Templesinindiainfo

Best Spiritual Website

Rishabha Gita Lyrics in English

Rishabha Geetaa in English:

॥ ri’shabhageetaa ॥ (Mahabharata Shantiparva)
adhyaayah’ 124
y
ime janaa narashresht’ha prashamsanti sadaa bhuvi ।
dharmasya sheelamevaadau tato me samshayo mahaan ॥ 1 ॥

yadi tachchhakyamasmaabhirjnyaatum dharmabhri’taam vara ।
shrotumichchhaami tatsarvam yathaitadupalabhyate ॥ 2 ॥

katham nu praapyate sheelam shrotumichchhaami bhaarata ।
kim lakshanam cha tatproktam broohi me vadataam vara ॥ 3 ॥

bh
puraa duryodhaneneha dhri’taraasht’raaya maanada ।
aakhyaatam tapyamaanena shriyam dri’sht’vaa tathaagataam ॥ 4 ॥

indraprasthe mahaaraaja tava sa bhraatri’kasya ha ।
sabhaayaam chaavahasanam tatsarvam shri’nu bhaarata ॥ 5 ॥

bhavatastaam sabhaam dri’sht’vaa samri’ddhim chaapyanuttamaam ।
duryodhanastadaaseenah’ sarvam pitre nyavedayat ॥ 6 ॥

shrutvaa cha dhri’taraasht’ro’pi duryodhana vachastadaa ।
abraveetkarna sahitam duryodhanamidam vachah’ ॥ 7 ॥

kimartham tapyase putra shrotumichchhaami tattvatah’ ।
shrutvaa tvaamanuneshyaami yadi samyagbhavishyasi ॥ 8 ॥

yathaa tvam mahadaishvaryam praaptah’ parapuranjaya ।
kinkaraa bhraatarah’ sarve mitraah’ sambandhinastathaa ॥ 9 ॥

aachchhaadayasi praavaaraanashnaasi pishitaudanam ।
aajaaneyaa vahanti tvaam kasmaachchhochasi putraka ॥ 10 ॥

d
dasha taani sahasraani snaatakaanaam mahaatmanaam ।
bhunjate rukmapaatreeshu yudhisht’hira niveshane ॥ 11 ॥

dri’sht’vaa cha taam sabhaam divyaam divyapushpaphalaanvitaam ।
ashvaamstittira kalmaashaanratnaani vividhaani cha ॥ 12 ॥

dri’sht’vaa taam paand’aveyaanaamri’ddhimindropamaam shubhaam ।
amitraanaam sumahateemanushochaami maanada ॥ 13 ॥

dh
yadeechchhasi shriyam taata yaadri’sheem taam yudhisht’hire ।
vishisht’aam vaa naravyaaghra sheelavaanbhava putraka ॥ 14 ॥

sheelena hi trayo lokaah’ shakyaa jetum na samshayah’ ।
na hi kim chidasaadhyam vai loke sheelavataam bhavet ॥ 15 ॥

ekaraatrena maandhaataa tryahena janamejayah’ ।
saptaraatrena naabhaagah’ pri’thiveem pratipedivaan ॥ 16 ॥

ete hi paarthivaah’ sarve sheelavanto damaanvitaah’ ।
atasteshaam gunakreetaa vasudhaa svayamaagamat ॥ 17 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
naaradena puraa proktam sheelamaashritya bhaarata ॥ 18 ॥

prahraadena hri’tam raajyam mahendrasya mahaatmanah’ ।
sheelamaashritya daityena trailokyam cha vasheekri’tam ॥ 19 ॥

tato bri’haspatim shakrah’ praanjalih’ samupasthitah’ ।
uvaacha cha mahaapraajnyah’ shreya ichchhaami veditum ॥ 20 ॥

tato bri’haspatistasmai jnyaanam naih’shreyasam param ।
kathayaamaasa bhagavaandevendraaya kuroodvaha ॥ 21 ॥

etaavachchhreya ityeva bri’haspatirabhaashata ।
indrastu bhooyah’ paprachchha kva vishesho bhavediti ॥ 22 ॥

b
vishesho’sti mahaamstaata bhaargavasya mahaatmanah’ ।
tatraagamaya bhadram te bhooya eva purandara ॥ 23 ॥

dh
aatmanastu tatah’ shreyo bhaargavaatsumahaayashaah’ ।
nyaanamaagamayatpreetyaa punah’ sa paramadyutih’ ॥ 24 ॥

tenaapi samanujnyaato bhaagavena mahaatmanaa ।
shreyo’steeti punarbhooyah’ shukramaaha shatakratuh’ ॥ 25 ॥

bhaargavastvaaha dharmajnyah’ prahraadasya mahaatmanah’ ।
nyaanamasti visheshena tato hri’sht’ash cha so’bhavat ॥ 26 ॥

sa tato braahmano bhootvaa prahraadam paakashaasanah’ ।
sri’tvaa provaacha medhaavee shreya ichchhaami veditum ॥ 27 ॥

prahraadastvabraveedvipram kshano naasti dvijarshabha ।
trailokyaraajye saktasya tato nopadishaami te ॥ 28 ॥

braahmanastvabraveedvaakyam kasminkaale kshano bhavet ।
tatopadisht’amichchhaami yadyatkaaryaantaram bhavet ॥ 29 ॥

tatah’ preeto’bhavadraajaa prahraado brahmavaadine ।
tathetyuktvaa shubhe kaale jnyaanatattvam dadau tadaa ॥ 30 ॥

braahmano’pi yathaanyaayam guruvri’ttimanuttamaam ।
chakaara sarvabhaavena yadvatsa manasechchhati ॥ 31 ॥

pri’sht’hashcha tena bahushah’ praaptam kathamarindama ।
trailokyaraajyam dharmajnya kaaranam tadbraveehi me ॥ 32 ॥

p
naasooyaami dvijashresht’ha raajaasmeeti kadaa chana ।
kavyaani vadataam taata samyachchhaami vahaami cha ॥ 33 ॥

te visrabdhaah’ prabhaashante samyachchhanti cha maam sadaa ।
te maa kavya pade saktam shushrooshumanasooyakam ॥ 34 ॥

dharmaatmaanam jitakrodham samyatam samyatendriyam ।
samaachinvanti shaastaarah’ kshaudram madhviva makshikaah’ ॥ 35 ॥

so’ham vaagagrapisht’aanaam rasaanaamavalehitaa ।
svajaatyaanadhitisht’haami nakshatraaneeva chandramaah’ ॥ 36 ॥

etatpri’thivyaamamri’tametachchakshuranuttamam ।
yadbraahmana mukhe kavyametachchhrutvaa pravartate ॥ 37 ॥

dh
etaavachchhreya ityaaha prahraado brahmavaadinam ।
shushrooshitastena tadaa daityendro vaakyamabraveet ॥ 38 ॥

yathaavadguruvri’ttyaa te preeto’smi dvijasattama ।
varam vri’neeshva bhadram te pradaataasmi na samshayah’ ॥ 39 ॥

kri’tamityeva daityendramuvaacha sa cha vai dvijah’ ।
prahraadastvabraveetpreeto gri’hyataam vara ityuta ॥ 40 ॥

br
yadi raajanprasannastvam mama chechchhasi cheddhitam ।
bhavatah’ sheelamichchhaami praaptumesha varo mama ॥ 41 ॥

dh
tatah’ preetashcha daityendro bhayam chaasyaabhavanmahat ।
vare pradisht’e viprena naalpatejaayamityuta ॥ 42 ॥

evamastviti tam praaha prahraado vismitastadaa ।
upaakri’tya tu vipraaya varam duh’khaanvito’bhavat ॥ 43 ॥

datte vare gate vipre chintaaseenmahatee tatah’ ।
prahraadasya mahaaraaja nishchayam na cha jagmivaan ॥ 44 ॥

tasya chintayatastaata chhaayaa bhootam mahaadyute ।
tejo vigrahavattaata shareeramajahaattadaa ॥ 45 ॥

tamapri’chchhanmahaakaayam prahraadah’ ko bhavaaniti ।
pratyaaha nanu sheelo’smi tyakto gachchhaamyaham tvayaa ॥ 46 ॥

tasmindvija vare raajanvatsyaamyahamaninditam ।
yo’sau shishyatvamaagamya tvayi nityam samaahitah’ ।
ityuktvaantarhitam tadvai shakram chaanvavishatprabho ॥ 47 ॥

tasmimstejasi yaate tu taadri’groopastato’parah’ ।
shareeraannih’sri’tastasya ko bhavaaniti chaabraveet ॥ 48 ॥

dharmam prahraada maam viddhi yatraasau dvijasattamah’ ।
tatra yaasyaami daityendra yatah’ sheelam tato hyaham ॥ 49 ॥

tato’paro mahaaraaja prajvajanniva tejasaa ।
shareeraannih’sri’tastasya prahraadasya mahaatmanah’ ॥ 50 ॥

ko bhavaaniti pri’sht’ashcha tamaaha sa mahaadyutih’ ।
satyamasmyasurendraagrya yaasye’ham dharmamanviha ॥ 51 ॥

tasminnanugate dharmam purushe purusho’parah’ ।
nishchakraama tatastasmaatpri’sht’hashchaaha mahaatmanaa ।
vri’ttam prahraada maam viddhi yatah’ satyam tato hyaham ॥ 52 ॥

tasmingate mahaashvetah’ shareeraattasya niryayau ।
pri’sht’ashchaaha balam viddhi yato vri’ttamaham tatah’ ।
ityuktvaa cha yayau tatra yato vri’ttam naraadhipa ॥ 53 ॥

tatah’ prabhaamayee devee shareeraattasya niryayau ।
taamapri’chchhatsa daityendrah’ saa shreerityevamabraveet ॥ 54 ॥

ushitaasmi sukham veera tvayi satyaparaakrame ।
tvayaa tyaktaa gamishyaami balam yatra tato hyaham ॥ 55 ॥

tato bhayam praaduraaseetprahraadasya mahaatmanah’ ।
apri’chchhata cha taam bhooyah’ kva yaasi kamalaalaye ॥ 56 ॥

tvam hi satyavrataa devee lokasya parameshvaree ।
kashchaasau braahmanashresht’hastattvamichchhaami veditum ॥ 57 ॥

zree
sa shakro brahma chaaree cha yastvayaa chopashikshitah’ ।
trailokye te yadaishvaryam tattenaapahri’tam prabho ॥ 58 ॥

sheelena hi tvayaa lokaah’ sarve dharmajnya nirjitaah’ ।
tadvijnyaaya mahendrena tava sheelam hri’tam prabho ॥ 59 ॥

dharmah’ satyam tathaa vri’ttam balam chaiva tathaa hyaham ।
sheelamoolaa mahaapraajnya sadaa naastyatra samshayah’ ॥ 60 ॥

bh
evamuktvaa gataa tu shreeste cha sarve yudhisht’hira ।
duryodhanastu pitaram bhooya evaabraveedidam ॥ 61 ॥

sheelasya tattvamichchhaami vettum kauravanandana ।
praapyate cha yathaa sheelam tamupaayam vadasva me ॥ 62 ॥

dh
sopaayam poorvamuddisht’am prahraadena mahaatmanaa ।
sankshepatastu sheelasya shri’nu praaptim naraadhipa ॥ 63 ॥

adrohah’ sarvabhooteshu karmanaa manasaa giraa ।
anugrahashcha daanam cha sheelametatprashasyate ॥ 64 ॥

yadanyeshaam hitam na syaadaatmanah’ karma paurusham ।
apatrapeta vaa yena na tatkuryaatkatham chana ॥ 65 ॥

tattu karma tathaa kuryaadyena shlaagheta samsadi ।
etachchheelam samaasena kathitam kurusattama ॥ 66 ॥

yadyapyasheelaa nri’pate praapnuvanti kva chichchhriyam ।
na bhunjate chiram taata sa moolaash cha patanti te ॥ 67 ॥

etadviditvaa tattvena sheelavaanbhava putraka ।
yadeechchhasi shriyam taata suvishisht’aam yudhisht’hiraat ॥ 68 ॥

bh
etatkathitavaanputre dhri’taraasht’ro naraadhipa ।
etatkurushva kaunteya tatah’ praapsyasi tatphalam ॥ 69 ॥

adhyaayah’ 125
y
sheelam pradhaanam purushe kathitam te pitaamaha ।
kathamaashaa samutpannaa yaa cha saa tadvadasva me ॥ 1 ॥

samshayo me mahaanesha samutpannah’ pitaamaha ।
chhettaa cha tasya naanyo’sti tvattah’ parapuranjaya ॥ 2 ॥

pitaamahaashaa mahatee mamaaseeddhi suyodhane ।
praapte yuddhe tu yadyuktam tatkartaayamiti prabho ॥ 3 ॥

sarvasyaashaa sumahatee purushasyopajaayate ।
tasyaam vihanyamaanaayaam duh’kho mri’tyurasamshayam ॥ 4 ॥

so’ham hataasho durbuddhih’ kri’tastena duraatmanaa ।
dhaartaraasht’rena raajendra pashya mandaatmataam mama ॥ 5 ॥

aashaam mahattaraam manye parvataadapi sa drumaat ।
aakaashaadapi vaa raajannaprameyaiva vaa punah’ ॥ 6 ॥

eshaa chaiva kurushresht’ha durvichintyaa sudurlabhaa ।
durlabhatvaachcha pashyaami kimanyaddurlabham tatah’ ॥ 7 ॥

bh
atra te vartayishyaami yudhisht’hira nibodha tat ।
itihaasam sumitrasya nirvri’ttamri’shabhasya cha ॥ 8 ॥

sumitro naama raajarshirhaihayo mri’gayaam gatah’ ।
sasaara sa mri’gam viddhvaa baanena nataparvanaa ॥ 9 ॥

sa mri’go baanamaadaaya yayaavamitavikramah’ ।
sa cha raajaa balee toornam sasaara mri’gamantikaat ॥ 10 ॥

tato nimnam sthalam chaiva sa mri’go’dravadaashugah’ ।
muhoortameva raajendra samena sa pathaagamat ॥ 11 ॥

tatah’ sa raajaa taarunyaadaurasena balena cha ।
sasaara baanaasanabhri’tsakhad’go hamsavattadaa ॥ 12 ॥

teertvaa nadaannadeemshchaiva palvalaani vanaani cha ।
atikramyaabhyatikramya sasaaraiva vanecharan ॥ 13 ॥

sa tu kaamaanmri’go raajannaasaadyaasaadya tam nri’pam ।
punarabhyeti javano javena mahataa tatah’ ॥ 14 ॥

sa tasya baanairbahubhih’ samabhyasto vanecharah’ ।
prakreed’anniva raajendra punarabhyeti chaantikam ॥ 15 ॥

punashcha javamaasthaaya javano mri’gayoothapah’ ।
ateetyaateetya raajendra punarabhyeti chaantikam ॥ 16 ॥

tasya marmachchhidam ghoram sumitro’mitrakarshanah’ ।
samaadaaya sharashresht’ham kaarmukaanniravaasri’jat ॥ 17 ॥

tato gavyooti maatrena mri’gayoothapa yoothapah’ ।
tasya baana patham tyaktvaa tasthivaanprahasanniva ॥ 18 ॥

tasminnipatite baane bhoomau prajalite tatah’ ।
pravivesha mahaaranyam mri’go raajaapyathaadravat ॥ 19 ॥

pravishya tu mahaaranyam taapasaanaamathaashramam ।
aasasaada tato raajaa shraantashchopaavishatpunah’ ॥ 20 ॥

tam kaarmukadharam dri’sht’vaa shramaartam kshudhitam tadaa ।
sametya ri’shayastasminpoojaam chakruryathaavidhi ॥ 21 ॥

ri’shayo raajashaardoolamapri’chchhansvam prayojanam ।
kena bhadra mukhaarthena sampraapto’si tapovanam ॥ 22 ॥

padaatirbaddhanistrimsho dhanvee baanee nareshvara ।
etadichchhaama vijnyaatum kutah’ praapto’si maanada ।
kasminkule hi jaatastvam kimnaamaasi braveehi nah’ ॥ 23 ॥

tatah’ sa raajaa sarvebhyo dvijebhyah’ purusharshabha ।
aachakhyau tadyathaanyaayam paricharyaam cha bhaarata ॥ 24 ॥

haihayaanaam kule jaatah’ sumitro mitranandanah’ ।
charaami mri’gayoothaani nighnanbaanaih’ sahasrashah’ ।
balena mahataa guptah’ saamaatyah’ saavarodhanah’ ॥ 25 ॥

mri’gastu viddho baanena mayaa sarati shalyavaan ।
tam dravantamanu praapto vanametadyadri’chchhayaa ।
bhavatsakaashe nasht’ashreerhataashah’ shramakarshitah’ ॥ 26 ॥

kim nu duh’khamato’nyadvai yadaham shramakarshitah’ ।
bhavataamaashramam praapto hataasho nasht’alakshanah’ ॥ 27 ॥

na raajyalakshanatyaago na purasya tapodhanaah’ ।
duh’kham karoti tatteevram yathaashaa vihataa mama ॥ 28 ॥

himavaanvaa mahaashailah’ samudro vaa mahodadhih’ ।
mahattvaannaanvapadyetaam rodasyorantaram yathaa ।
aashaayaastapasi shresht’haastathaa naantamaham gatah’ ॥ 29 ॥

bhavataam viditam sarvam sarvajnyaa hi tapodhanaah’ ।
bhavantah’ sumahaabhaagaastasmaatprakshyaami samshayam ॥ 30 ॥

aashaavaanpurusho yah’ syaadantarikshamathaapi vaa ।
kim nu jyaayastaram loke mahattvaatpratibhaati vah’ ।
etadichchhaami tattvena shrotum kimiha durlabham ॥ 31 ॥

yadi guhyam taponityaa na vo brooteha maachiram ।
na hi guhyamatah’ shrotumichchhaami dvijapungavaah’ ॥ 32 ॥

bhavattapo vighaato vaa yena syaadvirame tatah’ ।
yadi vaasti kathaa yogo yo’yam prashno mayeritah’ ॥ 33 ॥

etatkaaranasaamagryam shrotumichchhaami tattvatah’ ।
bhavanto hi taponityaa brooyuretatsamaahitaah’ ॥ 34 ॥

adhyaayah’ 126
bh
tatasteshaam samastaanaamri’sheenaamri’shisattamah’ ।
ri’shabho naama viprarshih’ smayanniva tato’braveet ॥ 1 ॥

puraaham raajashaardoola teerthaanyanucharanprabho ।
samaasaaditavaandivyam naranaaraayanaashramam ॥ 2 ॥

yatra saa badaree ramyaa hrado vaihaayasastathaa ।
yatra chaashvashiraa raajanvedaanpat’hati shaashvataan ॥ 3 ॥

tasminsarasi kri’tvaaham vidhivattarpanam puraa ।
pitree’naam devataanaam cha tato”shramamiyaam tadaa ॥ 4 ॥

remaate yatra tau nityam naranaaraayanaavri’shee ।
adooraadaashramam kam chidvaasaarthamagamam tatah’ ॥ 5 ॥

tatashcheeraajinadharam kri’shamuchchamateeva cha ।
adraakshamri’shimaayaantam tanum naama tapo nidhim ॥ 6 ॥

anyairnarairmahaabaaho vapushaasht’a gunaanvitam ।
kri’shataa chaapi raajarshe na dri’sht’aa taadri’shee kva chit ॥ 7 ॥

shareeramapi raajendra tasya kaanisht’hikaa samam ।
greevaa baahoo tathaa paadau keshaashchaadbhutadarshanaah’ ॥ 8 ॥

shirah’ kaayaanuroopam cha karnau nete tathaiva cha ।
tasya vaakchaiva chesht’aa cha saamaanye raajasattama ॥ 9 ॥

dri’sht’vaaham tam kri’sham vipram bheetah’ paramadurmanaah’ ।
paadau tasyaabhivaadyaatha sthitah’ praanjaliragratah’ ॥ 10 ॥

nivedya naamagotram cha pitaram cha nararshabha ।
pradisht’e chaasane tena shanairahamupaavisham ॥ 11 ॥

tatah’ sa kathayaamaasa kathaa dharmaarthasamhitaah’ ।
ri’shimadhye mahaaraaja tatra dharmabhri’taam varah’ ॥ 12 ॥

tasmimstu kathayatyeva raajaa raajeevalochanah’ ।
upaayaajjavanairashvaih’ sabalah’ saavarodhanah’ ॥ 13 ॥

smaranputramaranye vai nasht’am paramadurmanaah’ ।
bhooridyumna pitaa dheemaanraghushresht’ho mahaayashaah’ ॥ 14 ॥

iha drakshyaami tam putram drakshyaameeheti paarthivah’ ।
evamaashaakri’to raajamshcharanvanamidam puraa ॥ 15 ॥

durlabhah’ sa mayaa drasht’um noonam paramadhaarmikah’ ।
ekah’ putro mahaaranye nasht’a ityasakri’ttadaa ॥ 16 ॥

durlabhah’ sa mayaa drasht’umaashaa cha mahatee mama ।
tayaa pareetagaatro’ham mumoorshurnaatra samshayah’ ॥ 17 ॥

etachchhrutvaa sa bhagavaamstanurmunivarottamah’ ।
avaakshiraa dhyaanaparo muhoortamiva tasthivaan ॥ 18 ॥

tamanudhyaantamaalakshya raajaa paramadurmanaah’ ।
uvaacha vaakyam deenaatmaa mandam mandamivaasakri’t ॥ 19 ॥

durlabham kim nu viprarshe aashaayaashchaiva kim bhavet ।
braveetu bhagavaanetadyadi guhyam na tanmayi ॥ 20 ॥

maharshirbhagavaamstena poorvamaaseedvimaanitah’ ।
baalishaam buddhimaasthaaya mandabhaagyatayaatmanah’ ॥ 21 ॥

arthayankalasham raajankaanchanam valkalaani cha ।
nirvinnah’ sa tu viprarshirniraashah’ samapadyata ॥ 22 ॥

evamuktvaabhivaadyaatha tamri’shim lokapoojitam ।
shraanto nyasheedaddharmaatmaa yathaa tvam narasattama ॥ 23 ॥

arghyam tatah’ samaaneeya paadyam chaiva mahaanri’shih’ ।
aaranyakena vidhinaa raajnye sarvam nyavedayat ॥ 24 ॥

tataste munayah’ sarve parivaarya nararshabham ।
upaavishanpuraskri’tya saptarshaya iva dhruvam ॥ 25 ॥

apri’chchhamshchaiva te tatra raajaanamaparaajitam ।
prayojanamidam sarvamaashramasya praveshanam ॥ 26 ॥

raajaa
veera dyumna iti khyaato raajaaham dikshu vishrutah’ ।
bhoori dyumnam sutam nasht’amanvesht’um vanamaagatah’ ॥ 27 ॥

ekaputrah’ sa vipraagrya baala eva cha so’nagha ।
na dri’shyate vane chaasmimstamanvesht’um charaamyaham ॥ 28 ॥

rsabha
evamukte tu vachane raajnyaa muniradhomukhah’ ।
tooshneemevaabhavattatra na cha pratyuktavaannri’pam ॥ 29 ॥

sa hi tena puraa vipro raajnyaa naatyartha maanitah’ ।
aashaa kri’sham cha raajendra tapo deergham samaasthitah’ ॥ 30 ॥

pratigrahamaham raajnyaam na karishye katham chana ।
anyeshaam chaiva varnaanaamiti kri’tvaa dhiyam tadaa ॥ 31 ॥

aashaa hi purusham baalam laalaapayati tasthushee ।
taamaham vyapaneshyaami iti kri’tvaa vyavasthitah’ ॥ 32 ॥

r
aashaayaah’ kim kri’shatvam cha kim cheha bhuvi durlabham ।
braveetu bhagavaanetattvam hi dharmaarthadarshivaan ॥ 33 ॥

rsabha
tatah’ samsmri’tya tatsarvam smaarayishyannivaabraveet ।
raajaanam bhagavaanviprastatah’ kri’sha tanustanuh’ ॥ 34 ॥

kri’shatve na samam raajannaashaayaa vidyate nri’pa ।
tasyaa vai durlabhatvaattu praarthitaah’ paarthivaa mayaa ॥ 35 ॥

r
kri’shaakri’she mayaa brahmangri’heete vachanaattava ।
durlabhatvam cha tasyaiva veda vaakyamiva dvija ॥ 36 ॥

samshayastu mahaapraajnya sanjaato hri’daye mama ।
tanme sattama tattvena vaktumarhasi pri’chchhatah’ ॥ 37 ॥

tvattah’ kri’shataram kim nu braveetu bhagavaanidam ।
yadi guhyam na te vipra loke’sminkim nu durlabham ॥ 38 ॥

krzaatanu
durlabho’pyatha vaa naasti yo’rthee dhri’timivaapnuyaat ।
sudurlabhatarastaata yo’rthinam naavamanyate ॥ 39 ॥

samshrutya nopakriyate param shaktyaa yathaarhatah’ ।
saktaa yaa sarvabhooteshu saashaa kri’shataree mayaa ॥ 40 ॥

ekaputrah’ pitaa putre nasht’e vaa proshite tathaa ।
pravri’ttim yo na jaanaati saashaa kri’shataree mayaa ॥ 41 ॥

prasave chaiva naareenaam vri’ddhaanaam putra kaaritaa ।
tathaa narendra dhaninaamaashaa kri’shataree mayaa ॥ 42 ॥

rsabha
etachchhrutvaa tato raajansa raajaa saavarodhanah’ ।
samspri’shya paadau shirasaa nipapaata dvijarshabhe ॥ 43 ॥

raajaa
prasaadaye tvaa bhagavanputrenechchhaami sangatim ।
vri’neeshva cha varam vipra yamichchhasi yathaavidhi ॥ 44 ॥

rsabha
abraveechcha hi tam vaakyam raajaa raajeevalochanah’ ।
satyametadyathaa vipra tvayoktam naastyato mri’shaa ॥ 45 ॥

tatah’ prahasya bhagavaamstanurdharmabhri’taam varah’ ।
putramasyaanayatkshipram tapasaa cha shrutena cha ॥ 46 ॥

tam samaanaayya putram tu tadopaalabhya paarthivam ।
aatmaanam darshayaamaasa dharmam dharmabhri’taam varah’ ॥ 47 ॥

sandarshayitvaa chaatmaanam divyamadbhutadarshanam ।
vipaapmaa vigatakrodhashchachaara vanamantikaat ॥ 48 ॥

etaddri’sht’am mayaa raajamstatashcha vachanam shrutam ।
aashaamapanayasvaashu tatah’ kri’shatareemimaam ॥ 49 ॥

bh
sa tatrokto mahaaraaja ri’shabhena mahaatmanaa ।
sumitro’panayatkshipramaashaam kri’shatareem tadaa ॥ 50 ॥

evam tvamapi kaunteya shrutvaa vaaneemimaam mama ।
sthiro bhava yathaa raajanhimavaanachalottamah’ ॥ 51 ॥

tvam hi drasht’aa cha shrotaa cha kri’chchhreshvarthakri’teshviha ।
shrutvaa mama mahaaraaja na santaptumihaarhasi ॥ 52 ॥

॥ iti ri’shabhageetaa samaaptaa ॥

Also Read:

Rishabha Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Rishabha Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top