manigrivo jvalamali ca bhaskarah ।
praudhapratapastapano bhaktatapanivarakah ॥ 94 ॥

saranam jivanam bhokta nanacesto’tha cancalah ।
svasthastvasvasthyaha duhkhasatanah pavanatmajah ॥ 95 ॥

pavanah pavanah kanto bhaktangah sahano balah ।
meghanadaripurmeghanadasamhrtaraksasah ॥ 96 ॥

ksaro’ksaro vinitatma vanaresah satangatih ।
srikanthah sitikanthasca sahayah sahanayakah ॥ 97 ॥

asthulastvananurbhargo devasamsrtinasanah ।
adhyatmavidyasarascapyadhyatmakusalah sudhih ॥ 98 ॥

akalmasah satyahetuh satyadah satyagocarah ।
satyagarbhah satyarupah satyah satyaparakramah ॥ 99 ॥

anjanapranalingam ca vayuvamsodbhavah srutih ।
bhadrarupo rudrarupah surupascitrarupadhrk ॥ 100 ॥

mainakavanditah suksmadarsano vijayo jayah ।
krantadinmandalo rudrah prakatikrtavikramah ॥ 101 ॥

kambukanthah prasannatma hrasvanaso vrkodarah ।
lambosthah kundali citramali yogavidam varah ॥ 102 ॥

vipascit kaviranandavigraho’nalpanasanah ।
phalgunisunuravyagro yogatma yogatatparah ॥ 103 ॥

yogavidyogakarta ca yogayonirdigambarah ।
akaradiksakarantavarnanirmitavigrahah ॥ 104 ॥

ulukhalamukhah siddhasamstutah paramesvarah ।
slistajanghah slistajanuh slistapanih sikhadharah ॥ 105 ॥

susarma’mitadharma ca narayanaparayanah ।
jisnurbhavisnu rocisnurgrasisnuh sthanureva ca ॥ 106 ॥

hari rudranukrdvrksakampano bhumikampanah ।
gunapravahah sutratma vitaragah stutipriyah ॥ 107 ॥

nagakanyabhayadhvamsi krtapurnah kapalabhrt ।
anukulo’ksayo’payo’napayo vedaparagah ॥ 108 ॥

aksarah puruso lokanathastryaksah prabhurdrdhah ।
astangayogaphalabhuh satyasandhah purustutah ॥ 109 ॥

smasanasthananilayah pretavidravanaksamah ।
pancaksaraparah pancamatrko ranjano dhvajah ॥ 110 ॥

yoginivrndavandyasrih satrughno’nantavikramah ।
brahmacarindriyavapurdhrtadando dasatmakah ॥ 111 ॥

aprapancah sadacarah suraseno vidarakah ।
buddhah pramoda anandah saptajihvapatirdharah ॥ 112 ॥

navadvarapuradharah pratyagrah samagayanah ।
satcakradhama svarlokabhayahrnmanado madah ॥ 113 ॥

sarvavasyakarah saktirananto’nantamangalah ।
astamurtidharo neta virupah svarasundarah ॥ 114 ॥

dhumaketurmahaketuh satyaketurmaharathah ।
nandipriyah svatantrasca mekhali damarupriyah ॥ 115 ॥

lohitangah samidvahnih sadrtuh sarva isvarah ।
phalabhuk phalahastasca sarvakarmaphalapradah ॥ 116 ॥

dharmadhyakso dharmaphalo dharmo dharmaprado’rthadah ।
pancavimsatitattvajnastarako brahmatatparah ॥ 117 ॥

trimargavasatirbhimah sarvadustanibarhanah ।
urjahsvami jalasvami suli mali nisakarah ॥ 118 ॥

raktambaradharo rakto raktamalyavibhusanah ।
vanamali subhangasca svetah svetambaro yuva ॥ 119 ॥

jayo’jeyaparivarah sahasravadanah kavih ।
sakinidakiniyaksaraksobhutaprabhanjanah ॥ 120 ॥

sadyojatah kamagatirjnanamurtiryasaskarah ।
sambhutejah sarvabhaumo visnubhaktah plavangamah ॥ 121 ॥

caturnavatimantrajnah paulastyabaladarpaha ।
sarvalaksmipradah srimanangadapriyavardhanah ॥ 122 ॥

smrtibijam suresanah samsarabhayanasanah ।
uttamah sriparivarah sribhurugrasca kamadhuk ॥ 123 ॥

sadagatirmatarisva ramapadabjasatpadah ।
nilapriyo nilavarno nilavarnapriyah suhrt ॥ 124 ॥

ramaduto lokabandhurantaratma manoramah ।
sriramadhyanakrdvirah sada kimpurusastutah ॥ 125 ॥

ramakaryantarangasca suddhirgatiranamayah ।
punyaslokah paranandah paresapriyasarathih ॥ 126 ॥

lokasvami muktidata sarvakaranakaranah ।
mahabalo mahavirah paravaragatirguruh ॥ 127 ॥

tarako bhagavamstrata svastidata sumangalah ।
samastalokasaksi ca samastasuravanditah ।
sitasametasriramapadasevadhurandharah ॥ 128 ॥

valmikiruvaca
iti namna sahasrena stuto ramena vayubhuh ।
uvaca tam prasannatma samghayatmanamavyayam ॥ 129 ॥

sri hanumanuvaca ।
dhyanaspadamidam brahma matpurah samupasthitam ।
svamin krpanidhe rama jnato’si kapina maya ॥ 130 ॥
tvadhyana nirata lokah kim mam japasi sadaram ।
tavagamanahetusca jnato hyatra maya’nagha ॥ 131 ॥

kartavyam mama kim rama tatha bruhi ca raghava ।
iti pracodito ramah prahrstatmedamabravit ॥ 132 ॥

sri ramacandrovaca ।
durjayah khalu vaidehim grhitva ko’pi nirgatah ।
hatva tam nirghrnam viramanaya tvam kapisvara ॥ 133 ॥
mama dasyam kuru sakhe bhava visvasukhamkarah ।
tatha krte tvaya vira mama karyam bhavisyati ॥ 134 ॥
omityajnam tu sirasa grhitva sa kapisvarah।
vidheyam vidhivattatra cakara sirasa svayam ॥ 135 ॥

idam namasahasram tu yo’dhite pratyaham narah ।
duhkhaugho nasyate ksipram sampattirvardhate ciram ।
vasyam caturvidham tasya bhavatyeva na samsayah ॥ 136 ॥

rajano rajaputrasca rajakiyasca mantrinah ।
trikalam pathanadasya drsyante ca tripaksatah ॥ 137 ॥

asvatthamule japatam nasti vairikrtam bhayam ।
trikalapathanadasya siddhih syat karasamsthita ॥ 138 ॥

brahme muhurte cotthaya pratyaham yah pathennarah ।
aihikamusmikan so’pi labhate natra samsayah ॥ 139 ॥

sangrame sannivistanam vairividravanam bhavet ।
jvarapasmarasamanam gulmadivyadhivaranam ॥ 140 ॥

samrajyasukhasampattidayakam japatam nrnam ।
ya idam pathate nityam pathayedva samahitah ।
sarvan kamanavapnoti vayuputraprasadatah ॥ 141 ॥

॥ sri anjaneyasahasranamastotram hanumatsahasranamastotram ca sampurnam ॥

Also Read 1000 Names of Sri Anjaneya or Hanuman:

1000 Names of Sri Anjaneya | Hanuman Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Anjaneya | Hanuman Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top