Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Ramana Maharshi | Sahasranama Stotram Lyrics in English

Shri Ramanamaharshi Sahasranamastotram Lyrics in English:

॥ ramanasahasranamastotram ॥
॥ srih ॥

॥ sriramanasahasranamastotraprarambhah ॥

devyuvaca ।
bhagavansarvasastrarthaparijnanavatam vara ।
arunesasya mahatmyam tvatto vistarasah srutam ॥ 1 ॥

tannamnamapi sahasram sarvapapaharam nrnam ।
arunesavatarasya ramanasya mahatmanah ॥ 2 ॥

idanim srotumicchami tasya namasahasrakam ।
yasya sankirtananmartyo vimuktim vindate dhruvam ॥ 3 ॥

tvantu sarvam vijanasi nanyastvatto’sya vedita ।
tasmatkarunyato mahyam bhaktimatyai visesatah ॥ 4 ॥

namnam sahasram divyanam ramanasya munisituh ।
rahasyamapi vaktavyam tvaya gautama suvrata ॥ 5 ॥

gautama uvaca ।
sadhu sadhu mahabhage prasna esa jagaddhitah ।
vaksye tacchraddhayopeta savadhanamanah srnu ॥ 6 ॥

jnanam vedantasanjatam saksanmoksasya sadhanam ।
karmopastyadi tadbhinnam jnanadvaraiva muktidam ॥ 7 ॥

niskamakarmasuddhanam vivekadimatam nrnam ।
jayate tacca vijnanam prasadadeva sadguroh ॥ 8 ॥

jnanasadhananisthatvam jnanabhyasam vidurbudhah ।
taratamyena bhidyante jnanabhyasadhikarinah ॥ 9 ॥

vicaramatranisthasya mukhya jnanadhikarita ।
vicari durlabho loke vicaro duskaro yatah ॥ 10 ॥

mamuksavo narassarve jnanabhyase’dhikarinah ।
strisudranam tathanyesam nadhikarovigarhitah ॥ 11 ॥

desabhasantarenapi tesam sopyupakarakah ।
jnanasya ca vicaro’yam sannikrstam hi sadhanam ॥ 12 ॥

vicarabhinnamargasca na saksajjnanasiddhaye ।
vicarajananadvaretyahurvedantavedinah ॥ 13 ॥

yogopastyadayopyanye santi vijnanahetavah ।
tadalambo bhavatyeva vicaranadhikarinam ॥ 14 ॥

yogopastyadyasaktanam japastyutyadikirtanam ।
jnanopayobhavatyeva jijnasanusthitam yadi ॥ 15 ॥

tasmadayatnatojnanam sarvesam yena hetuna ।
tadrsam namasahasram ramanasya mahatmanah ॥ 16 ॥

tvaya prityaiva vaksyami hitaya jagatam srnu ।
nabhaktaya pradatavyamidam moksasukhapradam ॥ 17 ॥

asya sriramanadivyasahasranamastotramahamantrasya ।
gautamo rsih । anustupchandah । sriramanaparamatmadevata ।
aim bijam । hrim saktih । srim kilakam ।
“sri ramanaya namah” iti mantrapratyekavarnena hrdayadi nyasah ।
Om bhurbhuvassvaromiti digbandhah ।
dhyanam ।
dhyayeccharadacandrasundaramukham tamraravindeksanam
bhaktabhistavarabhayapradakaram kaupinamatrojjvalam ।
svatmanandarasanubhutivivasam sarvanavadyangakam
srimantam ramanesvaram guruvaram yogasanadhyasitam ॥

arunajalajanetram mugdhamandasmitasyam
tarunatapanabhasam purnabodhaprasadam ।
arunasikharisanuprangane sancarantam
ramanamarunamurtim cintayedistasiddhyai ॥

॥ Om ॥

arunesamahasaktinipatapratibodhitah ।
acintyaparanirvanasthitiravyaktasaktikah ॥ 1 ॥

anabhyasasramavaptasamastanigamagamah ।
arunacalanathiyapancaratnaprakasakah ॥ 2 ॥

anahatanyahrdayasthanabodhanapanditah ।
akaradiksakarantamatrkamantramalikah ॥ 3 ॥

antargatamahasaktiranimadigunanvitah ।
abhyasatisayajnata atyascaryacaritrakah ॥ 4 ॥

ativarnasramacaro’cintyasaktiramoghadrk ।
angavantyadidesiyamumuksujanatasrayah ॥ 5 ॥

antarmukho’ntararama antaryamyahamarthadrk ।
ahamarthaikalaksyartha arunadrimayo’runah ॥ 6 ॥

apitambanganirmalyapayahpanaikajivitah ।
adhyatmayoganilaya adinatma’ghamarsanah ॥ 7 ॥

akayo bhaktakayasthah kalacakrapravartakah ।
aksipeyamrtambhodhirahuyaisvaryadayakah ॥ 8 ॥

ajanubahuraksobhya atmavananasuyakah ।
avartaksetrasanjata artaraksanatatparah ॥ 9 ॥

itihasapuranajna istapurtaphalapradah ।
idapingalikamadhya-susumnagranthibhedakah ॥ 10 ॥

idapingalikamadhya-susumnamadhyabhasurah ।
istarthadananipuna indrabhogaviraktadhih ॥ 11 ॥

isana isanahinah itibadhabhayapahah ।
upasyamurtirutsahasampanna uruvikramah ॥ 12 ॥

udasinavadasina uttamajnanadesikah । nama 50
urdhvareta urdhvagati rutajastha udaradhih ॥ 13 ॥

rsirsiganastutyo rjubuddhi rjupriyah ।
rtambhara rtaprajno rjumargapradarsakah ॥ 14 ॥

evamityavinirneyah enahkutavinasanah ।
aisvaryadananipuna audaryagunamanditah ॥ 15 ॥

onkarapadalaksyartha aupamyaparivarjitah ।
kataksasyandikarunah katibaddhalamallakah ॥ 16 ॥

kamaniyacaritradhyah karmavitkavipungavah ।
karmakarmavibhagajnah karmalepavivarjitah ॥ 17 ॥

kalidosaharah kamrah karmayogapravartakah ।
karmandipravarah kalyah kalyanagunamanditah ॥ 18 ॥

kantipattanasandrstarunajyotihpraharsitah ।
kamahantakantamurtih kalatmakalasutrahrt ॥ 19 ॥

kanksahinah kalakanksi kasivasaphalapradah ।
kasmiradesyasevyanghrirnepaliyasamarcitah ॥ 20 ॥

kamakaranirakarta krtakrtyatvakarakah ।
kavyakanthasudhidrstakartikeyasvarupadhrk ॥ 21 ॥

kinkarikrtabhupalah kirtimankirtivarddhanah ।
kumarah kutalamodah kukutumbi kulodgatah ॥ 22 ॥ nama 100
kusthapasmararogaghnah kusumaramanisthitah ।
krpaluh krpanalambah krsanusadrsah krsah ॥ 23 ॥

keralandhradibhasajnah keralandhrajaneditah ।
kaivalyapadanissrenih kaivalyasukhadayakah ॥ 24 ॥

ko’ham naham so’hamiti svatmanvesanamargadrk ।
ko’hamvimarsabrahmastra-nasitasesavibhramah ॥ 25 ॥

kosalayapratisthata kosavankosaviksita ।
ksamavanksiprasantustah ksapitasesakalmasah ॥ 26 ॥

ksatakarma ksatavidyah ksinabhaktajanavanah ।
ksamanasi ksudhahinah ksudraghnah ksitimandanam ॥ 27 ॥

ksetrajnah ksemadah ksemah ksemarthijanavanditah ।
ksetratanaparisrantabhaktaksipraprasadanah ॥ 28 ॥

ksmraummantrabijatattvajnah ksetrajivaphalapradah ।
gambhiro garvitogarvavihino garvanasanah ॥ 29 ॥

gadyapadyapriyogamyo gayatrimantrabodhitah ।
giriso gispatirgunyo gunatito gunakarah ॥ 30 ॥

grhigrhavinirmukto grahatigrahasanjayi ।
gitopadesasaradigranthakrd granthibhedakah ॥ 31 ॥ nama 150
gurumurtataponisthah naisargikasuhrdvarah ।
grhimuktyadhikaritva vyavasthapanatatparah ॥ 32 ॥

govindo gokulatrata gosthivangodhananvitah ।
caracarahitascaksurutsavascaturascalah ॥ 33 ॥

caturvargacaturbhadrapradascaramadehabhrt ।
candalacatakasva’hi-kitikisahitankarah ॥ 34 ॥

cittanuvarti cinmudri cinmayascittanasakah ।
cirantanascidakasascintahinascidurjitah ॥ 35 ॥

coraha coradrk coracapetaghatananditah ।
chalacchadmavacohinassatrujicchatrutapanah ॥ 36 ॥

channakaraschandasedyanchinnakarmadi bandhanah ।
chinnadvaidhaschinnamohaschinnahrcchinnakalmasah ॥ 37 ॥

jagadgururjagatprano jagadiso jagatpriyah ।
jayantijojanmahino jayado janamohanah ॥ 38 ॥

jagratsvapnasusuptyadisaksi jadyavinasakah ।
jativarnabhidasunyo jitatma jitabhutakah ॥ 39 ॥

jitendriyo jitaprano jitantassatrusancayah । nama 200
jivabrahmaikyavijjivanmukto jivatvanasakah ॥ 40 ॥

jyotirlingamayajyotissamalostasmakancanah ।
jeta jyayajjnanamurtirjnani jnanamahanidhih ॥ 41 ॥

jnanajnatrjneyarupatriputibhavanojjhitah ।
jnatasarvagamo jnanagamyo jnateyasannutah ॥ 42 ॥

jnanavijnanatrptatma jnanasanchinnasamsayah ।
jnanagnidagdhakarma ca jnanopayapradarsakah ॥ 43 ॥

jnanayajnavidhiprito jnanavasthitamanasah ।
jnata’jnatanyacinmatro jnanavrddhopalalitah ॥ 44 ॥

tattvajnastattvavinneta tattvamasyadilaksitah ।
tattvabhasanasantustastattvabodhakadesikah ॥ 45 ॥

tatpadarthaikasamlinastattvanvesana tatparah ।
tapanastapaniyangastamassantapacandramah ॥ 46 ॥

tapasvi tapasaradhyastapah klistatanudvahah ।
tapastattvarthasarajnastapomurtistapomayah ॥ 47 ॥

tapobalasamakrstabhaktasanghasamavrtah ।
tapatrayagnisantaptajanasanjivanamrtam ॥ 48 ॥

tatadesaptasonadristatarunamahesvarah ।
tatantikasamaganta tatanvesanatatparah ॥ 49 ॥

titiksustirthavittirtham turiyastustamanasah । nama 250
tulyanindastutistusnimsilastrsnavivarjitah ॥ 50 ॥

tejasvityaktavisayastrayibhavarthakovidah ।
tridivesamukhopasyastrivargastrigunatmakah ॥ 51 ॥

trailokyabudhasampujyastrailokyagrasabrmhitah ।
trailokyasrstisthitikrt traigunyavisayojjhitah ॥ 52 ॥

traigunyavisavegaghno dakso dagdhavapurdharah ।
darsaniyo dayamurtirdaksinasyo damanvitah ॥ 53 ॥

dandadhrk dandanitistho daksino dambhavarjitah ।
daharakasamadhyastha cidakasapratisthitah ॥ 54 ॥

dasadikpalasampujyo dasadigvyapisadyasah ।
daksinadvipavikhyato daksinatyakalakavih ॥ 55 ॥

daridryadhvamsako danto daritaklesasantatih ।
dasidasabharo divyo distyabuddho digambarah ॥ 56 ॥

dirghadarsi dipyamano dinabandhurdrgatmakah ।
durvigahyo duradharso duracaranivartakah ॥ 57 ॥

drgdrsyabhedadhisunyo darsanam drptakhandakah ।
devavandyo devateso dosajno dosanasanah ॥ 58 ॥ nama 300
dvadasarnamanudhyeyo dvadasantasthalasthitah ।
daiviko dravido dvipantaravikhyatavaibhavah ॥ 59 ॥

dvitiyatithisambhuto dvaitabhavavimuktadhih ।
dvaitadvaitamatatito dvaitasantamasapahah ॥ 60 ॥

dhanado dharmasuksmajno dharmarat dharmikapriyah ।
dhata dhatrsamasriko dhatusuddhividhayakah ॥ 61 ॥

dharanasaktimandhiro dhurino dhrtivarddhanah ।
dhirodattagunopeto dhyananistho dhruvasmrtih ॥ 62 ॥

namajjanoddharanakrnnaravahanasannibhah ।
navanitasamasvanto natasadhujanasrayah ॥ 63 ॥

naranariganopeto nagasanukrtasramah ।
namametyavyayayuto navino nastamanasah ॥ 64 ॥

nayananandado namyo namoccaranamuktidah ।
nagasvamyanujo nagasundarajyesthatam gatah ॥ 65 ॥

nadabindukalabhijno nadabrahmapratisthitah ।
nadapriyo naradadipujyo namavivarjitah ॥ 66 ॥

nami namajapaprito nastikatvavighatakrt ।
nasagranyastadrn namabrahmatito niranjanah ॥ 67 ॥

niranjanasrayo nityatrpto nissreyasapradah । nama 350
niryatnasiddhanitya srirnityasiddhasvarupadrk ॥ 68 ॥

nirmamo nirahankaro niravadyo nirasrayah ।
nityanando niratanko nisprapanco niramayah ॥ 69 ॥

nirmalo niscalo nityo nirmoho nirupadhikah ।
nissango nigamastutyo niriho nirupaplavah ॥ 70 ॥

nityasuddho nityabuddho nityamukto nirantarah ।
nirvikaro nirgunatma nispapo nisparigrahah ॥ 71 ॥

nirbhavo nistulo nighno nijanandaikanirbharah ।
nigrahanugrahasamo nikrtijno nidanavit ॥ 72 ॥

nirgrantho nirnamaskaro nistulirnirayapahah ।
nirvasano nirvyasano niryogaksemacintanah ॥ 73 ॥

nirbijadhyanasamvedyo nirvado nissiroruhah ।
pancaksaramanudhyeyah pancapatakanasanah ॥ 74 ॥

pancaskandhimatabhijnah pancakosavilaksanah ।
pancagnividyamargajnah pancakrtyaparayanah ॥ 75 ॥ nama 400
pancavaktrah pancatapah pancatakaranoddharah ।
pancopacarasampujyah pancabhutavimardanah ॥ 76 ॥

pancavimsatitattvatma mahapancadasaksarah ।
parasarakulodbhutah panditah panditapriyah ॥ 77 ॥

paramesthi paresanah paripurnah paratparah ।
paramjyotih paramdhama paramatma parayanam ॥ 78 ॥

pativratabhistadayi paryankasthah pararthavit ।
pavitrapadah paparih pararthaikaprayojanah ॥ 79 ॥

palitirthatatollasi pascatyadvipavisrutah ।
pita pitrhitah pittanasakah pitrmocakah ॥ 80 ॥

pitrvyanvesita pinah patalesalayasthitah ।
punarvasuditah punyah punyakrtpurusottamah ॥ 81 ॥

punnagataruvatksetri punyapunyavivarjitah ॥।

putatma prthukapritah prthudasca purohitah ॥ 82 ॥

pratimakrtasannidhyah pratigrahaparanmukhah ।
pramadivatsarodbhutah prakrtisthah pramanavit ॥ 83 ॥

pratikopastivisayah pratyuttaravicaksanah । nama 450
pratyak prasantah pratyaksah prasritah pratibhanavan ॥ 84 ॥

pradaksinapritamanah pravaladrisamasrayah ।
pracyapraticyadesiya vibudhagranyavanditah ॥ 85 ॥

prasthanabhedasamboddhyah pramsuh prananirodhakah ।
prasutidinavrddhastri darsitajyotirakrtih ॥ 86 ॥

prarthitarthapradah prajnah pravarakaniguhitah ।
pratassmartavyacaritrah praptapraptavyanirvrtah ॥ 87 ॥

prayanasmrtisamprapyah priyahinah priyamvadah ।
preksavanpresyarahitah phalabhutah phalapradah ॥ 88 ॥

bahusruto bahumato bahupaki bahupradah ।
balavanbandhumanbalarupo balyavicestitah ॥ 89 ॥

balabhanupratikaso balasannyasisabditah ।
brahmacaryatapoyogasrutaprajnasamanvitah ॥ 90 ॥

brahmanyo brahmavidbrahma brahmasayujyadayakah ।
brahmarpitamanobuddhirbrahmanasvaminamakah ॥ 91 ॥

brahmasanasthito brahmasutravidbhagavanbhavah ।
bhayakrdbhayasamharta bhavado bhaktabhavitah ॥ 92 ॥ nama 500
bharupo bhavanagrahyo bhavajno bhagyavarddhanah ।
bharatiyamahabhagyam bharatakhyatiposakah ॥ 93 ॥

bharatodyadjnanadipo bhavanabhedakrntanah ।
bhidasunyo bhidadhvamsi bhavuko bhiksukesvarah ॥ 94 ॥

bhutido bhutikrdbhumi nathapurnamsasambhavah ।
bhaumabrahma bhramadhvamsi bhuhrtksetralaksitah ॥ 95 ॥

bhutibhusitasarvango mangalo mangalapradah ।
manobuddhirahankarah prakrtisca parah puman ॥ 96 ॥

mahasaktirmahasiddhirmahodaro mahadyutih ।
mahakarta mahabhokta mahayogi mahamatih ॥ 97 ॥

mahamanyo mahabhago mahasenamahomsajah ।
maryadakrnmahadevo maharupi mahayasah ॥ 98 ॥

mahodyamo mahotsaho mamatagrahapidanah ।
mahamantro mahayantro mahavakyopadesakah ॥ 99 ॥

mahavakyarthatattvajno mahamohanivarakah ।
mayavi manado mani matrmuktividhayakah ॥ 100 ॥ nama 550
manavamanasamyatma maluradhastapassthitah ।
madhukadrutalasthayi matrmanmatrbhaktiman ॥ 101 ॥

matralayapratisthata margito margabandhavah ।
marganiyo margadarsi margasirsakrtodayah ॥ 102 ॥

margitatma margasunyo mitabhunmitasancarah ।
mitasvapnavabodhasca mithyabahyaniriksakah ॥ 103 ॥

munirmukto muktidayi medhavi medhyabhojanah ।
maunavyakhyanakrnmauni maunabhasavisaradah ॥ 104 ॥

maunamaunadvayatito maunado maunisu priyah ।
yajnakrdyajnabhugyajno yajamano yatharthavit ॥ 105 ॥

yatatma yatisampujyo yatiprapyo yasaskarah ।
yamadyastangayogajno yajussakhi yatisvarah ॥ 106 ॥

yavananugrahakaro yakso yamanisudanah ।
yatravirahito yana’narudho yajnikapriyah ॥ 107 ॥

yatananasano yancahino yacitadayakah । nama 600
yuktakrdyuktabhugyukta svapnabodho yugadikrt ॥ 108 ॥

yogiso yogapuruso yogatattvavivecakah ।
yogasano yogabhumi samarohanasadhakah ॥ 109 ॥

yogigamyo yogaphalam yogabhrastasubhapradah ।
yogaprasamsi yogastho yogaksemadhurandharah ॥ 110 ॥

raksako ramano ramyo ramaniyangasamhatih ।
ramesaklesasandrstajyotiraklesadarsanah ॥ 111 ॥

rajopaho rajomurti rasiko rasasevadhih ।
rahasyo ranjano rasyo ratnagarbho rasodayah ॥ 112 ॥

rajavidyaguru raja vidyavidrajamanitah ।
rajasaharanirmukto rajasajnanaduragah ॥ 113 ॥

ragadvesavinirmukto rasalasramakokilah ।
ramabhiramo rajasrih raja rajyahitankarah ॥ 114 ॥

rajabhogaprado rastrabhasavidrajavallabhah ।
ruditadvesano rudro laksmivanlaksmivarddhanah ॥ 115 ॥

lajjalurlalito labdhalabdhavyo laghusiddhidah । nama 650
layavillabdhakamaugho labhalabhasamasayah ॥ 116 ॥

layadhisthanatattvajno layapurvasamadhiman ।
lasyapriyo lingarupi lingottho lingavarjitah ॥ 117 ॥

lipilekhacano lokasiksako lokaraksakah ।
lokayatamatabhijno lokavartavivarjitah ॥ 118 ॥

lokodasinabhavastho lokottaragunottarah ।
lokadhyakso lokapujyo lokasaratvabodhakah ॥ 119 ॥

lokakarsanasaktatmasaktimatkantaparvatah ।
lokanutsadako lokapramanam lokasangrahi ॥ 120 ॥

lokabodhaprakasartha sonodyajjnanabhaskarah ।
varistho varado vakta vangadesyajanasrayah ॥ 121 ॥

vandarujanamandaro vartamanaikakalavit ।
vanavasarasabhijno valitrayavibhusitah ॥ 122 ॥

vasumanvastutattvajno vandyo vatsataripriyah ।
varnasramaparitrata varnasramamatatigah ॥ 123 ॥

vakyajno vakyakusalo vanmanobuddhyagocarah ।
vadyagitapriyo vajasrava vapipratisthakah ॥ 124 ॥

vahanagaranisthavanvajimedhaphalapradah ।
vaksodaksinabhagastha hrdayasthanadarsakah ॥ 125 ॥ nama 700
vacadbhumantrasamsevyo vicaraikopadesakrt ।
vicaramatranirato vivekijanatadrtah ॥ 126 ॥

viditatma vidheyatma vismitesadiviksitah ।
virupaksaguhavasi visvatma visvabhugvibhuh ॥ 127 ॥

viviktasevi vighnesacaityaprakarasamsthitah ।
vidhyadrstamahodarsi vijnananandasundarah ॥ 128 ॥

vighasasi visuddhatma viparyasanirasakah ।
vibhutisitaphaladhyo virodhoktivinakrtah ॥ 129 ॥

visvambharo visvavaidyo visvasyo vismayanvitah ।
vinageyo vitamayo viryavanvitasamsayah ॥ 130 ॥

vrddhihrasavinabhuto vrddho vrttinirodhakah ।
vrttido vrttibodheddho venuvadyavasamvadah ॥ 131 ॥

vedavedantatattvajno vesadosaprakasakah ।
vyaktavyaktasvarupajno vyangyavakyaprayogavit ॥ 132 ॥

vyaptakhilo vyavasthakrdvyavasayavibodhakah ।
vaijnanikagranirvaisvanaro vyaghrajinasthitah ॥ 133 ॥

saranyassarmadassakti patabuddhassamanvitah ।
saririvadbhasamanassarmanyajanavanditah ॥ 134 ॥ nama 750
sastrajalamaharanya vrthatananisedhakah ।
sastrabhyasaphalibhuta jnanavijnanatatparah ॥ 135 ॥

sastrollanghanavidvesi sastramargavilanghanah ।
santatma santidassantidhanassantopadesakah ॥ 136 ॥

sandilyopastilaksyarthassastrayonih prajapatih ।
sivankarassivatamassistestassistapujitah ॥ 137 ॥

sivaprakasasantustassivadvaitapratisthitah ।
sivagangatadakasthassivajnanapradayakah ॥ 138 ॥

sitacalaprantyapujyassipratirajanasrayah ।
subhasubhaparityagi subhasubhavimatsarah ॥ 139 ॥

suklakrsnagatijnani subhamyussisiratmakah ।
sukavajjanmasamsiddhassesadrisvamivatsalah ॥ 140 ॥

saivavaisnavasaktadi virodhapratirodhakah ।
srngaradirasalambo srngararasavipriyah ॥ 141 ॥

sravanadhyarthatattvajnassravananandabhasitah ।
sonesalayasancari sonesah sonatirthavit ॥ 142 ॥

sokamohadyasamsprstassonaksetradhidaivatam ।
sridah srisah srinivasah srikanthamatatattvavit ॥ 143 ॥

srividyamantratattvajnah srivaisnavamatapriyah ।
srutitatparyanirvakta srutamatravadharanah ॥ 144 ॥

srutasrotavyasantustah srautamargasamarthakah ।
sadadhvadhvantavidhvamsi sadurmibhayabhanjanah ॥ 145 ॥ nama 800
satgranthibhedacaturassatguni satpramanavan ।
satkonamadhyanilayassadarighnassadasrayah ॥ 146 ॥

sandatvaghnassadadharanirdhyatassadanadivit ।
sarvajnassarvavitsarvassarvassarvamanassthitah ॥ 147 ॥

sadasannirnayajnani sarvabhutasamasayah ।
sarvasrutissarvacaksussarvananakaradiman ॥ 148 ॥

sarvendriyagunabhasassarvasambandhavarjitah ।
sarvabhrtsarvakrtsarvaharassarvahiteratah ॥ 149 ॥

sarvarambhaparityagi sagunadhyayitarakah ।
sarvabhutanisabuddhassarvajagaranidritah ॥ 150 ॥

sarvascaryamassabhyassankalpaghnassadatanah ।
sargadimadhyanidhanassakrtsmrtivimuktidah ॥ 151 ॥

samyami satyasandhasca samskaraparivarjitah ।
samassamavibhaktangassamadrk samasamsthitah ॥ 152 ॥

samarthassamaradvesi samaryadassamahitah ।
samayajnassadanandassamahrtanijendriyah ॥ 153 ॥

sattasamvinmayajyotissampradayapravartakah । nama 850
samastavrttimulaham vrttinasopadesakah ॥ 154 ॥

samrat samrddhassambuddhassarvasrutimanoharah ।
saralassarasassarvarasassarvanubhutiyuk ॥ 155 ॥

sarvesvarassarvanidhissarvatma sarvasadhakah ।
sahajapraptakarmanusthanatyaganisedhakah ॥ 156 ॥

sahisnussattvikaharassattvikajnaniviksitah ।
sattvadhikamanobuddhisukhadhairyavivardhakah ॥ 157 ॥

sattvikatyagayogajnassattvikaradhyavaibhavah ।
sardhasodasavarsaptaparivrajyo viraktadhih ॥ 158 ॥

samaganapriyassamyavaisamyamatikrntanah ।
sadhitakhilasiddhisassamavitsamagayanah ॥ 159 ॥

siddharthassiddhasankalpassiddhidassiddhasadhanah ।
siddhyasiddhisamassiddhassiddhasanghasamarcitah ॥ 160 ॥

sisadhayisulokedyassahayambasahayavan ।
sundarassundaraksetra vidyabhyasavilasabhrt ॥ 161 ॥

sundaresvaralilakrt sundaranandavarddhanah ।
surarsisannutassuksmassuridrsyapadasthitah ॥ 162 ॥

sudarsanassuhrtsurissunrtoktivadavadah ।
sutravitsutrakrtsutram srstivaitathyabodhakah ॥ 163 ॥ nama 900
srstivakyamahavakyaikyakanthyapratipadakah ।
srstihetumanonasi srstyadhisthananisthitah ॥ 164 ॥

srakcandanadivisayaviragi svajanapriyah ।
sevanamrasvabhaktaugha sadyomuktipradayakah ॥ 165 ॥

somasuryagnyaprakasya svaprakasasvarupadrk ।
saundaryambatapassampatparipakaphalayitah ॥ 166 ॥

sauhityavimukhasskandasramavasakutuhali ।
skandalayataponisthasstavyastavakavarjitah ॥ 167 ॥

sahasrastambhasamyukta mandapantaramasritah ।
stainyastenasstotrasastra geyassmrtikarassmrtih ॥ 168 ॥

samarasyavidhanajnassanghasaubhratrabodhakah ।
svabhavabhadro madhyasthasstrisannyasavidhayakah ॥ 169 ॥

stimitodadhivajjnanasaktipuritavigrahah ।
svatmatattvasukhasphurtitundilasvasvarupakah ॥ 170 ॥

svasvadharmarataslaghi svabhussvacchandacestitah ।
svasvarupaparijnana paramrtapadasthitah ॥ 171 ॥

svadhyayajnanayajnejyasvatassiddhasvarupadrk ।
svastikrtsvastibhuksvami svapajagradvivarjitah ॥ 172 ॥

hantrhantavyatasunya suddhasvatmopadesakah ।
hastapadadyasangrahyanirliptaparamarthadrk ॥ 173 ॥

hatyadipapasamano hanivrddhivivarjitah ।
hitakrddhunadesiya janavarnitavaibhavah ॥ 174 ॥

hrdayabrahmatattvajno hrdayanvesadesanah ।
hrdayastho hrdayakasasvarupi hrdguhasayah ॥ 175 ॥

hardakasantaragata bahyakasadivastudrk ।
hrdayasthanatattvajno hrdahannasapanditah ॥ 176 ॥ nama 950
heyopadeyarahito hemantartukrtodayah ।
haribrahmendradusprapasvarajyorjitasasanah ॥ 177 ॥

hatasuraprakrtiko hamso hrdyo hiranmayah ।
hardavidyaphalibhuto hardasantamasapahah ॥ 178 ॥

setussima samudrasca samabhyadhikavarjitah ।
puranah purusah purno’nantarupassanatanah ॥ 179 ॥

jyotih prakasah prathitassvayambhanah svayamprabhuh ।
satyam jnanam sukham svasthassvanubhuh paradaivatam ॥ 180 ॥

maharsisca mahagraso mahatma bhagavanvasi ।
ahamartho’prameyatma tattvam nirvanamuttamam ॥ 181 ॥

anakhyavastu muktatma bandhamuktivivarjitah ।
adrsyo drsyaneta ca mulacaryassukhasanah ॥ 182 ॥

antaryami parasunyo bhuma bhojayita rasah । nama 1000

upasamharah ।
ko’ham marga dhanuspanirnaham tattvasudarsanah ।
so’ham bodha mahasankho bhagavan ramano’vatu ॥ 1 ॥

iti trivaram
iti te namasahasram ramanasya mahatmanah ।
kathitam krpaya devi gopyadgopyataram maya ॥ 2 ॥

ya idam namasahasram bhaktya pathati manavah ।
tasya muktirayatnena siddhyatyeva na samsayah ॥ 3 ॥

vidyarthi labhate vidyam vivaharthi grhi bhavet ।
vairagyakamo labhate vairagyam bhavatarakam ॥ 4 ॥

yena yena ca yo yo’rthi sa sa tam tam samasnute ।
sarva papavinirmuktah param nirvanamapnuyat ॥ 5 ॥

durdesakalotthaduramayartah
daurbhagyatapatrayasanniruddhah ।
narah pathanto ramanasya nama-
sahasramiyussukhamastaduhkham ॥ 6 ॥

iti srigautamamaharsiproktam sriramanasahasranamastotram sampurnam ।
॥ subhamastu ॥

Also Read 1000 Names of Shri Ramanamaharshi:

1000 Names of Sri Ramana Maharshi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Ramana Maharshi | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top