Templesinindiainfo

Best Spiritual Website

Vasishtha Gita Lyrics in English

Vasishtha Geetaa in English:

॥ vasisht’ha geetaa ॥
nirvaana prakarana uttaraardha sargah’ 39
॥ atha vasisht’ha geetaa ॥

shreevasisht’ha uvaacha ।
sanjaataakri’trimaksheenasamsri’tipratyayah’ pumaan ।
sankalpo na sankalpam vetti tenaasadeva sah’ ॥ 1 ॥

shvaasaanmlaanirivaadarshe kuto’pyahamiti sthitaa ।
vidi saa’kaaranam dri’sht’aa nashyantyaashu na labhyate ॥ 2 ॥

yasya ksheenaavaranataa shaantasarvehatoditaa ।
paramaamri’tapoornaatmaa sattayaiva sa raajate ॥ 3 ॥

sarvasandehadurdhvaantamihikaamaatarishvanaa ।
bhaati bhaasvaddhiyaa deshastena poornenduneva kham ॥ 4 ॥

visamsri’tirvisandeho labdhajyotirniraavri’tih’ ।
sharadaakaashavishado jnyeyo vijnyaayate budhah’ ॥ 5 ॥

nih’sankalpo niraadhaarah’ shaantah’ sparshaatpavitrataam ।
antah’sheetala aadhatte brahmalokaadivaanilah’ ॥ 6 ॥

asadroopopalambhaanaamiyam vastusvabhaavataa ।
yatsvargavedanam svapnavandhyaaputropalambhavat ॥ 7 ॥

avidyamaanamevedam jagadyadanubhooyate ।
asadroopopalambhasya saishaa vastusvabhaavataa ॥ 8 ॥

asatyeshveva samsaareshvaastaamarthah’ kuto bhavet ।
sargaapavargayoh’ shabdaaveva vandhyaasutopamau ॥ 9 ॥

yagadbrahmatayaa satyamanirmitamabhaavitam ।
anisht’hitam chaanyathaa tu naaham naavagatam cha tat ॥ 10 ॥

aatmasvabhaavavishraanteriyam vastusvabhaavataa ।
yadahantaadisargaadiduh’khaadyanupalambhataa ॥ 11 ॥

kshanaadyojanalakshaantam praapte deshaantare chitah’ ।
chetane’yasya tadroopam maargamadhye niranjanam ॥ 12 ॥

aspandavaatasadri’sham khakoshaabhaasachinmayam ।
achetyam shaantamuditam lataavikasanopamam ॥ 13 ॥

sarvasya jantujaatasya tatsvabhaavam vidurbudhaah’ ।
sargopalambho galati tatrasthasya vivekinah’ ॥ 14 ॥

sushupte svapnadheernaasti svapne naasti sushuptadheeh’ ।
sarganirvaanayorbhraantee sushuptasvapnayoriva ॥ 15 ॥

bhraantivastusvabhaavo’sau na svapno na sushuptataa ।
na sargo na cha nirvaanam satyam shaantamasheshatah’ ॥ 16 ॥

bhraantistvasanmaatramayee prekshitaa chenna labhyate ।
shuktiroopyamivaasatyam kila sampraapyate katham ॥ 17 ॥

yanna labdham cha tannaasti tena bhraanterasambhavah’ ।
svabhaavaadupalambho’nyo naasti kasya na kasyachit ॥ 18 ॥

svabhaava eva sarvasmai svadate kila sarvadaa ।
anaanaiva hi naaneva kim vaadaih’ samvibhaavyataam ॥ 19 ॥

asvabhaave mahadduh’kham svabhaave kevalam shamah’ ।
iti buddhyaa vichaaryaantaryadisht’am tadvidheeyataam ॥ 20 ॥

sookshme beeje’styagah’ sthoolo dri’sht’amityupapadyate ।
shive moorte jaganmoortamasteetyuttamasankathaa ॥ 21 ॥

roopaalokamanaskaarabuddhyahantaadayah’ pare ।
svaroopabhootaah’ salile dravatvamiva khaatmakaah’ ॥ 22 ॥

moorto yathaa svasadri’shaih’ karotyavayavaih’ kriyaah’ ।
aatmabhootaistathaa bhootaishchidaakaashamakartri’ sat ॥ 23 ॥

aatmasthaadahamityaadirasmadaaderasamsri’teh’ ।
shabdo’rthabhaavamukto yah’ pat’ahaadishu jaayate ॥ 24 ॥

yadbhaatam prekshayaa naasti tannaastyeva nirantaram ।
yagadroopamaroopaatma brahma brahmani samsthitam ॥ 25 ॥

yeshaamasti jagatsvapnaste svapnapurushaa mithah’ ।
na santi hyaatmani mitho naasmaasvambarapushpavat ॥ 26 ॥

mayi brahmaikaroopam te shaantamaakaashakoshavat ।
vaayoh’ spandairivaabhinnairvyavahaaraishcha tanmayi ॥ 27 ॥

aham tu sanmayasteshaam svapnah’ svapnavataamiva ।
te tu noonamasanto me sushuptasvapnakaa iva ॥ 28 ॥

taistu yo vyavahaaro me tadbrahma brahmani sthitam ।
te yatpashyanti pashyantu tattairalamalam mama ॥ 29 ॥

ahamaatmani naivaasmi brahmasatteyamaatataa ।
tvadartham samudeteeva tathaaroopaiva vaagiyam ॥ 30 ॥

aviruddhaviruddhasya shuddhasamvinmayaatmanah’ ।
na bhogechchhaa na mokshechchhaa hri’di sphurati tadvidah’ ॥ 31 ॥

svabhaavamaatraayatte’sminbandhamokshakrame nri’naam ।
kadarthanetyaho mohaadgoshpade’pyudadhibhramah’ ॥ 32 ॥

svabhaavasaadhane mokshe’bhaavopashamaroopini ।
na dhanaanyupakurvanti na mitraani na cha kriyaah’ ॥ 33 ॥

tailabindurbhavatyuchchaishchakramappatito yathaa ।
tathaashu chetyasankalpe sthitaa bhavati chijjagat ॥ 34 ॥

yaagrati svapnavri’ttaantasthitiryaadri’grasaa smri’tau ।
taadri’grasaahantvajagajjaalasamsthaa vivekinah’ ॥ 35 ॥

tenaivaabhyaasayogena yaati tattanutaam tathaa ।
yathaa naaham na samsaarah’ shaantamevaavashishyate ॥ 36 ॥

yadaa yadaa svabhaavaarkah’ sthitimeti tadaa tadaa ।
bhogaandhakaaro galati na sannapyanubhooyate ॥ 37 ॥

mohamahattaarahitah’
sphurati mri’tau bhavati bhaasate cha tathaa ।
buddhyaadikarananikaro
yasmaaddeepaadivaalokah’ ॥ 38 ॥

ityaarshe shreevaasisht’hamahaaraamaayane
vaalmikeeye devadootokte mokshopaaye nirvaanaprakarane
uttaraardhe vasisht’hageetaasu svabhaavavishraantiyogopadesho
naamaikonachatvaarimshah’ sargah’ ॥ 39 ॥

॥ sargah’ 40 ॥

shreevasisht’ha uvaacha –
roopaalokamanaskaarabuddhyaadeendriyavedanam ।
svaroopam viduramlaanamasvabhaavasya vastunah’ ॥ 1 ॥

asvabhaavatanutvena svabhaavasthitiraatataa ।
yadodeti tadaa sargo bhramaabhah’ pratibhaasate ॥ 2 ॥

yadaa svabhaavavishraantih’ sthitimeti shamaatmikaa ।
yagaddri’shyam tadaa svapnah’ sushupta iva shaamyati ॥ 3 ॥

bhogaa bhavamahaarogaa bandhavo dri’d’habandhanam ।
anarthaayaarthasampattiraatmanaatmani shaamyataam ॥ 4 ॥

asvabhaavaatmataa sargah’ svabhaavaikaatmataa shivah’ ।
bhooyataam paramavyomnaa shaamyataam meha taamyataam ॥ 5 ॥

naatmaanamavagachchhaami na dri’shyam cha jagadbhramam ।
brahma shaantam pravisht’o’smi brahmaivaasmi niraamayah’ ॥ 6 ॥

tvameva pashyasi tvantvam sattvam shabdaarthajri’mbhitam ।
pashyaami shaantamevaaham kevalam paramam nabhah’ ॥ 7 ॥

brahmanyeva paraakaashe roopaalokamanomayaah’ ।
vibhramaastava sanjaatakalpaah’ spandaa ivaanile ॥ 8 ॥

brahmaatmaa vetti no sargam sargaatmaa brahma vetti no ।
sushupto vetti no svapnam svapnastho na sushuptakam ॥ 9 ॥

prabuddho brahmajagatorjaagratsvapnadri’shoriva ।
roopam jaanaati bhaaroopam jeevanmuktah’ prashaantadheeh’ ॥ 10 ॥

yathaabhootamidam sarvam parijaanaati bodhavaan ।
samshaamyati cha shuddhaatmaa sharadeeva payodharah’ ॥ 11 ॥

smri’tisthah’ kalpanastho vaa yathaakhyaatashcha sangarah’ ।
sadasadbhraantataamaatrastathaahantvajagadbhramah’ ॥ 12 ॥

aatmanyapi naasti hi yaa
drasht’aa yasyaa na vidyate kashchit ।
na cha shoonyam naashoonyam
bhraantiriyam bhaasate seti ॥ 13 ॥

ityaarshe shreevaasisht’hamahaaraamaayane
vaalmikeeye devadootokte mokshopaaye nirvaanaprakarane
uttaraardhe vasisht’hageetaasu aatmavishraantikathanam
naama chatvaarimshah’ sargah’ ॥ 40 ॥

Also Read:

Sri Lakshmana Gita from Sri Ramacharitamanas Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Vasishtha Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top