Templesinindiainfo

Best Spiritual Website

Avadhuta Gita Lyrics in English

Avadhuta Geetaa in English:

॥ avadhoota geetaa ॥ (Simhadrikhanda of Padmapurana)
atha prathamo’dhyaayah’ ।।

eeshvaraanugrahaadeva pumsaamadvaitavaasanaa ।
mahadbhayaparitraanaadvipraanaamupajaayate ।। 1 ।।

yenedam pooritam sarvamaatmanaivaatmanaatmani ।
niraakaaram katham vande hyabhinnam shivamavyayam ।। 2 ।।

panchabhootaatmakam vishvam mareechijalasannibham ।
kasyaapyaho namaskuryaamahameko niranjanah’ ।। 3 ।।

aatmaiva kevalam sarvam bhedaabhedo na vidyate ।
asti naasti katham brooyaam vismayah’ pratibhaati me ।। 4 ।।

vedaantasaarasarvasvam jnyaanam vijnyaanameva cha ।
ahamaatmaa niraakaarah’ sarvavyaapee svabhaavatah’ ।। 5 ।।

yo vai sarvaatmako devo nishkalo gaganopamah’ ।
svabhaavanirmalah’ shuddhah’ sa evaayam na samshayah’ ।। 6 ।।

ahamevaavyayo’nantah’ shuddhavijnyaanavigrahah’ ।
sukham duh’kham na jaanaami katham kasyaapi vartate ।। 7 ।।

na maanasam karma shubhaashubham me
na kaayikam karma shubhaashubham me ।
na vaachikam karma shubhaashubham me
jnyaanaamri’tam shuddhamateendriyo’ham ।। 8 ।।

mano vai gaganaakaaram mano vai sarvatomukham ।
mano’teetam manah’ sarvam na manah’ paramaarthatah’ ।। 9 ।।

ahamekamidam sarvam vyomaateetam nirantaram ।
pashyaami kathamaatmaanam pratyaksham vaa tirohitam ।। 10 ।।

tvamevamekam hi katham na budhyase
samam hi sarveshu vimri’sht’amavyayam ।
sadodito’si tvamakhand’itah’ prabho
divaa cha naktam cha katham hi manyase ।। 11 ।।

aatmaanam satatam viddhi sarvatraikam nirantaram ।
aham dhyaataa param dhyeyamakhand’am khand’yate katham ।। 12 ।।

na jaato na mri’to’si tvam na te dehah’ kadaachana ।
sarvam brahmeti vikhyaatam braveeti bahudhaa shrutih’ ।। 13 ।।

sa baahyaabhyantaro’si tvam shivah’ sarvatra sarvadaa ।
itastatah’ katham bhraantah’ pradhaavasi pishaachavat ।। 14 ।।

samyogashcha viyogashcha vartate na cha te na me ।
na tvam naaham jagannedam sarvamaatmaiva kevalam ।। 15 ।।

shabdaadipanchakasyaasya naivaasi tvam na te punah’ ।
tvameva paramam tattvamatah’ kim paritapyase ।। 16 ।।

yanma mri’tyurna te chittam bandhamokshau shubhaashubhau ।
katham rodishi re vatsa naamaroopam na te na me ।। 17 ।।

aho chitta katham bhraantah’ pradhaavasi pishaachavat ।
abhinnam pashya chaatmaanam raagatyaagaatsukhee bhava ।। 18 ।।

tvameva tattvam hi vikaaravarjitam
nishkampamekam hi vimokshavigraham ।
na te cha raago hyathavaa viraagah’
katham hi santapyasi kaamakaamatah’ ।। 19 ।।

vadanti shrutayah’ sarvaah’ nirgunam shuddhamavyayam ।
ashareeram samam tattvam tanmaam viddhi na samshayah’ ।। 20 ।।

saakaaramanri’tam viddhi niraakaaram nirantaram ।
etattattvopadeshena na punarbhavasambhavah’ ।। 21 ।।

ekameva samam tattvam vadanti hi vipashchitah’ ।
raagatyaagaatpunashchittamekaanekam na vidyate ।। 22 ।।

anaatmaroopam cha katham samaadhi-
raatmasvaroopam cha katham samaadhih’ ।
asteeti naasteeti katham samaadhi-
rmokshasvaroopam yadi sarvamekam ।। 23 ।।

vishuddho’si samam tattvam videhastvamajo’vyayah’ ।
yaanaameeha na jaanaameetyaatmaanam manyase katham ।। 24 ।।

tattvamasyaadivaakyena svaatmaa hi pratipaaditah’ ।
neti neti shrutirbrooyaadanri’tam paanchabhautikam ।। 25 ।।

aatmanyevaatmanaa sarvam tvayaa poornam nirantaram ।
dhyaataa dhyaanam na te chittam nirlajjam dhyaayate katham ।। 26 ।।

shivam na jaanaami katham vadaami
shivam na jaanaami katham bhajaami ।
aham shivashchetparamaarthatattvam
samasvaroopam gaganopamam cha ।। 27 ।।

naaham tattvam samam tattvam kalpanaahetuvarjitam ।
graahyagraahakanirmuktam svasamvedyam katham bhavet ।। 28 ।।

anantaroopam na hi vastu kinchi-
ttattvasvaroopam na hi vastu kinchit ।
aatmaikaroopam paramaarthatattvam
na himsako vaapi na chaapyahimsaa ।। 29 ।।

vishuddho’si samam tattvam videhamajamavyayam ।
vibhramam kathamaatmaarthe vibhraanto’ham katham punah’ ।। 30 ।।

ghat’e bhinne ghat’aakaasham suleenam bhedavarjitam ।
shivena manasaa shuddho na bhedah’ pratibhaati me ।। 31 ।।

na ghat’o na ghat’aakaasho na jeevo jeevavigrahah’ ।
kevalam brahma samviddhi vedyavedakavarjitam ।। 32 ।।

sarvatra sarvadaa sarvamaatmaanam satatam dhruvam ।
sarvam shoonyamashoonyam cha tanmaam viddhi na samshayah’ ।। 33 ।।

vedaa na lokaa na suraa na yajnyaa
varnaashramo naiva kulam na jaatih’ ।
na dhoomamaargo na cha deeptimaargo
brahmaikaroopam paramaarthatattvam ।। 34 ।।

vyaapyavyaapakanirmuktah’ tvamekah’ saphalam yadi ।
pratyaksham chaaparoksham cha hyaatmaanam manyase katham ।। 35 ।।

advaitam kechidichchhanti dvaitamichchhanti chaapare ।
samam tattvam na vindanti dvaitaadvaitavivarjitam ।। 36 ।।

shvetaadivarnarahitam shabdaadigunavarjitam ।
kathayanti katham tattvam manovaachaamagocharam ।। 37 ।।

yadaa’nri’tamidam sarvam dehaadigaganopamam ।
tadaa hi brahma samvetti na te dvaitaparamparaa ।। 38 ।।

parena sahajaatmaapi hyabhinnah’ pratibhaati me ।
vyomaakaaram tathaivaikam dhyaataa dhyaanam katham bhavet ।। 39 ।।

yatkaromi yadashnaami yajjuhomi dadaami yat ।
etatsarvam na me kinchidvishuddho’hamajo’vyayah’ ।। 40 ।।

sarvam jagadviddhi niraakri’teedam
sarvam jagadviddhi vikaaraheenam ।
sarvam jagadviddhi vishuddhadeham
sarvam jagadviddhi shivaikaroopam ।। 41 ।।

tattvam tvam na hi sandehah’ kim jaanaamyathavaa punah’ ।
asamvedyam svasamvedyamaatmaanam manyase katham ।। 42 ।।

maayaa’maayaa katham taata chhaayaa’chhaayaa na vidyate ।
tattvamekamidam sarvam vyomaakaaram niranjanam ।। 43 ।।

aadimadhyaantamukto’ham na baddho’ham kadaachana ।
svabhaavanirmalah’ shuddha iti me nishchitaa matih’ ।। 44 ।।

mahadaadi jagatsarvam na kinchitpratibhaati me ।
brahmaiva kevalam sarvam katham varnaashramasthitih’ ।। 45 ।।

yaanaami sarvathaa sarvamahameko nirantaram ।
niraalambamashoonyam cha shoonyam vyomaadipanchakam ।। 46 ।।

na shand’ho na pumaanna stree na bodho naiva kalpanaa ।
saanando vaa niraanandamaatmaanam manyase katham ।। 47 ।।

shad’angayogaanna tu naiva shuddham
manovinaashaanna tu naiva shuddham ।
guroopadeshaanna tu naiva shuddham
svayam cha tattvam svayameva buddham ।। 48 ।।

na hi panchaatmako deho videho vartate na hi ।
aatmaiva kevalam sarvam tureeyam cha trayam katham ।। 49 ।।

na baddho naiva mukto’ham na chaaham brahmanah’ pri’thak ।
na kartaa na cha bhoktaaham vyaapyavyaapakavarjitah’ ।। 50 ।।

yathaa jalam jale nyastam salilam bhedavarjitam ।
prakri’tim purusham tadvadabhinnam pratibhaati me ।। 51 ।।

yadi naama na mukto’si na baddho’si kadaachana ।
saakaaram cha niraakaaramaatmaanam manyase katham ।। 52 ।।

yaanaami te param roopam pratyaksham gaganopamam ।
yathaa param hi roopam yanmareechijalasannibham ।। 53 ।।

na gururnopadeshashcha na chopaadhirna me kriyaa ।
videham gaganam viddhi vishuddho’ham svabhaavatah’ ।। 54 ।।

vishuddho’sya shareero’si na te chittam paraatparam ।
aham chaatmaa param tattvamiti vaktum na lajjase ।। 55 ।।

katham rodishi re chitta hyaatmaivaatmaatmanaa bhava ।
piba vatsa kalaateetamadvaitam paramaamri’tam ।। 56 ।।

naiva bodho na chaabodho na bodhaabodha eva cha ।
yasyedri’shah’ sadaa bodhah’ sa bodho naanyathaa bhavet ।। 57 ।।

nyaanam na tarko na samaadhiyogo
na deshakaalau na guroopadeshah’ ।
svabhaavasamvittaraham cha tattva-
maakaashakalpam sahajam dhruvam cha ।। 58 ।।

na jaato’ham mri’to vaapi na me karma shubhaashubham ।
vishuddham nirgunam brahma bandho muktih’ katham mama ।। 59 ।।

yadi sarvagato devah’ sthirah’ poorno nirantarah’ ।
antaram hi na pashyaami sa baahyaabhyantarah’ katham ।। 60 ।।

sphuratyeva jagatkri’tsnamakhand’itanirantaram ।
aho maayaamahaamoho dvaitaadvaitavikalpanaa ।। 61 ।।

saakaaram cha niraakaaram neti neteeti sarvadaa ।
bhedaabhedavinirmukto vartate kevalah’ shivah’ ।। 62 ।।

na te cha maataa cha pitaa cha bandhuh’
na te cha patnee na sutashcha mitram ।
na pakshapaatee na vipakshapaatah’
katham hi santaptiriyam hi chitte ।। 63 ।।

divaa naktam na te chittam udayaastamayau na hi ।
videhasya shareeratvam kalpayanti katham budhaah’ ।। 64 ।।

naavibhaktam vibhaktam cha na hi duh’khasukhaadi cha ।
na hi sarvamasarvam cha viddhi chaatmaanamavyayam ।। 65 ।।

naaham kartaa na bhoktaa cha na me karma puraa’dhunaa ।
na me deho videho vaa nirmameti mameti kim ।। 66 ।।

na me raagaadiko dosho duh’kham dehaadikam na me ।
aatmaanam viddhi maamekam vishaalam gaganopamam ।। 67 ।।

sakhe manah’ kim bahujalpitena
sakhe manah’ sarvamidam vitarkyam ।
yatsaarabhootam kathitam mayaa te
tvameva tattvam gaganopamo’si ।। 68 ।।

yena kenaapi bhaavena yatra kutra mri’taa api ।
yoginastatra leeyante ghat’aakaashamivaambare ।। 69 ।।

teerthe chaantyajagehe vaa nasht’asmri’tirapi tyajan ।
samakaale tanum muktah’ kaivalyavyaapako bhavet ।। 70 ।।

dharmaarthakaamamokshaamshcha dvipadaadicharaacharam ।
manyante yoginah’ sarvam mareechijalasannibham ।। 71 ।।

ateetaanaagatam karma vartamaanam tathaiva cha ।
na karomi na bhunjaami iti me nishchalaa matih’ ।। 72 ।।

shoonyaagaare samarasapoota-
stisht’hannekah’ sukhamavadhootah’ ।
charati hi nagnastyaktvaa garvam
vindati kevalamaatmani sarvam ।। 73 ।।

tritayatureeyam nahi nahi yatra
vindati kevalamaatmani tatra ।
dharmaadharmau nahi nahi yatra
baddho muktah’ kathamiha tatra ।। 74 ।।

vindati vindati nahi nahi mantram
chhandolakshanam nahi nahi tantram ।
samarasamagno bhaavitapootah’
pralapitametatparamavadhootah’ ।। 75 ।।

sarvashoonyamashoonyam cha satyaasatyam na vidyate ।
svabhaavabhaavatah’ proktam shaastrasamvittipoorvakam ।। 76 ।।

iti prathamo’dhyaayah’ ।। 1 ।।

atha dviteeyo’dhyaayah’ ।।

baalasya vaa vishayabhogaratasya vaapi
moorkhasya sevakajanasya gri’hasthitasya ।
etadguroh’ kimapi naiva na chintaneeyam
ratnam katham tyajati ko’pyashuchau pravisht’am ।। 1 ।।

naivaatra kaavyaguna eva tu chintaneeyo
graahyah’ param gunavataa khalu saara eva ।
sindoorachitrarahitaa bhuvi roopashoonyaa
paaram na kim nayati nauriha gantukaamaan ।। 2 ।।

prayatnena vinaa yena nishchalena chalaachalam ।
grastam svabhaavatah’ shaantam chaitanyam gaganopamam ।। 3 ।।

ayatnaachhaalayedyastu ekameva charaacharam ।
sarvagam tatkatham bhinnamadvaitam vartate mama ।। 4 ।।

ahameva param yasmaatsaaraatsaarataram shivam ।
gamaagamavinirmuktam nirvikalpam niraakulam ।। 5 ।।

sarvaavayavanirmuktam tathaaham tridashaarchitam ।
sampoornatvaanna gri’hnaami vibhaagam tridashaadikam ।। 6 ।।

pramaadena na sandehah’ kim karishyaami vri’ttimaan ।
utpadyante vileeyante budbudaashcha yathaa jale ।। 7 ।।

mahadaadeeni bhootaani samaapyaivam sadaiva hi ।
mri’dudravyeshu teekshneshu gud’eshu kat’ukeshu cha ।। 8 ।।

kat’utvam chaiva shaityatvam mri’dutvam cha yathaa jale ।
prakri’tih’ purushastadvadabhinnam pratibhaati me ।। 9 ।।

sarvaakhyaarahitam yadyatsookshmaatsookshmataram param ।
manobuddheendriyaateetamakalankam jagatpatim ।। 10 ।।

eedri’sham sahajam yatra aham tatra katham bhavet ।
tvameva hi katham tatra katham tatra charaacharam ।। 11 ।।

gaganopamam tu yatproktam tadeva gaganopamam ।
chaitanyam doshaheenam cha sarvajnyam poornameva cha ।। 12 ।।

pri’thivyaam charitam naiva maarutena cha vaahitam ।
varinaa pihitam naiva tejomadhye vyavasthitam ।। 13 ।।

aakaasham tena samvyaaptam na tadvyaaptam cha kenachit ।
sa baahyaabhyantaram tisht’hatyavachchhinnam nirantaram ।। 14 ।।

sookshmatvaattadadri’shyatvaannirgunatvaachcha yogibhih’ ।
aalambanaadi yatproktam kramaadaalambanam bhavet ।। 15 ।।

satataa’bhyaasayuktastu niraalambo yadaa bhavet ।
tallayaalleeyate naantargunadoshavivarjitah’ ।। 16 ।।

vishavishvasya raudrasya mohamoorchchhaapradasya cha ।
ekameva vinaashaaya hyamogham sahajaamri’tam ।। 17 ।।

bhaavagamyam niraakaaram saakaaram dri’sht’igocharam ।
bhaavaabhaavavinirmuktamantaraalam taduchyate ।। 18 ।।

baahyabhaavam bhavedvishvamantah’ prakri’tiruchyate ।
antaraadantaram jnyeyam naarikelaphalaambuvat ।। 19 ।।

bhraantijnyaanam sthitam baahyam samyagjnyaanam cha madhyagam ।
madhyaanmadhyataram jnyeyam naarikelaphalaambuvat ।। 20 ।।

paurnamaasyaam yathaa chandra eka evaatinirmalah’ ।
tena tatsadri’sham pashyeddvidhaadri’sht’irviparyayah’ ।। 21 ।।

anenaiva prakaarena buddhibhedo na sarvagah’ ।
daataa cha dheerataameti geeyate naamakot’ibhih’ ।। 22 ।।

guruprajnyaaprasaadena moorkho vaa yadi pand’itah’ ।
yastu sambudhyate tattvam virakto bhavasaagaraat ।। 23 ।।

raagadveshavinirmuktah’ sarvabhootahite ratah’ ।
dri’d’habodhashcha dheerashcha sa gachchhetparamam padam ।। 24 ।।

ghat’e bhinne ghat’aakaasha aakaashe leeyate yathaa ।
dehaabhaave tathaa yogee svaroope paramaatmani ।। 25 ।।

ukteyam karmayuktaanaam matiryaante’pi saa gatih’ ।
na choktaa yogayuktaanaam matiryaante’pi saa gatih’ ।। 26 ।।

yaa gatih’ karmayuktaanaam saa cha vaagindriyaadvadet ।
yoginaam yaa gatih’ kvaapi hyakathyaa bhavatorjitaa ।। 27 ।।

evam jnyaatvaa tvamum maargam yoginaam naiva kalpitam ।
vikalpavarjanam teshaam svayam siddhih’ pravartate ।। 28 ।।

teerthe vaantyajagehe vaa yatra kutra mri’to’pi vaa ।
na yogee pashyate garbham pare brahmani leeyate ।। 29 ।।

sahajamajamachintyam yastu pashyetsvaroopam
ghat’ati yadi yathesht’am lipyate naiva doshaih’ ।
sakri’dapi tadabhaavaatkarma kinchinnakuryaat
tadapi na cha vibaddhah’ samyamee vaa tapasvee ।। 30 ।।

niraamayam nishpratimam niraakri’tim
niraashrayam nirvapusham niraashisham ।
nirdvandvanirmohamaluptashaktikam
tameeshamaatmaanamupaiti shaashvatam ।। 31 ।।

vedo na deekshaa na cha mund’anakriyaa
gururna shishyo na cha yantrasampadah’ ।
mudraadikam chaapi na yatra bhaasate
tameeshamaatmaanamupaiti shaashvatam ।। 32 ।।

na shaambhavam shaaktikamaanavam na vaa
pind’am cha roopam cha padaadikam na vaa ।
aarambhanishpattighat’aadikam cha no
tameeshamaatmaanamupaiti shaashvatam ।। 33 ।।

yasya svaroopaatsacharaacharam jaga-
dutpadyate tisht’hati leeyate’pi vaa ।
payovikaaraadiva phenabudbudaa-
stameeshamaatmaanamupaiti shaashvatam ।। 34 ।।

naasaanirodho na cha dri’sht’iraasanam
bodho’pyabodho’pi na yatra bhaasate ।
naad’eeprachaaro’pi na yatra kinchi-
ttameeshamaatmaanamupaiti shaashvatam ।। 35 ।।

naanaatvamekatvamubhatvamanyataa
anutvadeerghatvamahattvashoonyataa ।
maanatvameyatvasamatvavarjitam
tameeshamaatmaanamupaiti shaashvatam ।। 36 ।।

susamyamee vaa yadi vaa na samyamee
susangrahee vaa yadi vaa na sangrahee ।
nishkarmako vaa yadi vaa sakarmaka-
stameeshamaatmaanamupaiti shaashvatam ।। 37 ।।

mano na buddhirna shareeramindriyam
tanmaatrabhootaani na bhootapanchakam ।
ahankri’tishchaapi viyatsvaroopakam
tameeshamaatmaanamupaiti shaashvatam ।। 38 ।।

vidhau nirodhe paramaatmataam gate
na yoginashchetasi bhedavarjite ।
shaucham na vaashauchamalingabhaavanaa
sarvam vidheyam yadi vaa nishidhyate ।। 39 ।।

mano vacho yatra na shaktameeritum
noonam katham tatra guroopadeshataa ।
imaam kathaamuktavato gurosta-
dyuktasya tattvam hi samam prakaashate ।। 40 ।।

iti dviteeyo’dhyaayah’ ।। 2 ।।

atha tri’teeyo’dhyaayah’ ।।

gunavigunavibhaago vartate naiva kinchit
rativirativiheenam nirmalam nishprapancham ।
gunavigunaviheenam vyaapakam vishvaroopam
kathamahamiha vande vyomaroopam shivam vai ।। 1 ।।

shvetaadivarnarahito niyatam shivashcha
kaaryam hi kaaranamidam hi param shivashcha ।
evam vikalparahito’hamalam shivashcha
svaatmaanamaatmani sumitra katham namaami ।। 2 ।।

nirmoolamoolarahito hi sadodito’ham
nirdhoomadhoomarahito hi sadodito’ham ।
nirdeepadeeparahito hi sadodito’ham
jnyaanaamri’tam samarasam gaganopamo’ham ।। 3 ।।

nishkaamakaamamiha naama katham vadaami
nih’sangasangamiha naama katham vadaami ।
nih’saarasaararahitam cha katham vadaami
jnyaanaamri’tam samarasam gaganopamo’ham ।। 4 ।।

advaitaroopamakhilam hi katham vadaami
dvaitasvaroopamakhilam hi katham vadaami ।
nityam tvanityamakhilam hi katham vadaami
jnyaanaamri’tam samarasam gaganopamo’ham ।। 5 ।।

sthoolam hi no nahi kri’sham na gataagatam hi
aadyantamadhyarahitam na paraaparam hi ।
satyam vadaami khalu vai paramaarthatattvam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 6 ।।

samviddhi sarvakaranaani nabhonibhaani
samviddhi sarvavishayaamshcha nabhonibhaamshcha ।
samviddhi chaikamamalam na hi bandhamuktam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 7 ।।

durbodhabodhagahano na bhavaami taata
durlakshyalakshyagahano na bhavaami taata ।
aasannaroopagahano na bhavaami taata
jnyaanaamri’tam samarasam gaganopamo’ham ।। 8 ।।

nishkarmakarmadahano jvalano bhavaami
nirduh’khaduh’khadahano jvalano bhavaami ।
nirdehadehadahano jvalano bhavaami
jnyaanaamri’tam samarasam gaganopamo’ham ।। 9 ।।

nishpaapapaapadahano hi hutaashano’ham
nirdharmadharmadahano hi hutaashano’ham ।
nirbandhabandhadahano hi hutaashano’ham
jnyaanaamri’tam samarasam gaganopamo’ham ।। 10 ।।

nirbhaavabhaavarahito na bhavaami vatsa
niryogayogarahito na bhavaami vatsa ।
nishchittachittarahito na bhavaami vatsa
jnyaanaamri’tam samarasam gaganopamo’ham ।। 11 ।।

nirmohamohapadaveeti na me vikalpo
nih’shokashokapadaveeti na me vikalpah’ ।
nirlobhalobhapadaveeti na me vikalpo
jnyaanaamri’tam samarasam gaganopamo’ham ।। 12 ।।

samsaarasantatilataa na cha me kadaachit
santoshasantatisukho na cha me kadaachit ।
ajnyaanabandhanamidam na cha me kadaachit
jnyaanaamri’tam samarasam gaganopamo’ham ।। 13 ।।

samsaarasantatirajo na cha me vikaarah’
santaapasantatitamo na cha me vikaarah’ ।
sattvam svadharmajanakam na cha me vikaaro
jnyaanaamri’tam samarasam gaganopamo’ham ।। 14 ।।

santaapaduh’khajanako na vidhih’ kadaachit
santaapayogajanitam na manah’ kadaachit ।
yasmaadahankri’tiriyam na cha me kadaachit
jnyaanaamri’tam samarasam gaganopamo’ham ।। 15 ।।

nishkampakampanidhanam na vikalpakalpam
svapnaprabodhanidhanam na hitaahitam hi ।
nih’saarasaaranidhanam na charaacharam hi
jnyaanaamri’tam samarasam gaganopamo’ham ।। 16 ।।

no vedyavedakamidam na cha hetutarkyam
vaachaamagocharamidam na mano na buddhih’ ।
evam katham hi bhavatah’ kathayaami tattvam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 17 ।।

nirbhinnabhinnarahitam paramaarthatattva-
mantarbahirna hi katham paramaarthatattvam ।
praaksambhavam na cha ratam nahi vastu kinchit
jnyaanaamri’tam samarasam gaganopamo’ham ।। 18 ।।

raagaadidosharahitam tvahameva tattvam
daivaadidosharahitam tvahameva tattvam ।
samsaarashokarahitam tvahameva tattvam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 19 ।।

sthaanatrayam yadi cha neti katham tureeyam
kaalatrayam yadi cha neti katham dishashcha ।
shaantam padam hi paramam paramaarthatattvam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 20 ।।

deergho laghuh’ punariteeha name vibhaago
vistaarasankat’amiteeha na me vibhaagah’ ।
konam hi vartulamiteeha na me vibhaago
jnyaanaamri’tam samarasam gaganopamo’ham ।। 21 ।।

maataapitaadi tanayaadi na me kadaachit
jaatam mri’tam na cha mano na cha me kadaachit ।
nirvyaakulam sthiramidam paramaarthatattvam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 22 ।।

shuddham vishuddhamavichaaramanantaroopam
nirlepalepamavichaaramanantaroopam ।
nishkhand’akhand’amavichaaramanantaroopam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 23 ।।

brahmaadayah’ suraganaah’ kathamatra santi
svargaadayo vasatayah’ kathamatra santi ।
yadyekaroopamamalam paramaarthatattvam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 24 ।।

nirneti neti vimalo hi katham vadaami
nih’sheshasheshavimalo hi katham vadaami ।
nirlingalingavimalo hi katham vadaami
jnyaanaamri’tam samarasam gaganopamo’ham ।। 25 ।।

nishkarmakarmaparamam satatam karomi
nih’sangasangarahitam paramam vinodam ।
nirdehadeharahitam satatam vinodam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 26 ।।

maayaaprapancharachanaa na cha me vikaarah’ ।
kaut’ilyadambharachanaa na cha me vikaarah’ ।
satyaanri’teti rachanaa na cha me vikaaro
jnyaanaamri’tam samarasam gaganopamo’ham ।। 27 ।।

sandhyaadikaalarahitam na cha me viyogo-
hyantah’ prabodharahitam badhiro na mookah’ ।
evam vikalparahitam na cha bhaavashuddham
jnyaanaamri’tam samarasam gaganopamo’ham ।। 28 ।।

nirnaathanaatharahitam hi niraakulam vai
nishchittachittavigatam hi niraakulam vai ।
samviddhi sarvavigatam hi niraakulam vai
jnyaanaamri’tam samarasam gaganopamo’ham ।। 29 ।।

kaantaaramandiramidam hi katham vadaami
samsiddhasamshayamidam hi katham vadaami ।
evam nirantarasamam hi niraakulam vai
jnyaanaamri’tam samarasam gaganopamo’ham ।। 30 ।।

nirjeevajeevarahitam satatam vibhaati
nirbeejabeejarahitam satatam vibhaati ।
nirvaanabandharahitam satatam vibhaati
jnyaanaamri’tam samarasam gaganopamo’ham ।। 31 ।।

sambhootivarjitamidam satatam vibhaati
samsaaravarjitamidam satatam vibhaati ।
samhaaravarjitamidam satatam vibhaati
jnyaanaamri’tam samarasam gaganopamo’ham ।। 32 ।।

ullekhamaatramapi te na cha naamaroopam
nirbhinnabhinnamapi te na hi vastu kinchit ।
nirlajjamaanasa karoshi katham vishaadam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 33 ।।

kim naama rodishi sakhe na jaraa na mri’tyuh’
kim naama rodishi sakhe na cha janma duh’kham ।
kim naama rodishi sakhe na cha te vikaaro
jnyaanaamri’tam samarasam gaganopamo’ham ।। 34 ।।

kim naama rodishi sakhe na cha te svaroopam
kim naama rodishi sakhe na cha te viroopam ।
kim naama rodishi sakhe na cha te vayaamsi
jnyaanaamri’tam samarasam gaganopamo’ham ।। 35 ।।

kim naama rodishi sakhe na cha te vayaamsi
kim naama rodishi sakhe na cha te manaamsi ।
kim naama rodishi sakhe na tavendriyaani
jnyaanaamri’tam samarasam gaganopamo’ham ।। 36 ।।

kim naama rodishi sakhe na cha te’sti kaamah’
kim naama rodishi sakhe na cha te pralobhah’ ।
kim naama rodishi sakhe na cha te vimoho
jnyaanaamri’tam samarasam gaganopamo’ham ।। 37 ।।

aishvaryamichchhasi katham na cha te dhanaani
aishvaryamichchhasi katham na cha te hi patnee ।
aishvaryamichchhasi katham na cha te mameti
jnyaanaamri’tam samarasam gaganopamo’ham ।। 38 ।।

lingaprapanchajanushee na cha te na me cha
nirlajjamaanasamidam cha vibhaati bhinnam ।
nirbhedabhedarahitam na cha te na me cha
jnyaanaamri’tam samarasam gaganopamo’ham ।। 39 ।।

no vaanumaatramapi te hi viraagaroopam
no vaanumaatramapi te hi saraagaroopam ।
no vaanumaatramapi te hi sakaamaroopam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 40 ।।

dhyaataa na te hi hri’daye na cha te samaadhi-
rdhyaanam na te hi hri’daye na bahih’ pradeshah’ ।
dhyeyam na cheti hri’daye na hi vastu kaalo
jnyaanaamri’tam samarasam gaganopamo’ham ।। 41 ।।

yatsaarabhootamakhilam kathitam mayaa te
na tvam na me na mahato na gururna na shishyah’ ।
svachchhandaroopasahajam paramaarthatattvam
jnyaanaamri’tam samarasam gaganopamo’ham ।। 42 ।।

kathamiha paramaartham tattvamaanandaroopam
kathamiha paramaartham naivamaanandaroopam ।
kathamiha paramaartham jnyaanavijnyaanaroopam
yadi paramahamekam vartate vyomaroopam ।। 43 ।।

dahanapavanaheenam viddhi vijnyaanameka-
mavanijalaviheenam viddhi vijnyaanaroopam ।
samagamanaviheenam viddhi vijnyaanamekam
gaganamiva vishaalam viddhi vijnyaanamekam ।। 44 ।।

na shoonyaroopam na vishoonyaroopam
na shuddharoopam na vishuddharoopam ।
roopam viroopam na bhavaami kinchit
svarooparoopam paramaarthatattvam ।। 45 ।।

muncha muncha hi samsaaram tyaagam muncha hi sarvathaa ।
tyaagaatyaagavisham shuddhamamri’tam sahajam dhruvam ।। 46 ।।

iti tri’teeyo’dhyaayah’ ।। 3 ।।

atha chaturtho’dhyaayah’ ।।

naavaahanam naiva visarjanam vaa
pushpaani patraani katham bhavanti ।
dhyaanaani mantraani katham bhavanti
samaasamam chaiva shivaarchanam cha ।। 1 ।।

na kevalam bandhavibandhamukto
na kevalam shuddhavishuddhamuktah’ ।
na kevalam yogaviyogamuktah’
sa vai vimukto gaganopamo’ham ।। 2 ।।

sanjaayate sarvamidam hi tathyam
sanjaayate sarvamidam vitathyam ।
evam vikalpo mama naiva jaatah’
svaroopanirvaanamanaamayo’ham ।। 3 ।।

na saanjanam chaiva niranjanam vaa
na chaantaram vaapi nirantaram vaa ।
antarvibhannam na hi me vibhaati
svaroopanirvaanamanaamayo’ham ।। 4 ।।

abodhabodho mama naiva jaato
bodhasvaroopam mama naiva jaatam ।
nirbodhabodham cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 5 ।।

na dharmayukto na cha paapayukto
na bandhayukto na cha mokshayuktah’ ।
yuktam tvayuktam na cha me vibhaati
svaroopanirvaanamanaamayo’ham ।। 6 ।।

paraaparam vaa na cha me kadaachit
madhyasthabhaavo hi na chaarimitram ।
hitaahitam chaapi katham vadaami
svaroopanirvaanamanaamayo’ham ।। 7 ।।

nopaasako naivamupaasyaroopam
na chopadesho na cha me kriyaa cha ।
samvitsvaroopam cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 8 ।।

no vyaapakam vyaapyamihaasti kinchit
na chaalayam vaapi niraalayam vaa ।
ashoonyashoonyam cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 9 ।।

na graahako graahyakameva kinchit
na kaaranam vaa mama naiva kaaryam ।
achintyachintyam cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 10 ।।

na bhedakam vaapi na chaiva bhedyam
na vedakam vaa mama naiva vedyam ।
gataagatam taata katham vadaami
svaroopanirvaanamanaamayo’ham ।। 11 ।।

na chaasti deho na cha me videho
buddhirmano me na hi chendriyaani ।
raago viraagashcha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 12 ।।

ullekhamaatram na hi bhinnamuchchai-
rullekhamaatram na tirohitam vai ।
samaasamam mitra katham vadaami
svaroopanirvaanamanaamayo’ham ।। 13 ।।

yitendriyo’ham tvajitendriyo vaa
na samyamo me niyamo na jaatah’ ।
yayaajayau mitra katham vadaami
svaroopanirvaanamanaamayo’ham ।। 14 ।।

amoortamoortirna cha me kadaachi-
daadyantamadhyam na cha me kadaachit ।
balaabalam mitra katham vadaami
svaroopanirvaanamanaamayo’ham ।। 15 ।।

mri’taamri’tam vaapi vishaavisham cha
sanjaayate taata na me kadaachit ।
ashuddhashuddham cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 16 ।।

svapnah’ prabodho na cha yogamudraa
naktam divaa vaapi na me kadaachit ।
aturyaturyam cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 17 ।।

samviddhi maam sarvavisarvamuktam
maayaa vimaayaa na cha me kadaachit ।
sandhyaadikam karma katham vadaami
svaroopanirvaanamanaamayo’ham ।। 18 ।।

samviddhi maam sarvasamaadhiyuktam
samviddhi maam lakshyavilakshyamuktam ।
yogam viyogam cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 19 ।।

moorkho’pi naaham na cha pand’ito’ham
maunam vimaunam na cha me kadaachit ।
tarkam vitarkam cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 20 ।।

pitaa cha maataa cha kulam na jaati-
rjanmaadi mri’tyurna cha me kadaachit ।
sneham vimoham cha katham vadaami
svaroopanirvaanamanaamayo’ham ।। 21 ।।

astam gato naiva sadodito’ham
tejovitejo na cha me kadaachit ।
sandhyaadikam karma katham vadaami
svaroopanirvaanamanaamayo’ham ।। 22 ।।

asamshayam viddhi niraakulam maam
asamshayam viddhi nirantaram maam ।
asamshayam viddhi niranjanam maam
svaroopanirvaanamanaamayo’ham ।। 23 ।।

dhyaanaani sarvaani parityajanti
shubhaashubham karma parityajanti ।
tyaagaamri’tam taata pibanti dheeraah’
svaroopanirvaanamanaamayo’ham ।। 24 ।।

vindati vindati na hi na hi yatra
chhandolakshanam na hi na hi tatra ।
samarasamagno bhaavitapootah’
pralapati tattvam paramavadhootah’ ।। 25 ।।

iti chaturtho’dhyaayah’ ।। 4 ।।

atha panchamodhyaayah’ ।।

om iti gaditam gaganasamam tat
na paraaparasaaravichaara iti ।
avilaasavilaasaniraakaranam
kathamaksharabindusamuchcharanam ।। 1 ।।

iti tattvamasiprabhri’tishrutibhih’
pratipaaditamaatmani tattvamasi ।
tvamupaadhivivarjitasarvasamam
kimu rodishi maanasi sarvasamam ।। 2 ।।

adha oordhvavivarjitasarvasamam
bahirantaravarjitasarvasamam ।
yadi chaikavivarjitasarvasamam
kimu rodishi maanasi sarvasamam ।। 3 ।।

na hi kalpitakalpavichaara iti
na hi kaaranakaaryavichaara iti ।
padasandhivivarjitasarvasamam
kimu rodishi maanasi sarvasamam ।। 4 ।।

na hi bodhavibodhasamaadhiriti
na hi deshavideshasamaadhiriti ।
na hi kaalavikaalasamaadhiriti
kimu rodishi maanasi sarvasamam ।। 5 ।।

na hi kumbhanabho na hi kumbha iti
na hi jeevavapurna hi jeeva iti ।
na hi kaaranakaaryavibhaaga iti
kimu rodishi maanasi sarvasamam ।। 6 ।।

iha sarvanirantaramokshapadam
laghudeerghavichaaraviheena iti ।
na hi vartulakonavibhaaga iti
kimu rodishi maanasi sarvasamam ।। 7 ।।

iha shoonyavishoonyaviheena iti
iha shuddhavishuddhaviheena iti ।
iha sarvavisarvaviheena iti
kimu rodishi maanasi sarvasamam ।। 8 ।।

na hi bhinnavibhinnavichaara iti
bahirantarasandhivichaara iti ।
arimitravivarjitasarvasamam
kimu rodishi maanasi sarvasamam ।। 9 ।।

na hi shishyavishishyasvaroopa iti
na charaacharabhedavichaara iti ।
iha sarvanirantaramokshapadam
kimu rodishi maanasi sarvasamam ।। 10 ।।

nanu roopaviroopaviheena iti
nanu bhinnavibhinnaviheena iti ।
nanu sargavisargaviheena iti
kimu rodishi maanasi sarvasamam ।। 11 ।।

na gunaagunapaashanibandha iti
mri’tajeevanakarma karomi katham ।
iti shuddhaniranjanasarvasamam
kimu rodishi maanasi sarvasamam ।। 12 ।।

iha bhaavavibhaavaviheena iti
iha kaamavikaamaviheena iti ।
iha bodhatamam khalu mokshasamam
kimu rodishi maanasi sarvasamam ।। 13 ।।

iha tattvanirantaratattvamiti
na hi sandhivisandhiviheena iti ।
yadi sarvavivarjitasarvasamam
kimu rodishi maanasi sarvasamam ।। 14 ।।

aniketakut’ee parivaarasamam
ihasangavisangaviheenaparam ।
iha bodhavibodhaviheenaparam
kimu rodishi maanasi sarvasamam ।। 15 ।।

avikaaravikaaramasatyamiti
avilakshavilakshamasatyamiti ।
yadi kevalamaatmani satyamiti
kimu rodishi maanasi sarvasamam ।। 16 ।।

iha sarvasamam khalu jeeva iti
iha sarvanirantarajeeva iti ।
iha kevalanishchalajeeva iti
kimu rodishi maanasi sarvasamam ।। 17 ।।

avivekavivekamabodha iti
avikalpavikalpamabodha iti ।
yadi chaikanirantarabodha iti
kimu rodishi maanasi sarvasamam ।। 18 ।।

na hi mokshapadam na hi bandhapadam
na hi punyapadam na hi paapapadam ।
na hi poornapadam na hi riktapadam
kimu rodishi maanasi sarvasamam ।। 19 ।।

yadi varnavivarnaviheenasamam
yadi kaaranakaaryaviheenasamam ।
yadibhedavibhedaviheenasamam
kimu rodishi maanasi sarvasamam ।। 20 ।।

iha sarvanirantarasarvachite
iha kevalanishchalasarvachite ।
dvipadaadivivarjitasarvachite
kimu rodishi maanasi sarvasamam ।। 21 ।।

atisarvanirantarasarvagatam
atinirmalanishchalasarvagatam ।
dinaraatrivivarjitasarvagatam
kimu rodishi maanasi sarvasamam ।। 22 ।।

na hi bandhavibandhasamaagamanam
na hi yogaviyogasamaagamanam ।
na hi tarkavitarkasamaagamanam
kimu rodishi maanasi sarvasamam ।। 23 ।।

iha kaalavikaalaniraakaranam
anumaatrakri’shaanuniraakaranam ।
na hi kevalasatyaniraakaranam
kimu rodishi maanasi sarvasamam ।। 24 ।।

iha dehavidehaviheena iti
nanu svapnasushuptiviheenaparam ।
abhidhaanavidhaanaviheenaparam
kimu rodishi maanasi sarvasamam ।। 25 ।।

gaganopamashuddhavishaalasamam
atisarvavivarjitasarvasamam ।
gatasaaravisaaravikaarasamam
kimu rodishi maanasi sarvasamam ।। 26 ।।

iha dharmavidharmaviraagatara-
miha vastuvivastuviraagataram ।
iha kaamavikaamaviraagataram
kimu rodishi maanasi sarvasamam ।। 27 ।।

sukhaduh’khavivarjitasarvasama-
miha shokavishokaviheenaparam ।
gurushishyavivarjitatattvaparam
kimu rodishi maanasi sarvasamam ।। 28 ।।

na kilaankurasaaravisaara iti
na chalaachalasaamyavisaamyamiti ।
avichaaravichaaraviheenamiti
kimu rodishi maanasi sarvasamam ।। 29 ।।

iha saarasamuchchayasaaramiti ।
kathitam nijabhaavavibheda iti ।
vishaye karanatvamasatyamiti
kimu rodishi maanasi sarvasamam ।। 30 ।।

bahudhaa shrutayah’ pravadanti yato
viyadaadiridam mri’gatoyasamam ।
yadi chaikanirantarasarvasamam
kimu rodishi maanasi sarvasamam ।। 31 ।।

vindati vindati na hi na hi yatra
chhandolakshanam na hi na hi tatra ।
samarasamagno bhaavitapootah’
pralapati tattvam paramavadhootah’ ।। 32 ।।

iti panchamo’dhyaayah’ ।। 5 ।।

atha shasht’hamo’dhyaayah’ ।।

bahudhaa shrutayah’ pravadanti vayam
viyadaadiridam mri’gatoyasamam ।
yadi chaikanirantarasarvashiva-
mupameyamathohyupamaa cha katham ।। 1 ।।

avibhaktivibhaktiviheenaparam
nanu kaaryavikaaryaviheenaparam ।
yadi chaikanirantarasarvashivam
yajanam cha katham tapanam cha katham ।। 2 ।।

mana eva nirantarasarvagatam
hyavishaalavishaalaviheenaparam ।
mana eva nirantarasarvashivam
manasaapi katham vachasaa cha katham ।। 3 ।।

dinaraatrivibhedaniraakarana-
muditaanuditasya niraakaranam ।
yadi chaikanirantarasarvashivam
ravichandramasau jvalanashcha katham ।। 4 ।।

gatakaamavikaamavibheda iti
gatachesht’avichesht’avibheda iti ।
yadi chaikanirantarasarvashivam
bahirantarabhinnamatishcha katham ।। 5 ।।

yadi saaravisaaraviheena iti
yadi shoonyavishoonyaviheena iti ।
yadi chaikanirantarasarvashivam
prathamam cha katham charamam cha katham ।। 6 ।।

yadibhedavibhedaniraakaranam
yadi vedakavedyaniraakaranam ।
yadi chaikanirantarasarvashivam
tri’teeyam cha katham tureeyam cha katham ।। 7 ।।

gaditaaviditam na hi satyamiti
viditaaviditam nahi satyamiti ।
yadi chaikanirantarasarvashivam
vishayendriyabuddhimanaamsi katham ।। 8 ।।

gaganam pavano na hi satyamiti
dharanee dahano na hi satyamiti ।
yadi chaikanirantarasarvashivam
jaladashcha katham salilam cha katham ।। 9 ।।

yadi kalpitalokaniraakaranam
yadi kalpitadevaniraakaranam ।
yadi chaikanirantarasarvashivam
gunadoshavichaaramatishcha katham ।। 10 ।।

maranaamaranam hi niraakaranam
karanaakaranam hi niraakaranam ।
yadi chaikanirantarasarvashivam
gamanaagamanam hi katham vadati ।। 11 ।।

prakri’tih’ purusho na hi bheda iti
na hi kaaranakaaryavibheda iti ।
yadi chaikanirantarasarvashivam
purushaapurusham cha katham vadati ।। 12 ।।

tri’teeyam na hi duh’khasamaagamanam
na gunaaddviteeyasya samaagamanam ।
yadi chaikanirantarasarvashivam
sthavirashcha yuvaa cha shishushcha katham ।। 13 ।।

nanu aashramavarnaviheenaparam
nanu kaaranakartri’viheenaparam ।
yadi chaikanirantarasarvashiva-
mavinasht’avinasht’amatishcha katham ।। 14 ।।

grasitaagrasitam cha vitathyamiti
janitaajanitam cha vitathyamiti ।
yadi chaikanirantarasarvashiva-
mavinaashi vinaashi katham hi bhavet ।। 15 ।।

purushaapurushasya vinasht’amiti
vanitaavanitasya vinasht’amiti ।
yadi chaikanirantarasarvashiva-
mavinodavinodamatishcha katham ।। 16 ।।

yadi mohavishaadaviheenaparo
yadi samshayashokaviheenaparah’ ।
yadi chaikanirantarasarvashiva-
mahamatra mameti katham cha punah’ ।। 17 ।। mahameti
nanu dharmavidharmavinaasha iti
nanu bandhavibandhavinaasha iti ।
yadi chaikanirantarasarvashivam-
mihaduh’khaviduh’khamatishcha katham ।। 18 ।।

na hi yaajnyikayajnyavibhaaga iti
na hutaashanavastuvibhaaga iti ।
yadi chaikanirantarasarvashivam
vada karmaphalaani bhavanti katham ।। 19 ।।

nanu shokavishokavimukta iti
nanu darpavidarpavimukta iti ।
yadi chaikanirantarasarvashivam
nanu raagaviraagamatishcha katham ।। 20 ।।

na hi mohavimohavikaara iti
na hi lobhavilobhavikaara iti ।
yadi chaikanirantarasarvashivam
hyavivekavivekamatishcha katham ।। 21 ।।

tvamaham na hi hanta kadaachidapi
kulajaativichaaramasatyamiti ।
ahameva shivah’ paramaartha iti
abhivaadanamatra karomi katham ।। 22 ।।

gurushishyavichaaravisheerna iti
upadeshavichaaravisheerna iti ।
ahameva shivah’ paramaartha iti
abhivaadanamatra karomi katham ।। 23 ।।

na hi kalpitadehavibhaaga iti
na hi kalpitalokavibhaaga iti ।
ahameva shivah’ paramaartha iti
abhivaadanamatra karomi katham ।। 24 ।।

sarajo virajo na kadaachidapi
nanu nirmalanishchalashuddha iti ।
ahameva shivah’ paramaartha iti
abhivaadanamatra karomi katham ।। 25 ।।

na hi dehavidehavikalpa iti
anri’tam charitam na hi satyamiti ।
ahameva shivah’ paramaartha iti
abhivaadanamatra karomi katham ।। 26 ।।

vindati vindati na hi na hi yatra
chhandolakshanam na hi na hi tatra ।
samarasamagno bhaavitapootah’
pralapati tattvam paramavadhootah’ ।। 27 ।।

iti shasht’hamo’dhyaayah’ ।। 6 ।।

atha saptamo’dhyaayah’ ।।

rathyaakarpat’avirachitakanthah’
punyaapunyavivarjitapanthah’ ।
shoonyaagaare tisht’hati nagno
shuddhaniranjanasamarasamagnah’ ।। 1 ।।

lakshyaalakshyavivarjitalakshyo
yuktaayuktavivarjitadakshah’ ।
kevalatattvaniranjanapooto
vaadavivaadah’ kathamavadhootah’ ।। 2 ।।

aashaapaashavibandhanamuktaah’
shauchaachaaravivarjitayuktaah’ ।
evam sarvavivarjitashaantaa-
stattvam shuddhaniranjanavantah’ ।। 3 ।।

kathamiha dehavidehavichaarah’
kathamiha raagaviraagavichaarah’ ।
nirmalanishchalagaganaakaaram
svayamiha tattvam sahajaakaaram ।। 4 ।।

kathamiha tattvam vindati yatra
roopamaroopam kathamiha tatra ।
gaganaakaarah’ paramo yatra
vishayeekaranam kathamiha tatra ।। 5 ।।

gaganaakaaranirantarahamsa-
stattvavishuddhaniranjanahamsah’ ।
evam kathamiha bhinnavibhinnam
bandhavibandhavikaaravibhinnam ।। 6 ।।

kevalatattvanirantarasarvam
yogaviyogau kathamiha garvam ।
evam paramanirantarasarva-
mevam kathamiha saaravisaaram ।। 7 ।।

kevalatattvaniranjanasarvam
gaganaakaaranirantarashuddham ।
evam kathamiha sangavisangam
satyam kathamiha rangavirangam ।। 8 ।।

yogaviyogai rahito yogee
bhogavibhogai rahito bhogee ।
evam charati hi mandam mandam
manasaa kalpitasahajaanandam ।। 9 ।।

bodhavibodhaih’ satatam yukto
dvaitaadvaitaih’ kathamiha muktah’ ।
sahajo virajah’ kathamiha yogee
shuddhaniranjanasamarasabhogee ।। 10 ।।

bhagnaabhagnavivarjitabhagno
lagnaalagnavivarjitalagnah’ ।
evam kathamiha saaravisaarah’
samarasatattvam gaganaakaarah’ ।। 11 ।।

satatam sarvavivarjitayuktah’
sarvam tattvavivarjitamuktah’ ।
evam kathamiha jeevitamaranam
dhyaanaadhyaanaih’ kathamiha karanam ।। 12 ।।

indrajaalamidam sarvam yathaa marumareechikaa ।
akhand’itamanaakaaro vartate kevalah’ shivah’ ।। 13 ।।

dharmaadau mokshaparyantam nireehaah’ sarvathaa vayam ।
katham raagaviraagaishcha kalpayanti vipashchitah’ ।। 14 ।।

vindati vindati na hi na hi yatra
chhandolakshanam na hi na hi tatra ।
samarasamagno bhaavitapootah’
pralapati tattvam paramavadhootah’ ।। 15 ।।

iti saptamo’dhyaayah’ ।। 7 ।।

atha asht’amo’dhyaayah’ ।।

tvadyaatrayaa vyaapakataa hataa te
dhyaanena chetah’parataa hataa te ।
stutyaa mayaa vaakparataa hataa te
kshamasva nityam trividhaaparaadhaan ।। 1 ।।

kaamairahatadheerdaanto mri’duh’ shuchirakinchanah’ ।
aneeho mitabhuk shaantah’ sthiro machchharano munih’ ।। 2 ।।

apramatto gabheeraatmaa dhri’timaan jitashad’gunah’ ।
amaanee maanadah’ kalpo maitrah’ kaarunikah’ kavih’ ।। 3 ।।

kri’paalurakri’tadrohastitikshuh’ sarvadehinaam ।
satyasaaro’navadyaatmaa samah’ sarvopakaarakah’ ।। 4 ।।

avadhootalakshanam varnairjnyaatavyam bhagavattamaih’ ।
vedavarnaarthatattvajnyairvedavedaantavaadibhih’ ।। 5 ।।

aashaapaashavinirmukta aadimadhyaantanirmalah’ ।
aanande vartate nityamakaaram tasya lakshanam ।। 6 ।।

vaasanaa varjitaa yena vaktavyam cha niraamayam ।
vartamaaneshu varteta vakaaram tasya lakshanam ।। 7 ।।

dhoolidhoosaragaatraani dhootachitto niraamayah’ ।
dhaaranaadhyaananirmukto dhookaarastasya lakshanam ।। 8 ।।

tattvachintaa dhri’taa yena chintaachesht’aavivarjitah’ ।
tamo’hankaaranirmuktastakaarastasya lakshanam ।। 9 ।।

dattaatreyaavadhootena nirmitaanandaroopinaa ।
ye pat’hanti cha shri’nvanti teshaam naiva punarbhavah’ ।। 10 ।।

iti asht’amo’dhyaayah’ ।। 8 ।।

iti avadhootageetaa samaaptaa ।।

Also Read:

Avadhuta Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Avadhuta Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top