Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Durga | Sahasranama Stotram 1 Lyrics in English

Shri Durgasahasranamastotram 1 Lyrics in English:

॥ durgasahasranamastotram 1॥

॥ srih ॥

॥ sri durgayai namah ॥

॥ atha sri durgasahasranamastotram ॥

narada uvaca –
kumara gunagambhira devasenapate prabho ।
sarvabhistapradam pumsam sarvapapapranasanam ॥ 1 ॥

guhyadguhyataram stotram bhaktivardhakamanjasa ।
mangalam grahapidadisantidam vaktumarhasi ॥ 2 ॥

skanda uvaca –
srnu narada devarse lokanugrahakamyaya ।
yatprcchasi param punyam tatte vaksyami kautukat ॥ 3 ॥

mata me lokajanani himavannagasattamat ।
menayam brahmavadinyam pradurbhuta harapriya ॥ 4 ॥

mahata tapasa”radhya sankaram lokasankaram ।
svameva vallabham bheje kaleva hi kalanidhim ॥ 5 ॥

naganamadhirajastu himavan virahaturah ।
svasutayah pariksine vasisthena prabodhitah ॥ 6 ॥

trilokajanani seyam prasanna tvayi punyatah ।
pradurbhuta sutatvena tadviyogam subham tyaja ॥ 7 ॥

bahurupa ca durgeyam bahunamni sanatani ।
sanatanasya jaya sa putrimoham tyajadhuna ॥ 8 ॥

iti prabodhitah sailah tam tustava param sivam ।
tada prasanna sa durga pitaram praha nandini ॥ 9 ॥

matprasadatparam stotram hrdaye pratibhasatam ।
tena namnam sahasrena pujayan kamamapnuhi ॥ 10 ॥

ityuktvantarhitayam tu hrdaye sphuritam tada ।
namnam sahasram durgayah prcchate me yaduktavan ॥ 11 ॥

mangalanam mangalam tad durganama sahasrakam ।
sarvabhistapradam pumsam bravimyakhilakamadam ॥ 12 ॥

durgadevi samakhyata himavanrsirucyate ।
chandonustup japo devyah pritaye kriyate sada ॥ 13 ॥

rsicchandamsi –
asya sridurgastotramahamantrasya । himavan rsih ।
anustup chandah । durgabhagavati devata ।
sridurgaprasadasiddhyarthe jape viniyogah ।
sribhagavatyai durgayai namah ।
devidhyanam
Om hrim kalabhrabham kataksairarikulabhayadam maulibaddhendurekham
sankham cakram krpanam trisikhamapi karairudvahantim trinetram ।
simhaskandhadhirudham tribhuvanamakhilam tejasa purayantim
dhyayed durgam jayakhyam tridasaparivrtam sevitam siddhikamaih ॥

sri jayadurgayai namah ।
Om siva’thoma rama saktirananta niskala’mala ।
santa mahesvari nitya sasvata parama ksama ॥ 1 ॥

acintya kevalananta sivatma paramatmika ।
anadiravyaya suddha sarvajna sarvaga’cala ॥ 2 ॥

ekanekavibhagastha mayatita sunirmala ।
mahamahesvari satya mahadevi niranjana ॥ 3 ॥

kastha sarvantarastha’pi cicchaktiscatrilalita ।
sarva sarvatmika visva jyotirupa’ksara’mrta ॥ 4 ॥

santa pratistha sarvesa nivrttiramrtaprada ।
vyomamurtirvyomasamstha vyomadhara’cyuta’tula ॥ 5 ॥

anadinidhana’mogha karanatmakalakula ।
rtuprathamaja’nabhiramrtatmasamasraya ॥ 6 ॥

pranesvarapriya namya mahamahisaghatini ।
pranesvari pranarupa pradhanapurusesvari ॥ 7 ॥

sarvasaktikala’kama mahisestavinasini ।
sarvakaryaniyantri ca sarvabhutesvaresvari ॥ 8 ॥

angadadidhara caiva tatha mukutadharini ।
sanatani mahananda”kasayonistathecyate ॥ 9 ॥

citprakasasvarupa ca mahayogesvaresvari ।
mahamaya saduspara mulaprakrtirisika ॥ 10 ॥

samsarayonih sakala sarvasaktisamudbhava ।
samsarapara durvara durniriksa durasada ॥ 11 ॥

pranasaktisca sevya ca yogini paramakala ।
mahavibhutirdurdarsa mulaprakrtisambhava ॥ 12 ॥

anadyanantavibhava parartha purusaranih ।
sargasthityantakrccaiva sudurvacya duratyaya ॥ 13 ॥

sabdagamya sabdamaya sabdakhyanandavigraha ।
pradhanapurusatita pradhanapurusatmika ॥ 14 ॥

purani cinmaya pumsamistada pustirupini ।
putantarastha kutastha mahapurusasamjnita ॥ 15 ॥

janmamrtyujaratita sarvasaktisvarupini ।
vanchaprada’navacchinnapradhananupravesini ॥ 16 ॥

ksetrajna’cintyasaktistu procyate’vyaktalaksana ।
malapavarjita”nadimaya tritayatattvika ॥ 17 ॥

pritisca prakrtiscaiva guhavasa tathocyate ।
mahamaya nagotpanna tamasi ca dhruva tatha ॥ 18 ॥

vyakta’vyaktatmika krsna rakta sukla hyakarana ।
procyate karyajanani nityaprasavadharmini ॥ 19 ॥

sargapralayamukta ca srstisthityantadharmini ।
brahmagarbha caturvimsasvarupa padmavasini ॥ 20 ॥

acyutahladika vidyudbrahmayonirmahalaya ।
mahalaksmi samudbhavabhavitatmamahesvari ॥ 21 ॥

mahavimanamadhyastha mahanidra sakautuka ।
sarvarthadharini suksma hyaviddha paramarthada ॥ 22 ॥

anantarupa’nantartha tatha purusamohini ।
anekanekahasta ca kalatrayavivarjita ॥ 23 ॥

brahmajanma haraprita matirbrahmasivatmika ।
brahmesavisnusampujya brahmakhya brahmasamjnita ॥ 24 ॥

vyakta prathamaja brahmi maharatrih prakirtita ।
jnanasvarupa vairagyarupa hyaisvaryarupini ॥ 25 ॥

dharmatmika brahmamurtih pratisrutapumarthika ।
apamyonih svayambhuta manasi tattvasambhava ॥ 26 ॥

isvarasya priya prokta sankarardhasaririni ।
bhavani caiva rudrani mahalaksmistatha’mbika ॥ 27 ॥

mahesvarasamutpanna bhuktimukti pradayini ।
sarvesvari sarvavandya nityamukta sumanasa ॥ 28 ॥

mahendropendranamita sankarisanuvartini ।
isvarardhasanagata mahesvarapativrata ॥ 29 ॥

samsarasosini caiva parvati himavatsuta ।
paramanandadatri ca gunagrya yogada tatha ॥ 30 ॥

jnanamurtisca savitri laksmih srih kamala tatha ।
anantagunagambhira hyuronilamaniprabha ॥ 31 ॥

sarojanilaya ganga yogidhyeya’surardini ।
sarasvati sarvavidya jagajjyestha sumangala ॥ 32 ॥

vagdevi varada varya kirtih sarvarthasadhika ।
vagisvari brahmavidya mahavidya susobhana ॥ 33 ॥

grahyavidya vedavidya dharmavidya”tmabhavita ।
svaha visvambhara siddhih sadhya medha dhrtih krtih ॥ 34 ॥

sunitih samkrtiscaiva kirtita naravahini ।
pujavibhavini saumya bhogyabhag bhogadayini ॥ 35 ॥

sobhavati sankari ca lola malavibhusita ।
paramesthipriya caiva trilokisundari mata ॥ 36 ॥

nanda sandhya kamadhatri mahadevi susattvika ।
mahamahisadarpaghni padmamala’ghaharini ॥ 37 ॥

vicitramukuta rama kamadata prakirtita ।
pitambaradhara divyavibhusana vibhusita ॥ 38 ॥

divyakhya somavadana jagatsamsrstivarjita ।
niryantra yantravahastha nandini rudrakalika ॥ 39 ॥

adityavarna kaumari mayuravaravahini ।
padmasanagata gauri mahakali surarcita ॥ 40 ॥

aditirniyata raudri padmagarbha vivahana ।
virupaksa kesivaha guhapuranivasini ॥ 41 ॥

mahaphala’navadyangi kamarupa saridvara ।
bhasvadrupa muktidatri pranataklesabhanjana ॥ 42 ॥

kausiki gomini ratristridasarivinasini ।
bahurupa surupa ca virupa rupavarjita ॥ 43 ॥

bhaktartisamana bhavya bhavabhavavinasini ।
sarvajnanaparitangi sarvasuravimardika ॥ 44 ॥

pikasvani samagita bhavankanilaya priya ।
diksa vidyadhari dipta mahendrahitapatini ॥ 45 ॥

sarvadevamaya daksa samudrantaravasini ।
akalanka niradhara nityasiddha niramaya ॥ 46 ॥

kamadhenubrhadgarbha dhimati maunanasini ।
nihsankalpa niratanka vinaya vinayaprada ॥ 47 ॥

jvalamala sahasradhya devadevi manomaya ।
subhaga suvisuddha ca vasudevasamudbhava ॥ 48 ॥

mahendropendrabhagini bhaktigamya paravara ।
jnanajneya paratita vedantavisaya matih ॥ 49 ॥

daksina dahika dahya sarvabhutahrdisthita ।
yogamaya vibhagajna mahamoha gariyasi ॥ 50 ॥

sandhya sarvasamudbhuta brahmavrksasriya’ditih ।
bijankurasamudbhuta mahasaktirmahamatih ॥ 51 ॥

khyatih prajnavati samjna mahabhogindrasayini ।
himkrtih sankari santirgandharvaganasevita ॥ 52 ॥

vaisvanari mahasula devasena bhavapriya ।
maharatri parananda saci duhsvapnanasini ॥ 53 ॥

idya jaya jagaddhatri durvijneya surupini ।
guhambika ganotpanna mahapitha marutsuta ॥ 54 ॥

havyavaha bhavananda jagadyonih prakirtita ।
jaganmata jaganmrtyurjaratita ca buddhida ॥ 55 ॥

siddhidatri ratnagarbha ratnagarbhasraya para ।
daityahantri svestadatri mangalaikasuvigraha ॥ 56 ॥

purusantargata caiva samadhistha tapasvini ।
divisthita trinetra ca sarvendriyamanadhrtih ॥ 57 ॥

sarvabhutahrdistha ca tatha samsaratarini ।
vedya brahmavivedya ca mahalila prakirtita ॥ 58 ॥

brahmanibrhati brahmi brahmabhuta’ghaharini ।
hiranmayi mahadatri samsaraparivartika ॥ 59 ॥

sumalini surupa ca bhasvini dharini tatha ।
unmulini sarvasabha sarvapratyayasaksini ॥ 60 ॥

susaumya candravadana tandavasaktamanasa ।
sattvasuddhikari suddha malatrayavinasini ॥ 61 ॥

jagatttrayi jaganmurtistrimurtiramrtasraya ।
vimanastha visoka ca sokanasinyanahata ॥ 62 ॥

hemakundalini kali padmavasa sanatani ।
sadakirtih sarvabhutasaya devi satampriya ॥ 63 ॥

brahmamurtikala caiva krttika kanjamalini ।
vyomakesa kriyasaktiricchasaktih paragatih ॥ 64 ॥

ksobhika khandikabhedya bhedabhedavivarjita ।
abhinna bhinnasamsthana vasini vamsadharini ॥ 65 ॥

guhyasaktirguhyatattva sarvada sarvatomukhi ।
bhagini ca niradhara nirahara prakirtita ॥ 66 ॥

nirankusapadodbhuta cakrahasta visodhika ।
sragvini padmasambhedakarini parikirtita ॥ 67 ॥

paravaravidhanajna mahapurusapurvaja ।
paravarajna vidya ca vidyujjihva jitasraya ॥ 68 ॥

vidyamayi sahasraksi sahasravadanatmaja ।
sahasrarasmihsatvastha mahesvarapadasraya ॥ 69 ॥

jvalini sanmaya vyapta cinmaya padmabhedika ।
mahasraya mahamantra mahadevamanorama ॥ 70 ॥

vyomalaksmih simharatha cekitana’mitaprabha ।
visvesvari bhagavati sakala kalaharini ॥ 71 ॥

sarvavedya sarvabhadra guhya dudha guharani ।
pralaya yogadhatri ca ganga visvesvari tatha ॥ 72 ॥

kamada kanaka kanta kanjagarbhaprabha tatha ।
punyada kalakesa ca bhokttri puskarini tatha ॥ 73 ॥

suresvari bhutidatri bhutibhusa prakirtita ।
pancabrahmasamutpanna paramartha’rthavigraha ॥ 74 ॥

varnodaya bhanumurtirvagvijneya manojava ।
manohara mahoraska tamasi vedarupini ॥ 75 ॥

vedasaktirvedamata vedavidyaprakasini ।
yogesvaresvari maya mahasaktirmahamayi ॥ 76 ॥

visvantahstha viyanmurtirbhargavi surasundari ।
surabhirnandini vidya nandagopatanudbhava ॥ 77 ॥

bharati paramananda paravaravibhedika ।
sarvapraharanopeta kamya kamesvaresvari ॥ 78 ॥

anantanandavibhava hrllekha kanakaprabha ।
kusmanda dhanaratnadhya sugandha gandhadayini ॥ 79 ॥

trivikramapadodbhuta caturasya sivodaya ।
sudurlabha dhanadhyaksa dhanya pingalalocana ॥ 80 ॥

santa prabhasvarupa ca pankajayatalocana ।
indraksi hrdayantahstha siva mata ca satkriya ॥ 81 ॥

girija ca sugudha ca nityapusta nirantara ।
durga katyayani candi candrika kantavigraha ॥ 82 ॥

hiranyavarna jagati jagadyantrapravartika ।
mandaradrinivasa ca sarada svarnamalini ॥ 83 ॥

ratnamala ratnagarbha vyustirvisvapramathini ।
padmananda padmanibha nityapusta krtodbhava ॥ 84 ॥

narayani dustasiksa suryamata vrsapriya ।
mahendrabhagini satya satyabhasa sukomala ॥ 85 ॥

vama ca pancatapasam varadatri prakirtita ।
vacyavarnesvari vidya durjaya duratikrama ॥ 86 ॥

kalaratrirmahavega virabhadrapriya hita ।
bhadrakali jaganmata bhaktanam bhadradayini ॥ 87 ॥

karala pingalakara kamabhettri mahamanah ।
yasasvini yasoda ca sadadhvaparivartika ॥ 88 ॥

sankhini padmini samkhya samkhyayogapravartika ।
caitradirvatsararudha jagatsampuranindraja ॥ 89 ॥

sumbhaghni khecararadhya kambugriva balidita ।
khagarudha mahaisvarya supadmanilaya tatha ॥ 90 ॥

virakta garudastha ca jagatihrdguhasraya ।
sumbhadimathana bhaktahrdgahvaranivasini ॥ 91 ॥

jagatttrayarani siddhasankalpa kamada tatha ।
sarvavijnanadatri canalpakalmasaharini ॥ 92 ॥

sakalopanisadgamya dustaduspreksyasattama ।
sadvrta lokasamvyapta tustih pustih kriyavati ॥ 93 ॥

visvamaresvari caiva bhuktimuktipradayini ।
sivadhrta lohitaksi sarpamalavibhusana ॥ 94 ॥

nirananda trisulasidhanurbanadidharini ।
asesadhyeyamurtisca devatanam ca devata ॥ 95 ॥

varambika gireh putri nisumbhavinipatini ।
suvarna svarnalasita’nantavarna sadadhrta ॥ 96 ॥

sankari santahrdaya ahoratravidhayika ।
visvagoptri gudharupa gunapurna ca gargyaja ॥ 97 ॥

gauri sakambhari satyasandha sandhyatrayidhrta ।
sarvapapavinirmukta sarvabandhavivarjita ॥ 98 ॥

samkhyayogasamakhyata aprameya munidita ।
visuddhasukulodbhuta bindunadasamadrta ॥ 99 ॥

sambhuvamankaga caiva sasitulyanibhanana ।
vanamalavirajanti anantasayanadrta ॥ 100 ॥

naranarayanodbhuta narasimhi prakirtita ।
daityapramathini sankhacakrapadmagadadhara ॥ 101 ॥

sankarsanasamutpanna ambika sajjanasraya ।
suvrta sundari caiva dharmakamarthadayini ॥ 102 ॥

moksada bhaktinilaya puranapurusadrta ।
mahavibhutida”radhya sarojanilaya’sama ॥ 103 ॥

astadasabhuja’nadirnilotpaladalaksini ।
sarvasaktisamarudha dharmadharmavivarjita ॥ 104 ॥

vairagyajnananirata niraloka nirindriya ।
vicitragahanadhara sasvatasthanavasini ॥ 105 ॥

jnanesvari pitacela vedavedangaparaga ।
manasvini manyumata mahamanyusamudbhava ॥ 106 ॥

amanyuramrtasvada purandaraparistuta ।
asocya bhinnavisaya hiranyarajatapriya ॥ 107 ॥

hiranyajanani bhima hemabharanabhusita ।
vibhrajamana durjneya jyotistomaphalaprada ॥ 108 ॥

mahanidrasamutpattiranidra satyadevata ।
dirgha kakudmini pingajatadhara manojnadhih ॥ 109 ॥

mahasraya ramotpanna tamahpare pratisthita ।
tritattvamata trividha susuksma padmasamsraya ॥ 110 ॥

santyatitakala’titavikara svetacelika ।
citramaya sivajnanasvarupa daityamathini ॥ 111 ॥

kasyapi kalasarpabhavenika sastrayonika ।
trayimurtih kriyamurtiscaturvarga ca darsini ॥ 112 ॥

narayani narotpanna kaumudi kantidharini ।
kausiki lalita lila paravaravibhavini ॥ 113 ॥

varenya’dbhutamahatmya vadava vamalocana ।
subhadra cetanaradhya santida santivardhini ॥ 114 ॥

jayadisaktijanani sakticakrapravartika ।
trisaktijanani janya satsutraparivarnita ॥ 115 ॥

sudhautakarmana”radhya yugantadahanatmika ।
sankarsini jagaddhatri kamayonih kiritini ॥ 116 ॥

aindri trailokyanamita vaisnavi paramesvari ।
pradyumnajanani bimbasamosthi padmalocana ॥ 117 ॥

madotkata hamsagatih pracanda candavikrama ।
vrsadhisa paratma ca vindhya parvatavasini ॥ 118 ॥

himavanmerunilaya kailasapuravasini ।
canurahantri nitijna kamarupa trayitanuh ॥ 119 ॥

vratasnata dharmasila simhasananivasini ।
virabhadradrta vira mahakalasamudbhava ॥ 120 ॥

vidyadhararcita siddhasadhyaradhitapaduka ।
sraddhatmika pavani ca mohini acalatmika ॥ 121 ॥

mahadbhuta varijaksi simhavahanagamini ।
manisini sudhavani vinavadanatatpara ॥ 122 ॥

svetavahanisevya ca lasanmatirarundhati ।
hiranyaksi tatha caiva mahanandapradayini ॥ 123 ॥

vasuprabha sumalyaptakandhara pankajanana ।
paravara vararoha sahasranayanarcita ॥ 124 ॥

srirupa srimati srestha sivanamni sivapriya ।
sriprada sritakalyana sridharardhasaririni ॥ 125 ॥

srikala’nantadrstisca hyaksudra”ratisudani ।
raktabijanihantri ca daityasangavimardini ॥ 126 ॥

simharudha simhikasya daityasonitapayini ।
sukirtisahitacchinnasamsaya rasavedini ॥ 127 ॥

gunabhirama nagarivahana nirjararcita ।
nityodita svayamjyotih svarnakaya prakirtita ॥ 128 ॥

vajradandankita caiva tatha’mrtasanjivini ।
vajracchanna devadevi varavajrasvavigraha ॥ 129 ॥

mangalya mangalatma ca malini malyadharini ।
gandharvi taruni candri khadgayudhadhara tatha ॥ 130 ॥

saudamini prajananda tatha prokta bhrgudbhava ।
ekananga ca sastrarthakusala dharmacarini ॥ 131 ॥

dharmasarvasvavaha ca dharmadharmaviniscaya ।
dharmasaktirdharmamaya dharmikanam sivaprada ॥ 132 ॥

vidharma visvadharmajna dharmarthantaravigraha ।
dharmavarsma dharmapurva dharmaparangatantara ॥ 133 ॥

dharmopadestri dharmatma dharmagamya dharadhara ।
kapalini sakalini kalakalitavigraha ॥ 134 ॥

sarvasaktivimukta ca karnikaradhara’ksara।
kamsapranahara caiva yugadharmadhara tatha ॥ 135 ॥

yugapravartika prokta trisandhya dhyeyavigraha ।
svargapavargadatri ca tatha pratyaksadevata ॥ 136 ॥

aditya divyagandha ca divakaranibhaprabha ।
padmasanagata prokta khadgabanasarasana ॥ 137 ॥

sista visista sistesta sistasresthaprapujita ।
satarupa satavarta vitata rasamodini ॥ 138 ॥

suryendunetra pradyumnajanani susthumayini ।
suryantarasthita caiva satpratisthatavigraha ॥ 139 ॥

nivrtta procyate jnanaparaga parvatatmaja ।
katyayani candika ca candi haimavati tatha ॥ 140 ॥

daksayani sati caiva bhavani sarvamangala ।
dhumralocanahantri ca candamundavinasini ॥ 141 ॥

yoganidra yogabhadra samudratanaya tatha ।
devapriyankari suddha bhaktabhaktipravardhini ॥ 142 ॥

trinetra candramukuta pramatharcitapaduka ।
arjunabhistadatri ca pandavapriyakarini ॥ 143 ॥

kumaralalanasakta harabahupadhanika ।
vighnesajanani bhaktavighnastomapraharini ॥ 144 ॥

susmitendumukhi namya jayapriyasakhi tatha ।
anadinidhana prestha citramalyanulepana ॥ 145 ॥

koticandrapratikasa kutajalapramathini ।
krtyapraharini caiva maranoccatani tatha ॥ 146 ॥

surasurapravandyanghrirmohaghni jnanadayini ।
sadvairinigrahakari vairividravini tatha ॥ 147 ॥

bhutasevya bhutadatri bhutapidavimardika ।
naradastutacaritra varadesa varaprada ॥ 148 ॥

vamadevastuta caiva kamada somasekhara ।
dikpalasevita bhavya bhamini bhavadayini ॥ 149 ॥

strisaubhagyapradatri ca bhogada roganasini ।
vyomaga bhumiga caiva munipujyapadambuja ।
vanadurga ca durbodha mahadurga prakirtita ॥ 150 ॥

phalasrutih
itidam kirtidam bhadra durganamasahasrakam ।
trisandhyam yah pathennityam tasya laksmih sthira bhavet ॥ 1 ॥

grahabhutapisacadipida nasyatyasamsayam ।
balagrahadipidayah santirbhavati kirtanat ॥ 2 ॥

marikadimaharoge pathatam saukhyadam nrnam ।
vyavahare ca jayadam satrubadhanivarakam ॥ 3 ॥

dampatyoh kalahe prapte mithah premabhivardhakam ।
ayurarogyadam pumsam sarvasampatpradayakam ॥ 4 ॥

vidyabhivardhakam nityam pathatamarthasadhakam ।
subhadam subhakaryesu pathatam srnutamapi ॥ 5 ॥

yah pujayati durgam tam durganamasahasrakaih ।
puspaih kunkumasammisraih sa tu yatkanksate hrdi ॥ 6 ॥

tatsarvam samavapnoti nasti nastyatra samsayah ।
yanmukhe dhriyate nityam durganamasahasrakam ॥ 7 ॥

kim tasyetaramantraughaih karyam dhanyatamasya hi ।
durganamasahasrasya pustakam yadgrhe bhavet ॥ 8 ॥

na tatra grahabhutadibadha syanmangalaspade ।
tadgrham punyadam ksetram devisannidhyakarakam ॥ 9 ॥

etasya stotramukhyasya pathakah sresthamantravit ।
devatayah prasadena sarvapujyah sukhi bhavet ॥ 10 ॥

ityetannagarajena kirtitam munisattama ।
guhyadguhyataram stotram tvayi snehat prakirtitam ॥ 11 ॥

bhaktaya sraddhadhanaya kevalam kirtyatamidam ।
hrdi dharaya nityam tvam devyanugrahasadhakam ॥ 12 ॥

॥ iti sriskandapurane skandanaradasamvade
durgasahasranamastotram sampurnam ॥

Also Read 1000 Names of Sri Durga 1:

1000 Names of Sri Durga | Sahasranama Stotram 1 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Durga | Sahasranama Stotram 1 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top