Templesinindiainfo

Best Spiritual Website

Pingala Gita Lyrics in English

Pingala Geetaa in English:

॥ pingalaageetaa ॥
adhyaayah’ 168
y
dharmaah’ pitaamahenoktaa raajadharmaashritaah’ shubhaah’ ।
dharmamaashraminaam shresht’ham vaktumarhasi paarthiva ॥ 1 ॥

bheeshmovaacha
sarvatra vihito dharmah’ svargyah’ satyaphalam tapah’ ।
bahu dvaarasya dharmasya nehaasti viphalaa kriyaa ॥ 2 ॥

yasminyasmimstu vinaye yo yo yaati vinishchayam ।
sa tamevaabhijaanaati naanyam bharatasattama ॥ 3 ॥

yathaa yathaa cha paryeti lokatantramasaaravat ।
tathaa tathaa viraago’tra jaayate naatra samshayah’ ॥ 4 ॥

evam vyavasite loke bahudoshe yudhisht’hira ।
aatmamokshanimittam vai yateta matimaannarah’ ॥ 5 ॥

y
nasht’e dhane vaa daare vaa putre pitari vaa mri’te ।
yayaa buddhyaa nudechchhokam tanme broohi pitaamaha ॥ 6 ॥

bheeshmovaacha
nasht’e dhane vaa daare vaa putre pitari vaa mri’te ।
aho duh’khamiti dhyaayanjshokasyaapachitim charet ॥ 7 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
yathaa senajitam viprah’ kashchidityabraveedvachah’ ॥ 8 ॥

putrashokaabhisantaptam raajaanam shokavihvalam ।
vishannavadanam dri’sht’vaa vipro vachanamabraveet ॥ 9 ॥

kim nu khalvasi mood’hastvam shochyah’ kimanushochasi ।
yadaa tvaamapi shochantah’ shochyaa yaasyanti taam gatim ॥ 10 ॥

tvam chaivaaham cha ye chaanye tvaam raajanparyupaasate ।
sarve tatra gamishyaamo yata evaagataa vayam ॥ 11 ॥

senaajitovaacha
kaa buddhih’ kim tapo vipra kah’ samaadhistapodhana ।
kim jnyaanam kim shrutam vaa te yatpraapya na visheedasi ॥ 12 ॥

braahmanovaacha
pashya bhootaani duh’khena vyatishaktaani sarvashah’ ।
aatmaapi chaayam na mama sarvaa vaa pri’thivee mama ॥ 13 ॥

yathaa mama tathaanyeshaamiti buddhyaa na me vyathaa ।
etaam buddhimaham praapya na prahri’shye na cha vyathe ॥ 14 ॥

yathaa kaasht’ham cha kaasht’ham cha sameyaataam mahodadhau ।
sametya cha vyapeyaataam tadvadbhootasamaagamah’ ॥ 15 ॥

evam putraashcha pautraashcha jnyaatayo baandhavaastathaa ।
teshu sneho na kartavyo viprayogo hi tairdhruvam ॥ 16 ॥

adarshanaadaapatitah’ punashchaadarshanam gatah’ ।
na tvaasau veda na tvam tam kah’ sankamanushochasi ॥ 17 ॥

tri’shnaarti prabhavam duh’kham duh’khaarti prabhavam sukham ।
sukhaatsanjaayate duh’khamevametatpunah’ punah’ ।
sukhasyaanantaram duh’kham duh’khasyaanantaram sukham ॥ 18 ॥

sukhaattvam duh’khamaapannah’ punaraapatsyase sukham ।
na nityam labhate duh’kham na nityam labhate sukham ॥ 19 ॥

naalam sukhaaya suhri’do naalam duh’khaaya shatravah’ ।
na cha prajnyaalamarthaanaam na sukhaanaamalam dhanam ॥ 20 ॥

na buddhirdhanalaabhaaya na jaadyamasamri’ddhaye ।
lokaparyaaya vri’ttaantam praajnyo jaanaati netarah’ ॥ 21 ॥

buddhimantam cha mood’ham cha shooram bheerum jadam kavim ।
durbalam balavantam cha bhaaginam bhajate sukham ॥ 22 ॥

dhenurvatsasya gopasya svaaminastaskarasya cha ।
payah’ pibati yastasyaa dhenustasyeti nishchayah’ ॥ 23 ॥

ye cha mood’hatamaa loke ye cha buddheh’ param gataah’ ।
te naraah’ sukhamedhante klishyatyantarito janah’ ॥ 24 ॥

antyeshu remire dheeraa na te madhyeshu remire ।
antya praaptim sukhaamaahurduh’khamantaramantayoh’ ॥ 25 ॥

ye tu buddhisukham praaptaa dvandvaateetaa vimatsaraah’ ।
taannaivaarthaa na chaanarthaa vyathayanti kadaa chana ॥ 26 ॥

atha ye buddhimapraaptaa vyatikraantaashcha mood’hataam ।
te’tivelam prahri’shyanti santaapamupayaanti cha ॥ 27 ॥

nityapramuditaa mood’haa divi devaganaa iva ।
avalepena mahataa paridri’bdhaa vichetasah’ ॥ 28 ॥

sukham duh’khaantamaalasyam duh’kham daakshyam sukhodayam ।
bhootishchaiva shriyaa saardham dakshe vasati naalase ॥ 29 ॥

sukham vaa yadi vaa duh’kham dveshyam vaa yadi vaa priyam ।
praaptam praaptamupaaseeta hri’dayenaaparaajitah’ ॥ 30 ॥

shokasthaana sahasraani harshasthaana shataani cha ।
divase divase mood’hamaavishanti na pand’itam ॥ 31 ॥

buddhimantam kri’taprajnyam shushroosumanasooyakam ।
daantam jitendriyam chaapi shoko na spri’shate naram ॥ 32 ॥

etaam buddhim samaasthaaya guptachittashcharedbudhah’ ।
udayaastamayajnyam hi na shokah’ sprastumarhati ॥ 33 ॥

yannimittam bhavechchhokastraaso vaa duh’khameva vaa ।
aayaaso vaa yatomoolastadekaangamapi tyajet ॥ 34 ॥

yadyattyajati kaamaanaam tatsukhasyaabhipooryate ।
kaamaanusaaree purushah’ kaamaananu vinashyati ॥ 35 ॥

yachcha kaamasukham loke yachcha divyam mahatsukham ।
tri’shnaa kshayasukhasyaite naarhatah’ sodasheem kalaam ॥ 36 ॥

poorvadehakri’tam karma shubham vaa yadi vaashubham ।
praajnyam mood’ham tathaa shooram bhajate yaadri’sham kri’tam ॥ 37 ॥

evameva kilaitaani priyaanyevaapriyaani cha ।
yeeveshu parivartante duh’khaani cha sukhaani cha ॥ 38 ॥

tadevam buddhimaasthaaya sukham jeevedgunaanvitah’ ।
sarvaankaamaanjugupseta sangaankurveeta pri’sht’hatah’ ।
vri’tta esha hri’di praudho mri’tyuresha manomayah’ ॥ 39 ॥

yadaa samharate kaamaankoormo’ngaaneeva sarvashah’ ।
tadaatmajyotiraatmaa cha aatmanyeva praseedati ॥ 40 ॥

kim chideva mamatvena yadaa bhavati kalpitam ।
tadeva paritaapaartham sarvam sampadyate tadaa ॥ 41 ॥

na bibheti yadaa chaayam yadaa chaasmaanna bibhyati ।
yadaa nechchhati na dvesht’i brahma sampadyate tadaa ॥ 42 ॥

ubhe satyaanri’te tyaktvaa shokaanandau bhayaabhaye ।
priyaapriye parityajya prashaantaatmaa bhavishyasi ॥ 43 ॥

yadaa na kurute dheerah’ sarvabhooteshu paapakam ।
karmanaa manasaa vaachaa brahma sampadyate tadaa ॥ 44 ॥

yaa dustyajaa durmatibhiryaa na jeeryati jeeryatah’ ।
yo’sau praanaantiko rogastaam tri’shnaam tyajatah’ sukham ॥ 45 ॥

atra pingalayaa geetaa gaathaah’ shrooyanti paarthiva ।
yathaa saa kri’chchhrakaale’pi lebhe dharmam sanaatanam ॥ 46 ॥

sankete pingalaa veshyaa kaantenaaseedvinaakri’taa ।
atha kri’chchhragataa shaantaam buddhimaasthaapayattadaa ॥ 47 ॥

pingalaa
unmattaahamanunmattam kaantamanvavasam chiram ।
antike ramanam santam nainamadhyagamam puraa ॥ 48 ॥

ekasthoonam navadvaaramapidhaasyaamyagaarakam ।
kaa hi kaantamihaayaantamayam kaanteti mansyate ॥ 49 ॥

akaamaah’ kaamaroopena dhoortaa narakaroopinah’ ।
na punarvanchayishyanti pratibuddhaasmi jaagri’mi ॥ 50 ॥

anartho’pi bhavatyartho daivaatpoorvakri’tena vaa ।
sambuddhaaham niraakaaraa naahamadyaajitendriyaa ॥ 51 ॥

sukham niraashah’ svapiti nairaashyam paramam sukham ।
aashaamanaashaam kri’tvaa hi sukham svapiti pingalaa ॥ 52 ॥

bheeshmovaacha
etaishchaanyaishcha viprasya hetumadbhih’ prabhaashitaih’ ।
paryavasthaapito raajaa senajinmumude sukham ॥ 53 ॥

॥ iti pingalaageetaa samaaptaa ॥

Also Read:

Pingala Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Pingala Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top