Templesinindiainfo

Best Spiritual Website

Brahmana Gita Lyrics in English

Brahmana Geetaa in English:

॥ braahmanageetaa ॥
adhyaayah’ 21
braahmana uvaacha
atraapyudaaharanteemamitihaasam puraatanam ।
nibodha dasha hotree’naam vidhaanamiha yaadri’sham ॥ 1 ॥

sarvamevaatra vijnyeyam chittam jnyaanamavekshate ।
retah’ shareerabhri’tkaaye vijnyaataa tu shareerabhri’t ॥ 2 ॥

shareerabhri’dgaarhapatyastasmaadanyah’ praneeyate ।
tatashchaahavaneeyastu tasminsankshipyate havih’ ॥ 3 ॥

tato vaachaspatirjajnye samaanah’ paryavekshate ।
roopam bhavati vai vyaktam tadanudravate manah’ ॥ 4 ॥

braahmanyuvaacha
kasmaadvaagabhavatpoorvam kasmaatpashchaanmano’bhavat ।
manasaa chintitam vaakyam yadaa samabhipadyate ॥ 5 ॥

kena vijnyaanayogena matishchittam samaasthitaa ।
samunneetaa naadhyagachchhatko vainaam pratishedhati ॥ 6 ॥

braahmana uvaacha
taamapaanah’ patirbhootvaa tasmaatpreshyatyapaanataam ।
taam matim manasah’ praahurmanastasmaadavekshate ॥ 7 ॥

prashnam tu vaanmanasormaam yasmaattvamanupri’chchhasi ।
tasmaatte vartayishyaami tayoreva samaahvayam ॥ 8 ॥

ubhe vaanmanasee gatvaa bhootaatmaanamapri’chchhataam ।
aavayoh’ shresht’hamaachakshva chhindhi nau samshayam vibho ॥ 9 ॥

mana ityeva bhagavaamstadaa praaha sarasvateem ।
aham vai kaamadhuktubhyamiti tam praaha vaagatha ॥ 10 ॥

sthaavaram jangamam chaiva viddhyubhe manasee mama ।
sthaavaram matsakaashe vai jangamam vishaye tava ॥ 11 ॥

yastu te vishayam gachchhenmantro varnah’ svaro’pi vaa ।
tanmano jangamam naama tasmaadasi gareeyasee ॥ 12 ॥

yasmaadasi cha maa vochah’ svayamabhyetya shobhane ।
tasmaaduchchhvaasamaasaadya na vakshyasi sarasvati ॥ 13 ॥

praanaapaanaantare devee vaagvai nityam sma tisht’hati ।
preryamaanaa mahaabhaage vinaa praanamapaanatee ।
prajaapatimupaadhaavatpraseeda bhagavanniti ॥ 14 ॥

tatah’ praanah’ praadurabhoodvaachamaapyaayayanpunah’ ।
tamaaduchchhvaasamaasaadya na vaagvadati karhi chit ॥ 15 ॥

ghoshinee jaatanirghoshaa nityameva pravartate ।
tayorapi cha ghoshinyornirghoshaiva gareeyasee ॥ 16 ॥

gauriva prasravatyeshaa rasamuttamashaalinee ।
satatam syandate hyeshaa shaashvatam brahmavaadinee ॥ 17 ॥

divyaadivya prabhaavena bhaaratee gauh’ shuchismite ।
etayorantaram pashya sookshmayoh’ syandamaanayoh’ ॥ 18 ॥

anutpanneshu vaakyeshu chodyamaanaa sisri’kshayaa ।
kim nu poorvam tato devee vyaajahaara sarasvatee ॥ 19 ॥

praanena yaa sambhavate shareere
praanaadapaanampratipadyate cha ।
udaana bhootaa cha visri’jya deham
vyaanena sarvam divamaavri’noti ॥ 20 ॥

tatah’ samaane pratitisht’hateeha
ityeva poorvam prajajalpa chaapi ।
tasmaanmanah’ sthaavaratvaadvishisht’am
tathaa devee jangamatvaadvishisht’aa ॥ 21 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani ekavimsho’dhyaayah’ ॥

adhyaayah’ 22
braahmana uvaacha
atraapyudaaharanteemamitihaasam puraatanam ।
subhage sapta hotree’naam vidhaanamiha yaadri’sham ॥ 1 ॥

ghraanam chakshushcha jihvaa cha tvakshrotram chaiva panchamam ।
mano buddhishcha saptaite hotaarah’ pri’thagaashritaah’ ॥ 2 ॥

sookshme’vakaashe santaste na pashyanteetaretaram ।
etaanvai sapta hotree’mstvam svabhaavaadviddhi shobhane ॥ 3 ॥

braahmanyuvaacha
sookshme’vakaashe santaste katham naanyonya darshinah’ ।
katham svabhaavaa bhagavannetadaachakshva me vibho ॥ 4 ॥

braahmana uvaacha
gunaajnyaanamavijnyaanam guni jnyaanamabhijnyataa ।
parasparagunaanete na vijaananti karhi chit ॥ 5 ॥

yihvaa chakshustathaa shrotram tvanmano buddhireva cha ।
na gandhaanadhigachchhanti ghraanastaanadhigachchhati ॥ 6 ॥

ghraanam chakshustathaa shrotram tvanmano buddhireva cha ।
na rasaanadhigachchhanti jihvaa taanadighachchhati ॥ 7 ॥

ghraanam jihvaa tathaa shrotram tvanmano buddhireva cha ।
na roopaanyadhigachchhanti chakshustaanyadhigachchhati ॥ 8 ॥

ghraanam jihvaa cha chakshushcha shrotram buddhirmanastathaa ।
na sparshaanadhigachchhanti tvakcha taanadhigachchhati ॥ 9 ॥

ghraanam jihvaa cha chakshush cha tvanmano buddhireva cha ।
na shabdaanadhigachchhanti shrotram taanadhigachchhati ॥ 10 ॥

ghraanam jihvaa cha chakshushcha tvakshrotram buddhireva cha ।
samshayaannaadhigachchhanti manastaanadhigachchhati ॥ 11 ॥

ghraanam jihvaa cha chakshushcha tvakshrotram mana eva cha ।
na nisht’haamadhigachchhanti buddhistaam adhigachchhati ॥ 12 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
indriyaanaam cha samvaadam manasashchaiva bhaamini ॥ 13 ॥

mana uvaacha
na ghraati maamri’te ghraanam rasam jihvaa na budhyate ।
roopam chakshurna gri’hnaati tvaksparsham naavabudhyate ॥ 14 ॥

na shrotram budhyate shabdam mayaa heenam katham chana ।
pravaram sarvabhootaanaamahamasmi sanaatanam ॥ 15 ॥

agaaraaneeva shoonyaani shaantaarchisha ivaagnayah’ ।
indriyaani na bhaasante mayaa heenaani nityashah’ ॥ 16 ॥

kaasht’haaneevaardra shushkaani yatamaanairapeendriyaih’ ।
gunaarthaannaadhigachchhanti maamri’te sarvajantavah’ ॥ 17 ॥

indriyaanyoochuh’
evametadbhavetsatyam yathaitanmanyate bhavaan ।
ri’te’smaanasmadarthaamstu bhogaanbhunkte bhavaanyadi ॥ 18 ॥

yadyasmaasu praleeneshu tarpanam praanadhaaranam ।
bhogaanbhunkte rasaanbhunkte yathaitanmanyate tathaa ॥ 19 ॥

atha vaasmaasu leeneshu tisht’hatsu vishayeshu cha ।
yadi sankalpamaatrena bhunkte bhogaanyathaarthavat ॥ 20 ॥

atha chenmanyase siddhimasmadartheshu nityadaa ।
ghraanena roopamaadatsva rasamaadatsva chakshushaa ॥ 21 ॥

shrotrena gandhamaadatsva nisht’haamaadatsva jihvayaa ।
tvachaa cha shabdamaadatsva buddhyaa sparshamathaapi cha ॥ 22 ॥

balavanto hyaniyamaa niyamaa durbaleeyasaam ।
bhogaanapoorvaanaadatsva nochchhisht’am bhoktumarhasi ॥ 23 ॥

yathaa hi shishyah’ shaastaaram shrutyarthamabhidhaavati ।
tatah’ shrutamupaadaaya shrutaarthamupatisht’hati ॥ 24 ॥

vishayaanevamasmaabhirdarshitaanabhimanyase ।
anaagataanateetaamshcha svapne jaagarane tathaa ॥ 25 ॥

vaimanasyam gataanaam cha jantoonaamalpachetasaam ।
asmadarthe kri’te kaarye dri’shyate praanadhaaranam ॥ 26 ॥

bahoonapi hi sankalpaanmatvaa svapnaanupaasya cha ।
bubhukshayaa peed’yamaano vishayaaneva dhaavasi ॥ 27 ॥

agaaramadvaaramiva pravishya
sankalpabhogo vishayaanavindan ।
praanakshaye shaantimupaiti nityam
daaru kshaye’gnirjvalito yathaiva ॥ 28 ॥

kaamam tu nah’ sveshu guneshu sangah’
kaamacha naanyonya gunopalabdhih’ ।
asmaanri’te naasti tavopalabdhis
tvaamapyri’te’smaanna bhajeta harshah’ ॥ 29 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani dvaavimsho’dhyaayah’ ॥

adhyaayah’ 23
braahmana uvaacha
atraapyudaaharanteemamitihaasam puraatanam ।
subhage pancha hotree’naam vidhaanamiha yaadri’sham ॥ 1 ॥

praanaapaanaavudaanashcha samaano vyaana eva cha ।
pancha hotree’nathaitaanvai param bhaavam vidurbudhaah’ ॥ 2 ॥

braahmanyuvaacha
svabhaavaatsapta hotaara iti te poorvikaa matih’ ।
yathaa vai pancha hotaarah’ paro bhaavastathochyataam ॥ 3 ॥

braahmana uvaacha
praanena sambhri’to vaayurapaano jaayate tatah’ ।
apaane sambhri’to vaayustato vyaanah’ pravartate ॥ 4 ॥

vyaanena sambhri’to vaayustadodaanah’ pravartate ।
udaane sambhri’to vaayuh’ samaanah’ sampravartate ॥ 5 ॥

te’pri’chchhanta puraa gatvaa poorvajaatam prajaapatim ।
yo no jyesht’hastamaachakshva sa nah’ shresht’ho bhavishyati ॥ 6 ॥

brahmovaacha
yasminpraleene pralayam vrajanti
sarve praanaah’ praanabhri’taam shareere ।
yasminpracheerne cha punash charanti
sa vai shresht’ho gachchhata yatra kaamah’ ॥ 7 ॥

praana uvaacha
mayi praleene pralayam vrajanti
sarve praanaah’ praanabhri’taam shareere ।
mayi pracheerne cha punash charanti
shresht’ho hyaham pashyata maam praleenam ॥ 8 ॥

braahmana uvaacha
praanah’ praleeyata tatah’ punashcha prachachaara ha ।
samaanashchaapyudaanashcha vacho’brootaam tatah’ shubhe ॥ 9 ॥

na tvam sarvamidam vyaapya tisht’haseeha yathaa vayam ।
na tvam shresht’ho’si nah’ praana apaano hi vashe tava ।
prachachaara punah’ praanastamapaano’bhyabhaashata ॥ 10 ॥

mayi praleene pralayam vrajanti
sarve praanaah’ praanabhri’taam shareere ।
mayi pracheerne cha punash charanti
shresht’ho hyaham pashyata maam praleenam ॥ 11 ॥

vyaanashcha tamudaanashcha bhaashamaanamathochatuh’ ।
apaana na tvam shresht’ho’si praano hi vashagastava ॥ 12 ॥

apaanah’ prachachaaraatha vyaanastam punarabraveet ।
shresht’ho’hamasmi sarveshaam shrooyataam yena hetunaa ॥ 13 ॥

mayi praleene pralayam vrajanti
sarve praanaah’ praanabhri’taam shareere ।
mayi pracheerne cha punash charanti
shresht’ho hyaham pashyata maam praleenam ॥ 14 ॥

praaleeyata tato vyaanah’ punashcha prachachaara ha ।
praanaapaanaavudaanashcha samaanash cha tamabruvan ।
na tvam shresht’ho’si no vyaana samaano hi vashe tava ॥ 15 ॥

prachachaara punarvyaanah’ samaanah’ punarabraveet ।
shresht’ho’hamasmi sarveshaam shrooyataam yena hetunaa ॥ 16 ॥

mayi praleene pralayam vrajanti
sarve praanaah’ praanabhri’taam shareere ।
mayi pracheerne cha punash charanti
shresht’ho hyaham pashyata maam praleenam ॥ 17 ॥

tatah’ samaanah’ praalilye punashcha prachachaara ha ।
praanaapaanaavudaanashcha vyaanash chaiva tamabruvan ।
samaanana tvam shresht’ho’si vyaana eva vashe tava ॥ 18 ॥

samaanah’ prachachaaraatha udaanastamuvaacha ha ।
shresht’ho’hamasmi sarveshaam shrooyataam yena hetunaa ॥ 19 ॥

mayi praleene pralayam vrajanti
sarve praanaah’ praanabhri’taam shareere ।
mayi pracheerne cha punash charanti
shresht’ho hyaham pashyata maam praleenam ॥ 20 ॥

tatah’ praaleeyatodaanah’ punashcha prachachaara ha ।
praanaapaanau samaanashcha vyaanash chaiva tamabruvan ।
udaana na tvam shresht’ho’si vyaana eva vashe tava ॥ 21 ॥

tatastaanabraveedbrahmaa samavetaanprajaapatih’ ।
sarve shresht’haa na vaa shresht’haah’ sarve chaanyonya dharminah’ ।
sarve svavishaye shresht’haah’ sarve chaanyonya rakshinah’ ॥ 22 ॥

ekah’ sthirashchaasthirashcha visheshaatpancha vaayavah’ ।
eka eva mamaivaatmaa bahudhaapyupacheeyate ॥ 23 ॥

parasparasya suhri’do bhaavayantah’ parasparam ।
svasti vrajata bhadram vo dhaarayadhvam parasparam ॥ 24 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani trayovimsho’dhyaayah’ ॥

adhyaayah’ 24
braahmana uvaacha
atraapyudaaharanteemamitihaasam puraatanam ।
naaradasya cha samvaadamri’sherdevamatasya cha ॥ 1 ॥

devamata uvaacha
yantoh’ sanjaayamaanasya kim nu poorvam pravartate ।
praano’paanah’ samaano vaa vyaano vodaana eva cha ॥ 2 ॥

naarada uvaacha
yenaayam sri’jyate jantustato’nyah’ poorvameti tam ।
praanadvandvam cha vijnyeyam tiryagam chordhvagam cha yat ॥ 3 ॥

devamata uvaacha
kenaayam sri’jyate jantuh’ kashchaanyah’ poorvameti tam ।
praanadvandvam cha me broohi tiryagoordhvam cha nishchayaat ॥ 4 ॥

naarada uvaacha
sankalpaajjaayate harshah’ shabdaadapi cha jaayate ।
rasaatsanjaayate chaapi roopaadapi cha jaayate ॥ 5 ॥

sparshaatsanjaayate chaapi gandhaadapi cha jaayate ।
etadroopamudaanasya harsho mithuna sambhavah’ ॥ 6 ॥

kaamaatsanjaayate shukram kaamaatsanjaayate rasah’ ।
samaanavyaana janite saamaanye shukrashonite ॥ 7 ॥

shukraachchhonita samsri’sht’aatpoorvam praanah’ pravartate ।
praanena vikri’te shukre tato’paanah’ pravartate ॥ 8 ॥

praanaapaanaavidam dvandvamavaakchordhvam cha gachchhatah’ ।
vyaanah’ samaanashchaivobhau tiryagdvandvatvamuchyate ॥ 9 ॥

agnirvai devataah’ sarvaa iti vedasya shaasanam ।
sanjaayate braahmaneshu jnyaanam buddhisamanvitam ॥ 10 ॥

tasya dhoomastamo roopam rajo bhasma suretasah’ ।
sattvam sanjaayate tasya yatra prakshipyate havih’ ॥ 11 ॥

aaghaarau samaano vyaanashcheti yajnyavido viduh’ ।
praanaapaanaavaajyabhaagau tayormadhye hutaashanah’ ।
etadroopamudaanasya paramam braahmanaa viduh’ ॥ 12 ॥

nirdvandvamiti yattvetattanme nigadatah’ shri’nu ॥ 13 ॥

ahoraatramidam dvandvam tayormadhye hutaashanah’ ।
etadroopamudaanasya paramam braahmanaa viduh’ ॥ 14 ॥

ubhe chaivaayane dvandvam tayormadhye hutaashanah’ ।
etadroopamudaanasya paramam braahmanaa viduh’ ॥ 15 ॥

ubhe satyaanri’te dvandvam tayormadhye hutaashanah’ ।
etadroopamudaanasya paramam braahmanaa viduh’ ॥ 16 ॥

ubhe shubhaashubhe dvandvam tayormadhye hutaashanah’ ।
etadroopamudaanasya paramam braahmanaa viduh’ ॥ 17 ॥

sachchaasachchaiva taddvandvam tayormadhye hutaashanah’ ।
etadroopamudaanasya paramam braahmanaa viduh’ ॥ 18 ॥

prathamam samaano vyaano vyasyate karma tena tat ।
tri’teeyam tu samaanena punareva vyavasyate ॥ 19 ॥

shaantyartham vaamadevam cha shaantirbrahma sanaatanam ।
etadroopamudaanasya paramam braahmanaa viduh’ ॥ 20 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani chaturvimsho’dhyaayah’ ॥

adhyaayah’ 25
braahmana uvaacha
atraapyudaaharanteemamitihaasam puraatanam ।
chaaturhotra vidhaanasya vidhaanamiha yaadri’sham ॥ 1 ॥

tasya sarvasya vidhivadvidhaanamupadekshyate ।
shri’nu me gadato bhadre rahasyamidamuttamam ॥ 2 ॥

karanam karma kartaa cha moksha ityeva bhaamini ।
chatvaara ete hotaaro yairidam jagadaavri’tam ॥ 3 ॥

hotree’naam saadhanam chaiva shri’nu sarvamasheshatah’ ।
ghraanam jihvaa cha chakshushcha tvakcha shrotram cha panchamam ।
mano buddhishcha saptaite vijnyeyaa gunahetavah’ ॥ 4 ॥

gandho rasashcha roopam cha shabdah’ sparshashcha panchamah’ ।
mantavyamatha boddhavyam saptaite karmahetavah’ ॥ 5 ॥

ghraataa bhakshayitaa drasht’aa sprasht’aa shrotaa cha panchamah’ ।
mantaa boddhaa cha saptaite vijnyeyaah’ kartri’hetavah’ ॥ 6 ॥

svagunam bhakshayantyete gunavantah’ shubhaashubham ।
aham cha nirguno’treti saptaite mokshahetavah’ ॥ 7 ॥

vidushaam budhyamaanaanaam svam svasthaanam yathaavidhi ।
gunaaste devataa bhootaah’ satatam bhunjate havih’ ॥ 8 ॥

adanhyavidvaanannaani mamatvenopapadyate ।
aatmaartham paachayannityam mamatvenopahanyate ॥ 9 ॥

abhakshya bhakshanam chaiva madya paanam cha hanti tam ।
sa chaannam hanti tachchaannam sa hatvaa hanyate budhah’ ॥ 10 ॥

attaa hyannamidam vidvaanpunarjanayateeshvarah’ ।
sa chaannaajjaayate tasminsookshmo naama vyatikramah’ ॥ 11 ॥

manasaa gamyate yachcha yachcha vaachaa nirudhyate ।
shrotrena shrooyate yachcha chakshushaa yachcha dri’shyate ॥ 12 ॥

sparshena spri’shyate yachcha ghraanena ghraayate cha yat ।
manah’shasht’haani samyamya haveemshyetaani sarvashah’ ॥ 13 ॥

gunavatpaavako mahyam deepyate havyavaahanah’ ।
yogayajnyah’ pravri’tto me jnyaanabrahma manodbhavah’ ।
praanastotro’paana shastrah’ sarvatyaagasu dakshinah’ ॥ 14 ॥

karmaanumantaa brahmaa me kartaadhvaryuh’ kri’tastutih’ ।
kri’taprashaastaa tachchhaastramapavargo’sya dakshinaa ॥ 15 ॥

ri’chashchaapyatra shamsanti naaraayana vido janaah’ ।
naaraayanaaya devaaya yadabadhnanpashoonpuraa ॥ 16 ॥

tatra saamaani gaayanti taani chaahurnidarshanam ।
devam naaraayanam bheeru sarvaatmaanam nibodha me ॥ 17 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani panchavimsho’dhyaayah’ ॥

adhyaayah’ 26
braahmana uvaacha
ekah’ shaastaa na dviteeyo’sti shaastaa
yathaa niyukto’smi tathaa charaami ।
hri’dyesha tisht’hanpurushah’ shaasti shaastaa
tenaiva yuktah’ pravanaadivodakam ॥ 1 ॥

eko gururnaasti tato dviteeyo
yo hri’chchhayastamahamanubraveemi ।
tenaanushisht’aa gurunaa sadaiva
paraabhootaa daanavaah’ sarva eva ॥ 2 ॥

eko bandhurnaasti tato dviteeyo
yo hri’chchhayastamahamanubraveemi ।
tenaanushisht’aa baandhavaa bandhumantah’
saptarshayah’ sapta divi prabhaanti ॥ 3 ॥

ekah’ shrotaa naasti tato dviteeyo
yo hri’chchhayastamahamanubraveemi ।
tasmingurau guru vaasam nirushya
shakro gatah’ sarvalokaamaratvam ॥ 4 ॥

eko dvesht’aa naasti tato dviteeyo
yo hri’chchhayastamahamanubraveemi ।
tenaanushisht’aa gurunaa sadaiva
lokadvisht’aah’ pannagaah’ sarva eva ॥ 5 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
prajaapatau pannagaanaam devarsheenaam cha samvidam ॥ 6 ॥

devarshayashcha naagaashcha asuraashcha prajaapatim ।
paryapri’chchhannupaaseenaah’ shreyo nah’ prochyataam iti ॥ 7 ॥

teshaam provaacha bhagavaanjshreyah’ samanupri’chchhataam ।
omityekaaksharam brahma te shrutvaa praadravandishah’ ॥ 8 ॥

teshaam praadravamaanaanaamupadeshaarthamaatmanah’ ।
sarpaanaam dashane bhaavah’ pravri’ttah’ poorvameva tu ॥ 9 ॥

asuraanaam pravri’ttastu dambhabhaavah’ svabhaavajah’ ।
daanam devaa vyavasitaa damameva maharshayah’ ॥ 10 ॥

ekam shaastaaramaasaadya shabdenaikena samskri’taah’ ।
naanaa vyavasitaah’ sarve sarpadevarshidaanavaah’ ॥ 11 ॥

shri’notyayam prochyamaanam gri’hnaati cha yathaatatham ।
pri’chchhatastaavato bhooyo gururanyo’numanyate ॥ 12 ॥

tasya chaanumate karma tatah’ pashchaatpravartate ।
gururboddhaa cha shatrushcha dvesht’aa cha hri’di samshritah’ ॥ 13 ॥

paapena vicharam’lloke paapachaaree bhavatyayam ।
shubhena vicharam’lloke shubhachaaree bhavatyuta ॥ 14 ॥

kaamachaaree tu kaamena ya indriyasukhe ratah’ ।
vratavaaree sadaivaisha ya indriyajaye ratah’ ॥ 15 ॥

apetavratakarmaa tu kevalam brahmani shritah’ ।
brahmabhootashcharam’lloke brahma chaaree bhavatyayam ॥ 16 ॥

brahmaiva samidhastasya brahmaagnirbrahma samstarah’ ।
aapo brahma gururbrahma sa brahmani samaahitah’ ॥ 17 ॥

etadetaadri’sham sookshmam brahmacharyam vidurbudhaah’ ।
viditvaa chaanvapadyanta kshetrajnyenaanudarshinah’ ॥ 18 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani shad’vimsho’dhyaayah’ ॥

adhyaayah’ 27
braahmana uvaacha
sankalpadamsha mashakam shokaharshahimaatapam ।
mohaandha kaaratimiram lobhavyaala sareesri’pam ॥ 1 ॥

vishayaikaatyayaadhvaanam kaamakrodhavirodhakam ।
tadateetya mahaadurgam pravisht’o’smi mahadvanam ॥ 2 ॥

braahmanyuvaacha
kva tadvanam mahaapraajnya ke vri’kshaah’ saritashcha kaah’ ।
girayah’ parvataash chaiva kiyatyadhvani tadvanam ॥ 3 ॥

na tadasti pri’thagbhaave kim chidanyattatah’ samam ।
na tadastyapri’thagbhaave kim chiddoorataram tatah’ ॥ 4 ॥

tasmaaddhrasvataram naasti na tato’sti bri’hattaram ।
naasti tasmaadduh’khataram naastyanyattatsamam sukham ॥ 5 ॥

na tatpravishya shochanti na prahri’shyanti cha dvijaah’ ।
na cha bibhyati keshaam chittebhyo bibhyati ke cha na ॥ 6 ॥

tasminvane sapta mahaadrumaash cha
phalaani saptaatithayash cha sapta ।
saptaashramaah’ sapta samaadhayash cha
deekshaashcha saptaitadaranyaroopam ॥ 7 ॥

pancha varnaani divyaani pushpaani cha phalaani cha ।
sri’jantah’ paadapaastatra vyaapya tisht’hanti tadvanam ॥ 8 ॥

suvarnaani dvivarnaani pushpaani cha phalaani cha ।
sri’jantah’ paadapaastatra vyaapya tisht’hanti tadvanam ॥ 9 ॥

chaturvarnaani divyaani pushpaani cha phalaani cha ।
sri’jantah’ paadapaastatra vyaapya tisht’hanti tadvanam ॥ 10 ॥

shankaraanitri varnaani pushpaani cha phalaani cha ।
sri’jantah’ paadapaastatra vyaapya tisht’hanti tadvanam ॥ 11 ॥

surabheenyekavarnaani pushpaani cha phalaanicha ।
sri’jantah’ paadapaastatra vyaapya tisht’hanti tadvanam ॥ 12 ॥

bahoonyavyaktavarnaani pushpaani cha phalaanicha ।
visri’jantau mahaavri’kshau tadvanam vyaapya tisht’hatah’ ॥ 13 ॥

eko hyagnih’ sumanaa braahmano’tra
panchendriyaani samidhashchaatra santi ।
tebhyo mokshaah’ sapta bhavanti deekshaa
gunaah’ phalaanyatithayah’ phalaashaah’ ॥ 14 ॥

aatithyam pratigri’hnanti tatra saptamaharshayah’ ।
architeshu praleeneshu teshvanyadrochate vanam ॥ 15 ॥

pratijnyaa vri’kshamaphalam shaantichchhaayaa samanvitam ।
nyaanaashrayam tri’ptitoyamantah’ kshetrajnyabhaaskaram ॥ 16 ॥

yo’dhigachchhanti tatsantasteshaam naasti bhayam punah’ ।
oordhvam chaavaakcha tiryakcha tasya naanto’dhigamyate ॥ 17 ॥

sapta striyastatra vasanti sadyo
avaangmukhaa bhaanumatyo janitryah’ ।
oordhvam rasaanaam dadate prajaabhyah’
sarvaanyathaa sarvamanityataam cha ॥ 18 ॥

tatraiva pratitisht’hanti punastatrodayanti cha ।
sapta saptarshayah’ siddhaa vasisht’hapramukhaah’ saha ॥ 19 ॥

yasho varcho bhagashchaiva vijayah’ siddhitejasee ।
evamevaanuvartante sapta jyoteemshi bhaaskaram ॥ 20 ॥

girayah’ parvataashchaiva santi tatra samaasatah’ ।
nadyashcha sarito vaarivahantyo brahma sambhavam ॥ 21 ॥

nadeenaam sangamastatra vaitaanah’ samupahvare ।
svaatma tri’ptaa yato yaanti saakshaaddaantaah’ pitaamaham ॥ 22 ॥

kri’shaashaah’ suvrataashaashcha tapasaa dagdhakilbishaah’ ।
aatmanyaatmaanamaaveshya brahmaanam samupaasate ॥ 23 ॥

ri’chamapyatra shamsanti vidyaaranyavido janaah’ ।
tadaranyamabhipretya yathaa dheeramajaayata ॥ 24 ॥

etadetaadri’sham divyamaranyam braahmanaa viduh’ ।
viditvaa chaanvatisht’hanta kshetrajnyenaanudarshitam ॥ 25 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani saptavimsho’dhyaayah’ ॥

adhyaayah’ 28
braahmana uvaacha
gandhaanna jighraami rasaanna vedmi
roopam na pashyaami na cha spri’shaami ।
na chaapi shabdaanvividhaanjshri’nomi
na chaapi sankalpamupaimi kim chit ॥ 1 ॥

arthaanisht’aankaamayate svabhaavah’
sarvaandveshyaanpradvishate svabhaavah’ ।
kaamadveshaavudbhavatah’ svabhaavaat
praanaapaanau jantu dehaanniveshya ॥ 2 ॥

tebhyashchaanyaamsteshvanityaamshcha bhaavaan
bhootaatmaanam lakshayeyam shareere ।
tasmimstisht’hannaasmi shakyah’ katham chit
kaamakrodhaabhyaam jarayaa mri’tyunaa cha ॥ 3 ॥

akaamayaanasya cha sarvakaamaan
avidvishaanasya cha sarvadoshaan ।
na me svabhaaveshu bhavanti lepaas
toyasya bindoriva pushkareshu ॥ 4 ॥

nityasya chaitasya bhavanti nityaa
nireekshamaanasya bahoonsvabhaavaan ।
na sajjate karmasu bhogajaalam
diveeva sooryasya mayookhajaalam ॥ 5 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
adhvaryu yati samvaadam tam nibodha yashasvini ॥ 6 ॥

prokshyamaanam pashum dri’sht’vaa yajnyakarmanyathaabraveet ।
yatiradhvaryumaaseeno himseyamiti kutsayan ॥ 7 ॥

tamadhvaryuh’ pratyuvaacha naayam chhaago vinashyati ।
shreyasaa yokshyate janturyadi shrutiriyam tathaa ॥ 8 ॥

yo hyasya paarthivo bhaagah’ pri’thiveem sa gamishyati ।
yadasya vaarijam kim chidapastatpratipadyate ॥ 9 ॥

sooryam chakshurdishah’ shrotre praano’sya divameva cha ।
aagame vartamaanasya na me dosho’sti kash chana ॥ 10 ॥

yatiruvaacha
praanairviyoge chhaagasya yadi shreyah’ prapashyasi ।
chhaagaarthe vartate yajnyo bhavatah’ kim prayojanam ॥ 11 ॥

anu tvaa manyataam maataa pitaa bhraataa sakhaapi cha ।
mantrayasvainamunneeya paravantam visheshatah’ ॥ 12 ॥

ya evamanumanyeramstaanbhavaanprasht’umarhati ।
teshaamanumatam shrutvaa shakyaa kartum vichaaranaa ॥ 13 ॥

praanaa apyasya chhaagasya praapitaaste svayonishu ।
shareeram kevalam shisht’am nishchesht’amiti me matih’ ॥ 14 ॥

indhanasya tu tulyena shareerena vichetasaa ।
himsaa nirvesht’u kaamaanaamindhanam pashusanjnyitam ॥ 15 ॥

ahimsaa sarvadharmaanaamiti vri’ddhaanushaasanam ।
yadahimsram bhavetkarma tatkaaryamiti vidmahe ॥ 16 ॥

ahimseti pratijnyeyam yadi vakshyaamyatah’ param ।
shakyam bahuvidham vaktum bhavatah’ kaaryadooshanam ॥ 17 ॥

ahimsaa sarvabhootaanaam nityamasmaasu rochate ।
pratyakshatah’ saadhayaamo na parokshamupaasmahe ॥ 18 ॥

adhvaryuruvaacha
bhoomergandhagunaanbhunkshva pibasyaapomayaanrasaan ।
jyotishaam pashyase roopam spri’shasyanilajaangunaan ॥ 19 ॥

shri’noshyaakaashajam shabdam manasaa manyase matim ।
sarvaanyetaani bhootaani praanaa iti cha manyase ॥ 20 ॥

praanaadaane cha nityo’si himsaayaam vartate bhavaan ।
naasti chesht’aa vinaa himsaam kim vaa tvam manyase dvija ॥ 21 ॥

yatiruvaacha
aksharam cha ksharam chaiva dvaidhee bhaavo’yamaatmanah’ ।
aksharam tatra sadbhaavah’ svabhaavah’ kshara uchyate ॥ 22 ॥

praano jihvaa manah’ sattvam svabhaavo rajasaa saha ।
bhaavairetairvimuktasya nirdvandvasya niraashishah’ ॥ 23 ॥

samasya sarvabhooteshu nirmamasya jitaatmanah’ ।
samantaatparimuktasya na bhayam vidyate kva chit ॥ 24 ॥

adhvaryuruvaacha
sadbhireveha samvaasah’ kaaryo matimataam vara ।
bhavato hi matam shrutvaa pratibhaati matirmama ॥ 25 ॥

bhagavanbhagavadbuddhyaa pratibuddho braveemyaham ।
matam mantum kratum kartum naaparaadho’sti me dvija ॥ 26 ॥

braahmana uvaacha
upapattyaa yatistooshneem vartamaanastatah’ param ।
adhvaryurapi nirmohah’ prachachaara mahaamakhe ॥ 27 ॥

evametaadri’sham moksham susookshmam braahmanaa viduh’ ।
viditvaa chaanutisht’hanti kshetrajnyenaanudarshinaa ॥ 28 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani asht’aavimsho’dhyaayah’ ॥

adhyaayah’ 29
braahmana uvaacha
atraapyudaaharanteemamitihaasam puraatanam ।
kaartaveeryasya samvaadam samudrasya cha bhaamini ॥ 1 ॥

kaartaveeryaarjuno naama raajaa baahusahasravaan ।
yena saagaraparyantaa dhanushaa nirjitaa mahee ॥ 2 ॥

sa kadaa chitsamudraante vicharanbaladarpitah’ ।
avaakirachchharashataih’ samudramiti nah’ shrutam ॥ 3 ॥

tam samudro namaskri’tya kri’taanjaliruvaacha ha ।
maa muncha veera naaraachaanbroohi kim karavaani te ॥ 4 ॥

madaashrayaani bhootaani tvadvisri’sht’airmaheshubhih’ ।
vadhyante raajashaardoola tebhyo dehyabhayam vibho ॥ 5 ॥

arjuva uvaacha
matsamo yadi sangraame sharaasanadharah’ kva chit ।
vidyate tam mamaachakshva yah’ samaaseeta maam mri’dhe ॥ 6 ॥

samudra uvaacha
maharshirjamadagniste yadi raajanparishrutah’ ।
tasya putrastavaatithyam yathaavatkartumarhati ॥ 7 ॥

tatah’ sa raajaa prayayau krodhena mahataa vri’tah’ ।
sa tamaashramamaagamya ramamevaanvapadyata ॥ 8 ॥

sa raama pratikoolaani chakaara saha bandhubhih’ ।
aayaasam janayaamaasa raamasya cha mahaatmanah’ ॥ 9 ॥

tatastejah’ prajajvaala raajasyaamita tejasah’ ।
pradahadripusainyaani tadaa kamalalochane ॥ 10 ॥

tatah’ parashumaadaaya sa tam baahusahasrinam ।
chichchheda sahasaa raamo baahushaakhamiva drumam ॥ 11 ॥

tam hatam patitam dri’sht’vaa sametaah’ sarvabaandhavaah’ ।
aseenaadaaya shakteeshcha bhaargavam paryavaarayan ॥ 12 ॥

raamo’pi dhanuraadaaya rathamaaruhya sa tvarah’ ।
visri’janjsharavarshaani vyadhamatpaarthivam balam ॥ 13 ॥

tatastu kshatriyaah’ ke chijjamadagnim nihatya cha ।
vivishurgiridurgaani mri’gaah’ simhaarditaa iva ॥ 14 ॥

teshaam svavihitam karma tadbhayaannaanutisht’hataam ।
prajaa vri’shalataam praaptaa braahmanaanaamadarshanaat ॥ 15 ॥

ta ete dramid’aah’ kaashaah’ pund’raashcha shabaraih’ saha ।
vri’shalatvam parigataa vyutthaanaatkshatradharmatah’ ॥ 16 ॥

tatastu hataveeraasu kshatriyaasu punah’ punah’ ।
dvijairutpaaditam kshatram jaamadagnyo nyakri’ntata ॥ 17 ॥

eva vimshatimedhaante raamam vaagashareerinee ।
divyaa provaacha madhuraa sarvalokaparishrutaa ॥ 18 ॥

raama raama nivartasva kam gunam taata pashyasi ।
kshatrabandhoonimaanpraanairviprayojya punah’ punah’ ॥ 19 ॥

tathaiva tam mahaatmaanamri’cheekapramukhaastadaa ।
pitaamahaa mahaabhaaga nivartasvetyathaabruvan ॥ 20 ॥

piturvadhamamri’shyamstu raamah’ provaacha taanri’sheen ।
naarhanteeha bhavanto maam nivaarayitumityuta ॥ 21 ॥

pitara oochuh’
naarhase kshatrabandhoomstvam nihantum jayataam vara ।
na hi yuktam tvayaa hantum braahmanena sataa nri’paan ॥ 22 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani ekonatrimsho’dhyaayah’ ॥

adhyaayah’ 30
pitara oochuh’
atraapyudaaharanteemamitihaasam puraatanam ।
shrutvaa cha tattathaa kaaryam bhavataa dvijasattama ॥ 1 ॥

alarko naama raajarshirabhavatsumahaatapaah’ ।
dharmajnyah’ satyasandhashcha mahaatmaa sumahaavratah’ ॥ 2 ॥

sa saagaraantaam dhanushaa vinirjitya maheemimaam ।
kri’tvaa sudushkaram karma manah’ sookshme samaadadhe ॥ 3 ॥

sthitasya vri’kshamoole’tha tasya chintaa babhoova ha ।
utsri’jya sumahadraajyam sookshmam prati mahaamate ॥ 4 ॥

alarka uvaacha
manaso me balam jaatam mano jitvaa dhruvo jayah’ ।
anyatra baanaanasyaami shatrubhih’ parivaaritah’ ॥ 5 ॥

yadidam chaapalaanmoorteh’ sarvametachchikeershati ।
manah’ prati suteekshnaagraanaham mokshyaami saayakaan ॥ 6 ॥

mana uvaacha
neme baanaastarishyanti maamalarka katham chana ।
tavaiva marma bhetsyanti bhinnamarmaa marishyasi ॥ 7 ॥

anyaanbaanaansameekshasva yaistvam maam soodayishyasi ।
tachchhrutvaa sa vichintyaatha tato vachanamabraveet ॥ 8 ॥

alaka uvaacha
aaghraaya subahoongandhaamstaaneva pratigri’dhyati ।
tasmaadghraanam prati sharaanpratimokshyaamyaham shitaan ॥ 9 ॥

ghraana uvaacha
neme baanaastarishyanti maamalarka katham chana ।
tavaiva marma bhetsyanti bhinnamarmaa marishyasi ॥ 10 ॥

anyaanbaanaansameekshasva yaistvam maam soodayishyasi ।
tachchhrutvaa sa vichintyaatha tato vachanamabraveet ॥ 11 ॥

alarka uvaacha
iyam svaadoonrasaanbhuktvaa taaneva pratigri’dhyati ।
tasmaajjihvaam prati sharaanpratimokshyaamyaham shitaan ॥ 12 ॥

jihvaa uvaacha
neme baanaastarishyanti maamalarka katham chana ।
tavaiva marma bhetsyanti bhinnamarmaa marishyasi ॥ 13 ॥

anyaanbaanaansameekshasva yaistvam maam soodayishyasi ।
tachchhrutvaa sa vichintyaatha tato vachanamabraveet ॥ 14 ॥

alarka uvaacha
sri’sht’vaa tvagvividhaansparshaamstaaneva pratigri’dhyati ।
tasmaattvacham paat’ayishye vividhaih’ kankapatrabhih’ ॥ 15 ॥

tvaguvaacha
neme baanaastarishyanti maamalarka katham chana ।
tavaiva marma bhetsyanti bhinnamarmaa marishyasi ॥ 16 ॥

anyaanbaanaansameekshasva yaistvam maam soodayishyasi ।
tachchhrutvaa sa vichintyaatha tato vachanamabraveet ॥ 17 ॥

alarka uvaacha
shrutvaa vai vividhaanjshabdaamstaaneva pratigri’dhyati ।
tasmaachchhrotram prati sharaanpratimokshyaamyaham shitaan ॥ 18 ॥

shrotramuvaacha
neme baanaastarishyanti maamalarka katham chana ।
tavaiva marma bhetsyanti tato haasyasi jeevitam ॥ 19 ॥

anyaanbaanaansameekshasva yaistvam maam soodayishyasi ।
tachchhrutvaa sa vichintyaatha tato vachanamabraveet ॥ 20 ॥

alarka uvaacha
dri’sht’vaa vai vividhaanbhaavaamstaaneva pratigri’dhyati ।
tasmaachchakshuh’ prati sharaanpratimokshyaamyaham shitaan ॥ 21 ॥

chakshuruvaacha
neme baanaastarishyanti maamaalarka katham chana ।
tavaiva marma bhetsyanti bhinnamarmaa marishyasi ॥ 22 ॥

anyaanbaanaansameekshasva yaistvam maam soodayishyati ।
tachchhrutvaa sa vichintyaatha tato vachanamabraveet ॥ 23 ॥

alarka uvaacha
iyam nisht’haa bahuvidhaa prajnyayaa tvadhyavasyati ।
tasmaadbuddhim prati sharaanpratimokshyaamyaham shitaan ॥ 24 ॥

buddhiruvaacha
neme baanaastarishyanti maamalarka katham chana ।
tavaiva marma bhetsyanti bhinnamarmaa marishyasi ॥ 25 ॥

braahmana uvaacha
tato’larkastapo ghoramaasthaayaatha sudushkaram ।
naadhyagachchhatparam shaktyaa baanameteshu saptasu ।
susamaahita chittaastu tato’chintayata prabhuh’ ॥ 26 ॥

sa vichintya chiram kaalamalarko dvijasattama ।
naadhyagachchhatparam shreyo yogaanmatimataam varah’ ॥ 27 ॥

sa ekaagram manah’ kri’tvaa nishchalo yogamaasthitah’ ।
indriyaani jaghaanaashu baanenaikena veeryavaan ॥ 28 ॥

yogenaatmaanamaavishya samsiddhim paramaam yayau ।
vismitashchaapi raajarshirimaam gaathaam jagaada ha ।
aho kasht’am yadasmaabhih’ poorvam raajyamanusht’hitam ।
iti pashchaanmayaa jnyaatam yogaannaasti param sukham ॥ 29 ॥

iti tvamapi jaaneehi raama maa kshatriyaanj jahi ।
tapo ghoramupaatisht’ha tatah’ shreyo’bhipatsyase ॥ 30 ॥

braahmana uvaacha
ityuktah’ sa tapo ghoram jaamadagnyah’ pitaamahaih’ ।
aasthitah’ sumahaabhaago yayau siddhim cha durgamaam ॥ 31 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani trimsho’dhyaayah’ ॥

adhyaayah’ 31
braahmana uvaacha
trayo vai ripavo loke nava vai gunatah’ smri’taah’ ।
harshah’ stambho’bhimaanashcha trayaste saattvikaa gunaah’ ॥ 1 ॥

shokah’ krodho’tisamrambho raajasaaste gunaah’ smri’taah’ ।
svapnastandree cha mohashcha trayaste taamasaa gunaah’ ॥ 2 ॥

etaannikri’tya dhri’timaanbaanasandhairatandritah’ ।
yetum paraanutsahate prashaantaatmaa jitendriyah’ ॥ 3 ॥

atra gaathaah’ keertayanti puraakalpavido janaah’ ।
ambareeshena yaa geetaa raajnyaa raajyam prashaasataa ॥ 4 ॥

samudeerneshu dosheshu vadhyamaaneshu saadhushu ।
yagraaha tarasaa raajyamambareesha iti shrutih’ ॥ 5 ॥

sa nigri’hya mahaadoshaansaadhoonsamabhipoojya cha ।
yagaama mahateem siddhim gaathaam chemaam jagaada ha ॥ 6 ॥

bhooyisht’ham me jitaa doshaa nihataah’ sarvashatravah’ ।
eko dosho’vashisht’astu vadhyah’ sa na hato mayaa ॥ 7 ॥

yena yukto janturayam vaitri’shnyam naadhigachchhati ।
tri’shnaarta iva nimnaani dhaavamaano na budhyate ॥ 8 ॥

akaaryamapi yeneha prayuktah’ sevate narah’ ।
tam lobhamasibhisteekshnairnikri’ntantam nikri’ntata ॥ 9 ॥

lobhaaddhi jaayate tri’shnaa tatashchintaa prasajyate ।
sa lipsamaano labhate bhooyisht’ham raajasaangunaan ॥ 10 ॥

sa tairgunaih’ samhatadehabandhanah’
punah’ punarjaayati karma chehate ।
yanma kshaye bhinnavikeerna dehah’
punarmri’tyum gachchhati janmani sve ॥ 11 ॥

tasmaadenam samyagavekshya lobham
nigri’hya dhri’tyaatmani raajyamichchhet ।
etadraajyam naanyadasteeti vidyaad
yastvatra raajaa vijito mamaikah’ ॥ 12 ॥

iti raajnyaambareeshena gaathaa geetaa yashasvinaa ।
aadhiraajyam puraskri’tya lobhamekam nikri’ntataa ॥ 13 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani ekatrimsho’dhyaayah’ ॥

adhyaayah’ 32
braahmana uvaacha
atraapyudaaharanteemamitihaasam puraatanam ।
braahmanasya cha samvaadam janakasya cha bhaamini ॥ 1 ॥

braahmanam janako raajaa sannam kasmimshchidaagame ।
vishaye me na vastavyamiti shisht’yarthamabraveet ॥ 2 ॥

ityuktah’ pratyuvaachaatha braahmano raajasattamam ।
aachakshva vishayam raajanyaavaamstava vashe sthitah’ ॥ 3 ॥

so’nyasya vishaye raajnyo vastumichchhaamyaham vibho ।
vachaste kartumichchhaami yathaashaastram maheepate ॥ 4 ॥

ityuktah’ sa tadaa raajaa braahmanena yashasvinaa ।
muhurushnam cha nih’shvasya na sa tam pratyabhaashata ॥ 5 ॥

tamaaseenam dhyaayamaanam raajaanamamitaujasam ।
kashmalam sahasaagachchhadbhaanumantamiva grahah’ ॥ 6 ॥

samaashvaasya tato raajaa vyapete kashmale tadaa ।
tato muhoortaadiva tam braahmanam vaakyamabraveet ॥ 7 ॥

janaka uvaacha
pitri’paitaamahe raajye vashye janapade sati ।
vishayam naadhigachchhaami vichinvanpri’thiveemimaam ॥ 8 ॥

naadhyagachchham yadaa pri’thvyaam mithilaa maargitaa mayaa ।
naadhyagachchham yadaa tasyaam svaprajaa maargitaa mayaa ॥ 9 ॥

naadhyagachchham yadaa taasu tadaa me kashmalo’bhavat ।
tato me kashmalasyaante matih’ punarupasthitaa ॥ 10 ॥

tayaa na vishayam manye sarvo vaa vishayo mama ॥ 11 ॥

aatmaapi chaayam na mama sarvaa vaa pri’thivee mama ।
ushyataam yaavadutsaaho bhujyataam yaavadishyate ॥ 11 ॥

braahmana uvaacha
pitri’paitaamahe raajye vashye janapade sati ।
broohi kaam buddhimaasthaaya mamatvam varjitam tvayaa ॥ 12 ॥

kaam vaa buddhim vinishchitya sarvo vai vishayastava ।
naavaishi vishayam yena sarvo vaa vishayastava ॥ 13 ॥

janaka uvaacha
antavanta ihaarambhaa viditaa sarvakarmasu । var ihaavasthaa
naadhyagachchhamaham yasmaanmamedamiti yadbhavet ॥ 14 ॥

kasyedamiti kasya svamiti veda vachastathaa ।
naadhyagachchhamaham buddhyaa mamedamiti yadbhavet ॥ 15 ॥

etaam buddhim vinishchitya mamatvam varjitam mayaa ।
shri’nu buddhim tu yaam jnyaatvaa sarvatra vishayo mama ॥ 16 ॥

naahamaatmaarthamichchhaami gandhaanghraanagataanapi ।
tasmaanme nirjitaa bhoomirvashe tisht’hati nityadaa ॥ 17 ॥

naahamaatmaarthamichchhaami rasaanaasye’pi vartatah’ ।
aapo me nirjitaastasmaadvashe tisht’hanti nityadaa ॥ 18 ॥

naahamaatmaarthamichchhaami roopam jyotishcha chakshushaa ।
tasmaanme nirjitam jyotirvashe tisht’hati nityadaa ॥ 19 ॥

naahamaatmaarthamichchhaami sparshaamstvachi gataash cha ye ।
tasmaanme nirjito vaayurvashe tisht’hati nityadaa ॥ 20 ॥

naahamaatmaarthamichchhaami shabdaanjshrotragataanapi ।
tasmaanme nirjitaah’ shabdaa vashe tisht’hanti nityadaa ॥ 21 ॥

naahamaatmaarthamichchhaami mano nityam mano’ntare ।
mano me nirjitam tasmaadvashe tisht’hati nityadaa ॥ 22 ॥

devebhyashcha pitri’bhyashcha bhootebhyo’tithibhih’ saha ।
ityartham sarva eveme samaarambhaa bhavanti vai ॥ 23 ॥

tatah’ prahasya janakam braahmanah’ punarabraveet ।
tvajjijnyaasaarthamadyeha viddhi maam dharmamaagatam ॥ 24 ॥

tvamasya brahma naabhasya buddhyaarasyaanivartinah’ ।
sattvanemi niruddhasya chakrasyaikah’ pravartakah’ ॥ 25 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani dvaatrimsho’dhyaayah’ ॥

adhyaayah’ 33
braahmana uvaacha
naaham tathaa bheeru charaami loke
tathaa tvam maam tarkayase svabuddhyaa ।
vipro’smi mukto’smi vanecharo’smi
gri’hastha dharmaa brahma chaaree tathaasmi ॥ 1 ॥

naahamasmi yathaa maam tvam pashyase chakshushaa shubhe ।
mayaa vyaaptamidam sarvam yatkim chijjagatee gatam ॥ 2 ॥

ye ke chijjantavo loke jangamaah’ sthaavaraash cha ha ।
teshaam maamantakam viddhi daaroonaamiva paavakam ॥ 3 ॥

raajyam pri’thivyaam sarvasyaamatha vaapi trivisht’ape ।
tathaa buddhiriyam vetti buddhireva dhanam mama ॥ 4 ॥

ekah’ panthaa braahmanaanaam yena gachchhanti tadvidah’ ।
gri’heshu vanavaaseshu guru vaaseshu bhikshushu ।
lingairbahubhiravyagrairekaa buddhirupaasyate ॥ 5 ॥

naanaa lingaashramasthaanaam yeshaam buddhih’ shamaatmikaa ।
te bhaavamekamaayaanti saritah’ saagaram yathaa ॥ 6 ॥

buddhyaayam gamyate maargah’ shareerena na gamyate ।
aadyantavanti karmaani shareeram karmabandhanam ॥ 7 ॥

tasmaatte subhage naasti paralokakri’tam bhayam ।
madbhaavabhaavanirataa mamaivaatmaanameshyasi ॥ 8 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani trayastrincho’dhyaayah’ ॥

adhyaayah’ 34
braahmanyuvaacha
nedamalpaatmanaa shakyam veditum naakri’taatmanaa ।
bahu chaalpam cha sankshiptam viplutam cha matam mama ॥ 1 ॥

upaayam tu mama broohi yenaishaa labhyate matih’ ।
tanmanye kaaranatamam yata eshaa pravartate ॥ 2 ॥

braahmana uvaacha
araneem braahmaneem viddhi gururasyottaraaranih’ ।
tapah’ shrute’bhimathneeto jnyaanaagnirjaayate tatah’ ॥ 3 ॥

braahmanyuvaacha
yadidam brahmano lingam kshetrajnyamiti sanjnyitam ।
graheetum yena tachchhakyam lakshanam tasya tatkva nu ॥ 4 ॥

braahmanyuvaacha
alingo nirgunashchaiva kaaranam naasya vidyate ।
upaayameva vakshyaami yena gri’hyeta vaa na vaa ॥ 5 ॥

samyagapyupadisht’ashcha bhramarairiva lakshyate ।
karma buddhirabuddhitvaajjnyaanalingairivaashritam ॥ 6 ॥

idam kaaryamidam neti na moksheshoopadishyate ।
pashyatah’ shri’nvato buddhiraatmano yeshu jaayate ॥ 7 ॥

yaavanta iha shakyeramstaavato’mshaanprakalpayet ।
vyaktaanavyaktaroopaamshcha shatasho’tha sahasrashah’ ॥ 8 ॥

sarvaannaanaatva yuktaamshcha sarvaanpratyakshahetukaan ।
yatah’ param na vidyeta tato’bhyaase bhavishyati ॥ 9 ॥

vaasudeva uvaachha
tatastu tasyaa braahmanyaa matih’ kshetrajnyasankshaye ।
kshetrajnyaadeva paratah’ kshetrajnyo’nyah’ pravartate ॥ 10 ॥

arjuna uvaacha
kva nu saa braahmanee kri’shna kva chaasau braahmanarshabhah’ ।
yaabhyaam siddhiriyam praaptaa taavubhau vada me’chyuta ॥ 11 ॥

vaasudeva uvaacha
mano me braahmanam viddhi buddhim me viddhi braahmaneem ।
kshetrajnya iti yashchoktah’ so’hameva dhananjaya ॥ 12 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani chatustrimsho’dhyaayah’ ॥

॥ iti braahmanageetaa samaaptaa ॥

Also Read:

Brahmana Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Brahmana Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top