Templesinindiainfo

Best Spiritual Website

Devi Gita Lyrics in English

Devi Geetaa in English:

॥ deveegeetaa ॥
॥ shree ganeshaaya namah’ ॥

॥ om namah’ shree devyai ॥

atha shreemaddeveegeetaa praarabhyate ।
॥ atha prathamo’dhyaayah’ ॥

himaalaya uvaacha –
yogam cha bhaktisahitam jnyaanam cha shrutisammatam ।
vadasva parameshaani tvamevaaham yato bhaveh’ ॥

vyaasa uvaacha –
iti tasya vachah’ shrutvaa prasannamukhapankajaa ।
vaktumaarabhataambaa saa rahasyam shrutigoohitam ॥

shri’nvantu nirjaraah’ sarve vyaaharantyaa vacho mama ।
yasya shravanamaatrena madroopatvam prapadyate ॥ 1 ॥

ahamevaasa poorvam me naanyatkinchinnagaadhipa ।
tadaatmaroopam chitsamvitparabrahmaikanaamakam ॥ 2 ॥

apratarkyamanirdeshyamanaupamyamanaamayam ।
tasya kaachitsvatah’siddhaa shaktirmaayeti vishrutaa ॥ 3 ॥

na satee saa naasatee saa nobhayaatmaa virodhatah’ ।
etadvilakshanaa kaachidvastubhootaa’sti sarvadaa ॥ 4 ॥

paavakasyoshnateveyamushnaamshoriva deedhitih’ ।
chandrasya chandrikeveyam mameyam sahajaa dhruvaa ॥ 5 ॥

tasyaam karmaani jeevaanaam jeevaah’ kaalaashcha sanchare ।
abhedena vileenaah’ syuh’ sushuptau vyavahaaravat ॥ 6 ॥

svashakteshcha samaayogaadaham beejaatmataam gataa ।
svadhaaraavaranaattasyaa doshatvam cha samaagatam ॥ 7 ॥

chaitanyasya samaayogaannimittatvam cha kathyate ।
prapanchaparinaamaachcha samavaayitvamuchyate ॥ 8 ॥

kechittaam tapa ityaahustamah’ kechijjad’am pare ।
nyaanam maayaa pradhaanam cha prakri’tim shaktimapyajaam ॥ 9 ॥

vimarsha iti taam praahuh’ shaivashaastravishaaradaah’ ।
avidyaamitare praahurvedatattvaarthachintakaah’ ॥ 10 ॥

evam naanaavidhaani syurnaamaani nigamaadishu ।
tasyaajad’atvam dri’shyatvaajjnyaananaashaattato’satee ॥11 ॥

chaitanyasya na dri’shyatvam dri’shyatve jad’ameva tat ।
svaprakaasham cha chaitanyam na parena prakaashitam ॥ 12 ॥

anavasthaadoshasattvaanna svenaapi prakaashitam ।
karmakartri’virodhah’ syaattasmaattaddeepavatsvayam ॥ 13 ॥

prakaashamaanamanyeshaam bhaasakam viddhi parvata ।
ata eva cha nityatvam siddham samvittanormama ॥ 14 ॥

yaagratsvapnasushuptyaadau dri’shyasya vyabhichaaratah’ ।
samvido vyabhichaarashcha naanubhooto’sti karhichit ॥ 15 ॥

yadi tasyaapyanubhavatarhyayam yena saakshinaa ।
anubhootah’ sa evaatra shisht’ah’ samvidvapuh’ puraa ॥ 16 ॥

ata eva cha nityatvam proktam sachchhaastrakovidah’ ।
aanandaroopataa chaasyaah’ parapremaaspadatvatah’ ॥ 17 ॥

maa na bhoovam hi bhooyaasamiti premaatmani sthitam ।
sarvasyaanyasya mithyaatvaadasangatvam sphut’am mama ॥ 18 ॥

aparichchhinnataapyevamata eva mataa mama ।
tachcha jnyaanam naatmadharmo dharmatve jad’ataa”tmanah’ ॥ 19 ॥

nyaanasya jad’asheshatvam na dri’sht’am na cha sambhavi ।
chiddharmatvam tathaa naasti chitashchinna hi bhidyate ॥ 20 ॥

tasmaadaatmaa jnyaanaroopah’ sukharoopashcha sarvadaa ।
satyah’ poorno’pyasangashcha dvaitajaalavivarjitah’ ॥ 21 ॥

sa punah’ kaamakarmaadiyuktayaa sveeyamaayayaa ।
poorvaanubhootasamskaaraatkaalakarmavipaakatah’ ॥ 22 ॥

avivekaachcha tattvasya sisri’kshaavaanprajaayate ।
abuddhipoorvah’ sargo’yam kathitaste nagaadhipa ॥ 23 ॥

etaddhi yanmayaa proktam mama roopamalaukikam ।
avyaakri’tam tadavyaktam maayaashabalamityapi ॥ 24 ॥

prochyate sarvashaastreshu sarvakaaranakaaranam ।
tattvaanaamaadibhootam cha sachchidaanandavigraham ॥ 25 ॥

sarvakarmaghaneebhootamichchhaajnyaanakriyaashrayam ।
hreenkaaramantravaachyam tadaaditattvam taduchyate ॥ 26 ॥

tasmaadaakaasha utpannah’ shabdatanmaatraroopakah’ ।
bhavetsparshaatmako vaayustejo roopaatmakam punah’ ॥ 27 ॥

yalam rasaatmakam pashchaattato gandhaatmikaa dharaa ।
shabdaikaguna aakaasho vaayuh’ sparsharavaanvitah’ ॥ 28 ॥

shabdasparsharoopagunam teja ityuchyate budhaih’ ।
shabdasparsharooparasairaapo vedagunaah’ smri’taah’ ॥ 29 ॥

shabdasparsharooparasagandhaih’ panchagunaa dharaa ।
tebhyo’bhavanmahatsootram yallingam parichakshate ॥ 30 ॥

sarvaatmakam tatsamproktam sookshmadeho’yamaatmanah’ ।
avyaktam kaarano dehah’ sa choktah’ poorvameva hi ॥ 31 ॥

yasminjagadbeejaroopam sthitam lingodbhavo yatah’ ।
tatah’ sthoolaani bhootaani pancheekaranamaargatah’ ॥ 32 ॥

pancha sankhyaani jaayante tatprakaarastvathochyate ।
poorvoktaani cha bhootaani pratyekam vibhajeddvidhaa ॥ 33 ॥

ekaikam bhaagamekasya chaturdhaa vibhajedgire ।
svasvetaradviteeyaamshe yojanaatpancha pancha te ॥ 34 ॥

tatkaaryam cha viraad’ dehah’ sthooladeho’yamaatmanah’ ।
panchabhootasthasattvaamshaih’ shrotraadeenaam samudbhavah’ ॥ 35 ॥

nyaanendriyaanaam raajendra pratyekam meelitaistu taih’ ।
antah’karanamekam syaadvri’ttibhedaachchaturvidham ॥ 36 ॥

yadaa tu sankalpavikalpakri’tyam
tadaa bhavettanmana ityabhikhyam ।
syaadbuddhisanjnyam cha yadaa pravetti
sunishchitam samshayaheenaroopam ॥ 37 ॥

anusandhaanaroopam tachchittam cha parikeertitam ।
ahankri’tyaa”tmavri’tyaa tu tadahankaarataam gatam ॥ 38 ॥

teshaam rajom’shairjaataani kramaatkarmendriyaani cha ।
pratyekam meelitaistaistu praano bhavati panchadhaa ॥ 39 ॥

hri’di praano gude’paano naabhisthastu samaanakah’ ।
kant’hadeshepyudaanah’ syaadvyaanah’ sarvashareeragah’ ॥ 40 ॥

nyaanendriyaani panchaiva pancha karmendriyaani cha ।
praanaadi panchakam chaiva dhiyaa cha sahitam manah’ ॥ 41 ॥

etatsookshmashareeram syaanmama lingam yaduchyate ।
tatra yaa prakri’tih’ proktaa saa raajanvividhaa smri’taa ॥ 42 ॥

sattvaatmikaa tu maayaa syaadavidyaa gunamishritaa ।
svaashrayam yaa tu samrakshetsaa maayeti nigadyate ॥ 43 ॥

tasyaam yatpratibimbam syaadbimbabhootasya cheshituh’ ।
sa eeshvarah’ samaakhyaatah’ svaashrayajnyaanavaan parah’ ॥ 44 ॥

sarvajnyah’ sarvakartaa cha sarvaanugrahakaarakah’ ।
avidyaayaam tu yatkinchitpratibimbam nagaadhipa ॥ 45 ॥

tadeva jeevasanjnyam syaatsarvaduh’khaashrayam punah’ ।
dvayorapeeha samproktam dehatrayamavidyayaa ॥ 46 ॥

dehatrayaabhimaanaachchaapyabhoonnaamatrayam punah’ ।
praajnyastu kaaranaatmaa syaatsookshmadhee tu taijasah’ ॥ 47 ॥

sthooladehee tu vishvaakhyastrividhah’ parikeertitah’ ।
evameesho’pi samprokta eeshasootraviraat’padaih’ ॥ 48 ॥

prathamo vyasht’iroopastu samasht’yaatmaa parah’ smri’tah’ ।
sa hi sarveshvarah’ saakshaajjeevaanugrahakaamyayaa ॥ 49 ॥

karoti vividham vishvam naanaabhogaashrayam punah’ ।
machchhaktiprerito nityam mayi raajanprakalpitah’ ॥ 50 ॥

iti shreedeveebhaagavate deveegeetaayaam prathamo’dhyaayah’ ॥

॥ atha dviteeyo’dhyaayah’ ॥

devyuvaacha –
manmaayaashaktisanklri’ptanjagatsarvam charaacharam ।
saapi mattah’ pri’thang maayaa naastyeva paramaarthatah’ ॥ 1 ॥

vyavahaaradri’shaa seyam maayaa’vidyeti vishrutaa ।
tattvadri’sht’yaa tu naastyeva tattvamevaasti kevalam ॥ 2 ॥

saaham sarvam jagatsri’sht’vaa tadantah’ pravishaamyaham ।
maayaa karmaadisahitaa gire praanapurah’saraa ॥ 3 ॥

lokaantaragatirno chetkatham syaaditi hetunaa ।
yathaa yathaa bhavantyeva maayaabhedaastathaa tathaa ॥ 4 ॥

upaadhibhedaadbhinnaa’ham ghat’aakaashaadayo yathaa ।
uchchaneechaadi vastooni bhaasayanbhaaskarah’ sadaa ॥ 5 ॥

na dushyati tathaivaaham doshairliptaa kadaapi na ।
mayi buddhyaadikartri’tvamadhyasyaivaapare janaah’ ॥ 6 ॥

vadanti chaatmaa karteti vimood’haa na subuddhayah’ ।
ajnyaanabhedatastadvanmaayaayaa bhedatastathaa ॥ 7 ॥

yeeveshvaravibhaagashcha kalpito maayayaiva tu ।
ghat’aakaashamahaakaashavibhaagah’ kalpito yathaa ॥ 8 ॥

tathaiva kalpito bhedo jeevaatmaparamaatmanoh’ ।
yathaa jeevabahutvam cha maayayaiva na cha svatah’ ॥ 9 ॥

tatheshvarabahutvam cha maayayaa na svabhaavatah’ ।
dehendriyaadisanghaatavaasanaabhedabheditaa ॥ 10 ॥

avidyaa jeevabhedasya heturnaanyah’ prakeertitah’ ।
gunaanaam vaasanaabhedabheditaa yaa dharaadhara ॥ 11 ॥

maayaa saa parabhedasya heturnaanyah’ kadaachana ।
mayi sarvamidam protamotam cha dharaneedhara ॥ 12 ॥

eeshvaro’ham cha sootraatmaa viraad’aatmaa’hamasmi cha ।
brahmaa’ham vishnurudrau cha gauree braahmee cha vaishnavee ॥ 13 ॥

sooryo’ham taarakaashchaaham taarakeshastathaasmyaham ।
pashupakshisvaroopaa’ham chaand’aalo’ham cha taskarah’ ॥ 14 ॥

vyaadho’ham kroorakarmaa’ham satkarmo’ham mahaajanah’ ।
streepunnapumsakaakaaro’pyahameva na samshayah’ ॥ 15 ॥

yachcha kinchitkvachidvastu dri’shyate shrooyate’pi vaa ।
antarbahishcha tatsarvam vyaapyaaham sarvadaa sthitaa ॥ 16 ॥

na tadasti mayaa tyaktam vastu kinchichcharaacharam ।
yadyasti chettachchhoonyam syaadvandhyaaputropamam hi tat ॥ 17 ॥

rajjuryathaa sarpamaalaabhedairekaa vibhaati hi ।
tathaiveshaadiroopena bhaamyaham naatra samshayah’ ॥ 18 ॥

adhisht’haanaatirekena kalpitam tanna bhaasate ।
tasmaanmatsattayaivaitatsattaavannaanyathaa bhavet ॥ 19 ॥

himaalaya uvaacha –
yathaa vadasi deveshi samasht’yaa”tmavapustvidam ।
tathaiva drasht’umichchhaami yadi devi kri’paa mayi ॥ 20 ॥

vyaasa uvaacha –
iti tasya vachah’ shrutvaa sarve devaah’ savishnavah’ ।
nanandurmuditaatmaanah’ poojayantashcha tadvachah’ ॥ 21 ॥

atha devamatam jnyaatvaa bhaktakaamadughaa shivaa ।
adarshayannijam roopam bhaktakaamaprapoorinee ॥ 22 ॥

apashyamste mahaadevyaa viraad’aroopam paraatparam ।
dyaurmastakam bhavedyasya chandrasooryau cha chakshushee ॥ 23 ॥

dishah’ shrotre vacho vedaah’ praano vaayuh’ prakeertitah’ ।
vishvam hri’dayamityaahuh’ pri’thivee jaghanam smri’tam ॥ 24 ॥

nabhastalam naabhisaro jyotishchakramurasthalam ।
maharlokastu greevaa syaajjano loko mukham smri’tam ॥ 25 ॥

tapo loko raraat’istu satyalokaadadhah’ sthitah’ ।
indraadayo baahavah’ syuh’ shabdah’ shrotram maheshituh’ ॥ 26 ॥

naasatyadasrau naase stau gandho ghraanam smri’to budhaih’ ।
mukhamagnih’ samaakhyaato divaaraatree cha pakshmanee ॥ 27 ॥

brahmasthaanam bhroovijri’mbho’pyaapastaaluh’ prakeertitaah’ ।
raso jihvaa samaakhyaataa yamo damsht’raah’ prakeertitaah’ ॥ 28 ॥

dantaah’ snehakalaa yasya haaso maayaa prakeertitaa ।
sargastvapaangamokshah’ syaadvreed’ordhvosht’ho maheshituh’ ॥ 29 ॥

lobhah’ syaadadharosht’ho’syaa dharmamaargastu pri’sht’habhooh’ ।
prajaapatishcha med’hram syaadyah’ srasht’aa jagateetale ॥ 30 ॥

kukshih’ samudraa girayo’stheeni devyaa maheshituh’ ।
nadyo naad’yah’ samaakhyaataa vri’kshaah’ keshaah’ prakeertitaah’ ॥ 31 ॥

kaumaarayauvanajaraavayo’sya gatiruttamaa ।
balaahakaastu keshaah’ syuh’ sandhye te vaasasee vibhoh’ ॥ 32 ॥

raajanchhreejagadambaayaashchandramaastu manah’ smri’tah’ ।
vijnyaanashaktistu haree rudrontah’karanam smri’tam ॥ 33 ॥

ashvaadijaatayah’ sarvaah’ shronideshe sthitaa vibhoh’ ।
atalaadimahaalokaah’ kat’yadhobhaagataam gataah’ ॥ 34 ॥

etaadri’sham mahaaroopam dadri’shuh’ surapungavaah’ ।
jvaalaamaalaasahasraad’hyam lelihaanam cha jihvayaa ॥ 35 ॥

damsht’raakat’akat’aaraavam vamantam vahnimakshibhih’ ।
naanaayudhadharam veeram brahmakshatraudanam cha yat ॥ 36 ॥

sahasrasheershanayanam sahasracharanam tathaa ।
kot’isooryaprateekaasham vidyutkot’isamaprabham ॥ 37 ॥

bhayankaram mahaaghoram hri’dakshnostraasakaarakam ।
dadri’shuste suraah’ sarve haahaakaaram cha chakrire ॥ 38 ॥

vikampamaanahri’dayaa moorchchhaamaapurduratyayaam ।
smaranam cha gatam teshaam jagadambeyamityapi ॥ 39 ॥

atha te ye sthitaa vedaashchaturdikshu mahaavibhoh’ ।
bodhayaamaasuratyugram moorchchhaato moorchchhitaansuraan ॥ 40 ॥

atha te dhairyamaalambya labdhvaa cha shrutimuttamaam ।
premaashrupoornanayanaa ruddhakant’haastu nirjaraah’ ॥ 41 ॥

baashpagadgadadayaa vaachaa stotum samupachakrire ।
devaa oochuh’ –
aparaadham kshamasvaamba paahi deenaamstvadudbhavaan ॥ 42 ॥

kopam samhara deveshi sabhayaa roopadarshanaat ।
kaa te stutih’ prakartavyaa paamarairnijarairiha ॥ 43 ॥

svasyaapyajnyeya evaasau yaavaanyashcha svavikramah’ ।
tadarvaagjaayamaanaanaam katham sa vishayo bhavet ॥ 44 ॥

namaste bhuvaneshaani namaste pranavaatmake ।
sarva vedaantasamsiddhe namo hreenkaaramoortaye ॥ 45 ॥

yasmaadagnih’ samutpanno yasmaatsooryashcha chandramaah’ ।
yasmaadoshadhayah’ sarvaastasmai sarvaatmane namah’ ॥ 46 ॥

yasmaachcha devaah’ sambhootaah’ saadhyaah’ pakshina eva cha ।
pashavashcha manushyaashcha tasmai sarvaatmane namah’ ॥ 47 ॥

praanaapaanau vreehiyavau tapah’ shraddhaa ri’tam tathaa ।
brahmacharyam vidhishchaiva yasmaattasmai namo namah’ ॥ 48 ॥

sapta praanaarchisho yasmaatsamidhah’ sapta eva cha ।
homaah’ sapta tathaa lokaastasmai sarvaatmane namah’ ॥ 49 ॥

yasmaatsamudraa girayah’ sindhavah’ pracharanti cha ।
yasmaadoshadhayah’ sarvaa rasaastasmai namo namah’ ॥ 50 ॥

yasmaadyajnyah’ samudbhooto deekshaayoopashcha dakshinaah’ ।
ri’cho yajoomshi saamaani tasmai sarvaatmane namah’ ॥ 51 ॥

namah’ purastaatpri’sht’he cha namaste paarshvayordvayoh’ ।
adha oordhvam chaturdikshu maatarbhooyo namo namah’ ॥ 52 ॥

upasamhara deveshi roopametadalaukikam ।
tadeva darshayaasmaakam roopam sundarasundaram ॥ 53 ॥

vyaasa uvaacha –
iti bheetaansuraandri’sht’vaa jagadambaa kri’paarnavaa ।
samhri’tya roopam ghoram taddarshayaamaasa sundaram ॥ 54 ॥

paashaankushavaraabheetidharam sarvaangakomalam ।
karunaapoornanayanam mandasmitamukhaambujam ॥ 55 ॥

dri’sht’vaa tatsundaram roopam tadaa bheetivivarjitaah’ ।
shaantichittaa pranemuste harshagadgadanih’svanaah’ ॥ 56 ॥

॥ iti shreedeveebhaagavate deveegeetaayaam dviteeyo’dhyaayah’ ॥

॥ atha tri’teeyo’dhyaayah’ ॥

shreedevyuvaacha –
kva yooyam mandabhaagyaa vai kvedam roopam mahaadbhutam ।
tathaapi bhaktavaatsalyaadeedri’sham darshitam mayaa ॥ 1 ॥

na vedaadhyayanairyogairna daanaistapasejyayaa ।
roopam drasht’umidam shakyam kevalam matkri’paam vinaa ॥ 2 ॥

prakri’tam shri’nu raajendra paramaatmaatra jeevataam ।
upaadhiyogaatsampraaptah’ kartri’tvaadikamapyuta ॥ 3 ॥

kriyaah’ karoti vividhaa dharmaadharmaikahetavah’ ।
naanaayoneestatah’ praapya sukhaduh’khaishcha yujyate ॥ 4 ॥

punastatsamskri’tivashaannaanaakarmaratah’ sadaa ।
naanaadehaansamaapnoti sukhaduh’khaishcha yujyate ॥ 5 ॥

ghat’eeyantravadetasya na viraamah’ kadaapi hi ।
ajnyaanameva moolam syaattatah’ kaamah’ kriyaastatah’ ॥ 6 ॥

tasmaadajnyaananaashaaya yateta niyatam narah’ ।
etaddhi janmasaaphalyam yadajnyaanasya naashanam ॥ 7 ॥

purushaarthasamaaptishcha jeevanmuktidashaa’pi cha ।
ajnyaananaashane shaktaa vidyaiva tu pat’eeyasee ॥ 8 ॥

na karma tajjam nopaastirvirodhaabhaavato gire ।
pratyutaashaa’jnyaananaashe karmanaa naiva bhaavyataam ॥ 9 ॥

anarthadaani karmaani punah’ punarushanti hi ।
tato raagastato doshastato’nartho mahaanbhavet ॥ 10 ॥

tasmaatsarvaprayatnena jnyaanam sampaadayennarah’ ।
kurvanneveha karmaaneetyatah’ karmaapyavashyakam ॥ 11 ॥

nyaanaadeva hi kaivalyamatah’ syaattatsamuchchayah’ ।
sahaayataam vrajetkarma jnyaanasya hitakaari cha ॥ 12 ॥

iti kechidvadantyatra tadvirodhaanna sambhavet ।
nyaanaadhri’dgranthibhedah’ syaadhri’dgranthau karmasambhavah’ ॥ 13 ॥

yaugapadyam na sambhaavyam virodhaattu tatastayoh’ ।
tamah’prakaashayoryadvadyaugapadyam na sambhavi ॥ 14 ॥

tasmaatsarvaani karmaani vaidikaani mahaamate ।
chittashuddhyantameva syustaani kuryaatprayatnatah’ ॥ 15 ॥

shamo damastitikshaa cha vairaagyam sattvasambhavah’ ।
taavatparyantameva syuh’ karmaani na tatah’ param ॥ 16 ॥

tadante chaiva samnyasya sashrayedgurumaatmavaan ।
shrotriyam brahmanisht’ham cha bhaktyaa nirvyaajayaa punah’ ॥ 17 ॥

vedaantashravanam kuryaannityamevamatandritah’ ।
tattvamasyaadivaakyasya nityamartham vichaarayet ॥ 18 ॥

tattvamasyaadivaakyam tu jeevabrahmaikyabodhakam ।
aikye jnyaate nirbhayastu madroopo hi prajaayate ॥ 19 ॥

padaarthaavagatih’ poorvam vaakyaarthaavagatistatah’ ।
tatpadasya cha vaachyaartho gire’ham parikeertitah’ ॥ 20 ॥

tvampadasya cha vaachyaartho jeeva eva na samshayah’ ।
ubhayoraikyamasinaa padena prochyate budhaih’ ॥ 21 ॥

vaachyaarthayorviruddhatvaadaikyam naiva ghat’eta ha ।
lakshanaa’tah’ prakartavyaa tattvamoh’ shrutisamsthayoh’ ॥ 22 ॥

chinmaatram tu tayorlakshyam tayoraikyasya sambhavah’ ।
tayoraikyam tathaa jnyaatvaa svaabhedenaadvayo bhavet ॥ 23 ॥

devadattah’ sa evaayamitivallakshanaa smri’taa ।
sthoolaadideharahito brahmasampadyate narah’ ॥ 24 ॥

pancheekri’tamahaabhootasambhootah’ sthooladehakah’ ।
bhogaalayo jaraavyaadhisamyutah’ sarvakarmanaam ॥ 25 ॥

mithyaabhooto’yamaabhaati sphut’am maayaamayatvatah’ ।
so’yam sthoola upaadhih’ syaadaatmano me nageshvara ॥ 26 ॥

nyaanakarmendriyayutam praanapanchakasamyutam ।
manobuddhiyutam chaitatsookshmam tatkavayo viduh’ ॥ 27 ॥

apancheekri’tabhootottham sookshmadeho’yamaatmanah’ ।
dviteeyo’yamupaadhih’ syaatsukhaaderavabodhakah’ ॥ 28 ॥

anaadyanirvaachyamidamajnyaanam tu tri’teeyakah’ ।
deho’yamaatmano bhaati kaaranaatmaa nageshvara ॥ 29 ॥

upaadhivilaye jaate kevalaatmaa’vashishyate ।
dehatraye panchakoshaa antasthaah’ santi sarvadaa ॥ 30 ॥

panchakoshaparityaage brahmapuchchham hi labhyate ।
neti neteetyaadivaakyairmama roopam yaduchyate ॥ 31 ॥

na jaayate mriyate vaa kadaachi-
nnaayam bhootvaa na babhoova kashchit ।
ajo nityah’ shaashvato’yam puraano
na hanyate hanyamaane shareere ॥ 32 ॥

hantaa chenmanyate hantum hatashchenmanyate hatam ।
ubhau tau na vijaaneeto naayam hanti na hanyate ॥ 33 ॥

anoraneeyaanmahato maheeyaa-
naatmaa’sya jantornihito guhaayaam ।
tamakratuh’ pashyati veetashoko
dhaatuprasaadaanmahimaanamasya ॥ 34 ॥

aatmaanam rathinam viddhi shareeram rathameva tu ।
buddhim tu saarathim viddhi manah’ pragrahameva cha ॥ 35 ॥

indriyaani hayaanaahurvishayaamsteshu gocharaan ।
aatmendriyamanoyuktam bhoktetyaahurmaneeshinah’ ॥ 36 ॥

yastvavidvaanbhavati chaamanaskah’ sadaa’shuchih’ ।
sa tu tatpadamavaapnoti samsaaram chaadhigachchhati ॥ 37 ॥

yastu vijnyaanavaanbhavati samanaskah’ sadaa shuchih’ ।
sa tu tatpadamaapnoti yasmaadbhooyo na jaayate ॥ 38 ॥

vijnyaanasaarathiryastu manah’ pragrahavaannarah’ ।
so’dhvanah’ paaramaapnoti madeeyam yatparam padam ॥ 39 ॥

ittham shrutyaa cha matyaa cha nishchityaatmaanamaatmanaa ।
bhaavayenmaamaatmaroopaam nididhyaasanato’pi cha ॥ 40 ॥

yogavri’tteh’ puraa svaaminbhaavayedaksharatrayam ।
deveepranavasanjnyasya dhyaanaartham mantravaachyayoh’ ॥ 41 ॥

hakaarah’ sthooladehah’ syaadrakaarah’ sookshmadehakah’ ।
eekaarah’ kaaraanaatmaa’sau hreenkaaro’ham tureeyakam ॥ 42 ॥

evam samasht’idehe’pi jnyaatvaa beejatrayam kramaat ।
samasht’ivyasht’yorekatvam bhaavayenmatimaannarah’ ॥ 43 ॥

samaadhikaalaatpoorvam tu bhaavayitvaivamaadri’tah’ ।
tato dhyaayennileenaaksho deveem maam jagadeeshvareem ॥ 44 ॥

praanaapaanau samau kri’tvaa naasaabhyantarachaarinau ।
nivri’ttavishayaakaanksho veetadosho vimatsarah’ ॥ 45 ॥

bhaktyaa nirvyaajayaa yukto guhaayaam nih’svane sthale ।
hakaaram vishvamaatmaanam rakaare pravilaapayet ॥ 46 ॥

rakaaram taijasam devameekaare pravilaapayet ।
eekaaram praajnyayaatmaanam hreenkaare pravilaapayet ॥ 47 ॥

vaachyavaachakataaheenam dvaitabhaavavivarjitam ।
akhand’am sachchidaanandam bhaavayettachchhikhaantare ॥ 48 ॥

iti dhyaanena maam raajansaakshaatkri’tya narottamah’ ।
madroopa eva bhavati dvayorapyekataa yatah’ ॥ 49 ॥

yogayuktyaa’nayaa drasht’aa maamaatmaanam paraatparam ।
ajnyaanasya sakaaryasya tatkshane naashako bhavet ॥ 50 ॥

॥ iti shreedeveebhaagavate deveegeetaayaam tri’teeyo’dhyaayah’ ॥

॥ atha chaturto’dhyaayah’ ॥

himaalaya uvaacha –
yogam vada maheshaani saanga samvitpradaayakam ।
kri’tena yena yogyo’ham bhaveyam tattvadarshane ॥ 1 ॥

shreedevyuvaacha –
na yogo nabhasah’ pri’sht’he na bhoomau na rasaatale ।
aikyam jeevaatmanoraahuryogam yogavishaaradaah’ ॥ 2 ॥

tatpratyoohaah’ shad’aakhyaataa yogavighnakaraanagha ।
kaamakrodhau lobhamohau madamaatsaryasanjnyakau ॥ 3 ॥

yogaangaireva bhittvaa taanyogino yogamaapnuyuh’ ।
yamam niyamamaasanapraanaayaamau tatah’param ॥ 4 ॥

pratyaahaaram dhaaranaakhyam dhyaanam saardham samaadhinaa ।
asht’aangaanyaahuretaani yoginaam yogasaadhane ॥ 5 ॥

ahimsaa satyamasteyam brahmacharyam dayaa”rjavam ।
kshamaa dhri’tirmitaahaarah’ shaucham cheti yamaa dasha ॥ 6 ॥

tapah’ santosha aastikyam daanam devasya poojanam ।
siddhaantashravanam chaiva hreermatishcha japo hutam ॥ 7 ॥

dashaite niyamaah’ proktaa mayaa parvatanaayaka ।
padmaasanam svastikam cha bhadram vajraasanam tathaa ॥ 8 ॥

veeraasanamiti proktam kramaadaasanapanchakam ।
oorvorupari vinyasya samyakpaadatale shubhe ॥ 9 ॥

angisht’hau cha nibadhneeyaaddhastaabhyaam vyutkramaattatah’ ।
padmaasanamiti proktam yoginaam hri’dayangamam ॥ 10 ॥

yaanoorvorantare samyakkri’tvaa paadatale shubhe ।
ri’jukaayo vishedyogee svastikam tatprachakshate ॥ 11 ॥

seevanyaah’ paarshvayornyasya gulphayugmam sunishchitam ।
vri’shanaadhah’ paadapaarshnee paanibhyaam paribandhayet ॥ 12 ॥

bhadraasanamiti proktam yogibhih’ paripoojitam ।
oorvoh’ paadau kramaannyasya jaanvoh’pratyangmukhaangulee ॥ 13 ॥

karau vidadhyaadaakhyaatam vajraasanamanuttamam ।
ekam paadamadhah’ kri’tvaa vinyasyorum tathottare ॥ 14 ॥

ri’jukaayo vishedyogee veeraasanamiteeritam ।
eed’ayaakarshayedvaayum baahyam shod’ashamaatrayaa
dhaarayetpooritam yogee chatuh’shasht’yaa tu maatrayaa ॥ 15 ॥

sushumnaamadhyagam samya dvaatrimshanmaatrayaa shanaih’ ॥ 16 ॥

naad’yaa pingalayaa chaiva rechayedyogavittamah’ ।
praanaayaamamimam praahuryogashaastravishaaradaah’ ॥ 17 ॥

bhooyo bhooyah’ kramaattasya baahyamevam samaacharet ।
maatraavri’ddhih’ kramenaiva samyagdvaadasha shod’asha ॥ 18 ॥

yapadhyaanaadibhih’ saartham sagarbham tam vidurbudhaah’ ।
tadapetam vigarbham cha praanaayaamam pare viduh’ ॥ 19 ॥

kramaadabhyasyatah’ pumso dehe svedodgamo’dhamah’ ।
madhyamah’ kampasamyukto bhoomityaagah’ paro matah’ ॥ 20 ॥

uttamasya gunaavaaptiryaavachchheelanamishyate ।
indriyaanaam vicharataam vishayeshu nirargalam ॥ 21 ॥

balaadaaharanam tebhyah’ pratyaahaaro’bhidheeyate ।
angusht’hagulphajaanoorumoolaadhaaralinganaabhishu ॥ 22 ॥

hri’dgreevaakant’hadesheshu lambikaayaam tato nasi ।
bhroomadhye mastake moordhni dvaadashaante yathaavidhi ॥ 23 ॥

dhaaranam praanamaruto dhaaraneti nigadyate ।
samaahitena manasaa chaitanyaantaravartinaa ॥ 24 ॥

aatmanyabheesht’adevaanaam dhyaanam dhyaanamihochyate ।
samatvabhaavanaa nityam jeevaatmaparamaatmanoh’ ॥ 25 ॥

samaadhirmaahurmunayah’ proktamasht’aangalakshanam ।
idaaneem kathaye te’ham mantrayogamanuttamam ॥ 26 ॥

vishvam shareeramityuktam panchabhootaatmakam naga ।
chandrasooryaagnitejobhirjeevabrahmaikyaroopakam ॥ 27 ॥

tisrah’ kot’yastadardhena shareere naad’ayo mataah’ ।
taasu mukhyaa dasha proktaastaabhyastisro vyavasthitaah’ ॥ 28 ॥

pradhaanaa merudand’e’tra chandrasooryaagniroopinee ।
id’aa vaame sthitaa naad’ee shubhraa tu chandraroopinee ॥ 29 ॥

shaktiroopaa tu saa naad’ee saakshaadamri’tavigrahaa ।
dakshine yaa pingalaakhyaa pumroopaa sooryavigrahaa ॥ 30 ॥

sarvatejomayee saa tu sushumnaa vahniroopinee ।
tasyaa madhye vichitraakhye ichchhaajnyaanakriyaatmakam ॥ 31 ॥

madhye svayambhoolingam tu kot’isooryasamaprabham ।
tadoordhvam maayaabeejam tu haraatmaabindunaadakam ॥ 32 ॥

tadoordhvam tu shikhaakaaraa kund’alee raktavigrahaa ।
devyaatmikaa tu saa proktaa madabhinnaa nagaadhipa ॥ 33 ॥

tadbaahye hemaroopaabham vaadisaantachaturdalam ।
drutahemasamaprakhyam padmam tatra vichintayet ॥ 34 ॥

tadoordhvam tvanalaprakhyam shad’dalam heerakaprabham ।
vaadilaantashad’varnena svaadhisht’haanamanuttamam ॥ 35 ॥

moolaadhaara shat’konam moolaadhaaram tato viduh’ ।
svashabdena param lingam svaadhisht’haanam tato viduh’ ॥ 36 ॥

tadoordhvam naabhideshe tu manipooram mahaaprabham ।
meghaabham vidyudaabham cha bahutejomayam tatah’ ॥ 37 ॥

manivadbhinnam tatpadmam manipadmam tathochyate ।
dashabhishcha dalairyuktam d’aadiphaantaaksharaanvitam ॥ 38 ॥

vishnunaa’dhisht’hitam patram vishnvaalokanakaaranam ।
tadoordhve’naahatam padmamudyadaadityasannibham ॥ 39 ॥

kaadit’haantadalairarkapatraishcha samadhisht’hitam ।
tanmadhye baanalingam tu sooryaayutasamaprabham ॥ 40 ॥

shabdabrahmamayam shabdaanaahatam tatra dri’shyate ।
anaahataakhyam tatpadmam munibhih’ parikeertitam ॥ 41 ॥

aanandasadanam tattu purushaadhisht’hitam param ।
tadoordhvam tu vishuddhaakhyam dalashod’ashapankajam ॥ 42 ॥

svaraih’ shod’ashabhiryuktam dhoomravarnam mahaaprabham ।
vishuddham tanute yasmaajjeevasya hamsalokanaat ॥ 43 ॥

vishuddham padmamaakhyaatamaakaashaakhyam mahaadbhutam ।
aajnyaachakram tadoordhve tu aatmanaa’dhisht’hitam param ॥ 44 ॥

aajnyaasankramanam tatra tenaajnyeti prakeertitam ।
dvidalam hakshasamyuktam padmam tatsumanoharam ॥ 45 ॥

kailaasaakhyam tadoordhvam tu rodhinee tu tadoordhvatah’ ।
evam tvaadhaarachakraani proktaani tava suvrata ॥ 46 ॥

sahasraarayutam bindusthaanam tadoordhvameeritam ।
ityetatkathitam sarvam yogamaargamanuttamam ॥ 47 ॥

aadau poorakayogenaapyaadhaare yojayenmanah’ ।
gudamed’hraantare shaktistaamaakunchya prabodhayet ॥ 48 ॥

lingabhedakramenaiva binduchakram cha praapayet ।
shambhunaa taam paraashaktimekeebhootaam vichintayet ॥ 49 ॥

tatrotthitaamri’tam yattu drutalaakshaarasopamam ।
paayayitvaa tu taam shaktim maayakhyaam yogasiddhidaam ॥ 50 ॥

shat’chakradevataastatra santarpyaamri’tadhaarayaa ।
aanayettena maargena moolaadhaaram tatah’ sudheeh’ ॥ 51 ॥

evamabhyasyamaanasyaapyahanyahani nishchitam ।
poorvoktadooshitaa mantraah’ sarve sidhyanti naanyathaa ॥ 52 ॥

yaraamaranaduh’khaadyairmuchyate bhavabandhanaat ।
ye gunaah’ santi devyaa me jaganmaaturyathaa tathaa ॥ 53 ॥

te gunaah’ saadhakavare bhavantyeva chaanyathaa ।
ityevam kathitam taata vaayudhaaranamuttamam ॥ 54 ॥

idaaneem dhaaranaakhyam tu shri’nushvaavahito mama ।
dikkaalaadyanavachchhinnadevyaam cheto vidhaaya cha ॥ 55 ॥

tanmayo bhavati kshipram jeevabrahmaikyayojanaat ।
athavaa samalam cheto yadi kshipram na sidhyati ॥ 56 ॥

tadaavayavayogena yogee yogaansamabhyaset ।
madeeyahastapaadaadaavange tu madhure naga ॥ 57 ॥

chittam samsthaapayenmantree sthaanasthaanajayaatpunah’ ।
vishuddhachittah’ sarvasminroope samsthaapayenmanah’ ॥ 58 ॥

yaavanmanolayam yaati devyaam samvidi parvata ।
taavadisht’amidam mantree japahomaih’ samabhyaset ॥ 59 ॥

mantraabhyaasena yogena jnyeyajnyaanaaya kalpate ।
na yogena vinaa mantro na mantrena vinaa hi sah’ ॥ 60 ॥

dvayorabhyaasayogo hi brahmasamsiddhikaaranam ।
tamah’parivri’te gehe ghat’o deepena dri’shyate ॥ 61 ॥

evam maayaavri’to hyaatmaa manunaa gochareekri’tah’ ।
iti yogavidhih’ kri’tsnah’ saangah’ prokto mayaa’dhunaa ॥ 62 ॥

॥ iti shreedeveebhaagavate deveegeetaayaam chaturtho’dhyaayah’ ॥

॥ atha panchamo’dhyaayah’ ॥

shreedevyuvaacha –
ityaadi yogayuktaatmaa dhyaayenmaam brahmaroopineem ।
bhaktyaa nirvyaajayaa raajannaasane samupasthitah’ ॥ 1 ॥

aavih’ sannihitam guhaacharam naama mahatparam ।
atraitatsarvamarpitamejatpraananimishachcha yat ॥ 2 ॥

etajjaanatha sadasadvarenyam
vijnyaanaadyadvarisht’ham prajaanaam ।
yadarchimadyadanubhyo’nu cha
yasmimllokaa nihitaa lokinashcha ॥ 3 ॥

tadetadaksharam brahma sa praanastadu vaang manah’ ।
tadetatsatyamamri’tam tadveddhavyam saumya viddhi ॥ 4 ॥

dhanurgree’tvaupanishadam mahaastram
sharam hyupaasaanishitam sandhayeeta ।
aayamya tadbhaavagatena chetasaa
lakshyam tadevaaksharam saumya viddhi ॥ 5 ॥

pranavo dhanuh’ sharo hyaatmaa brahmatallakshyamuchyate ।
apramattena veddhavyam sharavattanmayo bhavet ॥ 6 ॥

yasmindyaushcha pri’thivee chaantariksha-
motam manah’ saha praanaishcha sarvaih’ ।
tamevaikam jaanathaatmaanamanyaa
vaacho vimunchathaa amri’tasyaisha setuh’ ॥ 7 ॥

araa iva rathanaabhau samhataa yatra naad’yah’ ।
sa eshontashcharate bahudhaa jaayamaanah’ ॥ 8 ॥

omityevam dhyaayathaatmaanam svasti vah’ paaraaya tamasah’ parastaat ।
divye brahmapure vyomni aatmaa sampratisht’hitah’ ॥ 9 ॥

manomayah’ praanashareeranetaa
pratisht’hito’nne hri’dayam samnidhaaya ।
tadvijnyaanena paripashyanti dheeraa
aanandaroopamamri’tam yadvibhaati ॥ 10 ॥

bhidyate hri’dayagranthishchchhidyante sarvasamshayaah’ ।
ksheeyante chaasya karmaani tasmindri’sht’e paraavare ॥ 11 ॥

hiranmaye pare koshe virajam brahma nishkalam ।
tachchhubhram jyotishaam jyotistadyadaatmavido viduh’ ॥ 12 ॥

na tatra sooryo bhaati na chandrataarakam
nemaa vidyuto bhaanti kuto’yamagnih’ ।
tameva bhaantamanubhaati sarvam
tasya bhaasaa sarvamidam vibhaati ॥ 13 ॥

brahmaivedamamri’tam purastaad
brahma pashchaad brahma dakshinashchottarena ।
adhashchordhvam prasri’tam brahma
evedam vishvam varisht’ham ॥ 14 ॥

etaadri’ganubhavo yasya sa kri’taartho narottamah’ ।
brahmabhootah’ prasannaatmaa na shochati na kaankshati ॥ 15 ॥

dviteeyaadvai bhayam rajamstadabhaavaadbibheti na ।
na tadviyogo me’pyasti madviyogo’pi tasya na ॥ 16 ॥

ahameva sa so’ham vai nishchitam viddhi parvata ।
maddarshanam tu tatra syaadyatra jnyaanee sthito mama ॥ 17 ॥

naaham teerthe na kailaase vaikunt’he vaa na karhichit ।
vasaami kintu majjnyaanihri’dayaambhojamadhyame ॥ 18 ॥

matpoojaakot’iphaladam sakri’nmajjnyaanino’rchanam ।
kulam pavitram tasyaasti jananee kri’takri’tyakaa ॥ 19 ॥

vishvambharaa punyavatee chillayo yasya chetasah’ ।
brahmajnyaanam tu yatpri’sht’am tvayaa parvatasattama ॥ 20 ॥

kathitam tanmayaa sarvam naato vaktavyamasti hi ।
idam jyesht’haaya putraaya bhaktiyuktaaya sheeline ॥ 21 ॥

shishyaaya cha yathoktaaya vaktavyam naanyathaa kvachit ।
yasya deve paraa bhaktiryathaa deve tathaa gurau ॥ 22 ॥

tasyaite kathitaa hyarthaah’ prakaashante mahaatmanah’ ।
yenopadisht’aa vidyeyam sa eva parameshvarah’ ॥ 23 ॥

yasyaayam sukri’tam kartumasamarthastato ri’nee ।
pitrorapyadhikah’ prokto brahmajanmapradaayakah’ ॥ 24 ॥

pitri’jaatam janma nasht’am nettham jaatam kadaachana ।
tasmai na druhyedityaadi nigamo’pyavadannaga ॥ 25 ॥

tasmaachchhaastrasya siddhaanto brahmadaataa guruh’ parah’ ।
shive rusht’e gurustraataa gurau rusht’e na shankarah’ ॥ 26 ॥

tasmaatsarvaprayatnena shreegurum toshayennaga ।
kaayena manasaa vaachaa sarvadaa tatparo bhavet ॥ 27 ॥

anyathaa tu kri’taghnah’ syaatkri’taghne naasti nishkri’tih’ ।
indrenaatharvanaayoktaa shirashchhedapratijnyayaa ॥ 28 ॥

ashvibhyaam kathane tasya shirashchhinnam cha vajrinaa ।
ashveeyam tachchhiro nasht’am dri’sht’vaa vaidyo surottamau ॥ 29 ॥

punah’ samyojitam sveeyam taabhyaam munishirastadaa ।
iti sankat’asampaadyaa brahmavidyaa nagaadhipa ।
labdhaa yena sa dhanyah’ syaatkri’takri’tyashcha bhoodhara ॥ 30 ॥

॥ iti shreedeveebhaagavate deveegeetaayaam panchamo’dhyaayah’ ॥

॥ atha shasht’ho’dhyaayah’ ॥

himaalaya uvaacha –
sveeyaam bhaktim vadasvaamba yena jnyaatam sukhena hi ।
yaayate manujasyaasya madhyamasyaviraaginah’ ॥ 1 ॥

devyuvaacha –
maargaastrayo me vikhyaataa mokshapraaptau nagaadhipa ।
karmayogo jnyaanayogo bhaktiyogashcha sattama ॥ 2 ॥

trayaanaamapyayam yogyah’ kartum shakyo’sti sarvathaa ।
sulabhatvaanmaanasatvaatkaayachittaadyapeed’anaat ॥ 3 ॥

gunabhedaanmanushyaanaam saa bhaktistrividhaa mataa ।
parapeed’aam samuddishya dambham kri’tvaa purah’saram ॥ 3 ॥

maatsaryakrodhayukto yastasya bhaktistu taamasee ।
parapeed’aadirahitah’ svakalyaanaarthameva cha ॥ 5 ॥

nityam sakaamo hri’daye yashorthee bhogalolupah’ ।
tattatphalasamaavaaptyai maamupaaste’tibhaktitah’ ॥ 6 ॥

bhedabuddhyaa tu maam svasmaadanyaam jaanaati paamarah’ ।
tasya bhaktih’ samaakhyaataa nagaadhipa tu raajasee ॥ 7 ॥

parameshaarpanam karma paapasankshaalanaaya cha ।
vedoktatvaadavashyam tatkartavyam tu mayaanisham ॥ 8 ॥

iti nishchitabuddhistu bhedabuddhimupaashritah’ ।
karoti preeyate karma bhaktih’ saa naga saattvikee ॥ 9 ॥

parabhakteh’ praapikeyam bhedabuddhyavalambanaat ।
poorvaproktetyubhe bhaktee na parapraapike mate ॥ 10 ॥

adhunaa parabhaktim tu prochyamaanaam nibodha me ।
madgunashravanam nityam mama naamaanukeertanam ॥ 11 ॥

kalyaanagunaratnaanaamaakaraayaam mayi sthiram ।
chetaso vartanam chaiva tailadhaaraasamam sadaa ॥ 12 ॥

hetustu tatra ko vaapi na kadaachidbhavedapi ।
saameepyasaarsht’isaayujyasalokyaanaam na chaeshanaa ॥ 13 ॥

matsevaato’dhikam kinchinnaiva jaanaati karhichit ।
sevyasevakataabhaavaatatra moksham na vaanchhati ॥ 14 ॥

paraanuraktyaa maameva chintayedyo hyatandritah’ ।
svaabhedenaiva maam nityam jaanaati na vibhedatah’ ॥ 15 ॥

madroopatvena jeevaanaam chintanam kurute tu yah’ ।
yathaa svasyaatmani preetistathaiva cha paraatmani ॥ 16 ॥

chaitanyasya samaanatvaanna bhedam kurute tu yah’ ।
sarvatra vartamaanaam maam sarvaroopaam cha sarvadaa ॥ 17 ॥

namate yajate chaivaapyaachaand’aalaantameeshvaram ।
na kutraapi drohabuddhim kurute bhedavarjanaat ॥ 18 ॥

matsthaanadarshane shraddhaa madbhaktadarshane tathaa ।
machchhaastrashravane shraddhaa mantratantraadishu prabho ॥ 19 ॥

mayi premaakulamatee romaanchitatanuh’ sadaa ।
premaashrujalapoornaakshah’ kant’hagadgadanisvanah’ ॥ 20 ॥

ananyenaiva bhaavena poojayedyo nagaadhipa ।
maameeshvareem jagadyonim sarvakaaranakaaranam ॥ 21 ॥

vrataani mama divyaani nityanaimittikaanyapi ।
nityam yah’ kurute bhaktyaa vittashaat’hyavivarjitah’ ॥ 22 ॥

madutsvadidri’kshaa cha madutsvakri’tistathaa ।
yaayate yasya niyatam svabhaavaadeva bhoodhara ॥ 23 ॥

uchchairgaayamshcha naamaani mamaiva khalu nri’tyati ।
ahankaaraadirahito dehataadaatmyavarjitah’ ॥ 24 ॥

praarabdhena yathaa yachcha kriyate tattathaa bhavet ।
na me chintaasti tatraapi dehasamrakshanaadishu ॥ 25 ॥

iti bhaktistu yaa proktaa parabhaktistu saa smri’taa ।
yasyaam devyatiriktam tu na kinchidapi bhaavyate ॥ 26 ॥

ittham jaataa paraa bhaktiryasya bhoodhara tattvatah’ ।
tadaiva tasya chinmaatre madroope vilayo bhavet ॥ 27 ॥

bhaktestu yaa paraa kaasht’haa saiva jnyaanam prakeertitam ।
vairaagyasya cha seemaa saa jnyaane tadubhayam yatah’ ॥ 28 ॥

bhaktau kri’taayaam yasyaapi praarabdhavashato naga ।
na jaayate mama jnyaanam manidveepam sa gachchhati ॥ 29 ॥

tatra gatvaa’khilaanbhogaananichchhannapi charchchhati ।
tadante mama chidroopajnyaanam samyagbhavennaga ॥ 30 ॥

tena yuktah’ sadaiva syaajjnyaanaanmuktirna chaanyathaa ।
ihaiva yasya jnyaanam syaadhri’dgatapratyagaatmanah’ ॥ 31 ॥

mama samvitparatanostasya praanaa vrajanti na ।
brahmaiva samstadaapnoti brahmaiva brahma veda yah’ ॥ 32 ॥

kant’hachaameekarasamamajnyaanaattu tirohitam ।
nyaanaadajnyaananaashena labdhameva hi labhyate ॥ 33 ॥

viditaaviditaadanyannagottama vapurmama ।
yathaa”darshe yathaa”tmani yathaa jale tathaa pitri’loke ॥ 34 ॥

chhaayaatapau tathaa svachchhau viviktau tadvadeva hi ।
mama loke bhavejjnyaanam dvaitabhaanavivarjitam ॥ 35 ॥

yastu vairaagyavaaneva jnyaanaheeno mriyeta chet ।
brahmaloke vasennityam yaavatkalpam tatah’param ॥ 36 ॥

shucheenaam shreemataam gehe bhavettasyaa janih’ punah’ ।
karoti saadhanam pashchaattato jnyaanam hi jaayate ॥ 37 ॥

anekajanmabhee raajanjnyaanam syaannaikajanmanaa ।
tatah’ sarvaprayatnena jnyaanaartham yatnamaashrayet ॥ 38 ॥

nochenmahaavinaashah’ syaajjanmetaddurlabham punah’ ।
tatraapi prathame varne vede praaptishcha durlabhaa ॥ 39 ॥

shamaadishat’kasampattiryogasiddhistathaiva cha ।
tathottamagurupraaptih’ sarvamevaatra durlabham ॥ 40 ॥

tathendriyaanaam pat’utaa samskri’tatvam tanostathaa ।
anekajanmapunyaistu mokshechchhaa jaayate tatah’ ॥ 41 ॥

saadhane saphale’pyevam jaayamaane’pi yo narah’ ।
nyaanaartham naiva yatate tasya janma nirarthakam ॥ 42 ॥

tasmaadraajanyathaashaktyaa jnyaanaartham yatnamaashrayet ।
pade pade’shvamedhasya phalamaapnoti nishchitam ॥ 43 ॥

ghri’tamiva payasi nigood’ham bhoote cha vasati vijnyaanam ।
satatam manthayitavyam manasaa manthaanabhootena ॥ 44 ॥

nyaanam labdhvaa kri’taarthah’ syaaditi vedaantadind’imah’ ।
sarvamuktam samaasena kim bhooyah’ shrotumichchhasi ॥ 45 ॥

॥ iti shreedeveebhaagavate deveegeetaayaam shasht’ho’dhyaayah’ ॥

॥ atha saptamo’dhyaayah’ ॥

himaalaya uvaacha –
kati sthaanaani deveshi drasht’avyaani maheetale ।
mukhyaani cha pavitraani deveepriyatamaani cha ॥ 1 ॥

vrataanyapi tathaa yaani tusht’idaanyutsavaa api ।
tatsarvam vada me maatah’ kri’takri’tyo yato narah’ ॥ 2 ॥

shreedevyuvaacha –
sarvam dri’shyam mama sthaanam sarve kaalaa vrataatmakaah’ ।
utsavaah’ sarvakaaleshu yato’ham sarvaroopinee ॥ 3 ॥

tathaapi bhaktavaatsalyaatkinchitkinchidathochyate ।
shri’nushvaavahito bhootvaa nagaraaja vacho mama ॥ 4 ॥

kolaapuram mahaasthaanam yatra lakshmeeh’ sadaa sthitaa ।
maatuh’puram dviteeyam cha renukaadhisht’hitam param ॥ 5 ॥

tulajaapuram tri’teeyam syaatsaptashri’ngam tathaiva cha ।
hingulaayaam mahaasthaanam jvaalaamukhyaastathaiva cha ॥ 6 ॥

shaakambharyaah’ param sthaanam bhraamaryaah’ sthaanamuttamam ।
shreeraktadantikaasthaanam durgaasthaanam tathaiva cha ॥ 7 ॥

vindhyaachalanivaasinyaah’ sthaanam sarvottamottamam ।
annapoornaamahaasthaanam kaancheepuramanuttamam ॥ 8 ॥

bheemaadevyaah’ param sthaanam vimalaasthaanameva cha ।
shreechandralaamahaasthaanam kaushikeesthaanameva cha ॥ 9 ॥

neelaambaayaah’ param sthaanam neelaparvatamastake ।
yaamboonadeshvareesthaanam tathaa shreenagaram shubham ॥ 10 ॥

guhyakaalyaa mahaasthaanam nepaale yatpratisht’hitam ।
meenaakshyaah’ paramam sthaanam yachcha proktam chidambare ॥ 11 ॥

vedaaranyam mahaasthaanam sundaryaa samadhisht’hitam ।
ekaambaram mahaasthaanam parashaktyaa pratisht’hitam ॥ 12 ॥

mahaalasaa param sthaanam yogeshvaryaastathaiva cha ।
tathaa neelasarasvatyaah’ sthaanam cheeneshu vishrutam ॥ 13 ॥

vaidyanaathe tu bagalaasthaanam sarvottamam matam ।
shreemachchhreebhuvaneshvaryaa manidveepam mama smri’tam ॥ 14 ॥

shreemattripurabhairavyaah’ kaamaakhyaayonimand’alam ।
bhoomand’ale kshetraratnam mahaamaayaadhivaasitam ॥ 15 ॥

naatah’ parataram sthaanam kvachidasti dharaatale ।
pratimaasam bhaveddevee yatra saakshaadrajasvalaa ॥ 16 ॥

tatratyaa devataah’ sarvaah’ parvataatmakataam gataah’ ।
parvateshu vasantyeva mahatyo devataa api ॥ 17 ॥

tatratyaa pri’thivee sarvaa deveeroopaa smri’taa budhaih’ ।
naatah’ parataram sthaanam kaamaakhyaayonimand’alaat ॥ 18 ॥

gaayatryaashcha param sthaanam shreematpushkarameeritam ।
amareshe chand’ikaa syaatprabhaase pushkarekshinee ॥ 19 ॥

naimishe tu mahaasthaane devee saa lingadhaarinee ।
puruhootaa pushkaraakshe aashaad’hau cha ratistathaa ॥ 20 ॥

chand’amund’ee mahaasthaane dand’inee parameshvaree ।
bhaarabhootau bhavedbhootirnaakule nakuleshvaree ॥ 21 ॥

chandrikaa tu harishchandre shreegirau shaankaree smri’taa ।
yapyeshvare trishoolaa syaatsookshmaa chaamraatakeshvare ॥ 22 ॥

shaankaree tu mahaakaale sharvaanee madhyamaabhidhe ।
kedaaraakhye mahaakshetre devee saa maargadaayinee ॥ 23 ॥

bhairavaakhye bhairavee saa gayaayaam mangalaa smri’taa ।
sthaanupriyaa kurukshetre svaayambhuvyapi naakule ॥ 24 ॥

kanakhale bhavedugraa vishveshaa vimaleshvare ।
at’t’ahaase mahaanandaa mahendre tu mahaantakaa ॥ 25 ॥

bheeme bheemeshvaree proktaa rudraanee tvardhakot’ike ॥ 26 ॥

avimukte vishaalaakshee mahaabhaagaa mahaalaye ।
gokarne bhadrakarnee syaadbhadraa syaadbhadrakarnake ॥ 27 ॥

utpalaakshee suvarnaakshe sthaanveeshaa sthaanusanjnyake ।
kamalaalaye tu kamalaa prachand’aa chhagaland’ake ॥ 28 ॥

kurand’ale trisandhyaa syaanmaakot’e mukut’eshvaree ।
mand’aleshe shaand’akee syaatkaalee kaalanjare punah’ ॥ 29 ॥

shankukarne dhvanih’ proktaa sthoolaa syaatsthoolakeshvare ।
nyaaninaam hri’dayaambhoje hri’llekhaa parameshvaree ॥ 30 ॥

proktaaneemaani sthaanaani devyaah’ priyatamaani cha ।
tattatkshetrasya maahaatmyam shrutvaa poorvam nagottama ॥ 31 ॥

taduktena vidhaanena pashchaaddeveem prapoojayet ।
athavaa sarvakshetraani kaashyaam santi nagottama ॥ 32 ॥

tatra nityam vasennityam deveebhaktiparaayanah’ ।
taani sthaanaani sampashyanjapandeveem nirantaram ॥ 33 ॥

dhyaayamstachcharanaambhojam mukto bhavati bandhanaat ।
iamaani deveenaamaani praatarutthaaya yah’ pat’het ॥ 34 ॥

bhasmeebhavanti paapaani tatkshanaannaga satvaram ।
shraaddhakaale pat’hedetaanyamalaani dvijaagratah’ ॥ 35 ॥

muktaastatpitarah’ sarve prayaanti paramaam gatim ।
adhunaa kathayishyaami vrataani tava suvrata ॥ 36 ॥

naareebhishcha naraishchaiva kartavyaani prayatnatah’ ।
vratamanantatri’teeyaakhyam rasakalyaanineevratam ॥ 37 ॥

aardraanandakaram naamnaa tri’teeyaayaam vratam cha yat ।
shukravaaravatam chaiva tathaa kri’shnachaturdashee ॥ 38 ॥

bhaumavaaravratam chaiva pradoshavratameva cha ।
yatra devo mahaadevo deveem samsthaapya visht’are ॥ 39 ॥

nri’tyam karoti puratah’ saardham davairnishaamukhe ।
tatroposhya rajanyaadau pradoshe poojayaachchhivaam ॥ 40 ॥

pratipaksham visheshena taddeveepreetikaarakam ।
somavaaravratam chaiva mamaatipriyakri’nnaga ॥ 41 ॥

tatraapi deveem sampoojya raatrau bhojanamaacharet ।
navaraatradvayam chaiva vratam preetikaram mama ॥ 42 ॥

evamanyaanyapi vibho nityanaimittikaani cha ।
vrataani kurute yo vai matpreetyartham vimatsarah’ ॥ 43 ॥

praapnoti mama saayujyam sa me bhaktah’ sa me priyah’ ।
utsavaanapi kurveeta dolotsavamukhaanvibho ॥ 44 ॥

shayanotsavam tathaa kuryaattathaa jaagaranotsavam ।
rathotsavam cha me kuryaaddamanotsavameva cha ॥ 45 ॥

pavitrotsavamevaapi shraavane preetikaarakam ।
mama bhaktah’ sadaa kuryaadevamanyaanmahotsavaan ॥ 46 ॥

madbhaktaanbhojayetpreetyaa tathaa chaiva suvaasineeh’ ।
kumaareebat’ukaamshchaapi madbuddhyaa tadgataantarah’ ॥ 47 ॥

vittashaat’hyena rahito yajedetaansumaadibhih’ ।
ya evam kurute bhaktyaa prativarshamatandritah’ ॥ 48 ॥

sa dhanyah’ kri’takri’tyo’sau matpreeteh’ paatramanjasaa ।
sarvamuktam samaasena mama preetipradaayakam ।
naashishyaaya pradaatavyam naabhaktaaya kadaachana ॥ 49 ॥

॥ iti shreedeveebhaagavate deveegeetaayaam saptamo’dhyaayah’ ॥

॥ atha asht’amo’dhyaayah’ ॥

himaalaya uvaacha –
devadevi maheshaani karunaasaagare’mbike ।
broohi poojaavidhim samyagyathaavadadhunaa nijam ॥ 1 ॥

shreedevyuvaacha –
vakshye poojaavidhim raajannambikaayaa yathaapriyam ।
atyantashraddhayaa saardham shri’nu parvatapungava ॥ 2 ॥

dvividhaa mama poojaa syaadbaahyaa chaabhyaantaraapi cha ।
baahyaapi dvividhaa proktaa vaidikee taantrikee tathaa ॥ 3 ॥

vaidikyarchaapi dvividhaa moortibhedena bhoodhara ।
vaidikee vaidikaih’ kaaryaa vedadeekshaa samanvitaih’ ॥ 4 ॥

tantroktadeekshaavadbhistu taantrikee samshritaa bhavet ।
ittham poojaarahasyam cha na jnyaatvaa vipareetakam ॥ 5 ॥

karoti yo naro mood’hah’ sa patatyeva sarvathaa ।
tatra yaa vaidikee proktaa prathamaa taam vadaamyaham ॥ 6 ॥

yanme saakshaatparam roopam dri’sht’avaanasi bhoodhara ।
anantasheershanayanamanantacharanam mahat ॥ 7 ॥

sarvashaktisamaayuktam prerakam yatparaatparam ।
tadeva poojayennityam nameddhyaayetsmaredapi ॥ 8 ॥

ityetatprathamaachaaryaah’ svaroopam kathitam naga ।
shaantah’ samaahitamanaa dambhaahankaaravarjitah’ ॥ 9 ॥

tatparo bhava tadyaajee tadeva sharanam vraja ।
tadeva chetasaa pashya japa dhyaayasva sarvadaa ॥ 10 ॥

ananyayaa premayuktabhaktyaa madbhaavamaashritah’ ।
yajnyairyaja tapodaanairmaameva paritoshaya ॥ 11 ॥

ittham mamaanugrahato mokshyase bhavabandhanaat ।
matparaa ye madaasaktachittaa bhaktaparaa mataah’ ॥ 12 ॥

pratijaane bhavaadasmaaduddhaaraamyachirena tu ।
dhyaanena karmayuktena bhaktijnyaanena vaa punah’ ॥ 13 ॥

praapyaaham sarvathaa raajanna tu kevalakarmabhih’ ।
dharmaatsanjaayate bhaktirbhaktyaa sanjaayate param ॥ 14 ॥

shrutismri’tibhyaamuditam yatsa dharmah’ prakeertitah’ ।
anyashaastrena yah’ prokto dharmaabhaasah’ sa uchyate ॥ 15 ॥

sarvajnyaatsarvashakteshcha matto vedah’ samutthitah’ ।
ajnyaanasya mamaabhaavaadapramaanaa na cha shrutih’ ॥ 16 ॥

smri’tayashcha shruterartham gri’heetvaiva cha nirgataah’ ।
manvaadeenaam smri’teenaam cha tatah’ praamaanyamishyate ॥ 17 ॥

kvachitkadaachittantraarthakat’aakshena paroditam ।
dharmam vadanti som’shastu naiva graahyo’sti vaidikaih’ ॥ 18 ॥

anyeshaam shaastrakartree’naamajnyaanaprabhavatvatah’ ।
ajnyaanadoshadusht’atvaattadukterna pramaanataa ॥ 19 ॥

tasmaanmumukshurdharmaartham sarvathaa vedamaashrayet ।
raajaajnyaa cha yathaa loke hanyate na kadaachana ॥ 20 ॥

sarveshaayaa mamaajnyaa saa shrutistyaajyaa katham nri’bhih’ ।
madaajnyaarakshanaartham tu brahmakshatriyajaatayah’ ॥ 21 ॥

mayaa sri’sht’aastato jnyeyam rahasyam me shrutervachah’ ।
yadaa yadaa hi dharmasya glaanirbhavati bhoodhara ॥ 22 ॥

abhyutthaanamadharmasya tadaa veshaanbibharmyaham ।
devadaityavibhaagashchaapyata evaabhavannri’pa ॥ 23 ॥

ye na kurvanti taddharmam tachchhikshaartham mayaa sadaa ।
sampaaditaastu narakaasraaso yachchhravanaadbhavet ॥ 24 ॥

yo vedadharmamujjhitya dharmamanyam samaashrayet ।
raajaa pravaasayeddeshaannijaadetaanadharminah’ ॥ 25 ॥

braahmanairna cha sambhaashyaah’ panktigraahyaa na cha dvijaih’ ।
anyaani yaani shaastraani loke’sminvividhaani cha ॥ 26 ॥

shrutismri’tiviruddhaani taamasaanyeva sarvashah’ ।
vaamam kaapaalakam chaiva kaulakam bhairavaagamah’ ॥ 27 ॥

shivena mohanaarthaaya praneeto naanyahetukah’ ।
yakshashaapaad bhri’goh’ shaapaaddadheechasya cha shaapatah’ ॥ 28 ॥

dagdhaa ye braahmanavaraa vedamaargabahishkri’taah’ ।
teshaamuddharanaarthaaya sopaanakramatah’ sadaa ॥ 29 ॥

shaivaashcha vaishnavaashchaiva sauraah’ shaaktaastathaiva cha ।
gaanapatyaa aagamaashcha praneetaah’ shankarena tu ॥ 30 ॥

tatra vedaaviruddhom’sho’pyukta eva kvachitkvachit ।
vaidikastadgrahe dosho na bhavatyeva karhichit ॥ 31 ॥

sarvathaa vedabhinnaarthe naadhikaaree dvijo bhavet ।
vedaadhikaaraheenastu bhavettatraadhikaaravaan ॥ 32 ॥

tasmaatsarvaprayatnena vaidiko vedamaashrayet ।
dharmena sahitam jnyaanam param brahma prakaashayet ॥ 33 ॥

sarvaishanaah’ parityajya maameva sharanam gataah’ ।
sarvabhootadayaavanto maanaahankaaravarjitaah’ ॥ 34 ॥

machchittaa madgatapraanaa matsthaanakathane rataah’ ।
samnyaasino vanasthaashcha gri’hasthaa brahmachaarinah’ ॥ 35 ॥

upaasante sadaa bhaktyaa yogamaishvarasanjnyitam ।
teshaam nityaabhiyuktaanaamahamajnyaanajam tamah’ ॥ 36 ॥

nyaanasooryaprakaashena naashayaami na samshayah’ ।
ittham vaidikapoojaayaah’ prathamaayaa nagaadhipa ॥ 37 ॥

svaroopamuktam sankshepaaddviteeyaayaa atho bruve ।
moortau vaa sthand’ile vaapi tathaa sooryendumand’ale ॥ 38 ॥

yale’thavaa baanalinge yantre vaapi mahaapat’e ।
tathaa shreehri’dayaambhoje dhyaatvaa deveem paraatparaam ॥ 39 ॥

sagunaam karunaapoornaam taruneemarunaarunaam ।
saundaryasaaraseemaantaam sarvaavayavasundaraam ॥ 40 ॥

shri’ngaararasasampoornaam sadaa bhaktaartikaataraam ।
prasaadasumukheemambaam chandrakhand’aashikhand’ineem ॥ 41 ॥

paashaankushavaraabheetidharaamaanandaroopineem ।
poojayedupachaaraishcha yathaavittaanusaaratah’ ॥ 42 ॥

yaavadaantarapoojaayaamadhikaaro bhavenna hi ।
taavadbaahyaamimaam poojaam shrayejjaate tu taam tyajet ॥ 43 ॥

aabhyantaraa tu yaa poojaa saa tu samvillayah’ smri’tah’ ।
samvidevaparam roopamupaadhirahitam mama ॥ 44 ॥

atah’ samvidi madroope chetah’ sthaapyam niraashrayam ।
samvidroopaatiriktam tu mithyaa maayaamayam jagat ॥ 45 ॥

atah’ samsaaranaashaaya saakshineemaatmaroopineem ।
bhaavayannirmanaskena yogayuktena chetasaa ॥ 46 ॥

atah’param baahyapoojaavistaarah’ kathyate mayaa ।
saavadhaanena manasaa shri’nu parvatasattama ॥ 47 ॥

॥ iti shreedeveebhaagavate deveegeetaayaam asht’amo’dhyaayah’ ॥

॥ atha navamo’dhyaayah’ ॥

shreedevyuvaacha –
praatarutthaaya shirasi samsmaretpadmamujjvalam ।
karpooraabham smarettatra shreegurum nijaroopinam ॥ 1 ॥

suprasannam lasadbhooshaabhooshitam shaktisamyutam ।
namaskri’tya tato deveem kund’aleem samsmaredbudhah’ ॥ 2 ॥

prakaashamaanaam prathame prayaane
pratiprayaane’pyamri’taayamaanaam ।
antah’padavyaamanusancharantee-
maanandaroopaamabalaam prapadye ॥ 3 ॥

dhyaatvaivam tachchhikhaamadhye sachchidaanandaroopineem ।
maam dhyaayedatha shauchaadikriyaah’ sarvaah’ samaapayet ॥ 4 ॥

agnihotram tato hutvaa matpreetyartham dvijottamah’ ।
homaante svaasane sthitvaa poojaasankalpamaacharet ॥ 5 ॥

bhootashuddhim puraa kri’tvaa maatri’kaanyaasameva cha ।
hri’llekhaamaatri’kaanyaasam nityameva samaacharet ॥ 6 ॥

moolaadhaare hakaaram cha hri’daye cha rakaarakam ।
bhroomadhye tadvadeekaaram hreenkaaram mastake nyaset ॥ 7 ॥

tattanmantroditaananyaannyaasaansarvaansamaacharet ।
kalpayetsvaatmano dehe peet’ham dharmaadibhih’ punah’ ॥ 8 ॥

tato dhyaayenmahaadeveem praanaayaamairvijri’mbhite ।
hri’dambhoje mama sthaane panchapretaasane budhah’ ॥ 9 ॥

brahmaa vishnushcha rudrashcha eeshvarashcha sadaashivah’ ।
ete pancha mahaapretaah’ paadamoole mama sthitaah’ ॥ 10 ॥

panchabhootaatmakaa hyete panchaavasthaatmakaa api ।
aham tvavyaktachidroopaa tadateetaa’smi sarvathaa ॥ 11 ॥

tato visht’arataam yaataah’ shaktitantreshu sarvadaa ।
dhyaatvaivam maanasairbhogaih’ poojayenmaam japedapi ॥ 12 ॥

yapam samarpya shreedevyai tato’rghyasthaapanam charet ।
paatraasaadanakam kri’tvaa poojaadravyaani shodhayet ॥ 13 ॥

yalena tena manunaa chaastramantrena deshikah’ ।
digbandham cha puraa kri’tvaa guroonnatvaa tatah’ param ॥ 14 ॥

tadanujnyaam samaadaaya baahyapeet’he tatah’ param ।
hri’disthaam bhaavitaam moortim mama divyaam manoharaam ॥ 15 ॥

aavaahayettatah’ peet’he praanasthaapanavidyayaa ।
aasanaavaahane chaarghyam paadyaadyaachamanam tathaa ॥ 16 ॥

snaanam vaasodvayam chaiva bhooshanaani cha sarvashah’ ।
gandhapushpam yathaayogyam dattvaa devyai svabhaktitah’ ॥ 17 ॥

yantrasthaanaamaavri’teenaam poojanam samyagaacharet ।
prativaaramashaktaanaam shukravaaro niyamyate ॥ 18 ॥

mooladeveeprabhaaroopaah’ smartavyaa angadevataah’ ।
tatprabhaapat’alavyaaptam trailokyam cha vichintayet ॥ 19 ॥

punaraavri’ttisahitaam mooladeveem cha poojayet ।
gandhaadibhih’ sugandhaistu tathaa pushpaih’ suvaasitaih’ ॥ 20 ॥

naivedyaistarpanaishchaiva taamboolairdakshinaadibhih’ ।
toshayenmaam tvatkri’tena naamnaam saahasrakena cha ॥ 21 ॥

kavachena cha sooktenaaham rudrebhiriti prabho ।
devyatharvashiromantrairhri’llekhopanishadbhavaih’ ॥ 22 ॥

mahaavidyaamahaamantraistoshayenmaam muhurmuhuh’ ।
kshamaapayejjagaddhaatreem premaardrahri’dayo narah’ ॥ 23 ॥

pulakaankitasarvaangairbaalyaruddhaakshinih’svanah’ ।
nri’tyageetaadighoshena toshayenmaam muhurmuhuh’ ॥ 24 ॥

vedapaaraayanaishchaiva puraanaih’ sakalairapi ।
pratipaadyaa yato’ham vai tasmaattaistoshayettu maam ॥ 25 ॥

nija sarvasvamapi me sadeham nityasho’rpayet ।
nityahomam tatah’ kuryaadbraahmanaamshcha suvaasineeh’ ॥ 26 ॥

bat’ukaanpaamaraanananyaandeveebuddhyaa tu bhojayet ।
natvaa punah’ svahri’daye vyutkramena visarjayet ॥ 27 ॥

sarvam hri’llekhayaa kuryaatpoojanam mama suvrata ।
hri’llekhaa sarvamantraanaam naayikaa paramaa smri’taa ॥ 28 ॥

hri’llekhaadarpane nityamaham tu pratibimbitaa ।
tasmaadhri’llekhayaa dattam sarvamantraih’ samarpitam ॥ 29 ॥

gurum sampoojya bhri’shaadyaih’ kri’takri’tyatvamaavahet ।
ya evam poojayeddeveem shreemadbhuvanasundareem ॥ 30 ॥

na tasya durlabham kinchitkadaavhitkvachidasti hi ।
dehaante tu manidveepam maama yaatyeva sarvathaa ॥ 31 ॥

nyeyo deveesvaroopo’sau devaa nityam namanti tam ।
iti te kathitam raajanmahaadevyaah’ prapoojanam ॥ 32 ॥

vimri’shyaitadasheshenaapyadhikaaraanuroopatah’ ।
kuru me poojanam tena kri’taarthastvam bhavishyasi ॥ 33 ॥

idam tu geetaashaastram me naashishyaaya vadetkvachit ।
naabhaktaaya pradaatavyam na dhoortaaya cha durhri’de ॥ 34 ॥

etatprakaashanam maaturuddhaat’anamurojayoh’ ।
tasmaadavashyam yatnena gopaneeyamidam sadaa ॥ 35 ॥

deyam bhaktaaya shishyaaya jyesht’haputraaya chaiva hi ।
susheelaaya suveshaaya deveebhaktiyutaaya cha ॥ 36 ॥

shraaddhakaale pat’hedetad braahmanaanaam sameepatah’ ।
tri’ptaastatpitarah’ sarve prayaanti paramam padam ॥ 37 ॥

vyaasa uvaacha –
ityuktvaa saa bhagavatee tatraivaantaradheeyata ।
devaashcha muditaah’ sarve deveedarshanato’bhavan ॥ 38 ॥

tataa himaalaye jajnye devee haimavatee tu saa ।
yaa gaureeti prasiddhaaseeddattaa saa shankaraaya cha ॥ 39 ॥

tatah’ skandah’ samudbhootastaarakastena paatitah’ ।
samudramanthane poorvam ratnaanyaasurnaraadhipa ॥ 40 ॥

tatra devaistutaa devee lakshmeepraaptyarthamaadaraat ।
teshaamanugrahaarthaaya nirgataa tu ramaa tatah’ ॥ 41 ॥

vaikunt’haaya surairdattaa tena tasya shamaabhavat ।
iti te kathitam raajandeveemaahaatmyamuttamam ॥ 42 ॥

gaureelakshmyoh’ samudbhootivishayam sarvakaamadam ।
na vaachyam tvetadanyasmai rahasyam kathitam yatah’ ॥ 43 ॥

geetaa rahasyabhooteyam gopaneeyaa prayatnatah’ ।
sarvamuktam samaasena yatpri’sht’am tatvayaanagha ।
pavitram paavanam divyam kim bhooyah’ shrotumichchhasi ॥ 44 ॥

॥ iti shreedeveebhaagavate deveegeetaayaam navamo’dhyaayah’ ॥

॥ iti shreemaddeveegeetaa samaaptaa ॥

Also Read:

Devi Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Devi Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top