Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Rama | Sahasranama Stotram 3 Lyrics in English

Shri RamaSahasranamastotram 3 Lyrics in English:

॥ sriramasahasranamastotram ॥
(akaradijnakaranta)
॥srih ॥

sankalpah –
yajamanah, acamya, prananayamya, haste jala’ksatapuspadravyanyadaya,
adyetyadi-masa-paksadyuccarya evam sankalpam kuryat ।
subhapunyatithau amukapravarasya amukagotrasya amukanamno mama
yajamanasya sakutumbasya srutismrtipuranoktaphalapraptyartham
trividhatapopasamanartham sakalamanorathasiddhyartham
srisitaramacandraprityartham ca sriramasahasranamastotrapatham
karisye । athava kausalyanandavarddhanasya
sribharatalaksmanagrajasya svamatabhistasiddhidasya srisitasahitasya
maryadapurusottamasriramacandrasya sahasranamabhih sriramanamankita-
tulasidalasamarpanasahitam pujanamaham karisye । athava sahasranamaskaran
karisye ॥

viniyogah –
Om asya sriramacandrasahasranamastotramantrasya bhagavan siva rsih,
anustup chandah, sriramasitalaksmana devatah,
caturvargaphalapraptyayartham pathe (tulasidalasamarpane, pujayam
namaskaresu va) viniyogah ॥

karanyasah –
sriramacandraya, angusthabhyam namah ।
srisitapataye, tarjanibhyam namah ।
sriraghunathaya, madhyamabhyam namah ।
sribharatagrajaya, anamikabhyam namah ।
sridasarathatmajaya, kanisthikamyam namah ।
srihanumatprabhave, karatalakaraprsthabhyam namah ॥

anganyasah –
sriramacandraya, hrdayaya namah ।
srisitapataye, sirase svaha ।
sriraghunathaya sikhayai vasat ।
sribharatagrajaya kavacaya hum ।
sridasarathatmajaya netratrayaya vausat ।
srihanumatprabhave, astraya phat ॥

dhyanam –
dhyayedajanubahum dhrtasaradhanusam baddhapadmasanastham
pitam vaso vasanam navakamaladalaspardhinetram prasannam ।
vamankarudhasitamukhakamalamilallocanam niradabham
nanalankaradiptam dadhatamurujatamandanam ramacandram ॥ 1 ॥ var mandalam
namo’stu ramaya salaksmanaya devyai ca tasyai janakatmajayai ।
namo’stu rudrendrayamanilebhyo namo’stu candrarkamarudganebhyah ॥ 2 ॥

manasa-pancopacara-pujanam-
1 Om lam prthivyatmane gandham parikalpayami ।
2 Om ham akasatmane puspam parikalpayami ।
3 Om yam vayvatmane dhupam parikalpayami ।
4 Om ram vahnyatmane dipam parikalpayami ।
5 Om vam amrtatmane naivedyam parikalpayami ।

atha sriramasahasranamastotram ।
om anadiradhivasascacyuta adhara eva ca ।
atmapracalakascadiratmabhunnamakastatha ॥ 1 ॥

icchacaribhabandharidanadisvara eva ca ।
indriyesascesvarasca tatha cetivinasakah ॥ 2 ॥

umapriya udarajna umotsahastathaiva ca ।
utsaha utkatascaiva udyamapriya eva ca ॥ 3 ॥

udhabdhidanakarta ca unasattvabalapradah ।
rnamuktikarascatha rnaduhkhavimocakah ॥ 4 ॥

ekapatniscaikabanadhrt tatha caindrajalikah ।
aisvaryabhokta aisvaryamosadhinam rasapradah ॥ 5 ॥

ondrapuspabhilasi cauttanapadisukhapriyah ।
audaryagunasampanna audarascausadhastatha ॥ 6 ॥

amsamsibhavasampannascamsi cankurapurakah ।
kakutsthah kamalanathah kodandi kamanasanah ॥ 7 ॥

karmuki kananasthasca kausalyanandavardhanah ।
kodandabhanjanah kakadhvamsi karmukabhanjanah ॥ 8 ॥

kamaripujakah karta karburakulanasanah ।
kabandharih kratutrata kausikahladakarakah ॥ 9 ॥

kakapaksadharah krsnah krsnotpaladalaprabhah ।
kanjanetrah krpamurtih kumbhakarnavidaranah ॥ 10 ॥

kapimitram kapitrata kapikalah kapisvarah ।
krtasatyah kalabhogi kalanathamukhacchavih ॥ 11 ॥

kanani kaminisangi kusatatah kusasanah ।
kaikeyikirtisamharta krpasindhuh krpamayah ॥ 12 ॥

kumarah kukuratrata karunamayavigrahah ।
karunyam kumudanandah kausalyagarbhasevanah ॥ 13 ॥

kandarpaninditangahsca koticandranibhananah ।
kamalapujitah kamah kamalaparisevitah ॥ 14 ॥

kausalyeyah krpadhata kalpadrumanisevitah ।
khangahastah kharadhvamsi kharasainyavidaranah ॥ 15 ॥

kharasutrapranaharta khanditasurajivanah ।
khalantakah khasthavirah khanditesadhanustatha ॥ 16 ॥

khedi khedaharah khedadayakah khedavaranah ।
khedaha kharaha caiva khadgi ksipraprasadanah ॥ 17 ॥

khelatkhanjananetrasca khelatsarasijananah ।
khagacaksusunasasca khanjanesasulocanah ॥ 18 ॥

khanjaritapatih khanjah khanjaritavicancalah ।
gunakaro gunanando ganjitesadhanustatha ॥ 19 ॥

gunasindhurgayavasi gayaksetraprakasakah ।
guhamitram guhatrata guhapujyo guhesvarah ॥ 20 ॥

gurugauravakarta ca garugauravaraksakah ।
guni gunapriyo gito gargasramanisevakah ॥ 21 ॥

gaveso gavayatrata gavaksamodadayakah ।
gandhamadanapujyasca gandhamadanasevitah ॥ 22 ॥

gaurabharyo gurutrata garuyajnadhipalakah ।
godavaritiravasi gangasnato ganadhipah ॥ 23 ॥

garutmatarathi gurvi gunatma ca gunesvarah ॥

garudi gandakivasi gandakitiracaranah ॥ 24 ॥

garbhavasaniyanta’tha gurusevaparayanah ।
gispatistuyamanastu girvanatranakarakah ॥ 25 ॥

gaurisapujako gaurihrdayanandavardhanah ।
gitapriyo gitaratastatha girvanavanditah ॥ 26 ॥

ghanasyamo ghananando ghoraraksasaghatakah ।
ghanavighnavinaso vai ghananandavinasakah ॥ 27 ॥

ghananando ghananadi ghanagarjinivaranah ।
ghorakananavasi ca ghorasastravinasakah ॥ 28 ॥

ghorabanadharo ghoradhanvi ghoraparakramah ।
gharmabindumukhasriman gharmabinduvibhusitah ॥ 29 ॥

ghoramaricaharta ca ghoraviravighatakah ।
candravaktrascancalaksascandramurtiscatuskalah ॥ 30 ॥

candrakantiscakoraksascakorinayanapriyah ।
candavanascandadhanva cakoripriyadarsanah ॥ 31 ॥

caturascaturiyuktascaturicittacorakrah ।
calatkhadgascaladbanascaturangabalanvitah ॥ 32 ॥

carunetrascaruvaktrascaruhasapriyastatha ।
cintamanivibhusangascintamanimanorathi ॥ 33 ॥

cintamanisudipasca cintamanimanipriyah ।
cittaharta cittarupi calaccittascitancitah ॥ 34 ॥

caracarabhayatrata caracaramanoharah ।
caturvedamayascintyascintasagaravaranah ॥ 35 ॥

candakodandadhari ca candakodandakhandanah ।
candapratapayuktasca candesuscandavikramah ॥ 36 ॥

caturvikramayuktasca caturangabalapahah ।
caturananapujyasca catuhsagarasasita ॥ 37 ॥

camunathascamubharta camupujyascamuyutah ।
camuharta camubhanji camutejovinasakah ॥ 38 ॥

camari carucaranascaranarunasobhanah ।
carmi carmapriyascarumrgacarmavibhusitah ॥ 39 ॥

cidrupi ca cidanandascitsvarupi caracarah ।
chatrarupi chatrasangi chatravrndavibhusitah ॥ 40 ॥

chatraschatrapriyaschatri chatramohartapalakah ।
chatracamarayuktasca chatracamaramanditah ॥ 41 ॥

chatracamaraharta ca chatracamaradayakah ।
chatradhari chatraharta chatratyagi ca chatradah ॥ 42 ॥

chatrarupi chalatyagi chalatma chalavigrahah ।
chidrahartta chidrarupi chidraughavinisudanah ॥ 43 ॥

chinnasatruschinnarogaschinnadhanva chalapahah ।
chinnachatrapradata ca chandascari chalapaha ॥ 44 ॥

janakiso jitamitro janakihrdayapriyah ।
janakipalako jeta jitasatrurjitasurah ॥ 45 ॥

janakyuddharako jisnurjitasindhurjayapradah ।
janakijivananando janakipranavallabhah ॥ 46 ॥

janakipranabharta ca janakidrstimohanah ।
janakicittaharta ca janakiduhkhabhanjanah ॥ 47 ॥

jayado jayakarta ca jagadiso janardanah ।
janapriyo jananando janapalo janotsukah ॥ 48 ॥

jitendriyo jitakrodho jiveso jivanapriyah ।
jatayumoksado jivatrata jivanadayakah ॥ 49 ॥

jayantarirjanakiso janakotsavadayakah ।
jagattrata jagatpata jagatkarta jagatpatih ॥ 50 ॥

jadyaha jadyaharta ca jadyendhanahutasanah ।
jagatsthitirjaganmurtirjagatam papanasanah ॥ 51 ॥

jagaccintyo jagadvandyo jagajjeta jagatprabhuh ।
janakariviharta ca jagajjadyavinasakah ॥ 52 ॥

jati jatilarupasca jatadhari jatabahah ।
jharjharapriyavadyasca jhanjhavatanivarakah ॥ 53 ॥

jhanjharavasvano jhanto jharno jharnavabhusitah ।
tankaristankadata ca tikadrstisvarupadhrt ॥ 54 ॥

thakaravarnaniyamo damarudhvanikarakah ।
dhakkavadyapriyo dharno dhakkavadyamahotsavah ॥ 55 ॥

tirthasevi tirthavasi tarustirthanivasakah ।
talabhetta talaghati taponisthastapah prabhuh ॥ 56 ॥

tapasasramasevi ca tapodhanasamasrayah ।
tapovanasthitascaiva tapastapasapujitah ॥ 57 ॥

tanvibharyastanukarta trailokyavasakarakah ।
trilokisastrigunakastraigunyastridivesvarah ॥ 58 ॥

tridivesastrisargesastrimurtistrigunatmakah ।
tantrarupastantravijnastantravijnanadayakah ॥ 59 ॥

taresavadanodyoti taresamukhamandalah ।
trivikramastripadurdhvastrisvarastripravahakah ॥ 60 ॥

tripurarikrtabhaktisca tripurariprapujitah ।
tripuresastrisargasca trividhastritanustatha ॥ 61 ॥

tuni tunirayuktasca tunabanadharastatha ।
tatakavadhakarta ca tatakapranaghatakah ॥ 62 ॥

tatakabhayakarta ca tatakadarpanasakah ।
thakaravarnaniyamasthakarapriyadarsanah ॥ 63 ॥

dinabandhurdayasindhurdaridrayapadvinasakah ।
dayamayo dayamurtirdayasagara eva ca ॥ 64 ॥

divyamurtirdivyabahurdirghanetro durasadah ।
duradharso duraradhyo durmado durganasanah ॥ 65 ॥

daityarirdanujendrarirdanavendravinasanah ।
durvadalasyamamurtirdurvadalaghanacchavih ॥ 66 ॥

duradarsi dirghadarsi dustaribalaharakah ।
dasagrivavadhakanksi dasakandharanasakah ॥ 67 ॥

durvadalasyamakanto durvadalasamaprabhah ।
data danaparo divyo divyasimhasanasthitah ॥ 68 ॥

divyadolasamasino divyacamaramanditah ।
divyacchatrasamayukto divyalankaramanditah ॥ 69 ॥

divyanganapramodasca dilipanvayasambhavah ।
dusanarirdivyarupi devo dasarathatmajah ॥ 70 ॥

divyado dadhibhugu dani duhkhasagarabhanjanah ।
dandi dandadharo danto danturo danujapahah ॥ 71 ॥

dhairyam dhiro dharanatho dhaneso dharanipatih ।
dhanvi dhanusman dhenusko dhanurbhakta dhanadhipah ॥ 72 ॥

dharmiko dharmasilasca dharmistho dharmapalakah ।
dharmapata dharmayukto dharmanindakavarjakah ॥ 73 ॥

dharmatma dharanityagi dharmayupo dhanarthadah ।
dharmaranyakrtavaso dharmaranyanisevakah ॥ 74 ॥

dharoddharta dharavasi dhairyavan dharanidharah ।
narayano naro neta nandikesvarapujitah ॥ 75 ॥

nayako nrpatirneta neyo narapatirnatah ।
nateso nagaratyagi nandigramakrtasramah ॥ 76 ॥

navinendukalakantirnaupatirnrpateh patih ।
nileso nilasantapi niladeho nalesvarah ॥ 77 ॥

nilango nilameghabho nilanjanasamadyutih ।
nilotpaladalaprakhyo nilotpaladaleksanah ॥ 78 ॥

navinaketakikundo nutnamalavirajitah ।
nariso nagariprano nilabahurnadi nadah ॥ 79 ॥

nidratyagi nidritasca nidralurnadabandhakah ।
nado nadasvarupacca nadatma nadamanditah ॥ 80 ॥

purnanando parabrahma parantejah paratparah ।
param dhama param murtih parahamsah paravarah ॥ 81 ॥

purnah purnodarah purvah purnarivinisudanah ।
prakasah prakatah prapyah padmanetrah parotkatah ॥ 82 ॥

purnabrahma purnamurtih purnatejah paramvasuh ।
padmabahuh padyavaktrah pancananasupujitah ॥ 83 ॥

prapancah pancaputasca pancamnayah paraprabhuh ।
padmesah padmakosasca padmaksah padmalocanah ॥ 84 ॥

padmapatih puranasca puranasurusah prabhuh ।
payodhisayanah palah palakah prthivipatih ॥ 85 ॥

pavanatmajavandyasca pavanatmajasevitah ।
pancapranah pancavayuh pancangah pancasayakah ॥ 86 ॥

pancabanah purakasca prapancanasakah priyah ।
patalam pramathah praudhah pasi prarthyah priyamvadah ॥ 87 ॥

priyankarah panditatma papaha papanasanah ।
pandyesah purnasilasca padmi padmasamarcitah ॥ 88 ॥

phanisah phanisayi ca phanipujyah phananvitah ।
phalamulaprabhokta ca phaladata phalesvarah ॥ 89 ॥

phanirupah phanerbhartta phanibhugvahanastatha ।
phalgutirthasadasnayi phalgutirthaprakasakah ॥ 90 ॥

phalasi phaladah phullah phalakah phalabhaksakah ।
budho bodhapriyo buddho buddhacaranivarakah ॥ 91 ॥

bahudo balado brahma brahmanyo brahmadayakah ।
bharateso bharatiso bharadvajaprapujitah ॥ 92 ॥

bharta ca bhagavan bhokta bhitighno bhayanasanah ।
bhavo bhitiharo bhavyo bhupatirbhupavanditah ॥ 93 ॥

bhupalo bhavanam bhogi bhavano bhuvanapriyah ।
bharataro bharaharta bharabhrdbharatagrajah ॥ 94 ॥

bhurbhugbhuvanabharta ca bhunatho bhutisundarah ।
bhedyo bhedakaro bhetta bhutasuravinasanah ॥ 95 ॥

bhumido bhumiharta ca bhumidata ca bhumipah ।
bhuteso bhutanathasca bhutesaparipujitah ॥ 96 ॥

bhudharo bhudharadhiso bhudharatma bhayapahah ।
bhayado bhayadata ca bhayaharta bhayavahah ॥ 97 ॥

bhakso bhaksyo bhavanando bhavamurtirbhavodayah ।
bhavabdhirbharatinatho bharato bhumibhudharau ॥ 98 ॥

maricarirmaruttrata madhavo madhusudanah ।
mandodaristuyamano madhugadgadabhasanah ॥ 99 ॥

mando mandarumantarau mangalam matidayakah ।
mayi maricahanta ca madano matrpalakah ॥ 100 ॥

mahamayo mahakayo mahateja mahabalah ।
mahabuddhirmahasaktirmahadarpo mahayasah ॥ 101 ॥

mahatma mananiyasca murto marakatacchavih ।
murarirmakaraksarirmattamatangavikramah ॥ 102 ॥

madhukaitabhahanta ca matangavanasevitah ।
madanariprabhurmatto martandakulabhusanah ॥ 103 ॥

mado madavinasi ca mardano munipujakah ।
muktirmarakatabhasca mahima mananasrayah ॥ 104 ॥

marmajno marmaghati ca mandarakusumapriyah ।
mandarastho muhurtatma mangalyo mangalalakah ॥ 105 ॥

mihiro mandalesasca manyurmanyo mahodadhih ।
maruto maruteyasca marutiso maruttatha ॥ 106 ॥

yasasyasca yasorasiryadavo yadunandanah ।
yasodahrdayanando yasodata yasoharah ॥ 107 ॥

yuddhateja yuddhakarta yodho yuddhasvarupakah ।
yogo yogisvaro yogi yogendro yogapavanah ॥ 108 ॥

yogatma yogakarta ca yogabhrdyogadayakah ।
yoddha yodhaganasangi yogakrdyogabhusanah ॥ 109 ॥

yuva yuvatibharta ca yuvabhrata yuvarjakah ।
ramabhadro ramacandro raghavo raghunandanah ॥ 110 ॥

ramo ravanahanta ca ravanari ramapatih ।
rajanicarahanta ca raksasipranaharakah ॥ 111 ॥

raktakso raktapadmakso ramano raksasantakah ।
raghavendro ramabharta rameso raktalocanah ॥ 112 ॥

ranaramo ranasakto rano rakto ranatmakah ।
rangastho rangabhumistho rangasayi ranargalah ॥ 113 ॥

revasnayi ramanatho ranadarpavinasanah ।
rajarajesvaro raja rajamandalamanditah ॥ 114 ॥

rajyado rajyaharta ca ramanipranavallabhah ।
rajyatyagi rajyabhogi rasiko’tha raghudvahah ॥ 115 ॥

rajendro radhunayasca raksoha ravanantakah ।
laksmikantasca laksmipo laksmiso laksmanagrajah ॥ 116 ॥

laksmanatranakarta ca laksmanapritipalakah ।
lilavataro lankarirlankeso laksmanesvarah ॥ 117 ॥

laksmanatranakascaiva laksmanapratipalakah ।
langesaghatakascatha langesapranaharakah ॥ 118 ॥

lankesaviryaharta ca laksarasavilocanah ।
lavangakusumasakto lavangakusumapriyah ॥ 119 ॥

lalanapalano lakso lingarupi lasattanuh ।
lavanyaramo lavanyam laksminarayanatmakah ॥ 120 ॥

lavanambudhibandhasca lavanambudhisetukrt ।
lilamayo lavanajit lolo lavanajitpriyah ॥ 121 ॥

vasudhapalako visnurvidvan vidvajjanapriyah ।
vasudheso vasukiso varistho varavahanah ॥ 122 ॥

vedo visisto vakta ca vadanyo varado vibhuh ।
vidhirvidhata vasistho vasistho vasupalakah ॥ 123 ॥

vasurvasumatibharta vasuman vasudayakah ।
vartadhari vanasthasca vanavasi vanasrayah ॥ 124 ॥

visvabharta visvapata visvanatho vibhavasuh ।
vibhurvibhujyamanasca vibhakto vadhabandhanah ॥ 125 ॥

vivikto varado vanyo virakto viradarpaha ।
viro viragururviradarpadhvamsi visampatih ॥ 126 ॥

vanararirvanaratma viro vanarapalakah ।
vahano vahanasthasca vanasi visvakarakah ॥ 127 ॥

varenyo varadata ca varado varavancakah ।
vasudo vasudevasca vasurvandanameva ca ॥ 128 ॥

vidyadharo vedyavindhyo tatha vindhyacalasanah ।
vidyapriyo visistatma vadyabhandapriyastatha ॥ 129 ॥

vandyasca vasudevasca vasupriyavasupradau ।
sridah srisah srinivasah sripatih saranasrayah ॥ 130 ॥

sridharah srikarah srilah saranyah saranatmakah ।
sivarjitah sivapranah sivadah sivapujakah ॥ 131 ॥

sivakrt sivaharta ca sivatma sivavanchakah ।
sayaki sankaratma ca sankahrarcanatatparah ॥ 132 ॥

sankaresah sisuh saurih sabdikah sabdarupakah ।
sabdabhedi sabdaharta sayakah saranartiha ॥ 133 ॥

sarvah sarvaprabhuh suli sulapaniprapujitah ।
sarngi ca sankaratma ca sivah sakatabhanjanah ॥ 134 ॥

santah santih santidata santikrt santikarakah ।
santikah sankhadhari ca sankhi sankhadhvanipriyah ॥ 135 ॥

satcakrabhedanakarah sadgunasca sadurmikah ।
sadindriyah sadangatma sodasah sodasatmakah ॥ 136 ॥

sphuratkundalaharadhyah sphuranmarakatacchavih ।
sadanandah satibharta sarvesah sajjanapriyah ॥ 137 ॥

sarvatma sarvakarta ca sarvapata sanatanah ।
siddhah sadhyah sadhakendrah sadhakah sadhakapriyah ॥ 138 ॥

siddhesah siddhidah sadhuh satkarta vai sadisvarah ।
sadgatih sancidanandah sadbrahma sakalatmakah ॥ 139 ॥

satipriyah satibharyah svadhyayasca satipatih ।
satkavih sakalatrata sarvapapapramocakah ॥ 140 ॥

sarvasastramayah suryah sarvamnayanamaskrtah ।
sarvadevamayah saksi sarvayajnasvarupakah ॥ 141 ॥

sarvah sankataharta ca sahasi sagunatmakah ।
susnigdhah sukhadata ca sattvah sattvagunasrayah ॥ 142 ॥

satyah satyavratascaiva satyavan satyapalakah ।
satyatma subhagascaiva saubhagyam sagaranvayah ॥ 143 ॥

sitapatih sasitasca satvatah satvatampatih ।
harirhali halascaiva hara-kodanda-khandanah ॥ 144 ॥

hunkaradhvanipurasca hunkaradhvanisambhavah ।
harta haro haratma ca harabhusanabhusitah ॥ 145 ॥

harakarmukabhankta ca harapujaparayanah ।
ksonisah ksitibhug ksonineta caiva ksamaparah ॥ 146 ॥

ksamasilah ksamayuktah ksodi ksodavimocanah ।
ksemankarastatha ksemadayako jnanadayakah ॥ 147 ॥

phalasrutih –
namnametatsahasram tu sriramasya jagatprabhoh ।
rudrayamalatantre’smin bhuktimuktipradayakam ॥ 148 ॥

srigauryai sravitam stotram bhaktya srisasmrna svayam ।
ramasayujyalaksmikam sarvasaukhyakaram nrnam ॥

pathan srnvan grnan vapi brahmabhuyaya kalpate ॥ 149 ॥

sriramanamna paramam sahasrakam papapaham punyasukhavaham subham ।
bhaktipradam bhaktajanaikapalakam striputrapautrapradamiscadayakam ॥ 150 ॥

॥ iti sriramasahasranamastotram sampurnam ॥

॥ Om tatsat srisitaramacandrarpanamastu ॥

Also Read 1000 Names of Sri Rama:

1000 Names of Sri Rama | Sahasranama Stotram 3 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Rama | Sahasranama Stotram 3 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top