Templesinindiainfo

Best Spiritual Website

Shiva Stotram

Ishvara Prarthana Stotram Lyrics in Marathi

Ishvara Prarthana Stotram in Marathi: \॥ ईश्वर प्रार्थना स्तोत्रम ॥ ईश्वरं शरणं यामि क्रोधमोहादिपीडितः । अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ 1 ॥ प्रभुस्त्वं जगतां स्वामिन वश्यं सर्वं तवास्ति च । अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥ 2 ॥ ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः । तव तत्त्वं न जानामि पाहि […]

Srishivastuti Kadambam Lyrics in Marathi

Srishivastuti Kadambam in Marathi: ॥ श्रीशिवस्तुति कदम्बम ॥ आह्लादजनकस्याद्य सान्निध्यात्तव शङ्कर । चन्द्रश्चन्द्रत्वमापेदे जाने चन्द्रलसज्जट ॥ 1 ॥ कालकूटं निगृह्यादावरक्षः सकलं जगत । को वाऽत्र विस्मयः शंभो कालस्यैकस्य निग्रहे ॥ 2 ॥ अभवस्त्वं सूचयितुं लोकानामर्धनारीशः । अर्धो वेत्याम्नायः स्वार्थपरो नार्थवाद इति ॥ 3 ॥ जडताविदलनदीक्षित जडतापहऋतिं करोषि नो चेन्मे । दीक्षाभङ्गो न भवेद्दाक्षायण्याश्रिताङ्ग किमु तेन […]

Asitakrutam Shivastotram Lyrics in Marathi

Asitakrutam Shiva Stotram in Marathi: ॥ असितकृतं शिवस्तोत्रम ॥ असित उवाच ॥ जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥ 1 ॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥ 2 ॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥ 3 ॥ गुणातीत गुणाधार गुणबीज गुणात्मक […]

Sri Shiva Navaratnamala Stavah Lyrics in Marathi

Sri Shiva Navaratna Mala Stavah in Marathi: ॥ श्रीशिव नवरत्नमाला स्तव ॥ कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम । सततमलङ्कुर्वाण प्रयतावनदीक्ष यक्षराजसख ॥ 1 ॥ कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप । कान्तारखेलनरुचे शान्तान्तःकरणमेनमव शंभो ॥ 2 ॥ दाक्षायणीमनोऽम्बुजभानो वीक्षावितीर्णविनतेष्ट । द्राक्षामधुरिममदभरशिक्षाकर्त्रीं प्रदेहि मम वाचम ॥ 3 ॥ पारदसमानवर्णो नीरदनीकाशदिव्यगलदेशः । पादनतदेवसङ्घः पशुनिशं पातु मामीशः ॥ 4 ॥ प्रत्यक्षो भव […]

Parvathi Vallabha Ashtakam Lyrics in Hindi

Parvathi Vallabha Ashtakam in Hindi: ॥ श्री पार्वतीवल्लभाष्टकम् ॥ नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजम् । नमः कामभस्मं नमश्शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १ ॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २ ॥ श्मशानं शयानं महास्थानवासं शरीरं गजानां सदा चर्मवेष्टम् । पिशाचं […]

Srikanta Ashtakam Lyrics in Marathi

Srikanta Ashtakam in Marathi: ॥ श्रीकण्ठ अष्टकम ॥ यः पादपपिहिततनुः प्रकाशतां परशुरामेण । नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ 1 ॥ यः कालं जितगर्वं कऋत्वा क्षणतो मृकण्डुमुनिसूनुम । निर्भयमकरोत्सोऽव्यच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 2 ॥ कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा । प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 3 ॥ यदविद्यैव जगदिदमखिलं प्रतिभाति सत्यवत्पूर्वम । ज्ञानात्सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ 4 ॥ यतिवृन्दवन्द्यचरणः […]

Chandrachoodaalaa Ashtakam Lyrics in Marathi

Chandrachoodaalaa Ashtakam in Marathi: ॥ चन्द्रचूडाला अष्टकम ॥ यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम । प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम ॥ 1 ॥ यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम । शमदमसाधनसंपल्लभ्यं प्रणमामि चन्द्रचूडालम ॥ 2 ॥ यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः । कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम ॥ 3 ॥ नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम । नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम ॥ 4 ॥ नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम । स्तुतमादिमवाक्ततिभिः सततं […]

Srikantesha Stotram Lyrics in Marathi | Shiva Mantras

Srikantesha Stotram in Marathi: ॥ श्रीकण्ठेश स्तोत्रम ॥ आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ 1 ॥ द्रष्टॄंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । मा भीरस्त्विति शंभो मध्येतिर्यग्ग तागतैर्ब्रूषे ॥ 2 ॥ प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय । धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥ 3 ॥ आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम । आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश […]

Maha Mrityunjaya Kavacha Lyrics in Marathi

Mahamrityunjaya Kavacha in Marathi: ॥ महामृत्युंजय कवच ॥ श्री गणेशाय नमः । भैरव उवाच । श्रृणुष्व परमेशानि कवचं मन्मुखोदितम । महामृत्युञ जयस्यास्य न देयं परमाद्भुतम ॥ 1 ॥ यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम । त्रैलोक्याधिपतिर्भूत्वा सुखितो.अस्मि महेश्वरि ॥ 2 ॥ तदेववर्णयिष्यामि तव प्रीत्या वरानने । तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ […]

Srimadrushyashrungeshvara Stuti Lyrics in Marathi

Srimadrushyashrungeshvara Stutih in Marathi: ॥ श्रीमदृष्यशृङ्गेश्वर स्तुति ॥ कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम । नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ 1 ॥ प्राणायामैर्ध्यानैर्नष्टञ्चित्तं विधाय मुनिवर्याः । यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्कञ्चित ॥ 2 ॥ वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम । खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ 3 ॥ शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम । शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि शृङ्गशिवम ॥ 4 ॥ इति श्रीमदृष्यशृङ्गेश्वरस्तुतिः संपूर्णा ॥ Also Read: Srimadrushyashrungeshvara […]

Scroll to top