Templesinindiainfo

Best Spiritual Website

1000 Names of Upadesasahasri | Sahasranama Lyrics in English

Upadesasahasri Sahasranama Stotram Lyrics in English:

॥ upadesasahasri ॥

(Metrical Section)

US-P01.001ab caitanyam sarvagam sarvam sarvabhutaguhasayam ।
US-P01.001cd yat sarvavisayatitam tasmai sarvavide namah ॥

US-P01.002ab samapayya kriyah sarva daragnyadhanapurvikah ।
US-P01.002cd brahmavidyamathedanim vaktum vedah pracakrame ॥

US-P01.003ab karmani dehayogartham dehayoge priyapriye ।
US-P01.003cd dhruve syatam tato rago dvesascaiva tatah kriyah ॥

US-P01.004ab dharmadharmau tato’jnasya dehayogastatha punah ।
US-P01.004cd evam nityapravrtto’yam samsarascakravad bhrsam ॥

US-P01.005ab ajnanam tasya mulam syaditi taddhanamisyate ।
US-P01.005cd brahmavidyata arabdha tato nihsreyasam bhavet ॥

US-P01.006ab vidyaivajnanahanaya na karmapratikulatah ।
US-P01.006cd najnanasyaprahane hi ragadvesaksayo bhavet ॥

US-P01.007ab ragadvesaksayabhave karma dosadbhavam dhruvam ।
US-P01.007cd tasman nihsreyasarthaya vidyaivatra vidhiyate ॥

US-P01.008ab nanu karma tatha nityam kartavyam jivane sati ।
US-P01.008cd vidyayah sahakaritvam moksam prati hi tad vrajet ॥

US-P01.009ab yatha vidya tatha karma coditatvavisesatah ।
US-P01.009cd pratyavayasmrtescaiva karyam karma mumuksubhih ॥

US-P01.010ab nanu dhruvaphala vidya nanyat kimcidapeksate ।
US-P01.010cd nagnistomo yathaivanyad dhruvakaryo’pyapeksate ॥

US-P01.011ab tatha dhruvaphala vidya karma nityamapeksate ।
US-P01.011cd ityevam kecidicchanti na karma pratikulatah ॥

US-P01.012ab vidyayah pratikulam hi karma syat sabhimanatah ।
US-P01.012cd nirvikaratmabuddhisca vidyetiha prakitita ॥

US-P01.013ab aham karta mamedam syaditi karma pravartate ।
US-P01.013cd vastvadhina bhaved vidya kartadhino bhaved vidhih ॥

US-P01.014ab karakanyupamrdnati vidya’bbuddhimivosare ।
US-P01.014cd tatsatyamatimadaya karma kartum vyavasyati ॥

US-P01.015ab viruddhatvadatah sakyam karma kartum na vidyaya ।
US-P01.015cd sahaivam vidusa tasmat karma heyam mumuksuna ॥

US-P01.016ab dehadyairavisesena dehino grahanam nijam ।
US-P01.016cd praninam tadavidyottham tavat karmavidhirbhavet ॥

US-P01.017ab neti netiti dehadinapohyatmavasesitah ।
US-P01.017cd avisesatmabodhartham tenavidya nivartita ॥

US-P01.018ab nivrtta sa katham bhuyah prasuyeta pramanatah ।
US-P01.018cd asatyevavisese hi pratyagatmani kevale ॥

US-P01.019ab na ced bhuyah prasuyeta karta bhokteti dhih katham ।
US-P01.019cd sadasmiti ca vijnane tasmad vidyasahayika ॥

US-P01.020ab atyarecayadityukto nyasah srutyata eva hi ।
US-P01.020cd karmabhyo manasantebhya etavaditi vajinam ॥

US-P01.021ab amrtatvam srutam tasmat tyajyam karma mumuksubhih ।
US-P01.021cd agnistomavadityuktam tatredamabhidhiyate ॥

US-P01.022ab naikakarakasadhyatvat phalanyatvac ca karmanah ।
US-P01.022cd vidya tadvipaitato drstanto visamo bhavet ॥

US-P01.023ab krsyadivat phalarthatvadanyakarmopabrmhanam ।
US-P01.023cd agnistomastvapekseta vidyanyat kimapeksate ॥

US-P01.024ab pratyavayastu tasyaiva yasyahamkara isyate ।
US-P01.024cd ahamkaraphalarthitve vidyete natmavedinah ॥

US-P01.025ab tasmadajnanahanaya samsaravinivrttaye ।
US-P01.025cd brahmavidyavidhanaya prarabdhopanisat tviyam ॥

US-P01.026ab saderupanipurvasya kvipi copanisad bhavet ।
US-P01.026cd mandikaranabhavac ca garbhadeh satanat tatha ॥

US-P02.001ab praiseddhumasakyatvan neti netiti sesitam ।
US-P02.001cd idam nahamidam nahamityaddha pratipadyate ॥

US-P02.002ab idamdhiridamatmottha vacarambhanagocara ।
US-P02.002cd nisiddhatmodbhavatvat sa na punarmanatam vrajet ॥

US-P02.003ab purvabuddhimabadhitva nottara jayate matih ।
US-P02.003cd drsirekah svayamsiddhah phalatvat sa na badhyate ॥

US-P02.004ab idamvanamatikramya sokamohadidusitam ।
US-P02.004cd vanad gandharako yadvat svamatmanam prapadyate ॥

US-P03.001ab isvarascedanatma syan nasavasmiti dharayet ।
US-P03.001cd atma cedisvaro’smiti vidya sanyanivartika ॥

US-P03.002ab atmano’nyasya ced dharma asthulatvadayo matah ।
US-P03.002cd ajneyatve’sya kim taih syadatmatve tvanyadhihnutih ॥

US-P03.003ab mithyadhyasanisedhartham tato’sthuladi grhyatam ।
US-P03.003cd paratra cen nisedhartham sunyatavaranam hi tat ॥

US-P03.004ab bubhutsoryadi canyatra pratyagatmana isyate ।
US-P03.004cd aprano hyamanah subhra iti canarthakam vacah ॥

US-P04.001ab ahampratyayabijam yadahampratyayavatsthitam ।
US-P04.001cd nahampratyayavahnyustam katham karma prarohati ॥

US-P04.002ab drstavac cet prarohah syan nanyakarma sa isyate ।
US-P04.002cd tannirodhe katham tat syat prcchamo vastaducyatam ॥

US-P04.003ab dehadyarambhasamarthyaj jnanam sadvisayam tvayi ।
US-P04.003cd abhibhuya phalam kuryat karmante jnanamudbhavet ॥

US-P04.004ab arabdhasya phale hyete bhogo jnanam ca karmanah ।
US-P04.004cd avirodhastayoryukto vaidharmyam cetarasya tu ॥

US-P04.005ab dehatmajnanavaj jnanam dehatmajnanabadhakam ।
US-P04.005cd atmanyeva bhaved yasya sa necchannapi mucyate ॥

US-P05.001ab mutrasaṅko yathodaṅko nagrahidamrtam munih ।
US-P05.001cd karmanasabhayaj jantoratmajnanagrahastatha ॥

US-P05.002ab buddhisthascalativatma dhyayativa ca drsyate ।
US-P05.002cd naugatasya yatha vrksastadvat samsaravibhramah ॥

US-P05.003ab nausthasya pratilomyena naganam gamanam yatha ।
US-P05.003cd atmanah samsrtistadvad dhyayativeti hi srutih ॥

US-P05.004ab caitanyapratibimbena vyapto bodho hi jayate ।
US-P05.004cd buddheh sabdadinirbhasastena momuhyate jagat ॥

US-P05.005ab caitanyabhasatahamastadarthyam ca tadasya yat ।
US-P05.005cd idamamsaprahane na parah so’nubhavo bhavet ॥

US-P06.001ab chittva tyaktena hastena svayam natma visesyate ।
US-P06.001cd tatha sistena sarvena yena yena visesyate ॥

US-P06.002ab tasmat tyaktena hastena tulyam sarvam visesanam ।
US-P06.002cd anatmatvena tasmaj jno muktah sarvavisesanaih ॥

US-P06.003ab visesanamidam sarvam jnata atmanyasad bhavet ।
US-P06.003cd avidyastamatah sarvam jnata atmanyasad bhavet ॥

US-P06.004ab jnataivatma sada grahyo jneyamutsrjya kevalah ।
US-P06.004cd ahamityapi yad grahyam vyapetaṅgasamam hi tat ॥

US-P06.005ab yavan syadidamamso yah sa svato’nyo visesanam ।
US-P06.005cd visesapraksayo yatra siddho jnascitraguryatha ॥

US-P06.006ab idamamso’hamityatra tyajyo natmeti panḍitaih ।
US-P06.006cd aham brahmeti sisto’mso bhutapurvagaterbhavet ॥

US-P07.001ab buddhyaruḍham sada sarvam drsyate yatra tatra va ।
US-P07.001cd maya tasmat param brahma sarvajnascasmi sarvagah ॥

US-P07.002ab yathamabuddhicaranam saksi tadvat paresvapi ।
US-P07.002cd naivapoḍhum na vadatum sakyastasmat paro hyaham ॥

US-P07.003ab vikaritvamasuddhatvam bhautikatvam na catmanah ।
US-P07.003cd asesabuddhisaksitvad buddhivac calpavedana ॥

US-P07.004ab manau prakasyate yadvad raktadyakaratatape ।
US-P07.004cd mayi samdrsyate sarvamatapeneva tan maya ॥

US-P07.005ab buddhau drsyam bhaved buddhau satyam nasti viparyaye ।
US-P07.005cd drasta yasmat sada drasta tasmad dvaitam na vidyate ॥

US-P07.006ab avivekat parabhavam yatha buddhiravet tatha ।
US-P07.006cd vivekat tu paradanyah svayam capi na vidyate ॥

US-P08.001ab citisvarupam svata eva me mate rasadiyogastava mohakaritah ।
US-P08.001cd ato na kimcit tava cestitena me phalam bhavet sarvavisesahanatah ॥

US-P08.002ab vimucya mayamayakaryatamiha prasantimayahyasadihitat sada ।
US-P08.002cd aham param brahma sada vimuktavat tathajamekam dvayavarjitam yatah ॥

US-P08.003ab sada ca bhutesu samo’smi kevalo yatha ca kham sarvagamaksaram sivam ।
US-P08.003cd nirantaram niskalamakriyam param tato na me’stiha phalam tavehitaih ॥

US-P08.004ab aham mamaiko na tadanyadisyate tatha na kasyapyahamasmyasaṅgatah ।
US-P08.004cd asaṅgarupo’hamato na me tvaya krtena karyam tava cadvayatvatah ॥

US-P08.005ab phale ca hetau ca jano visaktavaniti pracinyahamato vimoksane ।
US-P08.005cd janasya samvadamimam prakḷptavan svarupatattvarthavibodhakaranam ॥

US-P08.006ab samvadametam yadi cintayen naro vimucyate’jnanamahabhayagamat ।
US-P08.006cd vimuktakamasca tatha janah sada caratyasokah sama atmavit sukhi ॥

US-P09.001ab suksmatavyapite jneye gandhaderuttarottaram ।
US-P09.001cd pratyagatmavasanesu purvapurvaprahanatah ॥

US-P09.002ab sarira prthivi tavad yavad bahya pramanatah ।
US-P09.002cd abadini ca tattvani tavaj jneyani krtsnasah ॥

US-P09.003ab vayvadinam yathotpatteh purvam kham sarvagam tatha ।
US-P09.003cd ahamekah sada sarvascinmatrah sarvago’dvayah ॥

US-P09.004ab brahmadyah sthavaranta ye pranino mama puh smrtah ।
US-P09.004cd kamakrodhadayo dosa jayeran me kuto’nyatah ॥

US-P09.005ab bhutadosaih sadasprstam sarvabhutasthamisvaram ।
US-P09.005cd nilam vyoma yatha balo dustam mam viksate janah ॥

US-P09.006ab maccaitanyavabhasyatvat sarvapranidhiyam sada ।
US-P09.006cd purmama praninah sarve sarvajnasya vipapmanah ॥

US-P09.007ab janimaj jnanavijneyam svapnajnanavadisyate ।
US-P09.007cd nityam nirvisayam jnanam tasmad dvaitam na vidyate ॥

US-P09.008ab jnaturjnatirhi nityokta susupte tvanyasunyatah ।
US-P09.008cd jagrajjnatistvavidyatastad grahyam casadisyatam ॥

US-P09.009ab rupavattvadyasattvan na drstyadeh karmata yatha ।
US-P09.009cd evam vijnanakarmatvam bhumno nastiti gamyate ॥

US-P10.001ab drsisvarupam gaganopamam param sakrdvibhatam tvajamekamaksaram ।
US-P10.001cd alepakam sarvagatam yadadvayam tadeva caham satatam vimukta om ॥

US-P10.002ab drsistu suddho’hamavikriyatmako na me’sti kascid visayah svabhavatah ।
US-P10.002cd purastirascordhvamadhasca sarvatah supurnabhuma tvaja atmani sthitah ॥

US-P10.003ab ajo’marascaiva tathajaro’mrtah svayamprabhah sarvagato’hamadvayah ।
US-P10.003cd na karanam karyamativa nirmalah sadaiva trptasca tato vimukta om ॥

US-P10.004ab susuptajaratsvapatasca darsanam na me’sti kimcit svamiveha mohanam ।
US-P10.004cd svatasca tesam parato’pyasattvatasturiya evasmi sada drgadvayah ॥

US-P10.005ab sarirabuddhindriyaduhkhasamtatirna me na caham mama nirvikaratah ।
US-P10.005cd asattvahetosca tathaiva samtaterasattvamasyah svapato hi drsyavat ॥

US-P10.006ab idam tu satyam mama nasti vikriya vikaraheturna hi me’dvayatvatah ।
US-P10.006cd na punyapape na ca moksabandhane na casti varnasramatasairatah ॥

US-P10.007ab anadito nirgunato na karma me phalam ca tasmat paramo’hamadvayah ।
US-P10.007cd yatha nabhah sarvagatam na lipyate tatha hyaham dehagato’pi suksmatah ॥

US-P10.008ab sada ca bhutesu samo’hamisvarah ksaraksarabhyam paramo hyathottamah ।
US-P10.008cd paratmatattvasca tathadvayo’pi san viparyayenabhivrtastvavidyaya ॥

US-P10.009ab avidyaya bhavanaya ca karmabhirvivikta atmavyavadhih sunirmalah ।
US-P10.009cd drgadisaktipracito’hamadvayah sthitah svarupe gaganam yathacalam ॥

US-P10.010ab aham param brahma viniscayatmadrn na jayate bhuya iti srutervacah ।
US-P10.010cd na caiva bije tvasati prajayate phalam na janmasti tato hyamohata ।
US-P10.011ab mamedamittham ca tavada idrsam tathahamevam na paro’pi canyatha ।
US-P10.011cd vimuḍhataivasya janasya kalpana sada same brahmani cadvaye sive ॥

US-P10.012ab yadadvayam jnanamativa nirmalam mahatmanam tatra na sokamohata ।
US-P10.012cd tayorabhave na hi karma janma va bhavedayam vedavidam viniscayah ॥

US-P10.013ab susuptavaj jagrati yo na pasyati dvayam tu pasyannapi cadvayatah ।
US-P10.013cd tatha ca kurvannapi niskriyasca yah sa atmavin nanya itiha niscayah ॥

US-P10.014ab itidamuktam paramarthadarsanam maya hi vedantaviniscitam param ।
US-P10.014cd vimucyate’smin yadi niscito bhaven na lipyate vyomavadeva karmabhih ॥

US-P11.001ab iksitrtvam svatahsiddham jantunam ca tato’nyata ।
US-P11.001cd ajnanadityato’nyatvam sadasiti nivartyate ॥

US-P11.002ab etavad dhyamrtatvam na kimcidanyat sahayakam ।
US-P11.002cd jnanasyeti bruvacchastram saliṅgam karma badhate ॥

US-P11.003ab sarvesam manaso vrttamavisesena pasyatah ।
US-P11.003cd tasya me nirvikarasya visesah syat kathamcana ॥

US-P11.004ab manovrttam manascaiva svapnavaj jagratiksituh ।
US-P11.004cd samprasade dvayasattvac cinmatrah sarvago’dvayah ॥

US-P11.005ab svapnah satyo yatha ”bodhad dehatmatvam tathaiva ca ।
US-P11.005cd pratyaksadeh pramanatvam jagrat syada ”tmavedanat ॥

US-P11.006ab vyomavat sarvabhutastho bhutadosairvivarjitah ।
US-P11.006cd saksi ceta’gunah suddho brahmaivasmiti kevalah ॥

US-P11.007ab namarupakriyabhyo’nyo nityamuktasvarupavan ।
US-P11.007cd ahamatma param brahma cinmatro’ham sadadvayah ॥

US-P11.008ab aham brahmasmi karta ca bhokta casmiti ye viduh ।
US-P11.008cd te nasta jnanakarmabhyam nastikah syurna samsayah ॥

US-P11.009ab dharmadharmaphalairyoga isto’drsto yathatmanah ।
US-P11.009cd sastrad brahmatvamapyasya mokso jnanat tathesyatam ॥

US-P11.010ab ya maharajanadyasta vasanah svapnadarsibhih ।
US-P11.010cd anubhuyanta eveha tato’nyah kevalo drsih ॥

US-P11.011ab kosadiva viniskrstah karyakaranavarjitah ।
US-P11.011cd yathasirdrsyate svapne tadvad boddha svayamprabhah ॥

US-P11.012ab apesat pratibuddhasya jnasya svabhavikam padam ।
US-P11.012cd uktam netyadivakyena kalpitasyapanetrna ॥

US-P11.013ab maharajadayo loka mayi yadvat prakalpitah ।
US-P11.013cd svapne tadvad dvayam vidyad rupam vasanaya saha ॥

US-P11.014ab dehaliṅgatmana karya vasanarupina kriya ।
US-P11.014cd netinetyatmarupatvan na me karya kriya kvacit ॥

US-P11.015ab na tato’mrtatasasti karmano’jnanahetutah ।
US-P11.015cd moksasya jnanahetutvan na tadanyadapeksate ॥

US-P11.016ab amrtam cabhayam nartam netityatma priyo mama ।
US-P11.016cd viparitamato’nyad yat tyajet tat sakriyam tatah ॥

US-P12.001ab prakasastham yatha deham salokamabhimanyate ।
US-P12.001cd drastrabhasam tatha cittam drastahamiti manyate ॥

US-P12.002ab yadeva drsyate loke tenabhinnatvamatmanah ।
US-P12.002cd prapadyate tato muḍhastenatmanam na vindati ॥

US-P12.003ab dasamasya navatmatvapratipattivadatmanah ।
US-P12.003cd drsyesu tadvadevayam muḍho loko na canyatha ॥

US-P12.004ab tvam kuru tvam tadeveti pratyayavekakalikau ।
US-P12.004cd ekaniḍau katham syatam viruddhau nyayato vada ॥

US-P12.005ab dehabhimanin duhkham nadehasyasvabhavatah ।
US-P12.005cd svapavat tatprahanaya tat tvamityucyate drseh ॥

US-P12.006ab drseschaya yadaruḍha mukhacchayeva darsane ।
US-P12.006cd pasyamstam pratyayam yogi drsta atmeti manyate ॥

US-P12.007ab tam ca muḍham ca yadyanyam pratyayam vetti no drseh ।
US-P12.007cd sa eva yoginam srestho netarah syan na samsayah ॥

US-P12.008ab vijnateryastu vijnata sa tvamityucyate yatah ।
US-P12.008cd sa syadanubhavastasya tato’nyo’nubhavo mrsa ॥

US-P12.009ab drsirupe sada nitye darsanadarsane mayi ।
US-P12.009cd katham syatam tato nanya isyate’nubhavastatah ॥

US-P12.010ab yatsthastapo raverdehe drseh sa visayo yatha ।
US-P12.010cd sattvasthastadvadeveha drseh sa visayastatha ॥

US-P12.011ab pratisiddhedamamso jnah khamivaikaraso’dvayah ।
US-P12.011cd nityamuktastatha suddhah so’ham brahmasmi kevalah ॥

US-P12.012ab vijnaturnaiva vijnata paro’nyah sambhavatyatah ।
US-P12.012cd vijnataham paro muktah sarvabhutesu sarvada ॥

US-P12.013ab yo vedaluptadrstitvamatmano’kartrtam tatha ।
US-P12.013cd brahmavittvam tatha muktva sa atmajno na cetarah ॥

US-P12.014ab jnataivahamavijneyah suddho muktah sadetyapi ।
US-P12.014cd viveki pratyayo buddherdrsyatvan nasavattvatah ॥

US-P12.015ab alupta tvatmano drstirnotpadya karakairyatah ।
US-P12.015cd drsyaya canyaya drstya janyatasyah prakalpita ॥

US-P12.016ab dehatmabuddhyapeksatvadatmanah kartrta mrsa ।
US-P12.016cd naiva kimcit karomiti satya buddhih pramanaja ॥

US-P12.017ab kartrtvam karakapeksamakartrtvam svabhavatah ।
US-P12.017cd karta bhokteti vijnanam mrsaiveti suniscitam ॥

US-P12.018ab evam sastranumanabhyam svarupe’vagate sati ।
US-P12.018cd niyojyo’hamiti hyesa satya buddhih katham bhavet ॥

US-P12.019ab yatha sarvantaram vyoma vyomno’pyabhyantaro hyaham ।
US-P12.019cd nirvikaro’calah suddho’jaro muktah sadadvayah ॥

US-P13.001ab acaksustvan na drstirme tathasrotasya ka srutih ।
US-P13.001cd avaktvan na tu vaktih syadamanastvan matih kutah ॥

US-P13.002ab apranasya na karmasti buddhyabhave na vedita ।
US-P13.002cd vidyavidye tato na stascinmatrajyotiso mama ॥

US-P13.003ab nityamuktasya suddhasya kutasthasyavicalinah ।
US-P13.003cd amrtasyaksarasyaivamasarirasya sarvada ॥

US-P13.004ab jighatsa va pipasa va sokamohau jaramrti ।
US-P13.004cd na vidyante’sariratvad vyomavad vyapino mama ॥

US-P13.005ab asparsatvan na me sprstirnajihvatvad rasajnata ।
US-P13.005cd nityavijnanarupasya jnanajnane na me sada ॥

US-P13.006ab ya tu syan manasi vrttiscaksuska ruparanjana ।
US-P13.006cd nityamevatmano drstya nityaya drsyate hi sa ॥

US-P13.007ab tathanyendriyayukta ya vrttayo visayanjanah ।
US-P13.007cd smrti ragadirupa ca kevalantarmanasyapi ॥

US-P13.008ab manasyastadvadanyasya drsyante svapnavrttayah ।
US-P13.008cd drasturdrstistato nitya suddhananta ca kevala ॥

US-P13.009ab anitya savisuddheti grhyate’travivekatah ।
US-P13.009cd sukhi duhkhi tatha caham drsyayopadhibhutaya ॥

US-P13.010ab muḍhaya muḍha ityevam suddhaya suddha ityapi ।
US-P13.010cd manyate sarvaloko’yam yena samsaram rcchati ॥

US-P13.011ab acaksustvadisastroktam sabahyabhyantaram hyajam ।
US-P13.011cd nityamuktamihatmanam mumuksuscet sada smaret ॥

US-P13.012ab acaksustvadisastrac ca nendriyani sada mama ।
US-P13.012cd aprano hyamanah subhra iti catharvane vacah ॥

US-P13.013ab sabdadinamabhavasca sruyate mama kathake ।
US-P13.013cd aprano hyamana yasmadavikari sada hyaham ॥

US-P13.014ab viksepo nasti tasman me na samadhistato mama ।
US-P13.014cd viksepo va samadhirva manasah syad vikarinah ॥

US-P13.015ab amanaskasya suddhasya katham tat syad dvayam mama ।
US-P13.015cd amanastvavikaritve videhavyapino mama ॥

US-P13.016ab ityetad yavadajnanam tavat karyam mamabhavat ।
US-P13.016cd nityamuktasya suddhasya buddhasya ca sada mama ॥

US-P13.017ab samadhirvasamadhirva karyam vanyat kuto bhavet ।
US-P13.017cd mam hi dhyatva ca buddhva ca manyante krtakrtyatam ॥

US-P13.018ab aham brahmasmi sarvo’smi suddho buddho’sitah sada ।
US-P13.018cd ajah sarvaga evahamajarascamrto’ksayah ॥

US-P13.019ab madanyah sarvabhutesu boddha kascin na vidyate ।
US-P13.019cd karmadhyaksasca saksi ca ceta nityo’guno’dvayah ॥

US-P13.020ab na sac caham na casac ca nobhayam kevalah sivah ।
US-P13.020cd na me samdhya na ratrirva naharva sarvada drseh ॥

US-P13.021ab sarvamurtiviyuktam yad yatha kham suksmamadvayam ।
US-P13.021cd tenapyasmi vinabhutam brahmaivaham tathadvayam ॥

US-P13.022ab mamatmasya ta atmeti bhedo vyomno yatha bhavet ।
US-P13.022cd ekasya susibhedena tatha mama vikalpitah ॥

US-P13.023ab bhedo’bhedastatha caiko nana ceti vikalpitam ।
US-P13.023cd jneyam jnata gatirganta mayyekasmin kuto bhavet ॥

US-P13.024ab na me heyam na cadeyamavikari yato hyaham ।
US-P13.024cd sada muktastatha suddhah sada buddho’guno’dvayah ॥

US-P13.025ab ityevam sarvadatmanam vidyat sarvam samahitah ।
US-P13.025cd viditva mam svadehastham rsirmukto dhruvo bhavet ॥

US-P13.026ab krtakrtyasca siddhasca yogi brahmana eva ca ।
US-P13.026cd yadaivam veda tattvarthamanyatha hyatmaha bhavet ॥

US-P13.027ab vedartho niscito hyesa samasena mayoditah ।
US-P13.027cd samnyasibhyah pravaktavyah santebhyah sistabuddhina ॥

US-P14.001ab svapnasmrtyorghataderhi rupabhasah pradrsyate ।
US-P14.001cd pura nunam tadakara dhirdrstetyanumiyate ॥

US-P14.002ab bhiksama3an yatha svapne drsto deho na sa svayam ।
US-P14.002cd jagraddrsyat tatha dehad drastrtvadanya eva sah ॥

US-P14.003ab musasiktam yatha tamram tannibham jayate tatha ।
US-P14.003cd rupadin vyapnuvac cittam tannibham drsyate dhruvam ॥

US-P14.004ab vyanjako va yathaloko vyaṅgyasyakaratamiyat ।
US-P14.004cd sarvarthavyanjakatvad dhirarthakara pradrsyate ॥

US-P14.005ab dhirevarthasvarupa hi pumsa drsta purapi ca ।
US-P14.005cd na cet svapne katham pasyet smarato vakrtih kutah ॥

US-P14.006ab vyanjakatvam tadevasya rupadyakaradrsyata ।
US-P14.006cd drastrtvam ca drsestadvad vyaptih syad dhiya udbhave ॥

US-P14.007ab cinmatrajyotisa sarvah sarvadehesu buddhayah ।
US-P14.007cd maya yasmat prakasyante sarvasyatma tato hyaham ॥

US-P14.008ab karanam karma karta ca kriya svapne phalam ca dhih ।
US-P14.008cd jagratyevam yato drsta drasta tasmat tato’nyatha ॥

US-P14.009ab buddhyadinamanatmatvam heyopadeyarupatah ।
US-P14.009cd hanopadanakartatma na tyajyo na ca grhyate ॥

US-P14.010ab sabahyabhyantare suddhe prajnanaikarase ghane ।
US-P14.010cd bahyamabhyantaram canyat katham heyam prakalpyate ॥

US-P14.011ab ya atma neti netiti parapohena sesitah ।
US-P14.011cd sa ced brahmavidatmesto yatetatah param katham ॥

US-P14.012ab asanayadyatikrantam brahmaivasmi nirantaram ।
US-P14.012cd karyavan syam katham caham vimrsedevamanjasa ॥

US-P14.013ab paragastu yatha nadyastatsthah param yiyasati ।
US-P14.013cd atmajnascet tatha karyam kartumanyadihecchati ॥

US-P14.014ab atmajnasyapi yasya syad dhanopadanata yadi ।
US-P14.014cd a moksarhah sa vijneyo vanto’sau brahmana dhruvam ॥

US-P14.015ab sadityam hi jagat pranastasman naharnisaiva va ।
US-P14.015cd pranajnasyapi na syatam kuto brahmavido’dvaye ॥

US-P14.016ab na smaratyatmano hyatma vismared vapyaluptacit ।
US-P14.016cd mano’pi smaratityetaj jnanamajnanahetujam ॥

US-P14.017ab jnaturjneyah paro hyatma so’vidyakalpitah smrtah ।
US-P14.017cd apoḍhe vidyaya tasmin rajjvam sarpa ivadvayah ॥

US-P14.018ab kartrkarmaphalabhavat sabahyabhyantaram hyajam ।
US-P14.018cd mamaham ceti yo bhavastasmin kasya kuto bhavet ॥

US-P14.019ab atma hyatmiya ityesa bhavo’vidyaprakalpitah ।
US-P14.019cd atmaikatve hyasau nasti bijabhave kutah phalam ॥

US-P14.020ab drastr srotr tatha mantr vijnatreva tadaksaram ।
US-P14.020cd drastradyanyan na tad yasmat tasmad drastahamaksaram ॥

US-P14.021ab sthavaram jaṅgamam caiva drastrtvadikriyayutam ।
US-P14.021cd sarvamaksaramevatah sarvasyatmaksaram tvaham ॥

US-P14.022ab akaryasesamatmanamakriyatmakriyaphalam ।
US-P14.022cd nirmamam nirahamkaram yah pasyati sa pasyati ॥

US-P14.023ab mamahamkarayatnecchah sunya eva svabhavatah ।
US-P14.023cd atmaniti yadi jnatamadhvam svasthah kimihitaih ॥

US-P14.024ab yo’hamkartaramatmanam tatha vettarameva yah ।
US-P14.024cd vettyanatmajna evasau yo’nyathajnah sa atmavit ॥

US-P14.025ab yathanyatve’pi tadatmyam dehadisvatmano matam ।
US-P14.025cd tathakarturavijnanat phalakarmatmatatmanah ॥

US-P14.026ab drstih srutirmatirjnatih svapne drsta janaih sada ।
US-P14.026cd tasamatmasvarupatvadatah pratyaksatatmanah ॥

US-P14.027ab paralokabhayam yasya nasti mrtyubhayam tatha ।
US-P14.027cd tasyatmajnasya socyah syuh sabrahmendra apisvarah ॥

US-P14.028ab isvaratvena kim tasya brahmendratvena va punah ।
US-P14.028cd trsna cet sarvataschinna sarvadainyodbhavasubha ॥

US-P14.029ab ahamityatmadhirya ca mammetyatmiyadhirapi ।
US-P14.029cd arthasunye yada yasya sa atmajno bhavet tada ॥

US-P14.030ab buddhyadau satyupadhau ca tathasatyavisesata ।
US-P14.030cd yasya cedatmano jnata tasya karyam katham bhavet ॥

US-P14.031ab prasanne vimale vyomni prajnanaikarase’dvaye ।
US-P14.031cd utpannatmadhiyo bruta kimanyat karyamisyate ॥

US-P14.032ab atmanam sarvabhutasthamamitram catmano’pi yah ।
US-P14.032cd pasyannicchatyasau nunam sitikartum vibhavasum ॥

US-P14.033ab prajnaprananukaryatma chayevaksadigocarah ।
US-P14.033cd dhyayativeti cokto hi suddho muktah svato hi sah ॥

US-P14.034ab apranasyamanaskasya tathasamsargino drseh ।
US-P14.034cd vyomavad vyapino hyasya katham karyam bhaven mama ॥

US-P14.035ab asamadhim na pasyami nirvikarasya sarvada ।
US-P14.035cd brahmano me visuddhasya sodhyam canyad vipapmanah ॥

US-P14.036ab gantavyam ca tathaivaham sarvagasyacalasya ca ।
US-P14.036cd nordhvam nadhastiro vapi niskalasyagunatvatah ॥

US-P14.037ab cinmatrajyotiso nityam tamastasmin na vidyate ।
US-P14.037cd katham karyam mamaivadya nityamuktasya sisyate ॥

US-P14.038ab amanaskasya ka cinta kriya vanindriyasya ka ।
US-P14.038cd aprano hyamanah subhra iti satyam srutervacah ॥

US-P14.039ab akalatvadadesatvadadikatvadanimittah ।
US-P14.039cd atmano naiva kaladerapeksa dhyayatah sada ॥

US-P14.040ab yasmin devasca vedasca pavitram krtsnamekatam ।
US-P14.040cd vrajet tan manasam tirtham yasmin snatvamrto bhavet ॥

US-P14.041ab na casti sabdadirananyavedanah parasparenapi na caiva drsyate ।
US-P14.041cd parena drsyastu yatha rasadayastathaiva drsyatvata eva daihikah ॥

US-P14.042ab aham mametyesanayatnavikriyah sukhadayastadvadiha pradrsyatah ।
US-P14.042cd drsyatvayogac ca parasparena te na drsyatam yanti tatah paro bhavet ॥

US-P14.043ab ahamkriyadya hi samastavikriya sakartrka karmaphalena samhita ।
US-P14.043cd citisvarupena samantato’rkavat prakasyamanasitatatmano hyatah ॥

US-P14.044ab drsisvarupena hi sarvadehinam viyad yatha vyapya manamsyavasthitah ।
US-P14.044cd ato na tasmadaparo’sti vedita paro’pi tasmadata eka isvarah ॥

US-P14.045ab sarirabuddhyoryadi canyadrsyata niratmavadah sunirakrta maya ।
US-P14.045cd parasca siddho hyavisuddhikarmatah sunirmalah sarvagato’sito’dvayah ॥

US-P14.046ab ghatadirupam yadi te na grhyate manah pravrttam bahudha svavrttibhih ।
US-P14.046cd asuddhyacidrupavikaradosata materyatha varayitum na paryate ॥

US-P14.047ab yatha visuddham gaganam nirantaram na sajjate napi ca lipyate tatha ।
US-P14.047cd samastabhutesu sadaiva tesvayam samah sadatma hyajaro’maro’bhayah ॥

US-P14.048ab amurtamurtani ca karmavasana drsisvarupasya bahih prakalpitah ।
US-P14.048cd avidyaya hyatmani muḍhadrstibhirapohya netiti avasesito drsih ॥

US-P14.049ab prabodharupam manaso’rthayogajam smrtau ca suptasya ca drsyate’rthavat ।
US-P14.049cd tathaiva dehapratimanatah prthag drseh sariram ca manasca drsyatah ॥

US-P14.050ab svabhavasuddhe gagane ghanadike male’payate sati cavisesata ।
US-P14.050cd yatha ca tadvac chrutivaritadvaye sadaviseso gaganopame drsau ॥

US-P15.001ab nanyadanyad bhaved yasman nanyat kimcid vicintayet ।
US-P15.001cd anyasyanyatvabhave hi nasastasya dhruvo bhavet ॥

US-P15.002ab smarato drsyate drstam pate citramivarpitam ।
US-P15.002cd yatra yena ca tau jneyau sattvaksetrajnasamjnakau ॥

US-P15.003ab phalantam canubhutam yad yuktam kartradikarakaih ।
US-P15.003cd smaryamanam hi karmastham purvam karmaiva tat tatah ॥

US-P15.004ab drastuscanyad bhaved drsyam drsyatvad ghatavat sada ।
US-P15.004cd drsyad drastasajatiyo na dhivat saksitanyatha ॥

US-P15.005ab svatmabuddhimapeksyasau vidhinam syat prayojakah ।
US-P15.005cd jatyadih savavat tena tadvan nanatmatanyatha ॥

US-P15.006ab na priyapriya ityukternadehatvam kriyaphalam ।
US-P15.006cd dehayogah kriyahetustasmad vidvan kriyastyajet ॥

US-P15.007ab karmasvatma svatantrascen nivrttau ca tathesyatam ।
US-P15.007cd adehatve phale’karye jnate kuryat katham kriyah ॥

US-P15.008ab jatyadin samparityajya nimittam karmanam budhah ।
US-P15.008cd karmahetuviruddham yat svarupam sastratah smaret ॥

US-P15.009ab atmaikah sarvabhutesu tani tasmimsca khe yatha ।
US-P15.009cd paryagad vyomavat sarvam sukram diptimadisyate ॥

US-P15.010ab vranasnayvorabhavena sthulam deham nivarayet ।
US-P15.010cd suddhapapataya lepam liṅgam cakayamityuta ॥

US-P15.011ab vasdevo yathasvatthe svadehe cabravit samam ।
US-P15.011cd tadvad vetti ya atmanam samam sa brahmavittamah ॥

US-P15.012ab yatha hyanyasariresu mamahanta na cesyate ।
US-P15.012cd asmimscapi tatha dehe dhisaksitvavisesatah ॥

US-P15.013ab rupasamskaratulyadhi ragadvesau bhayam ca yat ।
US-P15.013cd grhyate dhisrayam tasmaj jnata suddho’bhayah sada ॥

US-P15.014ab yanmanastanmayo’nyatve natmatvaptau kriyatmani ।
US-P15.014cd atmatve canapeksatvat sapeksam hi na tat svayam ॥

US-P15.015ab khamivaikarasa jnaptiravibhaktajaramala ।
US-P15.015cd caksuradyupadhanat sa viparita vibhavyate ॥

US-P15.016ab drsyatvadahamityesa natmadharmo ghatadivat ।
US-P15.016cd tathanye pratyaya jneya dosascatmamalo hyatah ॥

US-P15.017ab sarvapratyayasaksitvadavikari ca sarvagah ।
US-P15.017cd vikriyeta yadi drasta buddhyadivalpavid bhavet ॥

US-P15.018ab na drstirlupyate drastuscaksuraderyathaiva tu ।
US-P15.018cd nahi drasturiti hyuktam tasmad drasta sadaiva bhuk ॥

US-P15.019ab samghato vasmi bhutanam karananam tathaiva ca ।
US-P15.019cd vyastam vanyatamo vasmi ko vasmiti vicarayet ॥

US-P15.020ab vyastam naham samastam va bhutamindriyameva va ।
US-P15.020cd jneyatvat karanatvac ca jnatanyo’smad ghatadivat ॥

US-P15.021ab atmagnerindhana buddhiravidyakamakarmabhih ।
US-P15.021cd dipita prajvalatyesa dvaraih srotradibhih sada ॥

US-P15.022ab daksinaksipradhanesu yada buddhirvicestate ।
US-P15.022cd visayairhavisa dipta atmagnih sthulabhuk tada ॥

US-P15.023ab huyante tu havimsiti rupadigrahane smaran ।
US-P15.023cd aragadvesa atmagnau jagraddosairna lipyate ॥

US-P15.024ab manase tu grhe vyakta avidyakarmavasanah ।
US-P15.024cd pasyamstaijasa atmoktah svayamjyotihprakasitah ॥

US-P15.025ab visaya vasana vapi codyante naiva karmabhih ।
US-P15.025cd yada buddhau tada jneyah prajna atma hyananyadrk ॥

US-P15.026ab manobuddhindriyanam ya avasthah karmacoditah ।
US-P15.026cd caitanyenaiva bhasyante ravineva ghatadayah ॥

US-P15.027ab tatraivam sati buddhirjna atmabhasavabhasayan ।
US-P15.027cd karta tasam yadarthasta muḍhairevabhidhiyate ॥

US-P15.028ab sarvajno’pyata eva syat svena bhasavabhasayan ।
US-P15.028cd sarvam sarvakriyahetoh sarvakrttvam tathatmanah ॥

US-P15.029ab sopadhiscaivamatmokto nirupakhyo’nupadhikah ।
US-P15.029cd niskalo nirgunah suddhastam mano vak ca napnutah ॥

US-P15.030ab cetano’cetano vapi kartakarta gato’gatah ।
US-P15.030cd baddho muktastatha caiko naikah suddho’nyatheti va ॥

US-P15.031ab aprapyaiva nivartante vaco dhibhih sahaiva tu ।
US-P15.031cd nirgunatvat kriyabhavad visesanam hyabhavatah ॥

US-P15.032ab vyapakam sarvato vyoma murtaih sarvairviyojitam ।
US-P15.032cd yatha tadvadihatmanam vidyacchuddham param padam ॥

US-P15.033ab drstam hitva smrtim tasmin sarvagrasca tamastyajet ।
US-P15.033cd sarvadrg jyotisa yukto dinakrccharvaram yatha ॥

US-P15.034ab rupasmrtyandhakararthah pratyaya yasya gocarah ।
US-P15.034cd sa evatma samo drasta sarvabhutesu sarvagah ॥

US-P15.035ab atmabuddhimanascaksurvisayalokasamgamat ।
US-P15.035cd vicitro jayate buddheh pratyayo’jnanalaksanah ॥

US-P15.036ab vivicyasmat svamatmanam vidyacchuddham param padam ।
US-P15.036cd drastaram sarvabhutastham samam sarvabhayatigam ॥

US-P15.037ab samastam sarvagam santam vimalam vyomavat sthitam ।
US-P15.037cd niskalam niskriyam sarvam nityam dvandvairvivarjitam ॥

US-P15.038ab sarvapratyayasaksi jnah katham jneyo mayetyuta ।
US-P15.038cd vimrsyaivam vijaniyaj jnatam brahma na veti va ॥

US-P15.039ab adrstam drastravijnatam dabhramityadisasanat ।
US-P15.039cd naiva jneyam mayanyairva param brahma kathamcana ॥

US-P15.040ab svarupavyavadhanabhyam jnanalokasvabhavatah ।
US-P15.040cd anyajnananapeksatvaj jnatam caiva sada maya ॥

US-P15.041ab nanyena jyotisa karyam raveratmaprakasane ।
US-P15.041cd svabodhan nanyabodheccha bodhasyatmaprakasane ॥

US-P15.042ab na tasyaivanyato’peksa svarupam yasya yad bhavet ।
US-P15.042cd prakasantaradrsyo na prakaja़o hyasti kascana ॥

US-P15.043ab vyaktih syadaprakasasya prakasatmasamagamat ।
US-P15.043cd prakasastvarkakaryah syaditi mithya vaco hyatah ॥

US-P15.044ab yato’bhutva bhaved yacca tasya tat karyamisyate ।
US-P15.044cd svarupatvadabhutva na prakaso jayate raveh ॥

US-P15.045ab sattamatre prakasasya kartadityadirisyate ।
US-P15.045cd ghatadivyaktito yadvat tadvad bodhatmanisyatam ॥

US-P15.046ab bilat sarpasya niryane suryo yadvat prakasakah ।
US-P15.046cd prayatnena vina tadvaj jnatatma bodharupatah ॥

US-P15.047ab dagdhaivamusnah sattayam tadvad bodhatmanisyatam ।
US-P15.047cd satyeva yadupadhau tu jnate sarpa ivotthite ॥

US-P15.048ab jnatayatno’pi tadvaj jnah karta bhramakavad bhavet ।
US-P15.048cd svarupena svayam natma jneyo’jneyo’thava tatah ॥

US-P15.049ab viditaviditabhyam tadanyadeveti sasanat ।
US-P15.049cd bandhamoksadayo bhavastadvadatmani kalpitah ॥

US-P15.050ab nahoratre yatha surye prabharupavisesatah ।
US-P15.050cd bodharupavisesan na bodhabodhau tathatmani ॥

US-P15.051ab yathoktam brahma yo veda hanopadanavarjitam ।
US-P15.051cd yathoktena vidhanena sa satyam naiva saknuyat ॥

US-P15.052ab janmamrtyupravahesu patito naiva saknuyat ।
US-P15.052cd ita uddhartumatmanam jnanadanyena kenacit ॥

US-P15.053ab oka़ bhidyate hrdayagranthischidyante sarvasamsayah ।
US-P15.053cd ksiyante casya karmani tasmin drstacka़ iti sruteh ॥

US-P15.054ab mamahamityetadapohya sarvato vimuktadeham padamambaropamam ।
US-P15.054cd sudrstasatranumitibhya iritam vimucyate’smin yadi niscito narah ॥

US-P16.001ab parthivah kathino dhaturdravo dehe smrto’mmayah ।
US-P16.001cd pakticestavakasah syurvahnivayvambarodbhavah ॥

US-P16.002ab ghranadini tadarthasca prthivyadigunah kramat ।
US-P16.002cd rupalokavadistam hi sajatiyarthamindriyam ॥

US-P16.003ab buddhyarthanyahuretani vakpanyadini karmane ।
US-P16.003cd tadvikalparthamantastham mana ekadasam bhavet ॥

US-P16.004ab niscayartha bhaved buddhistam sarvarthanubhavinim ।
US-P16.004cd jnatamoktah svarupena jyotisa vyanjayan sada ॥

US-P16.005ab vyanjakastu yathaloko vyaṅgyasyakaratam gatah ।
US-P16.005cd vyatikirno’pyasamkirnastadvaj jnah pratyayaih sada ॥

US-P16.006ab sthito dipo yathayatnah praptam sarvam prakasayet ।
US-P16.006cd sabdadyakarabuddhirjnah praptastadvat prapasyati ॥

US-P16.007ab sarirendriyasamghata atmatvena gatam dhiyam ।
US-P16.007cd nityatmajyotisa diptam visimsanti sukhadayah ॥

US-P16.008ab siroduhkhadinatmanam duhkhyasmiti hi pasyati ।
US-P16.008cd drastanyo duhkhino drsyad drastrtvac ca na duhkhyasau ॥

US-P16.009ab duhkhi syad duhkhyahammanad duhkhino darsanan na va ।
US-P16.009cd samhate’ṅgadibhirdrasta duhkhi duhkhasya naiva sah ॥

US-P16.010ab caksurvat karmakartrtvam syac cen nanekameva tat ।
US-P16.010cd samhatam ca tato natma drastrtvat karmatam vrajet ॥

US-P16.011ab jnanayatnadyanekatvamatmano’pi matam yadi ।
US-P16.011cd naikajnanagunatvat tu jyotirvat tasya karmata ॥

US-P16.012ab jyotiso dyotakatve’pi yadvan natmaprakasanam ।
US-P16.012cd bhede’pyevam samatvaj jna atmanam naiva pasyati ॥

US-P16.013ab yaddharma yah padartho na tasyaiveyat sa karmatam ।
US-P16.013cd na hyatmanam dahatyagnistatha naiva prakasayet ॥

US-P16.014ab etenaivatmanatmano graho buddhernirakrtah ।
US-P16.014cd amso’pyevam samatvad dhi nirbhedatvan na yujyate ॥

US-P16.015ab sunyatapi na yuktaivam buddheranyena drsyata ।
US-P16.015cd uktato ghatavat tasyah prak siddhesca vikalpatah ॥

US-P16.016ab avikalpam tadastyeva yat purvam syad vikalpatah ।
US-P16.016cd vikalpotpattihetutvad yadyasyaiva ca karanam ॥

US-P16.017ab ajnanam kalpanamulam samsarasya niyamakam ।
US-P16.017cd hitvatmanam param brahma viyan muktam sadabhayam ॥

US-P16.018ab jagratsvapnau tayorbijam susuptakhyam tamomayam ।
US-P16.018cd anyonyasminnasattvac ca nastityetat trayam tyajet ॥

US-P16.019ab atmabuddhimanascaksuralokarthadisamkarat ।
US-P16.019cd bhrantih syadatmakarmeti kriyanam samnipatatah ॥

US-P16.020ab nimilonmilane sthane vayavye te na caksusah ।
US-P16.020cd prakasatvan manasyevam buddhau na stah prakasatah ॥

US-P16.021ab samkalpadhyavasayau tu manobuddhyoryathakramat ।
US-P16.021cd netaretaradharmatvam sarvam catmani kalpitam ॥

US-P16.022ab sthanavacchedadrstih syadindriyanam tadatmatam ।
US-P16.022cd gata dhistam hi pasyan jno dehamatra iveksyate ॥

US-P16.023ab ksanikam hi tadatyartham dharmamatram nirantaram ।
US-P16.023cd sadrsyad dipavat taddhistacchantih purusarthata ॥

US-P16.024ab svakaranyavabhasam ca yesam rupadi vidyate ।
US-P16.024cd yesam nasti tatascanyat purvasamgatirucyate ॥

US-P16.025ab bahyakaratvato jnapteh smrtyabhavah sada ksanat ।
US-P16.025cd ksanikatvac ca samskaram naivadhatte kvacit tu dhih ॥

US-P16.026ab adharasyapi asattvac ca tulyatanirnimittatah ।
US-P16.026cd sthane va ksanikatvasya hanam syan na tadisyate ॥

US-P16.027ab santescayatnasiddhatvat sadhanoktiranarthika ।
US-P16.027cd ekaikasmin samaptatvacchanteranyanapeksata ॥

US-P16.028ab apeksa yadi bhinne’pi parasamtana isyatam ।
US-P16.028cd sarvarthe ksanike kasmimstathapyanyanapeksata ॥

US-P16.029ab tulyakalasamudbhutavitaretarayoginau ।
US-P16.029cd yogac ca samskrto yastu so’nyam hiksitumarhati ॥

US-P16.030ab mrsadhyasastu yatra syat tannasastatra no matah ।
US-P16.030cd sarvanaso bhaved yasya moksah kasya phalam vada ॥

US-P16.031ab asti tavat svayam nama jnanam vatmanyadeva va ।
US-P16.031cd bhavabhavajnatastasya nabhavastvadhigamyate ॥

US-P16.032ab yenadhigamyate’bhavastat sat syat tan na ced bhavet ।
US-P16.032cd bhavabhavanabhijnatvam lokasya syan na cesyate ॥

US-P16.033ab sadasat sadasac ceti vikalpat prag yadisyate ।
US-P16.033cd tadadvaitam samatvat tu nityam canyad vikalpitat ॥

US-P16.034ab vikalpodbhavato’sattvam svapnadrsyavadisyatam ।
US-P16.034cd dvaitasya pragasattvac ca sadasattvadikalpanat ॥

US-P16.035ab vacarambhanasastrac ca vikaranam hyabhavata ।
US-P16.035cd mrtyoh sa mrtyumityadermama mayeti ca smrteh ॥

US-P16.036ab visuddhiscata evasya vikalpac ca vilaksanat ।
US-P16.036cd upadeyo na heyo’ta atma nanyairakalpitah ॥

US-P16.037ab aprakaso yathaditye nasti jyotihsvabhavatah ।
US-P16.037cd nityabodhasvarupatvan najnanam tadvadatmani ॥

US-P16.038ab tathavikriyarupatvan navasthantaramatmanah ।
US-P16.038cd avasthantaravattve hi naso’sya syan na samsayah ॥

US-P16.039ab mokso’vasthantaram yasya krtakah sa calo hyatah ।
US-P16.039cd na samyogo viyogo va mokso yuktah kathamcana ॥

US-P16.040ab samyogasyapyanityatvad viyogasya tathaiva ca ।
US-P16.040cd gamanagamane caiva svarupam tu na hiyate ॥

US-P16.041ab svarupasyanimittatvat sanimitta hi capare ।
US-P16.041cd anupattam svarupam hi svenatyaktam tathaiva ca ॥

US-P16.042ab svarupatvan na sarvasya tyaktum sakyo hyananyatah ।
US-P16.042cd grhitum va tato nityo’visayatvaprthaktvatah ॥

US-P16.043ab atmarthatvac ca sarvasya nitya atmaiva kevalah ।
US-P16.043cd tyajet tasmat kriyah sarvah sadhanaih saha moksavit ॥

US-P16.044ab atmalabhah paro labha iti sastropattayah ।
US-P16.044cd alabho’nyatmalabhastu tyajet tasmadanatmatam ॥

US-P16.045ab gunanam samabhavasya bhramso na hyupapadyate ।
US-P16.045cd avidyadeh prasuptatvan na canyo heturisyate ॥

US-P16.046ab itaretarahetutve pravrttih syat sada na va ।
US-P16.046cd niyamo na pravrttinam gunesvatmani va bhavet ॥

US-P16.047ab viseso muktabaddhanam tadarthye ca na yujyate ।
US-P16.047cd artharthinosca sambandho narthi jno netaro’pi va ॥

US-P16.048ab pradhanasya ca pararthyam purusasyavikaratah ।
US-P16.048cd na yuktam samkhyasastre’pi vikare’pi na yujyate ॥

US-P16.049ab sambandhanupapattesca prakrteh purusasya ca ।
US-P16.049cd mitho’yuktam tadarthatvam pradhanasyacititvatah ॥

US-P16.050ab kriyotpattau vinasitvam jnanamatre ca purvavat ।
US-P16.050cd nirmitte tvanirmoksah pradhanasya prasajyate ॥

US-P16.051ab na prakasyam yathosnatvam jnanenaivam sukhadayah ।
US-P16.051cd ekaniḍatvato’grahyah syuh kanadadivartamanam ॥

US-P16.052ab yugapac casametatvat sukhavijnanayorapi ।
US-P16.052cd manoyogaikahetutvadagrahyatvam sukhasya ca ॥

US-P16.053ab tathanyesam ca bhinnatvad yugapajjanma nesyate ।
US-P16.053cd gunanam samavetatvam jnanam cen na visesanat ॥

US-P16.054ab jnanenaiva visesyatvaj jnanapyatvam smrtestatha ।
US-P16.054cd sukham jnatam mayetyevam tavajnanatmakatvatah ॥

US-P16.055ab sukhadernatmadharmatvamatmanaste’vikaratah ।
US-P16.055cd bhedadanyasya kasman na manaso va’visesatah ॥

US-P16.056ab syan malapariharya tu jnanam cej jneyatam vrajet ।
US-P16.056cd yugapad vapi cotpattirabhyupete’nta isyate ॥

US-P16.057ab anavasthantaratvac ca bandho natmani vidyate ।
US-P16.057cd nasuddhiscapyasaṅgatvadasaṅgo hiti ca sruteh ॥

US-P16.058ab suksmaikagocarebhyas ca na lipyata iti sruteh ।
US-P16.058cd evam tarhi na mokso’sti bandhabhavat kathamcana ॥

US-P16.059ab sastranarthakyamevam syan na buddherbhrantirisyate ।
US-P16.059cd bandho moksasca tannasah sa yathokto na canyatha ॥

US-P16.060ab bodhatmajyotisa dipta bodhamatmani manyate ।
US-P16.060cd buddhirnanyo’sti boddheti seyam bhrantirhi dhigata ॥

US-P16.061ab bodhasyatmasvarupatvan nityam tatropacaryate ।
US-P16.061cd aviveko’pyanadyo’yam samsaro nanya isyate ॥

US-P16.062ab moksastannasa eva syan nanyathanupapattitah ।
US-P16.062cd yesam vastvantarapattirmokso nasastu tairmatah ॥

US-P16.063ab avasthantaramapyevamavikaran na yujyate ।
US-P16.063cd vikare’vayavitvam syat tato naso ghatadivat ॥

US-P16.064ab tasmad bhrantirato’nya hi bandhamoksadikalpanah ।
US-P16.064cd samkhyakanadabauddhanam mimamsahatakalpanah ॥

US-P16.065ab sastrayuktivirodhat ta nadartavyah kadacana ।
US-P16.065cd sakyante sataso vaktum dosastasam sahasrasah ॥

US-P16.066ab api nindopapattesca yanyato’nyani cetyatah ।
US-P16.066cd tyaktvato hyanyasatroktirmatim kuryad drḍham budhah ॥

US-P16.067ab sraddhabhakti puraskrtya hitva sarvamanarjavam ।
US-P16.067cd vedantasyaiva tattvarthe vyasasyapi matau tatha ॥

US-P16.068ab iti pranunna dvayavadakalpana niratmavadasca tatha hi yuktitah ।
US-P16.068cd vyapetasaṅkah paravadatah sthira mumuksavo jnanapathe syurityuta ॥

US-P16.069ab svasaksikam jnanamativa nirmalam vikalpanabhyo viparitamadvayam ।
US-P16.069cd avapya samyag yadi niscito bhaven niranvayo nirvrtimeti sasvatim ॥

US-P16.070ab idam rahasyam paramam parayanam vyapetadosairabhimanavarjitaih ।
US-P16.070cd samiksya karya matirarjave sada na tattvadrk svanyamatirhi kascana ॥

US-P16.071ab anekajanmantarasamcitairnaro vimucyate’jnananimittapatakaih ।
US-P16.071cd idam viditva paramam hi pavanam na lipyate vyoma iveha karmabhih ॥

US-P16.072ab prasantacittaya jitendriyaya ca prahinadosaya yathoktakarine ।
US-P16.072cd gunanvitayanugataya sarvada pradeyametat satatam mumuksave ॥

US-P16.073ab parasya dehe na yathabhimanita parasya tadvat paramarthamiksya ca ।
US-P16.073cd idam hi vijnanamativa nirmalam samprapya mukto’tha bhavec ca sarvatah ॥

US-P16.074ab na hiha labho’bhyadhiko’sti kascana svarupalabhat sa ito hi nanyatah ।
US-P16.074cd na deyamaindradapi rajato’dhikam svarupalabham tvapariksya yatnatah ॥

US-P17.001ab atma jneyah paro hyatma yasmadanyan na vidyate ।
US-P17.001cd sarvajnah sarvadrk suddhastasmai jneyatmane manah ॥

US-P17.002ab padavakyapramanajnairdipabhutaih prakasitam ।
US-P17.002cd brahma vedarahasyam yaistan nityam pranato’smyaham ॥

US-P17.003ab yadnaksuryamsusampatapranastadhvantakalmasah ।
US-P17.003cd pranamya tan gurun vaksye brahmavidyaviniscayam ॥

US-P17.004ab atmalabhat paro nayo labhah kascana vidyate ।
US-P17.004cd yadartha vedavadasca smartascapi tu yah kiryah ॥

US-P17.005ab atmartho’pi hi yo labhah sukhayesto viparyayah ।
US-P17.005cd atmalabhah parah prokto nityatvad brahmavedibhih ॥

US-P17.006ab svayam labdhasvabhavatva labhastasya na cayathah ।
US-P17.006cd anyapeksastu yo labhah so’nyadrstisamudbhavah ॥

US-P17.007ab anyadrstistvavidya syat tannaso moksa ucyate ।
US-P17.007cd jnanenaiva tu so’pi syad virodhitvan na karmana ॥

US-P17.008ab karmakaryastvanityah syadavidyakamakarnah ।
US-P17.008cd pramanam veda evatra jnanasyadhigame smrtah ॥

US-P17.009ab jnanaikarthaparatvat tam vakyamekam tato viduh ।
US-P17.009cd ekatvam hyatmano jneyam vakyarthapratipattitah ॥

US-P17.010ab vacyabhedat tu tadbhedah kalpyo vacyo’pi tacchruteh ।
US-P17.010cd trayam tvetat tatah proktam rupam nama ca karma ca ॥

US-P17.011ab asadetat trayam tasmadanyonyena hi kalpitam ।
US-P17.011cd krto varno thata sabdacchruto’nyatra dhiya bahih ॥

US-P17.012ab drstam capi yatharupam buddheh sabdaya kalpate ।
US-P17.012cd evametaj jagat sarvam bhrantibuddhivikalpitam ॥

US-P17.013ab asadetat tato yuktam saccinmatram na kalpitam ।
US-P17.013cd vedascapi sa evadyo vedyascanyastu kalpitah ॥

US-P17.014ab yena vetti sa vedah syat svapne sarvam tu mayaya ।
US-P17.014cd yena pasyati tac caksuh srnoti srotramucyate ॥

US-P17.015ab yena svapnagato vakti sa vag ghranam tathaiva ca ।
US-P17.015cd rasanasparsane caiva manascanyat tathendriyam ॥

US-P17.016ab kalpyopadhibhirevaitad bhinam jnanamanekadha ।
US-P17.016cd adhibhedad yatha bhedo manerekasya jayate ॥

US-P17.017ab jagratasca tatha bhedo jnanasyasya vikalpitah ।
US-P17.017cd buddhistham vyakarotyartham bhrantya trsnodbhavakriyah ॥

US-P17.018ab svapne yadvat prabodhe ca bahiscantastathaiva ca ।
US-P17.018cd alekhyadhyayane yadvat tadanyonyadhiyodbhavam ॥

US-P17.019ab yadayam kalpayed bhedam tatkamah san yathakratuh ।
US-P17.019cd yatkamastatkraturbhutva krtam yat tat prapadyate ॥

US-P17.020ab avidyaprabhavam sarvamasat tasmadidam jagat ।
US-P17.020cd tadvata srsyate yasmat susupte na ca grhyate ॥

US-P17.021ab vidyavidye srutiprokte ekatvanyadhiyau gi nah ।
US-P17.021cd tasmat sarvaprayatnena sastre vidya vidhiyate ॥

US-P17.022ab citte hyadarsavad yasmacchuddhe vidya prakasate ।
US-P17.022cd yamairnityaisca yajnaisca tapobhistasya sodhanam ॥

US-P17.023ab sariraditapah kuryat tadvisuddhyarthamuttamam ।
US-P17.023cd manaadisamadhanam tattaddehavisosanam ॥

US-P17.024ab drstam jagaritam vidyat smrtam svapnam tadeva tu ।
US-P17.024cd susuptam tadabhavam ca svamatmanam param padam ॥

US-P17.025ab susuptakhyam tamo’jnanam bijam svapnaprabodhayoh ।
US-P17.025cd svatmabodhapradagdham syad bijam dagdham yathabhavam ॥

US-P17.026ab tadevaikam tridha jneyam mayabijam punah kramat ।
US-P17.026cd mayavyatmavikaro’pi bahudhailo jalarkavat ॥

US-P17.027ab bijam caikam yatha bhinnam pranasvapnadibhisthata ।
US-P17.027cd svapnajagracchariesu tadvac catma jalenduvat ॥

US-P17.028ab mayahastinamaruhya mayavyeko yatha vrajet ।
US-P17.028cd agacchamstadvadevatma pranasvapnadigo’calah ॥

US-P17.029ab na hasti na tadaruḍho mayavyanyo yatha sthitah ।
US-P17.029cd na pranadi na taddrasta tatha jno’nyah sada drsih ।
US-P17.030ab abaddhacaksuso nasti maya mayavino’pi va ।
US-P17.030cd baddhaksasyaiva sa mayamayavyeva tato bhavet ॥

US-P17.031ab saksadeva sa vijneyah saksadatmeti ca sruteh ।
US-P17.031cd bhidyate hrdayagranthirna cedityaditah sruteh ॥

US-P17.032ab asabdaditvato nasya grahanam cendriyairbhavet ।
US-P17.032cd sukhadibhyastathanyatvad buddhya vapi katham bhavet ॥

US-P17.033ab adrsyo’pi yatha rahuscandre bimbam yathambhasi ।
US-P17.033cd sarvago’pi tathaivatma buddhaveva sa grhyate ॥

US-P17.034ab bhanorbimbam yatha causnyam jale drstam na cambhasah ।
US-P17.034cd buddhau bodho na taddharmastathaiva syad vidharmatah ॥

US-P17.035ab caksuryukta dhiyo vrttirya tam tasyannaluptadrk ।
US-P17.035cd drsterdrasta bhavedatma sruteh srota tatha sruteh ॥

US-P17.036ab kevalam manaso vrttim pasyan manta materajah ।
US-P17.036cd vijnataluptasaktitvat tatha sastram na hityatah ॥

US-P17.037ab dhyayatityavikaritvam tatha lelayatityapi ।
US-P17.037cd atra steneti suddhatvam tathananvagatam sruteh ॥

US-P17.038ab saktyalopat susupte jnasthata bodhe’vikaratah ।
US-P17.038cd jneyasyaiva visesastu yatra veti srutermatah ॥

US-P17.039ab vyavadhanad dhi paroksyam lokadrsteranatmanah ।
US-P17.039cd drsteratmasvarupatvat pratyaksam brahma tat smrtam ॥

US-P17.040ab na hi dipantarapeksa yadvad dipaprakasane ।
US-P17.040cd bodhasyatmasvarupatvan na bodho’nyastathesyate ॥

US-P17.041ab visayatvam vikaritvam nanatvam va na hisyate ।
US-P17.041cd na heyo napyupadeya atma nanyena va tatah ॥

US-P17.042ab sabahyabhyantaro’jirno janmamrtyujaratigah ।
US-P17.042cd ahamatmeti yo vetti kuto nveva bibheti sah ॥

US-P17.043ab pragevaitadvidheh karma varnitvaderapohanat ।
US-P17.043cd tadasthuladisastrebhyastat tvameveti niscayat ॥

US-P17.044ab purvadehaparityage jatyadinam prahanatah ।
US-P17.044cd dehasyaiva tu jatyadistasyapyevam hyanatmata ॥

US-P17.045ab mamaham cetyato’vidya sariradisvanatmasu ।
US-P17.045cd atmajnanena heya syadasuranamiti sruteh ॥

US-P17.046ab dasahasaucakaryanam parivrajye nivartanam ।
US-P17.046cd yatha jnanasya sampraptau tadvaj jatyadikarmanam ॥

US-P17.047ab yatkamastatkraturbhutva krtam tvajnah prapadyate ।
US-P17.047cd yada svatmadrsah kamah pramucyante’mrtastada ॥

US-P17.048ab atmarupavidheh karyam kriyadibhyo nivartanam ।
US-P17.048cd na sadhyam sadhanam vatma nityatrptah srutermatah ॥

US-P17.049ab utpadyapyavikaryani samskaryam ca kriyaphalam ।
US-P17.049cd nato’nyat karmanah karyam tyajet tasmat sasadhanam ॥

US-P17.050ab tapantatvadanityatvadatmarthatvac ca ya bahih ।
US-P17.050cd samhrtyatmani tam pritim satyarthi gurumasrayet ॥

US-P17.051ab santam prajnam tatha muktam niskryam brahmani sthitam ।
US-P17.051cd sruteracaryavan veda tad viddhiti smrtestatha ॥

US-P17.052ab sa gurustarayed yuktam sisyam sisyagunanvitam ।
US-P17.052cd brahmavidyaplavenasu svantadhvantamahodadhim ॥

US-P17.053ab drstih sprstih srutirghratirmatirvijnatireva ca ।
US-P17.053cd saktayo’nyasca bhidyante cidrupatve’pyupadhibhih ॥

US-P17.054ab apayodbhutihinabhirnityam dipyan raviryatha ।
US-P17.054cd sarvagah sarvadrk suddhah sarvam janati sarvada ॥

US-P17.055ab anyadrstih sarirasthastavanmatro hyavidyaya ।
US-P17.055cd jalendvadyupamabhistu taddharma ca vibhavyate ॥

US-P17.056ab drstva bahyam nimilyatha smrtva tat pravihaya ca ।
US-P17.056cd athonmilyatmano drstim brahma prapnotyandhvagah ॥

US-P17.057ab pranadyevam trikam hitvah tirno’jnanamahodadhim ।
US-P17.057cd svatmastho nirgunah suddho buddho muktah svato hi sah ॥

US-P17.058ab ajo’ham camaro’mrtyurajaro’bhaya eva ca ।
US-P17.058cd sarvajnah sarvadrk suddha iti buddho na jayate ॥

US-P17.059ab purvoktam yat tamobijam tan nastiti viniscayah ।
US-P17.059cd tadbhave kuto janma brahmaikatvam vijanatah ॥

US-P17.060ab ksirat sarpiryathoddhrtya ksiptam tasmin na purvavat ।
US-P17.060cd buddhyaderjnastathasatyan na dehi purvavad bhavet ॥

US-P17.061ab satyam jnanamanantam ca rasadeh pancakat param ।
US-P17.061cd syamadrsyadisastroktamaham brahmeti nibhayah ॥

US-P17.062ab yasmad bhitah pravartante vanmanahpavakadayah ।
US-P17.062cd tadatmanandatattvajno na bibheti kutascana ॥

US-P17.063ab namadibhyah pare bhumni svarajye cet sthito’dvaye ।
US-P17.063cd pranamet kam tadatmajno na karyam karmana tada ॥

US-P17.064ab viraḍ vaisvanaro bahyah smarannantah prajapatih ।
US-P17.064cd praviline tu sarvasmin prajno’vyakrtamucyate ॥

US-P17.065ab vacarambhanamatratvat susuptaditrikam tvasat ।
US-P17.065cd satyo jnascahamityevam satyasandho vimucyate ॥

US-P17.066ab bharupatvad yatha bhanornahoratre tathaiva tu ।
US-P17.066cd jnanajnane na me syatam cidrupatvavisesatah ॥

US-P17.067ab sastrasyanatisaṅkyatvad brahmaiva syamaham sada ।
US-P17.067cd brahmano me na heyam syad grahyam veti ca samsmaret ॥

US-P17.068ab ahameva ca bhutesu sarvesveko nabho yatha ॥

US-P17.068cd mayi sarvani bhutani pasyannevam na jayate ॥

US-P17.069ab na bahyam madhyato vantarvidyate’nyat svatah kvacit ।
US-P17.069cd abahyantahsruteh kimcit tasmacchuddhah svayamprabhah ॥

US-P17.070ab netinetyadisastrebhyah prapancopasamo’dvayah ।
US-P17.070cd avijnatadisastracca naiva jneyo hyato’nyatha ॥

US-P17.071ab sarvasyatmahameveti brahma ced viditam param ।
US-P17.071cd sa atma sarvabhutanamatma hyesamiti sruteh ॥

US-P17.072ab jivascet paramatmanam svatmanam devamanjasa ।
US-P17.072cd devopasyah sa devanam pasutvac ca nivartate ॥

US-P17.073ab ahameva sadatmajnah sunyastvanyairyathambaram ।
US-P17.073cd ityevam satyasamdhatvadasaddhata na badhyate ॥

US-P17.074ab krpanaste’nyathaivato vidurbrahma param hi ye ।
US-P17.074cd svaraḍ yo’nanyadrk svasthastasya deva asan vase ॥

US-P17.075ab hitva jatyadisambandham vaco’nyah saha karmabhih ।
US-P17.075cd omityevam svamatmanam sarvam suddham prapadyatha ॥

US-P17.076ab setum sarvavyavasthanamahoratradivarjitam ।
US-P17.076cd tiryagurdhvamadhah sarvam sakrjjyotiranamayam ॥

US-P17.077ab dharmadharmavinirmuktam bhutabhavyat krtakrtat ।
US-P17.077cd svamatmanam param vidyad vimuktam sarvabandhanaih ॥

US-P17.078ab akurvan sarvakrcchuddastisthannatyeti dhavatah ।
US-P17.078cd mayaya sarvasaktitvadajah san banudha matah ॥

US-P17.079ab rajavat saksimatratvat samnidhyad bhramako yatha ।
US-P17.079cd bhramayan jagadatmaham niskriyo ‘karako’dvayah ॥

US-P17.080ab nigunam siskiyam nityam nirdvandvam yan niramayam ।
US-P17.080cd suddham buddham tatha muktam tad brahmasmiti dharayet ॥

US-P17.081ab bandham soksam ca sarvam yata idamubhayam heyamekam dvayam ca ।
US-P17.081cd jneyajneyabhyatitam paramamadhigatam tattvamekam visuddham ।
US-P17.081ef vijnayaitad yathavacchrutimunigaditam sokamohavatitah ।
US-P17.081gh sarvajnah sarvakrt syad bhavabhayarahito brahmano’vaptakrtyah ॥

US-P17.082ab na svayam svasya nanyasca nanyasyatma ca heyagah ।
US-P17.082cd upadeyo na capyevamiti samyanmatih smrta ॥

US-P17.083ab atmapratyayika hyesa sarvavedantagocara ।
US-P17.083cd jnatvaitam hi vimucyante sarvasamsarabandhanaih ॥

US-P17.084ab rahasyam sarvavedanam devanam capi yat param ।
US-P17.084cd pavitram paramam hyetat tadetat samprakasitam ॥

US-P17.085ab naitad deyamasantaya rahasyam jnanamuttamam ।
US-P17.085cd viraktaya pradatavyam sisyayanugataya ca ॥

US-P17.086ab dadatascatmano jnanam niskriyo’nyo na vidyate ।
US-P17.086cd jnanamicchan bhavet tasmad yuktah sisyagunaih sada ॥

US-P17.087ab jnanam jneyam tatha jnata yasmadanyan na vidyate ।
US-P17.087cd sarvajnah sarvasaktiryastasmai jnanatmane namah ॥

US-P17.088ab vidyaya taritah smo yairjanmamrtyumahodadhim ।
US-P17.088cd sarvajnebhyo namastebhyo gurubhyo’jnanasamkulam ॥

US-P18.001ab yenatmana viliyanta udbhavanti ca vrttayah ।
US-P18.001cd nityavagataye tasmai namo dhipratyayatmane ॥

US-P18.002ab pramathya vajropamayuktisambhrtaih sruteraratin sataso vaco’sibhih ।
US-P18.002cd raraksa vedarthinidhim visaladhirnamo yatindriyaya gurorgariyase ॥

US-P18.003ab nityamuktah sadevasmityevam cen na bhaven matih ।
US-P18.003cd kimartham sravayatyevam matrvacchrutiradrta ॥

US-P18.004ab siddhadevahamityasmad yusmaddharmo nisidhyate ।
US-P18.004cd rajjvamivahidhiryuktya tat tvamityadisasanaih ॥

US-P18.005ab sastrapramanyato jneya dharmaderastita yatha ।
US-P18.005cd visapoho yatha dhyanad hnutih syat papmanastatha ॥

US-P18.006ab sad brahmaham karomiti pratyayavatmasaksikau ।
US-P18.006cd tayorajnanajasyaiva tyago yuktataro matah ॥

US-P18.007ab sadasmiti pramanottha dhiranya tannibodbhava ।
US-P18.007cd pratyaksadinibha vapi badhyate digbhramadivat ॥

US-P18.008ab karta bhokteti yacchastram lokabudḍyanuvadi tat ।
US-P18.008cd sadasmiti sruterjata badhyate’nityaitayaiva dhih ॥

US-P18.009ab sadeva tvamasityukte natmano muktatam sthiram ।
US-P18.009cd prapadyate prasamcaksamato yuktyanucintayet ॥

US-P18.010ab sakrduktam na grhnati vakyarthajno’pi yo bhavet ।
US-P18.010cd apeksate’ta evanyadavochama dvayam hi tat ॥

US-P18.011ab niyogo’pratipannatvat karmanam sa yatha bhavet ।
US-P18.011cd aviruddho bhavet tavad yavat samvedyatadrḍha ॥

US-P18.012ab cestitam ca tatha mithya svacchandah pratipadyate ।
US-P18.012cd prasamkhyanamatah karyam yavadatmanubhuyate ॥

US-P18.013ab sadasmiti ca vijnanamaksajo badhate dhruvam ।
US-P18.013cd sabdottham drḍhasamskaro dosaiscakrsyate bahih ॥

US-P18.014ab srutanumanajanmanau samanyavisayau yatah ।
US-P18.014cd pratyayavaksajo’vasyam visesartho nivarayet ॥

US-P18.015ab vakyarthapratyayi kascin nirduhkho nopalabhyate ।
US-P18.015cd yadi va drsyate kascid vakyarthasrutimatratah ॥

US-P18.016ab nirduhkho’titadehesu krtabhavo’numiyate ।
US-P18.016cd carya no’sastrasamvedya syadanistam tatha sati ॥

US-P18.017ab sadasiti phalam coktva vidheyam sadhanam yatah ।
US-P18.017cd na tadanyat prasamkhyanat prasiddharthamihesyate ॥

US-P18.018ab tasmadanubhavayaiva prasamcaksita yatnatah ।
US-P18.018cd tyajan sadhanatatsadhyaviruddham samanadiman ॥

US-P18.019ab naitadevam rahasyanam netinetyavasanatah ।
US-P18.019cd kriyasadhyam pura sravyam na mokso nityasiddhatah ॥

US-P18.020ab putraduhkham yathadhyastam nityaduhkhe sva atmani ।
US-P18.020cd ahamkartra tathadhyastam pitraduhkhe sva atmani ॥

US-P18.021ab so’dhyaso neti netiti praptavat pratisidhyate ।
US-P18.021cd bhuyo’dhyasavidhih kascit kutascin nopapadyate ॥

US-P18.022ab atmaniha yathadhyasah pratisedhastathaiva ca ।
US-P18.022cd maladhyasanisedhau khe kriyete ca yathabudhaih ॥

US-P18.023ab praptascet pratisidhyeta mokso’nityo bhaved dhruvam ।
US-P18.023cd ato’praptanisedho’yam divyagnicayanadivat ॥

US-P18.024ab sambhavyo gocare sabdah pratyayo va na canyatha ।
US-P18.024cd na sambhavyau tadatmatvadahamkartustathaiva ca ॥

US-P18.025ab ahamkartratmani nyastam caitanye kartrtadi yat ।
US-P18.025cd neti netiti tat sarvam sahamkartra nisidhyate ॥

US-P18.026ab upalabhih svayamjyotirdrsih pratyaksadakriyah ।
US-P18.026cd saksat sarvanatarah saksi ceta nityo’guno’dvayah ॥

US-P18.027ab samnidhau sarvada tasya syat tadabho’bhimanakrt ।
US-P18.027cd atmatmiyam dvayam catah syadahammamagocarah ॥

US-P18.028ab jatikarmadimattvad dhi tasmin sabdastvahamkrti ।
US-P18.028cd na kascid vartate sabdastadabhavat sva atmani ॥

US-P18.029ab abhaso yatra tatraiva sabdah pratyagdrsim sthitah ।
US-P18.029cd laksayeyurna saksat tamabhidadhyuh kathamcana ॥

US-P18.030ab nahyajatyadiman kascidarthah sabdairnirupyate ।
US-P18.030cd atmabhaso yato’hamkrdatmasabdaistathocyate ॥

US-P18.031ab ulmukadau yathagnyarthah pararthatvan na canjasa ।
US-P18.031cd mukhadanyo mukhabhaso yathadarsanukaratah ॥

US-P18.032ab abhasan mukhamapyevamadarsanuvartanat ।
US-P18.032cd ahamkrtyatmanirbhaso mukhabhasavadisyate ॥

US-P18.033ab mukhavat sthita atmanyo’viviktau tau tathaiva ca ।
US-P18.033cd samsari ca sa ityeka abhaso yastvahamkrti ॥

US-P18.034ab vastu cchaya smrteranyan madhuryadi ca karanam ।
US-P18.034cd jnaikadeso vikaro va tadabhasasrayah pare ॥

US-P18.035ab ahamkartaiva samsari svatantra iti kecana ।
US-P18.035cd ahamkaradisamtanah samsari nanvayi prthak ॥

US-P18.036ab ityevam saugata ahustatra nyayo vicaryatam ।
US-P18.036cd samsarinam katha tvastam prakrtam tvadhunocyate ॥

US-P18.037ab mukhabhaso ya adarse dharmo nanyatarasya sah ।
US-P18.037cd dvayorekasya ced dharmo viyukte’nyatare bhavet ॥

US-P18.038ab mukhena vyapadesat sa mukhasyaiveti cen matam ।
US-P18.038cd nadarsanuvidhanac ca mukhe satyavibhavatah ॥

US-P18.039ab dvayoreveti cet tan na dvayorevapyadarsanat ।
US-P18.039cd adrstasya sato drstih syad rahoscandrasuryayoh ॥

US-P18.040ab rahoh prageva vastutvam siddham sastrapramanatah ।
US-P18.040cd chayapakse tvavastutvam tasya syat purvayuktitah ॥

US-P18.041ab chayakranternisedho’yam na tu vastutvasadhakah ।
US-P18.041cd na hyarthantaranistam sad vakyamarthantaram vadet ॥

US-P18.042ab madhuryadi ca yat karyamusnadravyadyasevanat ।
US-P18.042cd chayaya na tvadrstatvadapameva ca darsanat ॥

US-P18.043ab atmabhasasrayascaivam mukhabhasasraya yatha ।
US-P18.043cd gamyate sastrayuktibhyamabhasasattvameva ca ॥

US-P18.044ab na drseravikaritvadabhasasyapyavastutah ।
US-P18.044cd nacititvadahamkartuh kasya samsarita bhavet ॥

US-P18.045ab avidyamatra evatah samsaro’stvavivekatah ।
US-P18.045cd kutasthenatmana nityamatmavanatmaniva sah ॥

US-P18.046ab rajjusarpo yatha rajjva satmakah prag vivekatah ।
US-P18.046cd avastusannapi hyesa kutasthenatmana tatha ॥

US-P18.047ab atmabhasasrayascatma pratyayaih svairvikaravan ।
US-P18.047cd sukhi duhkhi ca samsari nitya eveti kecana ॥

US-P18.048ab atmabhasaparijnanad yathatmyena vimohitah ।
US-P18.048cd ahamkartaramatmeti manyante te niragamah ॥

US-P18.049ab samsaro vastusamstesam kartrbhoktrtvalaksanah ।
US-P18.049cd atmabhasasrayajnanat samsarantyavivekatah ॥

US-P18.050ab caitanyabhasata buddheratmanastatsvarupata ।
US-P18.050cd syac cet tam jnanasabdaisca vedah sastiti yujyate ॥

US-P18.051ab prakrtipratyayarthau yau bhinnavekasrayau yatha ।
US-P18.051cd karoti gacchatityadau drstau lokaprasiddhitah ॥

US-P18.052ab nanayordvyasrayatvam tu loke drstam smrtau tatha ।
US-P18.052cd janatyarthesu ko heturdvyasrayatve nigadyatam ॥

US-P18.053ab atmabhasastu tinvacyo dhatvarthasca dhiyah kriya ।
US-P18.053cd ubhayam cavivekena janatityucyate mrsa ॥

US-P18.054ab na buddheravabodho’sti natmano vidyate kriya ।
US-P18.054cd ato nanyatarasyapi janatiti ca yujyate ॥

US-P18.055ab napyato bhavasabdena jnaptirityapi yujyate ।
US-P18.055cd na hyatma vikriyamatro nitya atmetisasanat ॥

US-P18.056ab na buddherbuddhivacyatvam karanam na hykartrkam ।
US-P18.056cd napi jnayata ityevam karmasabdairnirucyate ॥

US-P18.057ab na yesameka evatma nirduhkho’vikriyah sada ।
US-P18.057cd tesam syacchabdavacyatvam jneyatvam catmanah sada ॥

US-P18.058ab yadahamkarturatmatvam tada sabdarthamukhyata ।
US-P18.058cd nasanayadimattvat tu srutau tasyatmatesyate ॥

US-P18.059ab hanta tarhi na mukhyartho napi gaunah kathamcana ।
US-P18.059cd janatityadisabdasya gatirvacya tathapi tu ॥

US-P18.060ab sabdanamayatharthatve vedasyapyapramanata ।
US-P18.060cd sa ca nesta tato grahya gatirasya prasiddhitah ॥

US-P18.061ab prasiddhirmuḍhalokasya yadi grahya niratmata ।
US-P18.061cd lokayatikasiddhantah sa canistah prasajyate ॥

US-P18.062ab abhiyuktaprasiddhiscet purvavad durvivekata ।
US-P18.062cd gatisunyam na vedo’yam pramanam samvadatyuta ॥

US-P18.063ab adarsamukhasamanyam mukhasyestam hi manavaih ।
US-P18.063cd mukhasya pratibimbo hi mukhakarena drsyate ॥

US-P18.064ab yatra yasyavabhasastu tayorevavivekatah ।
US-P18.064cd janatiti kriyam sarvo loko vakti svabhavatah ॥

US-P18.065ab buddheh kartrtvamadhyasya janatiti jna ucyate ।
US-P18.065cd tatha caitanyamadhyasya jnatvam buddherihocyate ॥

US-P18.066ab svarupam catmano jnanam nityam jyotih sruteryatah ।
US-P18.066cd na buddhya kriyate tasman natmananyena va sada ॥

US-P18.067ab dehe’hampratyayo yadvaj janatiti ca laukikah ।
US-P18.067cd vadanti jnanakartrtvam tadvad buddhestathatmanah ॥

US-P18.068ab bauddhaistu pratyayairevam kriyamanaisca cinnibhaih ।
US-P18.068cd mohitah kriaye jnanamityahustarkika janah ॥

US-P18.069ab tasmaj jnabhasabuddhinamavivekat pravartitah ।
US-P18.069cd janatityadisabdasca pratyayo ya ca tatsmrtih ॥

US-P18.070ab adarsanuvidhayitvam chayaya asyate mukhe ।
US-P18.070cd buddhidharmanukaritvam jnabhasasya tathesyate ॥

US-P18.071ab buddhestu pratyayastasmadatmabhasena dipitah ।
US-P18.071cd grahaka iva bhasante dahantivolmukadayah ॥

US-P18.072ab svayamevavabhasyante grahakah svayameva ca ।
US-P18.072cd ityevam grahakastitvam pratisedhanti saugatah ॥

US-P18.073ab yadyevam nanyadrsyaste kim tadvaranamucyatam ।
US-P18.073cd bhavabhavau hi tesam yau nanyagrahyau sada yadi ॥

US-P18.074ab anvayi grahakastesamityetadapi tatsamam ।
US-P18.074cd acititvasya tulyatvadanyasmin grahake sati ॥

US-P18.075ab adhyaksasya samipe tu siddhih syaditi cen matam ।
US-P18.075cd nadhyakse’nupakaritvadanyatrapi prasaṅgatah ॥

US-P18.076ab arthi duhkhi ca yah srota sa tvadhyakso’thavetarah ।
US-P18.076cd adhyaksasya ca duhkhitvamarthitvam ca na te matam ॥

US-P18.077ab kartadhyaksah sadasmiti naiva sadgrahamarhati ।
US-P18.077cd sadevasiti mithyoktih sruterapi na yujyate ॥

US-P18.078ab avivicyobhayam vakti srutiscet syad grahastatha ।
US-P18.078cd asmadastu vivicyaiva tvameveti vaded yadi ॥

US-P18.079ab pratyayanvayinisthatvamukto dosah prasajyate ।
US-P18.079cd tvamityadhyaksanisthascedahamadhyaksayoh katham ॥

US-P18.080ab sambandho vacya evatra yena tvamiti laksayet ।
US-P18.080cd drastrdrsyatvasambandho yadyadhyakse’kriye katham ॥

US-P18.081ab akriyatve’pi tadatmyamadhyaksasya bhaved yadi ।
US-P18.081cd atmadhyakso mamastiti sambandhagrahane na dhih ॥

US-P18.082ab sambandhagrahanam sastraditi cen manyase na hi ।
US-P18.082cd purvoktah syustridha dosa graho va syan mameti ca ॥

US-P18.083ab adrsirdrsirupena bhati buddhiryada sada ।
US-P18.083cd pratyaya api tasyah syustaptayovisphuliṅgavat ॥

US-P18.084ab abhasastadabhavasca drseh simno na canyatha ।
US-P18.084cd lokasya yuktitah syatam tadgrahasca tatha sati ॥

US-P18.085ab nanvevam drsisamkrantirayahpinḍe’gnivad bhavet ।
US-P18.085cd mukhabhasavadityetadadarse tan nirakrtam ॥

US-P18.086ab krsnayo rohitabhasamityetad drstamucyate ।
US-P18.086cd drstadarstantulyatvam na tu sarvatmana kvacit ॥

US-P18.087ab tathaiva cetanabhasam cittam caitanyavad bhavet ।
US-P18.087cd mukhabhaso yathadarsa abhasascodito mrsa ॥

US-P18.088ab cittam cetanamityetacchastrayuktivivarjitam ।
US-P18.088cd dehasyapi prasaṅgah syac caksuradestathaiva ca ॥

US-P18.089ab tadapyastviti cet tan na lokayatikasamgateh ।
US-P18.089cd na ca dhirdrsirasmiti yadyabhaso na cetasi ॥

US-P18.090ab sadasmiti dhiyo’bhave vyartham syat tat tvamasyapi ।
US-P18.090cd yusmadasmadvivekajne syadarthavadidam vacah ॥

US-P18.091ab mamedampratyayau jneyau yusmadyeva na samsayah ।
US-P18.091cd ahamityasmadistah syadayamasmiti cobhayoh ॥

US-P18.092ab anyonyapeksaya tesam pradhanagunatesyate ।
US-P18.092cd visesanavisesyatvam tatha grahyam hi yuktitah ॥

US-P18.093ab mamedam dvayamapyetan madhyamasya visesanam ।
US-P18.093cd dhani goman yatha tadvad deho’hamkartureva ca ॥

US-P18.094ab buddhyaruḍham sada sarvam sahamkartra ca saksinah ।
US-P18.094cd tasmat sarvavabhaso jnah kimcidapyasprsan sada ॥

US-P18.095ab pratilomamidam sarvam yathoktam lokabuddhitah ।
US-P18.095cd avivekadhiyamasti nasti sarvam vivekinam ॥

US-P18.096ab anvayavyatirekau hi padarthasya padasya ca ।
US-P18.096cd syadetadahamityatra yuktirevavadharane ॥

US-P18.097ab nadraksamahamiti asmin susupte’nyan managapi ।
US-P18.097cd na varayati drstim svam pratyayam tu nisedhati ॥

US-P18.098ab svayamjyotirna hi drasturityevam samvido’sthitam ।
US-P18.098cd kautasthyam ca tatha tasyah pratyayasya ca luptatam ।
US-P18.098ef svayamevabravic chastram pratyayavagati prthak ॥

US-P18.099ab evam vijnatavakyarthe srutilokaprasiddhitah ।
US-P18.099cd srutistat tvamasityaha sroturmohapanuttaye ॥

US-P18.100ab brahma dasaratheryadvaduktaivapanudat tamah ।
US-P18.100cd tasya visnutvasambodhe na yatnantaramucivan ॥

US-P18.101ab ahamsabdasya ya nistha jyotisi pratyagatmani ।
US-P18.101cd saivokta sadasityevam phalam tatra vimuktata ॥

US-P18.102ab srutamatre na cet syat karyam tatra bhaved dhruvam ।
US-P18.102cd vyavaharat purapistah sadbhavah svayamatmanah ॥

US-P18.103ab asanayadinirmuktyai tatkala jayate prama ।
US-P18.103cd tattvamasyadivakyarthe trisu kalesvasamsayah ॥

US-P18.104ab pratibandhavihinatvat svayam canubhavatmanah ।
US-P18.104cd jayetaiva prama tatra svatmanyeva na samsayah ॥

US-P18.105ab kim sadevahamasmiti kim vanyat pratipadyate ।
US-P18.105cd sadeva cedahamsabdah sata mukhyartha isyatam ॥

US-P18.106ab anyac cet sadahamgrahapratipattirmrsaiva sa ।
US-P18.106cd tasman mukhyagrahe nasti varanavagateriha ॥

US-P18.107ab pratyayi pratyayascaiva yadabhasau tadarthata ।
US-P18.107cd tayoracitimattvac ca caitanye kalpyate phalam ॥

US-P18.108ab kutasthe’pi phalam yogyam rajaniva jayadikam ।
US-P18.108cd tadanatmatvahetubhyam kriyayah pratyayasya ca ॥

US-P18.109ab adarsastu yadabhaso mukhakarah sa eva sah ।
US-P18.109cd yathaivam pratyayadarso yadabhasastada hyaham ॥

US-P18.110ab ityevam pratipattih syat sadasmiti ca nanyatha ।
US-P18.110cd tat tvamityupadeso’pi dvarabhavadanarthakah ॥

US-P18.111ab srotuh syadupadesascedarthavattvam tatha bhavet ।
US-P18.111cd adhyaksasya na cedistam srotrtvam kasya tad bhavet ॥

US-P18.112ab adhyaksasya samipe syad buddhereveti cen matam ।
US-P18.112cd na tatkrtopakaro’sti kasthad yadvan na kalpyate ॥

US-P18.113ab buddhau cet tatkrtah kascin nanvevam parinamita ।
US-P18.113cd abhase’pi ca ko dosah sati srutyadyanugrahe ॥

US-P18.114ab abhase parinamascen na rajjvadinibhatvavat ।
US-P18.114cd sarpadesca tathavocamadarse ca mukhatvavat ॥

US-P18.115ab natmabhasatvasiddhiscedatmano grahanat prthak ।
US-P18.115cd mukhadestu prthaksiddhiriha tvanyonyasamsrayah ॥

US-P18.116ab adhyaksasya prthaksiddhavabhasasya tadiyata ।
US-P18.116cd abhasasya tadiyatve hyadhyaksavyatiriktata ॥

US-P18.117ab naivam svapne prthaksiddheh pratyayasya drsestatha ।
US-P18.117cd rathadestatra sunyatvat pratyayasyatmana grahah ॥

US-P18.118ab avagatya hi samvyaptah pratyayo visayakrtih ।
US-P18.118cd jayate sa yadakarah sa bahyo visayo matah ॥

US-P18.119ab karmepsitatamatvat sa tadvan karye niyujyate ।
US-P18.119cd akaro yatra carpyeta karanam tadihocyate ॥

US-P18.120ab yadabhasena samvyaptah sa jnateti nigadyate ।
US-P18.120cd trayametad vivicyatra yo janati sa atmavit ॥

US-P18.121ab samyaksamsayamithyoktah pratyaya vyabhicarinah ।
US-P18.121cd ekaivavagatistesu bhedastu pratyayarpitah ॥

US-P18.122ab adhibhedad yatha bhedo maneravagatestatha ।
US-P18.122cd asuddhih parinamasca sarvam pratyayasamsrayat ॥

US-P18.123ab prathanam grahanam siddhih pratyayanamihanyatah ।
US-P18.123cd aparoksyat tadevoktamanumanam pradipavat ॥

US-P18.124ab kimajnam grahayet kascit pramanena tu kenacit ।
US-P18.124cd vinaiva tu pramanena nivrttyanyasya sesatah ॥

US-P18.125ab sabdenaiva pramanena nivrttiscedihocyate ।
US-P18.125cd adhyaksasyaprasiddhatvacchunyataiva prasajyate ॥

US-P18.126ab cetanastvam katham deha iti cen naprasiddhitah ।
US-P18.126cd cetanasyanyatasiddhavevam syadanyahanatah ॥

US-P18.127ab adhyaksah svayamastyeva cetanasyaparoksatah ।
US-P18.127cd tulya evam prabodhah syadajnasyasattvavadina ॥

US-P18.128ab ahamajnasisam cedamiti lokasmrteriha ।
US-P18.128cd karanam karma karta ca siddhastvekaksane kila ॥

US-P18.129ab pramanye’pi smrteh saighryad yaugapadyam vibhavyate ।
US-P18.129cd kramena grahanam purvam smrteh pascat tathaiva ca ॥

US-P18.130ab ajnasisamidam mam cetyapeksa jayate dhurvam ।
US-P18.130cd viseso’peksyate yatra tatra naivaikakalata ॥

US-P18.131ab atmano grahane capi trayanamiha sambhavat ।
US-P18.131cd atmanyasaktakartrtvam na syat karanakarmanah ॥

US-P18.132ab vyaptumistam ca yat karatuh kriyaya karma tat smrtam ।
US-P18.132cd ato hi kartrtantratvam tasyestam nanyatantrata ।
US-P18.133ab sabdad vanumitervapi pramanad va tato’nyatah ।
US-P18.133cd siddih sarvapadarthanam syadajnam prati nanyatha ॥

US-P18.134ab adhyaksasyapi siddhih syat pramanena vinaiva va ।
US-P18.134cd vina svasya prasiddhistu najnam pratyupayujyate ॥

US-P18.135ab tasyaivajnatvamistam cej jnatatve’nya mitirbhavet ।
US-P18.135cd anyasyaivajnatayam ca tadvijnane dhruva bhavet ॥

US-P18.136ab jnatata svamalabho va siddhih syadanyadeva va ।
US-P18.136cd jnatatve’nantaraktau tvam paksau samsmartumarhasi ॥

US-P18.137ab siddhih syat svatmalabhasced yatnastatra nirarthakah ।
US-P18.137cd sarvalokaprasiddhatvat svahetubhyastu vastunah ॥

US-P18.138ab jnanajneyadivade’tah siddhirjnatatvamucyate ।
US-P18.138cd adhyaksadhyaksyayoh sidḍirjneyatvam natmalabhata ॥

US-P18.139ab spastatvam karmakartradeh siddhata yadi kalpyate ।
US-P18.139cd spastataspastate syatamanyasyaiva na catmanah ॥

US-P18.140ab adrasturnaiva candhasya spastibhavo ghatasya tu ।
US-P18.140cd kartradeh spastatesta ced drastrtadhyaksakartrka ॥

US-P18.141ab anubhuteh kimanyasmin syat tavapeksaya vada ।
US-P18.141cd anubhavitarista syat so’pyanubhutireva nah ॥

US-P18.142ab oka़ abhinno’pi hi buddhyatma viparyasitadarsanaih ।
US-P18.142cd grahyagrahakasamvittibhedavaniva laksyatecka़ ॥

US-P18.143ab bhutiryesam kriya saiva karakam saiva cocyate ।
US-P18.143cd sattvam nasitvamasyascet sakartrtvam thatesyatam ।
US-P18.143ef na kascic cesyate dharma iti cet paksahanata ॥

US-P18.144ab nanvastitvadayo dharma nastitvadinivrttayah ।
US-P18.144cd na bhutestarhi nasitvam svalaksanyam hi te ॥

US-P18.145ab svalaksanavadhirnaso naso’nasanivrttita ।
US-P18.145cd agorasattvam gotvam te na tu tad goh svalaksanam ॥

US-P18.146ab ksanavacyo’pi yo’rthah syat so’pyanyabhava eva te ।
US-P18.146cd bhedabhave’pyabhavasya bhedo namabhirisyate ॥

US-P18.147ab namabhedairanekatvamekasya syat katham tava ।
US-P18.147cd apoho yadi bhinnanam vrttistasya katham gavi ॥

US-P18.148ab nabhava bhedakah sarve visesa va kadacana ।
US-P18.148cd namajatyadayo yadvat samvidaste’visesatah ॥

US-P18.149ab pratyaksamanumanam va vyavahare yadicchasi ।
US-P18.149cd driyadarakabhedaistadabhyupeyam dhruvam bhavet ॥

US-P18.150ab tasman nilam tatha pitam ghatadirva visesanam ।
US-P18.150cd samvidastadupetyam syad yena capyanubhuyate ॥

US-P18.151ab rupadinam yathanyah syad grahyatvad grahakastatha ।
US-P18.151cd pratyayasaya thatanyah syad vyanjakatvac ca dipavat ॥

US-P18.152ab adhyaksasya drseh kidrk sambandhah sambhavisyati ।
US-P18.152cd adhyakryena tu drsyena muktvanyo drastrdrsyatam ॥

US-P18.153ab adhyaksena krta drstirdrsyam vyapnotyatapi va ।
US-P18.153cd nityadhyaksakrtah dascidupakaro bhaved dhiyam ॥

US-P18.154ab sa coktastannibhatvam prak samvyaptisca ghatadisu ।
US-P18.154cd yathalokadisamvyaptirvyanjakatvad dhyasthata ॥

US-P18.155ab alokastho ghato yadvad buddhyaruḍho bhavet tatha ।
US-P18.155cd dhivyaptih syad ghataroho dhiyo vyaptau karmo bhavet ॥

US-P18.156ab purvam syat pratyayavyaptistato’nugraha atmanah ।
US-P18.156cd krtsnadhyaksasya so’yuktah kalakasadivat kramah ॥

US-P18.157ab visayagrahanam yasya karanapeksaya bhavet ।
US-P18.157cd satyeva grahyasese ca parinami sa cittavat ॥

US-P18.158ab adhyakso’hamiti jnanam buddhereva viniscayah ।
US-P18.158cd nadhyaksasyavisesatvan na tasyasti paro yatah ॥

US-P18.159ab kartra cedahamityevamanubhuyeta muktata ।
US-P18.159cd sukhaduhkhavinirmoko nahamkartari yujyate ॥

US-P18.160ab dehadavabhimanottho duhkhiti pratyayo dhruvam ।
US-P18.160cd kunḍalipratyayo yadvat pratyagatmabhimanina ॥

US-P18.161ab badhyate pratyayeneha vivekenavivekavan ।
US-P18.161cd viparyaye’sadantam syat pramanasyapramanatah ॥

US-P18.162ab dahacchedavinasesu duhkhitvam nanyathatmanah ।
US-P18.162cd naiva hyanyasa dahadavanyo duhkhi bhavet kvacit ॥

US-P18.163ab asparsatvadadehatvan naham dahyo yatah sada ।
US-P18.163cd tasman mithyabhimanottham mrte putre mrtiryatha ॥

US-P18.164ab kunḍalyahamiti hyetad badhyetaiva vivekina ।
US-P18.164cd duhkhiti pratyayastadvat kevalahamdhiya sada ॥

US-P18.165ab siddhe duhkhitva istam syat tacchakitvam sadatmanah ।
US-P18.165cd mithyabhimanato duhkhi tenarthapadanaksayah ॥

US-P18.166ab asparso’pi yatha sparsamacalascalanadi ca ।
US-P18.166cd avivekat tatha duhkham manasam catmaniksate ॥

US-P18.167ab vivekatmadhiya duhkham nudyate calcaadivat ।
US-P18.167cd avivekasvabhavena namo gacchatyanicchatah ॥

US-P18.168ab tadanudrsyate du;kham naiscalye naiva tasya tat ।
US-P18.168cd pratyagatmani tasmat tad du;kham naivopapadyate ॥

US-P18.169ab tvamsatortulyaniḍataan nilasvavadidam bhavet ।
US-P18.169cd nirduhkhavacina yogat tvamsabdasya tadarthata ॥

US-P18.170ab pratyagatmabhihanena tacchabdasya yutestatha ।
US-P18.170cd dasamastvamasityevam vakyam syat pratyapha़atmani ॥

US-P18.171ab svarthasya hyaprahanena visistarthasamarpakau ।
US-P18.171cd pratyagatmavagatyantau nanyo’rtho’rthad virodhyatah ॥

US-P18.172ab navabuddhyapaharad dhi svatmanam dasapura1am ।
US-P18.172cd asasyan jnatumevecchet svamatmanam janastatha ॥

US-P18.173ab avidyabaddhacaksustvat kamapahrtadhih sada ।
US-P18.173cd viviktam drsimatmanam neksate dasamam yatha ॥

US-P18.174ab dasamastvamasityevam tattvamasyadivakyatah ।
US-P18.174cd svamatmanam vijanati krtsnantahkaraneksanam ॥

US-P18.175ab idam purvamidam pascat padam vadye bhavediti ।
US-P18.175cd niyamo naiva vede’sti padasamgatyamarthatah ॥

US-P18.176ab vakye hi sruyamananam padanamarthasamsmrtih ।
US-P18.176cd anvayavyatirekabhyam tato vakyarthabodhanam ॥

US-P18.177ab yada nityesu vakyesu padarthastu vivicyate ।
US-P18.177cd vakyarthajnanasamkrantyai tada prasno na yujyate ॥

US-P18.178ab anvayavyatirekoktih padarthasmaranaya tu ।
US-P18.178cd smrtyabhave na vakyartho jnatum sakyo hi kenacit ॥

US-P18.179ab tattvamasyadivakyesu tvampadarthavivekatah ।
US-P18.179cd vyajyate naiva vakyartho nityamukto’hamityatah ॥

US-P18.180ab anvayavyatirekoktistadvivekaya nanyatha ।
US-P18.180cd tvampadarthaviveke hi panavarpitavilvavat ॥

US-P18.181ab vakyartho vyajyate caivam kevalo’hampadarthatah ।
US-P18.181cd duhkhityetadapohena pratyagatmaviniscayat ॥

US-P18.182ab tatraivam sambhavatyarthe srutahanasrutarthadhih ।
US-P18.182cd naivam kalpayitum yukta padavakyarthakovidaih ॥

US-P18.183ab pratyaksadini badheran krsnaladisu pakavat ।
US-P18.183cd aksajadinibhairetaih katham syad vakyabadhanam ॥

US-P18.184ab duhkhyasmiti sati jnane nirduhkhiti na jayate ।
US-P18.184cd pratyaksadinibhatve’pi vakyan na vyabhicaratah ॥

US-P18.185ab svapne duhkhyahamadyasam dahacchedadihetutah ।
US-P18.185cd tatkalabhavibhirvakyairna badhah kriyate yadi ॥

US-P18.186ab samaptestarhi duhkhasya prak ca tadbadha isyatam ।
US-P18.186cd na hi duhkhasya samtano bhranterva drsyate kvacit ॥

US-P18.187ab pratyagatmana atmatvam duhkhyasmityasya badhaya ।
US-P18.187cd dasamam navamasyeva veda cedaviruddhata ॥

US-P18.188ab nityamuktatvavijnanam vakyad bhavati nanyatah ।
US-P18.188cd vakyarthasyapi vijnanam padarthasmrtipurvakam ॥

US-P18.189ab anvayavyatirekabhyam padarthah smaryate dhruvam ।
US-P18.189cd evam nirduhkhamatmanamakriyam pratipadyate ॥

US-P18.190ab sadevetyadivakyebhyah prama sphutatara bhavet ।
US-P18.190cd dasamastvamasityasmad yathaivam pratyagatmani ॥

US-P18.191ab prabodhena yatha svapnam sarvam duhkham nivartate ।
US-P18.191cd pratyagatmadhiya tadvad duhkhitvam sarvadatmanah ॥

US-P18.192ab krsnaladau pramajanma tadanyarthamrdutvatah ।
US-P18.192cd tattvamasyadivakyesu na tvevamavirodhatah ॥

US-P18.193ab vakye tat tvamasityasmin jnatartham tadasidvayam ।
US-P18.193cd tvamarthasmrtyasahayyad vakyam notpadayet pramam ॥

US-P18.194ab tattvamostulyaniḍarthamasityetat padam bhavet ।
US-P18.194cd tacchabdah pratyagatmarthastacchabdarthastvamastatha ॥

US-P18.195ab duhkhitvapratyagatmatvam varayetamubhavapi ।
US-P18.195cd evam ca netinetyartham gamayetam parasparam ॥

US-P18.196ab evam tat tvamasityasya gamyamane phale katham ।
US-P18.196cd apramanatvamasyodtva kriyapekstvamucyate ॥

US-P18.197ab tasmadadyantamadhyesu kurvityetad virodhyatah ।
US-P18.197cd na kalpyamasrutatvac ca srutatyago’pyanarthakah ॥

US-P18.198ab yathanubhuyate trptirbhujervakyan na gamyate ।
US-P18.198cd vadyasya vidhrtistadvad gosakrtpayasikriya ॥

US-P18.199ab satyamevamanatmarthe vakyat paroksabodhanam ।
US-P18.199cd pratyagatmani na tvevam samhyapraptivadadhruvam ॥

US-P18.200ab svasamvedyatvaparyayah svapramanaka isyatam ।
US-P18.200cd nivrttavahmah siddhah svatmano’nubhavasca nah ॥

US-P18.201ab buddhinam visayo duhkham ta yasya visaya matah ।
US-P18.201cd kuto’sya duhkhasambandho drseh syat pratyagatmanah ॥

US-P18.202ab drsirevanubhuyeta svenaivanubhavatmana ।
US-P18.202cd tadabhasataya janma dhiyo’syanbhavah smrtah ॥

US-P18.203ab asanayadinirmuktah siddho moksastvameva sah ।
US-P18.203cd srotavyadi tavetyetad viruddham kathamucyate ॥

US-P18.204ab setsyatityeva cet tat syacchravanadi tada bhavet ।
US-P18.204cd moksasyanityataivam syad virodhyevanyatha vacah ॥

US-P18.205ab srotrsrotavyayorbhedo yadistah syad bhavedidam ।
US-P18.205cd istarthakopa evam syan na yuktam sarvatha vacah ॥

US-P18.206ab siddho mokso’hamityevam jnatvatmanam bhaved yadi ।
US-P18.206cd cikisuryah sa muḍhatma sastram codghatayatyapi ॥

US-P18.207ab na hi siddhasya kartavyam sakaryasya na siddhata ।
US-P18.207cd ubhayalambanam kurvannatmanam vancayatyasau ॥

US-P18.208ab siddho moksastvamityetad vastumatram pradarsyate ।
US-P18.208cd srotustathatvavijnane pravrttih syat katham tviti ॥

US-P18.209ab karta duhkhyahamasmiti pratyaksenanubhuyate ।
US-P18.209cd karta duhkhi ca ma bhuvamiti yatno bhavet tatah ॥

US-P18.210ab tadvijnanaya yuktyadi kartavyam srutirabravit ।
US-P18.210cd kartrtvadyanuvadena siddhatvanubhayaya tu ॥

US-P18.211ab nirduhkho niskriyo’kamah siddho mokso’hamityapi ।
US-P18.211cd grhitvaivaviruddharthamadadhyat kathameva sah ॥

US-P18.212ab sakamah sakriyo’siddha iti me’nubhavah katham ।
US-P18.212cd ato me viparitasya tad bhavan vaktumarhati ॥

US-P18.213ab ihaiva ghatate prasno na muktatvanubhutaye ।
US-P18.213cd pramanena virodhi yah so’trarthah prasnamarhati ॥

US-P18.214ab aham nirmukta ityesa sadasityanyamanajah ।
US-P18.214cd pratyaksabhasajanyatvad duhkhitvam prasnamarhati ॥

US-P18.215ab prstamakanksitam vacyam duhkhabhavamabhipsitam ।
US-P18.215cd katham hidam nivarteta duhkham sarvatmana mama ॥

US-P18.216ab iti prasnanurupam yad vacyam duhkhanivartakam ।
US-P18.216cd sruteh svatmani nasanka pramanye sati vidyate ॥

US-P18.217ab tasmadatmavimuktatvam pratyayayati tadvacah ।
US-P18.217cd vaktavyam tu tahtartham syad virodhe’sati kenacit ॥

US-P18.218ab ito’nyo’nubhavah kascidatmano nopapadyate ।
US-P18.218cd avijnatam vijanatam vijnataramiti sruteh ॥

US-P18.219ab tvampadarthavivekaya samnyasah sarvakarmanam ।
US-P18.219cd sadhanatvam vrajatyeva santo dantadisasanat ॥

US-P18.220ab tvamartham pratyagatmanam pasyedatmanamatmani ।
US-P18.220cd vakyartham tata atmanam sarvam pasyati kevalam ॥

US-P18.221ab sarvamatmeti vakyarthe vijnate’sya pramanatah ।
US-P18.221cd asattve hyanyamanasya vidhistam yojayet katham ॥

US-P18.222ab tasmad vadyarthavijnanan nordhvam karmavidhirbhavet ।
US-P18.222cd na hi brahmasmi karteti viruddhe bhavato dhiyau ॥

US-P18.223ab brahmasmiti hi vidyeyam naiva karteti badhyate ।
US-P18.223cd sakamo baddha ityevam pramanabhasajataya ॥

US-P18.224ab sastrad brahmasmi nanyo’hamiti buddhirbhaved drdha ।
US-P18.224cd yadayukta tadaivam dhiryatha dehatmadhiriti ॥

US-P18.225ab sabhayadabhayam praptastadartham yatate ca yah ।
US-P18.225cd sa punah sabhayam gantum svatantrascen na hicchati ॥

US-P18.226ab yathestacaranapraptih samnyasadividhau kutah ।
US-P18.226cd padarthajnanabuddhasya vadyarthanubhavarthinah ॥

US-P18.227ab atah sarvamidam siddham yat pragasmabhirirtam ॥

US-P18.228ab yo hi yasmad viraktah syan nasau tasmai pravartate ।
US-P18.228cd lokatrayad viraktvan mumksuh kimitihate ॥

US-P18.229ab ksudhaya piḍyamano’pi na visam hyattumicchati ।
US-P18.229cd mistannadhvastatrḍ janan namuḍhastaj jighatsati ॥

US-P18.230ab vedantavakyapuspebhyo jnanamrtamadhuttamam ।
US-P18.230cd ujjaharalivad yo nastasmai sadgurave namah ॥

US-P19.001ab prayujya trsnajvaranasakaranam cikitsitam jnanaviragabhesajam ।
US-P19.001cd na yati kamajvarasannipatajam sariramalasatayogaduhkhitam ॥

US-P19.002ab aham mameti tvamanarthamihase pararthamicchanti tavanya ihitam ।
US-P19.002cd na te’rthabodho na hi me’sti carthita tatasca yuktah sama eva te manah ॥

US-P19.003ab yato na canyah paramat sanatanat sadaiva trpto’hamato na me’rthita ।
US-P19.003cd sadaiva muktasca na kamaye hitam yatasva cetah prasamaya te’dhikam ॥

US-P19.004ab saḍurmimalabhyativrtta eva yah sa eva catma jagatasca nah sruteh ।
US-P19.004cd pramanatascapi maya pravedyate mudhaiva tasmac ca manastavehitam ॥

US-P19.005ab tvayi prasante na hi sasti bhedadhiryato jagan mohamupaiti mayaya ।
US-P19.005cd graho hi mayaprabhavasya karanam grahad vimoke na hi sasti kasyacit ॥

US-P19.006ab na me’sti mohastava caistitena hi prabuddhatattvastvasito hyavikriyah ।
US-P19.006cd na purvatattvottarabhedata hi no vrthaiva tasmac ca manastavehitam ॥

US-P19.007ab yatasca nityo’hamato na canyatha vikarayoge hi bhavedanityata ।
US-P19.007cd sada prabhato’hamato hi cadvayo vikalpitam capyasadityavasthitam ॥

US-P19.008ab abhavarupam tvamasiha he mano niriksyamane na hi yuktito’stita ।
US-P19.008cd sato hyanasadasato’pyajanmato dvayam ca te’tastava nastitesyate ॥

US-P19.009ab drasta ca drsyam ca tatha ca darsanam bhramah sa sarvastava kalpito hi sah ।
US-P19.009cd drsesca bhinnam na hi drsyamiksyate svapan vibodhe ca tatha na bhidyate ॥

US-P19.010ab vikalpana capi tathadvaya bhavedavastuyogat tadalatacakravat ।
US-P19.010cd na saktibhedo’sti yato na catmanam tato’dvayatvam srutito’vasiyate ॥

US-P19.011ab mithasca bhinna yadi te hi cetanah ksayastu tesam parimanayogatah ।
US-P19.011cd dhruvo bhaved bhedavatam hi drstato jagatksayascapi samastamoksatah ॥

US-P19.012ab na me’sti kascin na ca so’smi kasyacid yato’dvayo’ham na hi casti kalpitam ।
US-P19.012cd akalpitascasmi pura prasiddhito vikalpanaya dvayameva kalpitam ॥

US-P19.013ab vikalpana capyabhave na vidyate sadanyadityevamato na nastita ।
US-P19.013cd yatah pravrtta tava capi kalpana pura prasiddherna ca tad vikalpitam ॥

US-P19.014ab asad dvayam te’pi hi yad yadiksate na drstamityeva na caiva nastita ।
US-P19.014cd yatah pravrtta sadasadvikalpana vicaravac capi tathadvayam ca sat ॥

US-P19.015ab sadabhyupetam bhavatopakalpitam vicarahetoryadi tasya nastita ।
US-P19.015cd vicarahanac ca tahaiva samsthitam na cet tadistam nitaram sadisyate ॥

US-P19.016ab asatsamam caiva sadityapiti cedanarthavattvat kharasrṅgatulyatah ।
US-P19.016cd anarthavattvam tvasati hyakaranam na caiva tasman na viparyaye’nyatha ॥

US-P19.017ab asiddhatascapi vicarakaranad dvayam ca tasmat prasrtam hi mayaya ।
US-P19.017cd sruteh smrtescapi tatha hi yuktitah prasiddhyatittham na tu yujyate’nyatha ॥

US-P19.018ab vikalpanac capi vidharmakam sruteh pura prasiddhesca vikalpitam’dvayam ।
US-P19.018cd na ceti netiti tatha vikalpitam nisidhyate’trapyavasesasiddhaye ॥

US-P19.019ab akalpite’pyevamajadvayaksare vikalpayantah sadasac ca janmabhih ।
US-P19.019cd svacittamayaprabhavam ca te bhavam jaram ca mrtyum ca niyanti samtatam ॥

US-P19.020ab bhavabhavatvam tu na cedavasthitirna tasya canyastviti janma nanyatha ।
US-P19.020cd sato hyasattvadasatasca sattvato na ca kriya karakamityato’pyajam ॥

US-P19.021ab akurvadistam yadi vasya karakam na kimcidanyan nanu nastyakarakam ।
US-P19.021cd sato visesadasatasca saccyutau tulantayoryadvadaniscayan na hi ॥

US-P19.022ab na cet sa istah sadasadviparyayah katham bhavah syat sadasadvyavasthitau ।
US-P19.022cd vibhaktametad dvayamapyavasthitam na janma tasmac ca mano hi kasyacit ॥

US-P19.023ab athabhyupetyapi bhavam tavecchato bravimi narthastava cestitena me ।
US-P19.023cd na hanavrddhi na yatah svato’sato bhavo’nyato va yadi vastita tayoh ॥

US-P19.024ab dhruva hyanityasca na canyayogino mithasca karyam na ca tesu yujyate ।
US-P19.024cd ato na kasyapi hi kimcidisyate svayam hi tattvam na niruktigocaram ॥

US-P19.025ab samam tu tasmat satatam vibhatavad dvayad vimuktam sadasadvikalpitat ।
US-P19.025cd niriksya yuktya srutitasca buddhimanasesanirvanamupaiti dipavat ॥

US-P19.026ab avedyamekam yadananyavedinam kutarkikanam ca suvedyamanyatha ।
US-P19.026cd niriksya cettham tvagunagraho’gunam na yati moham grahadosamuktitah ॥

US-P19.027ab ato’nyatha na grahanasa isyate vimohabuddhergraha eva karanam ।
US-P19.027cd graho’pyaheturhyanalastvanindhano yatha prasantim paramam tatha vrajet ॥

US-P19.028ab vimathya vedodadhitah samuddhrtam surairmahabdhestu yatha mahatmabhih ।
US-P19.028cd tatha’mrtam jnanamidam hi yaih pura namo gurubhyah paramiksitam ca yaih ॥

(Prose SectionsI-III)
atha moksasadhanopadesavidhim vyakhyasyamo mumuksunam
sraddadhananamarthinamarthaya ॥ 1 ॥

tadidam moksasadhanam jnanam sadhanasadhyadanityat sarvasmad viraktaya
tyaktaputravittalokaisanaya pratipannaparamahamsaparivrajyaya
samadamadayadiyuktaya sastraprasiddhasisyagunasampannaya sucaye brahmanaya
vidhivadupasannaya sisyaya jatikarmavrttavidyadhijanaih pariksitaya bruyat
punah punaryavad grahanam drḍhibhavati ॥ 2 ॥

srutisca — oka़ pariksya … tattvato brahmavidyamcka़ iti ।
drḍhagrhita hi vidyatmanah sreyase santatyai ca bhavati । vidyasantataisca
pranyanugrahaya bhavati nauriva nadim titirsoh । sastram ca — oka़ yadyapi
asma imamadbhih parigrhitam dhanasya purnam dadyadetadeva tato bhuyahcka़ iti
। anyatha ca jnanapraptyabhavat — oka़ acaryavan puruso vedacka़ oka़
acaryad dhaiva vidya vidita (sadhistham prapat) cka़ oka़ acaryah plavayita
tasya (samyag) jnanam plava ihocyatecka़ ityadisrutibhyah smrtibhyasca ॥

3 ॥

sisyasya jnanagrahanam ca lingairbuddhva
tadagrahanahetunadharmalaukikapramadanityanitya(vastu)
vivekavisayasamjatadrḍhapurvasrutatvalokacintaveksanajatyadyabhimanadimstat
pratipaksaih srutismrtivihitairapanayedakrodhadibhirahimsadibhisca
yamairjnanaviruddhaisca niyamaih ॥ 4 ॥

amanitvadigunam ca jnanopayam samyag grahayet ॥ 5 ॥

acaryascohapohagrahanadharanasamadamadayanugrahadisampanno labdhagamo
drstadrstabhogesvanasaktastyaktasarvakarmasadhano brahmavid brahmani
sthito’bhinnavrtto
dambhadarpakuhakasathyamayamatsaryanrtahamkaramamatvadidosavarjitah
kevalaparanugrahaprayojano vidyopayogarthi purvamupadiset — oka़ sadeva
somyedamagra asidekamevadvitiyamcka़ oka़ yatra nanyat pasyaticka़ oka़ atma va
idameka evagra asitcka़ oka़ sarvam khalvidam brahmacka़ ity(adyah)
atmaikatvapratipadanaparah srutih ॥ 6 ॥

upadisya ca grahayed brahmano laksanam — oka़ ya atmapahatapapmacka़ oka़
yat saksadaparoksad brahmacka़ oka़ yo’natmyecka़ oka़ sa va esahcka़ oka़
aprano hyamanahcka़ oka़ sabahyabhyantaro hyajahcka़ oka़ vijnanaghana evacka़
oka़ anantaramabahyamcka़ oka़ anyadeva tad viditadatho aviditatcka़ oka़ akaso
vai namacka़ ityadisrutibhih ॥ 7 ॥

smrtibhisca — oka़ na jayate mriyate vacka़ oka़ nadatte kasyacit papamcka़
oka़ yathakasasthito nityamcka़ oka़ ksetrajnam capi mam viddhicka़ oka़ na
sat tan nasaducyatecka़ oka़ anaditvan nirgunatvatcka़ oka़ samam sarvesu
bhutesucka़ oka़ uttamah purusahcka़ ityadibhih
srutyuktalaksanaviruddhabhih paramatmasamsaritvapratipadanaparabhih tasya
sarvenananyatvapratipadanaparabhisca ॥ 8 ॥

evam srutismrtibhirgrhitaparamatmalaksanam sisyam
samsarasagaraduttitisum prcchet — kastvamasi somyeti ॥ 9 ॥

sa yadi bruyat — brahmanaputro’donvayo brahmacaryasam grhastho vedanimasmi
paramahamsaparivrat samsarasagaraj janmamrtyumahagrahaduttitisuriti ॥ 10 ॥

acaryo bruyad — ihaiva te somya mrtasya sariram vayobhiradyate mrdbhavam
vapadyate tatra katham samsarasagaradattartumicchasiti ॥ 11 ॥

sa yadi bruyat — anyo’ham sarirat । sariram tu jayate mriyate
vayobhiradyate mrdbhavamapadyate sastragnyadibhis ca vinasyate
vyadhyadhibhisca yujyate । tasminnaham svasvakrtadharmadharmavasat paksi
nidamiva pravistah punah punah sariravinase dharmadharmavasaccharirantaram
yasyami purvaniḍavinase paksiva niḍantaram । evamevahamanadau samsare
devatiryanmanusyanirayasthanesu svakarmavasadupattam sariram tyajan navam
navam canyadupadadano janmamaranaprabandhacakre ghatiyantravat svakarmana
bhramyamanah kramenedam sariramasadya samsaracakrabhramanadasman nirvinno
bhagavantamupasanno’smi samsaracakrabhramanaprasamayeti । tasman nitya evaham
sariradanyah । sariranyagacchantyapagacchanti ca vasamsiva purusasyeti ॥

12 ॥

acaryo bruyat — sadhvavadhih samyak pasyasi । katham mrsavadhih
brahmanaputro’donvayo brahmacaryasam grhastho va idanimasmi
paramahamsaparivraḍiti ॥ 13 ॥

sa yadi bruyat — bhagavan, kathamaham mrsavadisamiti ॥ 14 ॥

tam prati bruyadacaryah — yatastvam bhinnajatyanvayasamskaram sariram
jatyanvayasamskaravarjitasyatmanah pratyajnasirbrahmanaputro’donvaya ityadina
vakyeneti ॥ 15 ॥

sa yadi prcchet — srnu somya yathedam sariram tvatto bhinnam
bhinnajatyanvayasamskaram tvam ca jatyanvayasamskaravarjita ityuktva tam
smarayet — smartumarhasi somya paramatmanam sarvatmanam yathoktalaksanam
sravito’si oka़ sadeva somyedamcka़ ityadi(bhih) srutibhih smrtibhisca ।
laksanam ca tasya srutibhih smrtibhisca ॥ 17 ॥

labdhaparamatmalaksanasmrtaye bruyat — yo’savakasanama
namarupabhyamarthantarabhuto’sariro’sthuladilaksano’pahatapapmatvadilaksan
asca sarvaih samsaradharmairanagandhitah oka़ yat saksadaparoksad brahma
… esa ta atma sarvantarahcka़ oka़ adrsto drasta asrutah srota amato
manta avijnato vijnatacka़ nityavijnanasvarupo’nantaro’bahyah oka़
vijnanaghana evacka़ paripurna akasavatanantasaktih atma sarvasya,
asanayadivarjitah, avirbhavatirobhavavarjitasca
svatmavilaksanayornamarupayorjagadbijabhutayoh svatmasthayoh
tattvanyatvabhyamanirvacaniyayoh svasamvedyayoh sadbhavamatrenacintyasaktitvad
vyakartavyakrtayoh ॥ 18 ॥

te namarupe’vyakrte sati vyakriyamane tasmadetasmadatmana akasanamakrti
samvrtte । tac cakasakhyam bhutamanena prakarena paramatmanah sambhutam
prasannat salilan malamiva phenam । na salilam na ca saliladatyantabhinnam
phenam । salilavyatirekenadarsanat । salilam tu svacchamanyat phenan malarupat
। evam paramatma namarupabhyamanyah phenasthaniyabhyam suddhah
prasannastadvilaksanah । te namarupe’vyakrte sati vyakriyamane phenasthaniye
akasanamakrti samvrtte ॥ 19 ॥

tato’pi sthulabhavamapadyamane namarupe vyakriyamane vayubhavamapadyete
tato’pyagnibhavamagnerabhavam tatah prthvibhavamityevamkramena
purvapurvo(ttaro) ttaranupravesena pancamahabhutani prthivyantanyutpannani ।
tatah pancamahabhutagunavisista prth(i) vi । prth(i) vyasca pancatmakyo
vrihiyavadya osadhayo jayante । tabhyo bhaksitabhyo lohitam sukram ca
stripumsasarirasambandhi jayate । tadubhayam
rtukale’vidyaprayuktakamakhajanirmathanodbhutam mantrasamskrtam garbhasaye
nisicyate । tat svayonirasanupravesena vivardhamanam garbhibhutam dasame
navame va masi sanjayate ॥ 20 ॥

tajjatam labdhanamakrtikam jatakarmadibhirmantrasamskrtam
punarupanayanasamskarayogena grhasthasamjnam bhavati । tadeva sariram
patnisamyogasamskarayogena grhasthasamjnam bhavati । tadeva
vanasthasamskarena tapasasamjnam bhavati । tadeva
kriyavinivrttinimittasamskarena parivratsamjnam bhavati । ityevam tvatto
bhinnam bhinnajatyanvayasamskaram sariram ॥ 21 ॥

manascendriyani ca namarupatmakanyeva oka़ annamayam hi somya manahcka़
ityadisrutibhyah ॥ 22 ॥

katham caham bhinnajatyanvayasamskaravarjita ityetacchrnu । yo’sau
namarupayorvyakarta namarupadharmavilaksanah sa eva namarupe vyakurvan
srstvedam sariram svayam samskaradharmavarjito namarupa iha
pravisto’nyairadrstah svayam pasyamstatha’srutah srnvannamato
manvano’vijnato vijanam — oka़ sarvani rupani vicitya dhiro namani
krtvabhivadan yadastecka़ iti । asminnarthe srutayah sahasrasah oka़ tat
srstva tadevanupravisatcka़ oka़ antah pravistah sasta jananamcka़ oka़ sa
esa iha pravistahcka़ oka़ esa ta atmacka़ oka़ sa etameva simanam
vidaryaitaya dvara prapadyatacka़ oka़ esa sarvesu bhutesu guḍho’tmacka़
oka़ seyam devataiksata hantahamimastisro devatahcka़ oka़ asariram
sariresucka़ ityadyah ॥ 23 ॥

smrtayo’pi oka़ atmaiva devatah sarvahcka़ oka़ navadvare pure dehicka़ oka़
ksetrajnam capi mam viddhicka़ oka़ samam sarvesu bhutesucka़ oka़
upadrastanumanta cacka़ oka़ uttamah purusastvanyahcka़ ityadyah । tasmaj
jatyanvayasamskaravarjitastvamiti siddham ॥ 24 ॥

sa yadi bruyat — anya evahamajnah sukhi duhkhi baddhah samsari, anyo’sau
madvilaksano’samsari devah, tamaham
balyupaharanamaskaradibhirvarnasramakarmabhiscaradhya
samsarasagaraduttitirsurasmi kathamaham sa eveti ॥ 25 ॥

acaryo bruyat — naivam somya pratipattumarhasi pratisiddhatvad
bhedapratipatteh । katham pratisiddha bhedapratipattirityata aha — oka़
anyo’savanyo’hamasmiti na sa vedacka़ oka़ mrtyoh sa mrtyumapnoti ya iha
naneva pasyaticka़ ityevamadyah ॥ 26 ॥

eta eva srutayo bhedapratipatteh samsaragamanam darsayanti ॥ 27 ॥

abhedapratipattesca moksam darsayanti sahasrasah — oka़ sa atma tat
tvamasicka़ iti paramatmabhavam vidhaya oka़ acaryavan puruso vedacka़
ityuktva oka़ tasya tavadeva ciramcka़ iti moksam darsayantyabhedavijnanadeva
satyasandhasyataskarasyeva dahadyabhavadrstantena samsarabhavam darsayanti
bhedadarsanadasatyabhisandhasya samsaragamanam darsayanti taskarasyeva
dahadidrstantena ॥ 28 ॥

oka़ ta iha vyaghro vacka़ ityadina cabhedadarsanat oka़ (sa) svaraḍ bhavaticka़
ityuktva tadvipaitena bhedadarsanena samsaragamanam darsayanti — oka़ atha
ye’nyathato viduranyarajanaste ksayyaloka bhavanticka़ iti pratisakham ।
tasman mrsaivavadih — brahmanaputro’donvayah samsari paramatmavilaksana
iti ॥ 29 ॥

tasmat pratisiddhatvat bhedadarsanasya bhedavisayatvac ca karmopadanasya,
karmasadhanatvac ca yajnopavitadeh karmasadhanopadanasya
paramatmabhedapratipattya pratisedhah krto veditavyah । karmanam
tatsadhananam ca yajnopavitadinam paramatmabhedapratipattiviruddhatvat ।
samsarino hi karmani vidhiyante tatsadhanani ca yajnopavitadini na
paramatmano’bhedadarsinah । bhedadarsanamatrena ca tato’nyatvam ॥ 30 ॥

yadi ca karmani kartavyani na nivartayisitani karmasadhanasambandhinah
karmanimittajatyasramadyasambandhinasca paramatmana atmanaivabhedapratipattim
navaksyat oka़ sa atma tat tvamasicka़
ityevamadibhirniscitarupairvakyairbhedapratipattinindam ca nabhyadhasyat oka़
esa nityo mahima brahmanasyacka़ oka़ ananvagatam punyenananvagatam papenacka़
oka़ atra steno’stenacka़ ityadina ॥ 31 ॥

karmasambandharupatvam karmanimittavarnadyasambandharupatam (ca) nabhyadhasyat
karmani (ca) karmasadhanani (ca) yajnopavitadini yadyaparitityajayisitani ।
tasmat sasadhanam karma parityaktavyam mumuksuna paramatmabhedadarsanavirodhat
। atma ca para eveti pratipattavyo yathasrutyuktalaksanah ॥ 32 ॥

sa yadi bruyat — bhagavn dahyamane chidyamane va dehe pratyaksa vedana,
asanayadinimittam ca pratyaksam duhkham mama । parascatma oka़ apahatapapma
vijaro vimrtyurvisoko vijighatso’pipasahcka़ sarvasamsaradharmavivarjitah
sruyate sarvasrutisu smrtisu ca । katham
tadvilaksano’nekasamsaradharmasamyuktah paramatmanamatmatvena mam ca
samsarinam paramatmatvenagnimiva sitatvena pratipadyeyam । samsari ca san
sarvabhyudayanihsreyasasadhane’dhikrto’bhyudayanihsreyasasadhanani karmani
tatsadhananani ca yajnopavitadini katham pariyajeyamiti ॥ 33 ॥

tam prati bruyat — yadavoco dahyamane va dehe pratyaksa vedanopalabhyate
mameti tadasat । kasmat । dahyamane chidyamana iva vrksa
upalabdhurupalabhyamane karmani sarire dahacchedavedanaya upalabhyamanatvad
dahadisamanasrayaiva vedana । yatra hi dahah chedo va kriyate tatraiva
vyapadisati dahadivedanam loko na dahadyupalabdhariti । katham । kva te
vedaneti prstah sirasi me vedanorasyudara iti yatra dahadistatra
vyapadisati nopalabdhariti । yadyupalabdhari vedana syad vedananimittam va
dahacchedadi vedanasrayatvenopadised dahadyasrayavat ॥ 34 ॥

svayam ca nopalabhyeta caksurgatarupavat । tasmad
dahacchedadisamanasrayatvenopalabhyamanatvad dahadivat karmabhutaiva vedana ।
bhavarupatvac ca sasraya tanḍulapakavat । vedanasamanasraya eva tatsamskarah ।
smrtisamanakala evopalabhyamanatvat । vedanavisayastannimittavisayasca
dveso’pi samskarasamanasraya eva । tatha coktam — oka़ rupasamskaratulyadhi
ragadvesau bhayam ca yat । grhyate dhisrayam tasmaj jnata suddho’bhayah
sadacka़ ॥ 35 ॥

kimasrayah puna rupadisamskaradaya iti । ucyate । yatra kamadayah । kva punaste
kamadayah । oka़ kamah saṅkalpo vicikitsacka़ ityadisruterbuddhaveva ।
tatraiva rupadisamskaradayo’pi oka़ kasmin nu rupani pratisthitaniti
hrdayecka़ iti sruteh । oka़ kama ye’sya hrdi sritahcka़ oka़ tirno hicka़
oka़ asaṅgo hyayamcka़ oka़ tad va asyaitadaticchandahcka़
ityadisrutisatebhyah oka़ avikaryo’yamucyatecka़ oka़ anaditvan nirgunatvatcka़
ityadi — icchadvesadi ca ksetrasyaiva visayasya dharmo natmana iti —
smrtibhyasca karmasthaivasuddhirnatmastha iti ॥ 36 ॥

ato rupadisamskaradyasuddhisambandhabhavan na parasmadatmano vilaksanastvamiti
pratyaksadivirodhabhavad yuktam para evatmahamiti pratipattum — oka़
tadatmanamevaved (aham brahmasmi) cka़ oka़ ekadhaivanumdrastavyamcka़ oka़
ahamevadhastatcka़ oka़ atmaivadhastatcka़ oka़ sarvamatmanam pasyetcka़ oka़
yatra tvasya sarvamatmaivacka़ oka़ idam sarvam yadayamatmacka़ oka़ sa eso
(‘kalah) cka़ oka़ anantaramabahyamcka़ oka़ sabahyabhyantaro hyajahcka़ oka़
brahmaivedamcka़ oka़ etaya dvara prapadyatacka़ oka़ prajnanasya
namadheyanicka़ oka़ satyam jnanamanantam brahmacka़ oka़ tasmad vacka़ oka़
tat srstva tadevanupravisatcka़ oka़ eko devah sarvabhutesu guḍhahcka़ oka़
asariram sariresucka़ oka़ na jayate mriyatecka़ oka़ svapnantam
jagaritantamcka़ oka़ sa ma atmeti vidyatcka़ oka़ yastu sarvani bhutanicka़
oka़ tadejati tan naijaticka़ oka़ venastat pasyancka़ oka़ tadevagnihcka़ oka़
aham manurabhavam suryascacka़ oka़ antah pravistah sasta jananamcka़ oka़
sadeva somyacka़ oka़ tat satyam sa atma tat tvamasicka़ ityadisrutibhyah ॥

37 ॥

smrtibhyasca — oka़ puh praninah … guhasayasyacka़ oka़ atmaiva
devatahcka़ oka़ navadvare purecka़ oka़ samam sarvesu bhutesucka़ oka़
vidyavinayasampannecka़ oka़ avibhaktam vibhaktesucka़ oka़ vasudevah sarvamcka़
ityadibhyah, eka evatma param brahma (sarva) samsaradharmavinirmuktastvamiti
siddham ॥ 38 ॥

sa yadi bruyat — yadi bhagavan oka़ anantaro’bahyahcka़ oka़ sabahyabhyantaro
hyajahcka़ oka़ krtsnah prajnanaghana evacka़ saindhavaghanavadatma
sarvamurtibhedavarjita akasavadekarasah kimidam drsyate sruyate va sadhyam
sadhanam (va) sadhakasceti srutismrtilokaprasiddham
vadisatavipratipattivisaya iti ॥ 39 ॥

acaryo bruyat — avidyakrtametad yadidam drsyate sruyate va
paramarthatastveka avatma avidyadrsteranekavadavabhasate
timiradrstyanekacandravat । oka़ yatra vanyadiva syatcka़ oka़ yatra hi
dvaitamiva bhavati itara itaram pasyaticka़ oka़ mrtyoh sa mrtyumapnoticka़
oka़ atha yatranuat pasyatyanyacchrnotyanyad vijanati tadalpam … atha
yadalpam tan martyamcka़ iti oka़ vacarambhanam vikaro namadheyamcka़ (oka़
anrtamcka़ ) oka़ anyo’savanyo’hamcka़ iti
bhedadarsananindopapatteravidyakrtam dvaitam oka़ ekamevadvitiyamcka़ oka़
yatra tvasyacka़ oka़ ko mohah kah sokahcka़ ityadyekatvavidhisrutibhyasceti
॥ 40 ॥

yadyevam bhagavan, kimartham srutya sadhyasadhanadibheda ucyate utpattih
pralayasceti ॥ 41 ॥

atrocyate — avidyavata upattasariradibhedasyestanistayoginamatmanam
manyamanasya sadhanairevestanistapraptipariharopayavivekamajanata istapraptim
canistapariharam cecchatah sanaistadvisayamajnanam nivartayati sastram na
sadhyasadhanadibhedam vidhatte । anistarupah samsaro hi sa iti tad
bhedadrstimevavidyam samsaramulamunmulayati
utpattipralayadyekatvopapattipradarsanena ॥ 42 ॥

avidyayamunmultitayam srutismrtinyayebhyah oka़ anantaramabahyamcka़ oka़
sabahyabhyantaro hyajahcka़ saidhavaghanavat oka़ prajnanaghana evacka़
ekarasa atma akasavat paripurna ityatraivaika prajna pratisthita
paramarthadarsino bhavati na
sadhyasadhanotpattipralayadibhedenasuddhigandho’pyupapadyate ॥ 43 ॥

tac caitat paramarthadarsanam pratipattumicchata
varnasramadyabhimanakrtapaṅktarupaputravittalokaisanadibhyo vyutthanam
kartavyam । samyakpratyayavirodhat tadabhimanasya
bhedadarsanapratisedharthopapattiscopapadyate । na
hyekasminnatmanyasamsaritvabuddhau sastranyayotpaditayam tadviparita
buddhirbhavati । na hy agnau sitatvabuddhih, sarire vajaramaranabuddhih ।
tasmadavidyakaryatvat sarvakarmanam tatsadhananam ca yajnopavitadinam
paramarthadarsanistena tyagah kartavyah ॥ 44 ॥

iti sisyapratibodhana(vidhi) prakaranam ॥ 1 ॥

sukhamasinam brahmanam brahmanistam kascid brahmacari janmamaranalaksanat
samsaran nirvinno mumuksurvidhivadupasannah papraccha — bhagavan, kathamaham
samsaran moksisye । sarirendriyavisayavedanavan jagarite duhkhamanubhavami
tatha svapne’nubhavami punah punah susuptipratipattya visramya । kimayameva
mama svabhavah, kim vanyasvabhavasya sato naimittika iti । yadi svabhavo na me
moksasa svabhavasyavarjaniyatvat । atha naimittiko nimittaparihare syan
moksopapattih ॥ 45 ॥

tam gururuvaca — srnu vatsa na tavayam svabhavah । naimittikah ॥ 46 ॥

ityuktah sisya uvaca — kim nimittam, kim va tasya nivartikam, ko va mama
svabhavah, yasmin nimitte nivartite naimittikabhavah, roganimittanivrttaviva
rogi svabhavam pratipadyeyeti ॥ 47 ॥

gururuvaca — avidya nimittam vidya tasya nivartika, avidyayam nivartayam
tannimittabhavan moksyase janmamaranalaksanat samsarat svapnajagradduhkham ca
nanubhavisyasiti ॥ 48 ॥

sisya uvaca — ka savidya kimvisaya va vidya ca kavidyanivartika yaya
svabhavam pratipadyeyeti ॥ 49 ॥

gururuvaca — tvam paramatmanam santamasamsarinam samsaryahamasmiti viparitam
pratipadyase, akartaram santam karteti, abhoktaram santam bhokteti vidyamanam
cavidyamanamiti, iyamavidya ॥ 50 ॥

sisya uvaca –yadyapyaham vidyamanastathapi na paramatma ।
kartrtvabhoktrtvalaksanah samsaro mama svabhavah pratyaksadibhih
pramanairanubhuyamanatvat । navidyanimittah, avidyayah
svatmavisayatvanupapatteh । avidya namanyasminnanyadharmadhyaropana । yatha
prasiddham rajatam prasiddhayam suktikayam yatha prasiddham purusam
sthanavadhyaropayati prasiddham va sthanum puruse । naprasiddham prasiddhe
prasiddham vaprasiddhe । na catmanyanatmanamadhyaropayati, atmano’prasiddhatvat
। tathatmanamanatmani, atmano’prasiddhatvadeva ॥ 51 ॥

tam gururuvaca — na vyabhicarat । na hi vatsa prasiddham prasiddha
evadhyaropayatiti niyantum sakyam । atmanyadhyaropanadarsanat । gauro’ham
krsno’hamiti dehadharmasyahampratyayavisayasya ca dehe’yamahamasmiti ॥

52 ॥

sisya aha — prasiddha eva tarhyatmahampratyayavisayataya dehascayamiti ।
tatraivam sati prasiddhayoreva dehatmanoritaretaradhyaropana(t)
sthanupurusayoh suktikarajatayoriva । tatra kam visesamasritya
bhagavatoktam prasiddhayoritaretaradhyaropaneti niyantum na sakyata iti ॥ 53 ॥

gururuvaca — srnu । satyam prasiddhau dehatmanau na tu sthanupurusaviva
viviktapratyayavisayataya sarvalokaprasiddhau । katham tarhi । nityameva
nirantaraviviktapratyayavisayataya । na hyayam deho’yamatmeti viviktabhyam
pratyayabhyam dehatmanau grhnati yatah kascit । ata eva hi momuhyate loka
atmanatmavisaye, evamatma naivamatmeti । imam visesamasrityavocam naivam
sakyamiti ॥ 54 ॥

nanvavidyadhyaropitam (yatra) yat tadasat (tatra) drstam yatha rajatam
suktikayam, sthanau purusah rajjvam sarpah, akase talamalinatvamityadi ।
tatha dehatmanorapi nityameva nirantaraviviktapratyayatayetaretaradhyaropana
krta syat taditaretarayornityamevasattvam syat । yatha
suktikadisvavidyadhyaropitanam rajatadinam nityamevatyantasattvam,
tadviparitanam ca viparitesu tadvad dehatmanorasattvam prasajyeta ।
taccanistam pratyaksadivirodhat । tasmad dehatmanau
navidyayetaretarasminnadhyaropitau । katham tarhi । vamsastambhavan
nityasamyuktau ॥ 55 ॥

na । anityatvapararthatvaprasaṅgat । samhatatvat (pararthatvamanityatvam ca)
vamsastambhadivadeva । kim ca yastu parairdehena samhatah atma sa samhatatvat
pararthah । tenasamhatah paro’nyo nityah siddhastavat ॥ 56 ॥

tasyasamhatasya dehe dehamatratayadhyaropitatvenasattvanityatvadidosaprasaṅgo
bhavati । tatra niratmako deha iti vainasikapaksapraptidosah syat ॥ 57 ॥

na । svata evatmana akasasyyevasamhatatvabhyupagamat । sarvenasamhatah
sannatmeti na niratmako dehadih sarvah syat । yatha cakasam sarvenasamhatamiti
na nirakasam bhavati, evam । tasman na vainasikapaksapraptidosah syat ॥

58 ॥

yat punaruktam dehasyatmanyasattve pratyaksadivirodhah syaditi । tanna ।
pratyaksadibhiratmani dehasya sattvanupalabdheh । na hyatmani kunḍe badaram
ksire sarpih tile tailam bhittau citramiva ca pratyaksadibhirdeha upalabhyate
। tasman na pratyaksadivirodhah ॥ 59 ॥

katham tarhi pratyaksadyaprasiddhatmani dehadhyaropana dehe catmaropana ॥ 60 ॥

nayam dosah । svabhava(pra) siddhatvadatmanah । na hi
kadacitkasiddhavevadhyaropana na nityasiddhaviti niyantum sakyamakase
talamaladyadhyaropanadarsanat ॥ 61 ॥

kim bhagavn dehatmanoritaretaradhyaropana dehadisamdhatakrtathavatmakrteti
॥ 62 ॥

gururuvaca — yadi dehadisamghatakrta yadi vatmakrta kim tava syat ॥ 63 ॥

ityuktah sisya aha — yadyaham dehadisamghatamatrah tato mamacetanatvat
pararthatvamiti na matkrta dehatmanoritaretaradhyaropana । athahamatma
paro’nyah samghatat citimattvat svartha iti mayaiva citimatatmanyadhyaropana
kriyate sarvanarthabijabhuta ॥ 64 ॥

ityukto gururuvaca — anarthabijabhutam cet mithyadhyaropanam janise ma
karsistarhi ॥ 65 ॥

naiva bhagavan saknomi na kartum । anyena kenacit prayukto’ham na svatantra
iti ॥ 66 ॥

na tarhyacitimattvat svarthastvam । yena prayukto’svatantrah pravartase sa
citiman svarthah samghata eva tvam ॥ 67 ॥

yadyacetano’ham katham sukhaduhkhavedanam bhavaduktam ca janami ॥ 68 ॥

gururuvaca — kim sukhaduhkhavedanaya maduktaccanyastvam kim vananya eveti ॥

69 ॥

sisya uvaca — naham tavadananyah । kasmat । yasmat tadubhayam karmabhutam
ghatadimiva janami । yadyananyo’ham tena tadubhayam na janiyam kim tu janami
tasmadanyah । sukhaduhkhavedanavikriya ca svarthaiva prapnoti tvaduktam ca
syat ananyatve na ca tayoh svarthata yukta । na hi
candanakantakakrte sukhaduhkhe canndanakantakarthe ghatopayogo va ghatarthah ।
tasmat tadvijnaturmama candanadikrto’rthah । aham hi tato’nyah
samastamartham janami buddhyaruḍham ॥ 70 ॥

tam gururuvaca — evam tarhi svartastvam citimattvan na parena prayujyate
citimatascitimadarthatvanupapatteh samatvat prakasayoriva ।
napyacitimadarthatvanupapatteh samatvat prakasayoriva । napyacitimadarthatvam
citimato bhavati acitimato’citimattvadeva svarthasambandhanupapatteh ।
napyacitimatoranyonyarthatvam drstam । na hi kasthakuḍye’nyonyartham
kurvate ॥ 71 ॥

nanu citimattve same’pi bhrtyasvaminoranyonyarthatvam drstam ॥ 72 ॥

naivamagnerusnaprakasavat tava citimattvasya vivaksitatvat । darsitasca
drstantah prakasayoriveti । tatraivam sati svabuddhyaruḍhameva
sarvamupalabhase’gnyusnaprakasatulyena kutasthanityacitanyasvarupena । yadi
caivamatmanah sarvada nirvisesatvamabhyupagacchasi । kimityucivan susupte
visramya visramya jagratsvapnayorduhkhamanubhavami । kimayameva mama svabhavah
kim va naimittika iti ca । kimasau vyamoha’pagatah kim va na ॥ 73 ॥

ityuktah sisya uvaca — bhagavanapagatastvatprasadad vyamohah kim tu mama
kutasthatayam samsayah । katham । sabdadinam svatahsiddhirnasti acetanatvat ।
sabdadyakarapratyayotpattestu tesam ।
pratyayanamitaretaravyavrttavisesananam nilapitadyakaravatam
svatahsiddhyasambhavat । tasmad bahyakaranimittatvam gamyata iti
bahyakaravacchabdadyakaratvasiddhih । tatha pratyayanamapyaham
pratyayalambanavastubhedanam samhatatvadacaitanyopapatteh svarthatvasambhavat
svarupavyatiriktagrahakagrahyatvena siddhih sabdadivadeva । asamhatatve sati
caitanyatmakatvat svartho’pyaham pratyayanam nilapitadyakaranamupalabdheti
vikriyavaneva kutastha iti samsayah ॥ 74 ॥

tam gururuvaca — na yuktastava samsayah । yatastesam pratyayanam
niyamenasesata upalbdherevaparinamitvat kutasthatvasiddhau
niscayahetumevasesacittapracaropalabdhim samsayahetumattha । yadi hi tava
parinamitvam syatasesasvavisayacittapracaropalabdhirna syat cittasyeva
svavisaye yatha cendriyanam svavisayesu । na ca tathatmanastava
svavisayaikadesopalabdhih । atah kutasthataiva taveti ॥ 75 ॥

tatraha — upalabdhirnama dhatvvartho vikriyaiva upalabdhuh ku3asth(atm) ata
ceti viruddham ॥ 76 ॥

na । dhatvarthavikṝyayamupalabdhyupacarat । yo hi bauddhah pratyayah sa
dhatvartho vikriyatmaka atmana upalabdhisabdenopacaryate । yatha chidikriya
dvaidhibhavaphalavasaneti dhatvarthatvenopacaryate tadvat ॥ 77 ॥

ityuktah sisya aha — nanu bhagavan mama kutasthatvapratipadanam
pratyasamartho drstantah । katham । chidih chedyavikṝyavasanopacaryate
yatha dhatvarthatvena tathopalabdhisabdopacarito’pi dhatvartho bauddhapratyaya
atmana upalabdjhivikriyavasanascen natmanah kutasthatam pratipadayitum
samarthah ॥ 78 ॥

gururuvaca — satyam evam syat yadyupalabdhyupalabdhrorvisesah ।
nityopalabdhimatra eva hi upalabdha । na tu tarkikasamaya ivanyopalabdhiranya
upalabdha ca ॥ 79 ॥

nanupalabdhiphalavasano dhatvarthah kathamiti ॥ 80 ॥

ucyate — srnu, upalabdhyabhasaphalavasana ityuktam kim na srutam tvaya । na
tvatmano vikriyotpadanavasana iti mayoktam ॥ 81 ॥

sisya aha — katham tarhi kutasthe
mayyasesasvavisayacittapracaropalabdhrtvamityattha ॥ 82 ॥

tam gururuvaca — satyamevavocam tenaiva kutasthatamabruvam tava ॥ 83 ॥

yadyevam bhagavan kutasthanityopalabdhisvarupe mayi
sabdadyakarabauddhapratyayesu
matsvarupopalabdhyabhasaphalavasanavatsutpadyamanesu kastvaparadho mama ॥ 84 ॥

satyam nastyaparadhah kim tvavidyamatrastu aparadha iti pragevavocam ॥ 85 ॥

yadi bhagavan susupta iva mama vikriya nasti katham svapnajagarite ॥ 86 ॥

tam gururuvaca — kim tvanubhuyete tvaya sa(n) tatam ॥ 87 ॥

baḍhamanubhavami kim tvvicchidya vicchidya na tu santatam ॥ 88 ॥

(tam) gururuvaca — agantuke tvete na tavatmabhute । yadi tavatmabhute
caitanyasvarupavat svatahsiddhe santate eva syatam । kim ca svapnajagarite na
tavatmabhute vyabhicaritvat vastradivat । na hi yasya yat svarupam tat
tadvyabhicari drstam । svapnajagarite tu caitanyamatratvad vyabhicaratah ।
susupte cet svarupam vyabhicaret tan nastam nastiti va badhyameva
syatagantukanam ataddharmanamubhayatmakatvadarsanat yatha dhanavastradinam
naso drstah svapnabhrantilabdhanam tvabhavo drstah ॥ 89 ॥

nanvevam bhagavan caitanyasvarupamapyagantukam praptam svapnajagaritayoriva
susupte’nupalabdheh । acaitanyasvarupo va syamaham ॥ 90 ॥

na pasya tadanupapatteh । caitanyasvarupam cedagantukam pasyasi pasya ।
naitad varsasatenapyupapattya upapattya kalpayitum saknumo vayamanyo
vacaitanyo’pi । (tasya) samhatatvat pararthyamanekatvam nasitatvam ca na
kenacidupapattya varayitum sakyam । asvarthasya svatahsiddhyabhavadityavocama ।
caitanyasvarupasya tvatmanah svatahsiddheranyanapeksatvam na kenacid varayitum
sakyamavyabhicarat ॥ 91 ॥

nanu vyabhicaro darsito maya susupte na pasyamiti ॥ 92 ॥

na । vyahatatvat । katham vyaghatah । pasyatastava na pasyamiti vyahatam
vacanam । na hi kadacid bhagavan susupte maya caitanyamanyad va kimcid
drstam । pasyamstarhi susupte tvam । yasmad drstameva pratisedhasi na
drstim । ya tava drstistac caitanyamiti mayoktam । yaya tvam vidyamanaya
na kimcid drstamiti pratisedhasi sa drstistac caitanyam । tarhi
sarvatravyabhicarat kutasthanityatvam siddham svata eva na pramanapeksam ।
svatahsiddhasya hi pramaturanyasya prameyasya paricchittim prati pramanapeksa ।
ya tvanya nitya paricchedaya sa hi nityaiva kutastha svayamjyotihsvabhava ।
atmani pramanatve pramatrtve va na tam prati pramanapeksa tatsvabhavatvat ।
yatha prakasanamusnatvam va lohodakadisu parato’peksyate’gnyadityadibhyah
atatsvabhavatvat nagnyadityadinam tadapeksa sarvada tatsvabhavatvat ॥ 93 ॥

anityatva eva prama syan na nityatva iti cet ॥ 94 ॥

na । avagaternityatvanityatvayorvisesanupapatteh । na hyavagateh
pramatve’nityavagatih prama na nityeti viseso’vagamyate ॥ 95 ॥

niyayam pramaturapeksabhavah । anityayam tu yatnantaritatvadavagatirapeksyata
iti visesah syaditi cet ॥ 96 ॥

siddha tarhyatmanah pramatuh svatahsiddhih pramananirapeksatayaiveti ॥ 97 ॥

abhave’pyapeksabhavah nityatvaditi cet । na । avagaterevatmani evatmani
sadbhavaditi parihrtametat ॥ 98 ॥

pramatuscet pramanapeksasiddhih kasya pramitsa syat । yasya pramitsa sa eva
pramatabhyupagamyate । tadiya ca pramitsa prameyavisayaiva na pramatrvisaya
। pramatrvisayatve’navasthaprasaṅgat pramatustadicchayasca tasyapyanyah
pramata tasyapyanya iti । evamevecchayah pramatrvisayatve ।
pramaturatmano’vyavahitatvac ca prameyatvanupapattih । loke hi prameyam nama
pramaturicchasmrtiprayatnapramanajanmavyavahitam siddhyati nanyathavagatih
prameyavisaya drsta । na ca pramatuh pramata svasya svayameva kenacid
vyavahitah kalpayitum sakya icchadinamanyatamenapi । smrtisca
smartavyavisaya na smartrvisaya । tathecchaya istavisayatvameva
necchavadvisayatvam । smartricchavadvisayatve’pi hyubhayoranavastha
purvavadapriharya syat ॥ 99 ॥

nanu pramatrvisayavagatyanutpattavanavagata eva pramata syaditi cet ॥ 100 ॥

na avaganturavagateravagantavyavisayatvat । avagantrvisayatve canavastha
purvavat syat । avagatiscatmani kutasthanityatmajyotiranyato’napeksaiva
siddha agnyadityadyusnaprakasavaditi purvameva prasadhitam ।
avagatescaitanyatmajyotisah svatmanyanityatva atmanah svarthatanupapattih
karyakarana(samghata) vat samhatatvat pararthyam dosavattvam cavocama । katham
। caitanyatmajyotisah svatmanyanityatve smrtyadivyavadhanat samhatatvam ।
tatasca tasya caitanyajyotisah pragutpatteh pradhvamsac
cordhvamatmanyevabhavat caksuradinamiva samhatatvat pararthyam syat । yada ca
tadutpannamatmani vidyate na tadatmanah svarthatvam । tadbhavabhavapeksa
hyatmanatmanoh svarthatvapararthatvasiddhih । tasmadatmano’nyanirapeksameva
nityacaitanyajyotistvam siddham ॥ 101 ॥

nanvevam sati asati pramatrtve katham pramatuh pramatrtvam ॥ 102 ॥

ucyate — pramaya nityatve’nityatve ca rupavisesabhavat । avagatirhi prama
। tasyah smrticchadipurvikaya anityayah kutasthanityaya va na (sva)
rupaviseso vidyate । yatha dhatvarthasya tistatyadeh phalasya
gatyadipurvakasyanityasyapurvasya nityasya va rupaviseso nastiti tulyo
vyapadeso drstah — tistanti manusyah tistanti parvata ityadi । tatha
nityavagatisvarupe’pi pramatari pramatrtvavyapadeso na virudhyate
phalasamanyaditi ॥ 103 ॥

atraha sisyah — nityavagatisvaruasyatmano’vikriyatvat
karyakaranairasamhatya taksadinamiva vasyadibhih kartrtvam nopapadyate,
asamhatasvabhavasya ca karyakaranopadane’navastha prasajyeta । taksadinam tu
karyakaranairnityameva samhatatvamiti vasyadyupadane nanavastha syaditi ॥ 104 ॥

iha tvasamhatasvabhavasya karananupadane kartrtvam nopapadyata iti
karanamupadeyam, tadupadanamapi vikriyaiveti tatkartrtve karanantaramupadeyam,
tadupadane’pyanyaditi pramatuh svatantrye’navasthapariharya syat । na ca
kriyaivatmanam karayati, anirvartitayah svarupabhavat । athanyadatmanamupetya
kriyam karayatiti cet । na । anyasya svatahsiddhatvavisayatvadyanupapatteh । na
hyatmano’nyadacetanam vastu svapramanakam drstam ।
sabdadisarvamevavagatiphalavasanapratyayapramitam siddham syat ।
avagatiscedatmano’nyasya syat so’pyatmaivasamhatah svarthah syan na pararthah
na ca dehendriyavisayanam svarthah syan na pararthah । na ca
dehendriyavisayanam svarthatamavagantum
saknumo’vagatyavasanapratyayapeksasiddhidarsanat ॥ 105 ॥

nanu dehasyavagatau na kascit pratyaksadipratyayantaramapeksate ॥ 106 ॥

baḍham jagratyevam syat । mrtisusuptyostu dehasyapi
pratyaksadipramanapeksayaiva siddhih । tathaivendriyanam । bahya eva hi
sabdadayo dehendriyakaraparinata iti pratyaksadipramanapeksayaiva (hi)
siddhih । siddhiriti ca pramanaphalamavagatimavocama sa cavagatih kutastha
svayamsiddhatmajyotihsvarupeti ca ॥ 107 ॥

atraha codakah — avagatih pramananam phalam kutasthanityatmajyotisvarupeti ca
vipratisiddham । ityuktavantamaha — na vipratisiddham । katham tarhi ।
kutasthanityapi sati pratyaksadipratyayante laksyate tadarthyat ।
pratyaksadipratyayasyanityatve’nityeva bhavti । tena pramananam
phalamityupacaryate ॥ 108 ॥

yady evam bhagavan kutasthanityavagatiratmajyotihsvarupaiva svayamsiddha, atmani
pramananirapeksatvat tato’nyadacetanam samhatyakaritvat parartham । yena ca
sukhhaduhkhamohapratyayavagatirupena pararthyam tenaiva
svarupenanatmano’stitvam nanyena rupantarena ato nastitvameva paramarthatah ।
yatha hi loke rajjusarpamaricyudakadinam tadavagativyatirekenabhavo yuktah ।
evameva bhagavanavagateratmajyotiso nairantaryabhavat kutasthanityata
advaitabhavasca sarvapratyayabhedesvavyabhicarat । pratyayabhedastvavagatim
vyabhicaranti । yatha svapne nilapitadyakarabhedarupah pratyayastvavagatim
vyabhicaranti । yatha svapne nilapitadyakarabhedarupah pratyayastadavagatim
vyabhicarantah paramarthato na santityucyante, evam jagratyapi
nilapitadipratyayabhedastamevavagatim vyabhicaranto’satyarupa bhavitumarhanti ।
tasyascavagateranyo’vaganta nastiti na svena svarupena svayamupadatum hatum
va sakyate, anyasya cabhavat ॥ 109 ॥

tathaiveti । esavidya yannimittah samsaro jagratsvapnalaksanah । tasya
avidyaya vidya nivartika । ityevam tvamabhayam prapto’si । nantahparam
jagratsvapnaduhkhamanubhavisyasi samsaraduhkhan mukto’siti ॥ 110 ॥

omiti ॥ 111 ॥

iti avagatiprakaranam ॥ 2 ॥

mumuksunamupattapunyapunyaksapanaparanamapurvanupacayartinam
parisamkhyanamidamucyate । avidyahetavo dosa vanmanahkayapravrttihetavyah
pravrttescestanistamisraphalani karmanyupaciyanta iti tanmoksartham ॥

112 ॥

tatra sabdasparsaruparasagandhanam visayanam srotadigrahyatvat svatmani
paresu va vijnanabhavah tesameva parinatanam yatha lostadinam ।
srotradidvaraisca jnayante । yena ca jnayante sa jnatrtvadatajjatiyah ।
te hi sabdadayo’nyonyasamsargitvaj janmavrddhi(vi)
parinamapaksayanasasamyogaviyogavirbhavatirobhavavikaravikariksetrabijadyanek
adharmanah samanyena ca sukhaduhkhadyanekadharmanah । tadvijnatrtvadeva
tadvijnata sarvasabdadidharmavilaksanah ॥ 113 ॥

tatra sabdadibhirupalabhyamanaih pidyamano vidvanevam parisamcaksita ॥ 114 ॥

sabdastu dhvanisamanyamatrena visesadharmairva saḍjadibhih priyaih,
stutyadibhiristaih, anistaiscasatyabibhatsaparibhavakrosadibhirvacanaih mam
drksvabhavamasamsarginamavikriyamacalamanidhanamabhayamatyantasuksmamavisaya
m gocarikrtya sprastum naivarhatyasamsargitvadeva mama । ata eva na
sabdanimitta hanirvrddhirva । ato mam kim karisyati
stutinindadipriyapriyatvadilaksanah sabdah । avivekinam hi sabdamatmatvena
gatam priyah sabdo vardhayedapriyasca ksapayetavivekitvat na tu mama vivekino
valagramatramapi kartumutsahata iti । evameva sparsasamanyena tadvisesaisca
sitosnamrdukarkasadijvarodarasuladilaksanaiscapriyaih priyaisca
kaisciccharirasamavayibhirbahyagantukanimittaisca na mama kacid vikriya
vrddhihanilaksana asparsatvat kriyate vyomna iva mustighatadibhih । tatha
rupasamanyena tadvisesaisca priyapriyaih strivyanjanadilaksanaih arupatvan
na mama kacid dhanirvrddhirva kriyate । tatha rasasamanyena tadvisesaisca
(priyapriyaih) madhuramlalavanakatutiktakasayairmuḍhabuddhibhih parigrhitaih
arasatmakasya na mama kacid dhanirvrddhirva kriyate । tatha gandhasamanyena
tadvisesaih priyapriyaih puspadyanulepanadilaksanaih agandhatmakasya na mama
kacid dhanirvrddhirva kriyate । oka़ asabdamasparsamarupamavyayam tatharasam
nityamagandhavac ca yatcka़ iti sruteh ॥ 115 ॥

kim ca ya eva bahyah sabdadayaste sarirakarena samsthitah tadgrahakaisca
srotradyakarairantahkaranadvayatadvisayakarena ca, anyonyasamsargitvat
samhatatvac ca sarvakriyasu । tatraivam sati viduso mama na kascic
chatrurmitramudasino vasti । tatra yadi (kascin) mithyajnanabhimanena
priyamapriyam va prayuyuṅkseta kriyaphalalaksanam, tan mrsaiva
prayuyuṅksati sah । tasyavisayatvan mama — oka़ avyakto’yamacintyo’yamcka़
iti smrteh । tatha (sarvesam) pancanamapi bhutanamavikaryah avisayatvat ।
oka़ acchedyo’yamadahyo’yamcka़ iti smrteh । yapi
sarirendriyasamsthanamatramupalaksya madbhaktanam viparitanam ca
priyapriyadiprayuyuṅksa tajja ca dharmadharmadipraptih sa tesameva na tu
mayyajare’mrte’bhaye oka़ nainam krtakrte tapatahcka़ oka़ na karmana
vardhate no kaniyancka़ oka़ sabahyabhyantaro hyajahcka़ oka़ na lipyate
lokaduhkhena bahyahcka़ ityadisrutismrtibhyah । anatmavastunascasattvaditi
paramo hetuh । atmanascadvayatvavisayani dvayasyasattvat yani
sarvanyupanisadvakyani vistarasah samiksitavyani samiksitavyaniti ॥ 116 ॥

iti parisamkhyanaprakaranam ॥ 3 ॥

iti srimatparamahamsaparivrajakacaryasrigovindabhagavatpadapujyasisyasya
srisamkarabhagavatah krtih sakalavedopanisatsaropadesasahasri samapta
॥ Om̃ tatsat ॥

Also Read 1000 Names of Upadesa Sahasri:

1000 Names of Upadesasahasri | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Upadesasahasri | Sahasranama Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top