Templesinindiainfo

Best Spiritual Website

1000 Names of Balarama | Sahasranama Stotram Lyrics in English

Bala Rama Sahasranamastotram Lyrics in English:

॥ balaramasahasranamastotram ॥

duryodhana uvaca –

balabhadrasya devasya pradvipaka mahamune ।
namnam sahasram me bruhi guhyam devaganairapi ॥ 1 ॥

pradvipaka uvaca –

sadhu sadhu maharaja sadhu te vimalam yasah ।
yatprcchase paramidam gargoktam devadurlabham ॥ 2 ॥

namnam sahasram divyanam vaksyami tava cagratah ।
gargacaryena gopibhyo dattam krsnatate subhe ॥ 3 ॥

Om asya sribalabhadrasahasranamastrotramantrasya
gargacarya rsih anustup chandah
sankarsanah paramatma devata balabhadra iti bijam
revatiti saktih ananta iti kilakam
balabhadraprityarthe jape viniyogah ॥

atha dhyanam ।

sphuradamalakiritam kinkinikankanarham
caladalakakapolam kundalasrimukhabjam ।
tuhinagirimanojnam nilameghambaradhyam
halamusalavisalam kamapalam samide ॥ 4 ॥

Om balabhadro ramabhadro ramah sankarsano’cyutah ।
revatiramano devah kamapalo halayudhah ॥ 5 ॥

nilambarah svetavarno baladevo’cyutagrajah ।
pralambaghno mahaviro rauhineyah pratapavan ॥ 6 ॥

talanko musali hali hariryaduvaro bali ।
sirapanih padmapanirlagudi venuvadanah ॥ 7 ॥

kalindibhedano viro balah prabala urdhvagah ।
vasudevakalanantah sahasravadanah svarat ॥ 8 ॥

vasurvasumatibharta vasudevo vasuttamah ।
yaduttamo yadavendro madhavo vrsnivallabhah ॥ 9 ॥

dvarakeso mathureso dani mani mahamanah ।
purnah puranah purusah paresah paramesvarah ॥ 10 ॥

paripurnatamah saksatparamah purusottamah ।
anantah sasvatah seso bhagavanprakrteh parah ॥ 11 ॥

jivatma paramatma ca hyantaratma dhruvo’vyayah ।
caturvyuhascaturvedascaturmurtiscatuspadah ॥ 12 ॥

pradhanam prakrtih saksi sanghatah sanghavan sakhi ।
mahamana buddhisakhasceto’hamkara avrtah ॥ 13 ॥

indriyeso devatatma jnanam karma ca sarma ca ।
advitiyo dvitiyasca nirakaro niranjanah ॥ 14 ॥

virat samrat mahaughasca dharah sthasnuscarisnuman ।
phanindrah phanirajasca sahasraphanamanditah ॥ 15 ॥

phanisvarah phani sphurtih phutkari citkarah prabhuh ।
maniharo manidharo vitali sutali tali ॥ 16 ॥

atali sutalesasca patalasca talatalah ।
rasatalo bhogitalah sphuraddanto mahatalah ॥ 17 ॥

vasukih sankhacudabho devadatto dhananjayah ।
kambalasvo vegataro dhrtarastro mahabhujah ॥ 18 ॥

varunimadamattango madaghurnitalocanah ।
padmaksah padmamali ca vanamali madhusravah ॥ 19 ॥

kotikandarpalavanyo nagakanyasamarcitah ।
nupuri katisutri ca kataki kanakangadi ॥ 20 ॥

mukuti kundali dandi sikhandi khandamandali ।
kalih kalipriyah kalo nivatakavacesvarah ॥ 21 ॥

samharakadrurdravayuh kalagnih pralayo layah ।
mahahih paninih sastrabhasyakarah patanjalih ॥ 22 ॥

katyayanah pakvimabhah sphotayana urangamah ।
vaikuntho yajniko yajno vamano harino harih ॥ 23 ॥

krsno visnurmahavisnuh prabhavisnurvisesavit ।
hamso yogesvarah kurmo varaho narado munih ॥ 24 ॥

sanakah kapilo matsyah kamatho devamangalah ।
dattatreyah prthurvrddha rsabho bhargavottamah ॥ 25 ॥

dhanvantarirnrsimhasca kalirnarayano narah ।
ramacandro raghavendrah kosalendro raghudvahah ॥ 26 ॥

kakutsthah karunasimdhu rajendrah sarvalaksanah ।
suro dasarathistrata kausalyanandavarddhanah ॥ 27 ॥

saumitrirbharato dhanvi satrughnah satrutapanah ।
nisangi kavaci khadgi sari jyahatakosthakah ॥ 28 ॥

baddhagodhangulitranah sambhukodandabhanjanah ।
yajnatrata yajnabharta maricavadhakarakah ॥ 29 ॥

asuraristatakarirvibhisanasahayakrt ।
pitrvakyakaro harsi viradharirvanecarah ॥ 30 ॥

munirmunipriyascitrakutaranyanivasakrt ।
kabandhaha dandakeso ramo rajivalocanah ॥ 31 ॥

matangavanasancari neta pancavatipatih ।
sugrivah sugrivasakho hanumatpritamanasah ॥ 32 ॥

setubandho ravanarirlamkadahanatatparah ।
ravanyarih puspakastho janakivirahaturah ॥ 33 ॥

ayodhyadhipatih srima~llavanarih surarcitah ।
suryavamsi candravamsi vamsivadyavisaradah ॥ 34 ॥

gopatirgopavrndeso gopo gopisatavrtah ।
gokuleso gopaputro gopalo goganasrayah ॥ 35 ॥

putanarirbakarisca trnavartanipatakah ।
agharirdhenukarisca pralambarirvrajesvarah ॥ 36 ॥

aristaha kesisatrurvyomasuravinasakrt ।
agnipano dugdhapano vrndavanalatasritah ॥ 37 ॥

yasomatisuto bhavyo rohinilalitah sisuh ।
rasamandalamadhyastho rasamandalamandanah ॥ 38 ॥

gopikasatayutharthi sankhacudavadhodyatah ।
govardhanasamuddharta sakrajidvrajaraksakah ॥ 39 ॥

vrsabhanuvaro nanda anando nandavardhanah ।
nandarajasutah srisah kamsarih kaliyantakah ॥ 40 ॥

rajakarirmustikarih kamsakodandabhanjanah ।
canurarih kutahanta salaristosalantakah ॥ 41 ॥

kamsabhratrnihanta ca mallayuddhapravartakah ।
gajahanta kamsahanta kalahanta kalankaha ॥ 42 ॥

magadhariryavanaha panduputrasahayakrt ।
caturbhujah syamalangah saumyascaupagavipriyah ॥ 43 ॥

yuddhabhrduddhavasakha mantri mantravisaradah ।
viraha viramathanah sankhacakragadadharah ॥ 44 ॥

revaticittaharta ca revatiharsavarddhanah ।
revatiprananathasca revatipriyakarakah ॥ 45 ॥

jyotirjyotismatibharta raivatadriviharakrt ।
dhrtinatho dhanadhyakso danadhyakso dhanesvarah ॥ 46 ॥

maithilarcitapadabjo manado bhaktavatsalah ।
duryodhanagururgurvigadasiksakarah ksami ॥ 47 ॥

murarirmadano mando’niruddho dhanvinam varah ।
kalpavrksah kalpavrksi kalpavrksavanaprabhuh ॥ 48 ॥

syamantakamanirmanyo gandivi kauravesvarah ।
kumbhandakhandanakarah kupakarnapraharakrt ॥ 49 ॥

sevyo raivatajamata madhumadhavasevitah ।
balisthapustasarvango hrstah pustah praharsitah ॥ 50 ॥

varanasigatah kruddhah sarvah paundrakaghatakah ।
sunandi sikhari silpi dvividanganisudanah ॥ 51 ॥

hastinapurasankarsi rathi kauravapujitah ।
visvakarma visvadharma devasarma dayanidhih ॥ 52 ॥

maharajacchatradharo maharajopalaksanah ।
siddhagitah siddhakathah suklacamaravijitah ॥ 53 ॥

taraksah kiranasasca bimbosthah susmitacchavih ।
karindrakaradordandah pracando meghamandalah ॥ 54 ॥

kapatavaksah pinamsah padmapadasphuraddyutih ।
mahavibhutirbhuteso bandhamoksi samiksanah ॥ 55 ॥

caidyasatruh satrusandho dantavaktranisudakah ।
ajatasatruh papaghno haridasasahayakrt ॥ 56 ॥

salabahuh salvahanta tirthayayi janesvarah ।
naimisaranyayatrarthi gomatitiravasakrt ॥ 57 ॥

gandakisnanavansragvi vaijayantivirajitah ।
amlanapankajadharo vipasi sonasamplutah ॥ 58 ॥

prayagatirtharajasca sarayuh setubandhanah ।
gayasirasca dhanadah paulastyah pulahasramah ॥ 59 ॥

gangasagarasangarthi saptagodavaripatih ।
veni bhimarathi goda tamraparni vatodaka ॥ 60 ॥

krtamala mahapunya kaveri ca payasvini ।
pratici suprabha veni triveni sarayupama ॥ 61 ॥

krsna pampa narmada ca ganga bhagirathi nadi ।
siddhasramah prabhasasca bindurbindusarovarah ॥ 62 ॥

puskarah saindhavo jambu naranarayanasramah ।
kuruksetrapati ramo jamadagnyo mahamunih ॥ 63 ॥

ilvalatmajahanta ca sudamasaukhyadayakah ।
visvajidvisvanathasca trilokavijayi jayi ॥ 64 ॥

vasantamalatikarsi gado gadyo gadagrajah ।
gunarnavo gunanidhirgunapatro gunakarah ॥ 65 ॥

rangavallijalakaro nirgunah saguno brhat ।
drstah sruto bhavadbhuto bhavisyaccalpavigrahah ॥ 66 ॥

anadiradiranandah pratyagdhama nirantarah ।
gunatitah samah samyah samadrnnirvikalpakah ॥ 67 ॥

gudhavyudho guno gauno gunabhaso gunavrtah ।
nityo’ksaro nirvikaro’ksaro’jasrasukho’mrtah ॥ 68 ॥

sarvagah sarvavitsarthah samabuddhih samaprabhah ।
akledyo’cchedya apurno sosyo dahyo nivartakah ॥ 69 ॥

brahma brahmadharo brahma jnapako vyapakah kavih ।
adhyatmako’dhibhutascadhidaivah svasrayasrayah ॥ 70 ॥

mahavayurmahavirascestarupatanusthitah ।
prerako bodhako bodhi trayovimsatiko ganah ॥ 71 ॥

amsamsasca naraveso’vataro bhuparisthitah ।
maharjanastapahsatyam bhurbhuvahsvariti tridha ॥ 72 ॥

naimittikah prakrtika atyantikamayo layah ।
sargo visargah sargadirnirodho rodha utiman ॥ 73 ॥

manvantaravatarasca manurmanusuto’naghah ।
svayambhuh sambhavah sankuh svayambhuvasahayakrt ॥ 74 ॥

suralayo devagirirmerurhemarcito girih ।
giriso gananathasca gauriso girigahvarah ॥ 75 ॥

vindhyastrikuto mainakah suvelah paribhadrakah ।
patangah sisirah kanko jarudhih sailasattamah ॥ 76 ॥

kalanjaro brhatsanurdaribhrnnandikesvarah ।
santanastarurajasca mandarah parijatakah ॥ 77 ॥

jayantakrjjayantango jayantidigjayakulah ।
vrtraha devalokasca sasi kumudabandhavah ॥ 78 ॥

naksatresah sudhasindhurmrgah pusyah punarvasuh ।
hasto’bhijicca sravano vaidhrtirbhaskarodayah ॥ 79 ॥

aindrah sadhyah subhah suklo vyatipato dhruvah sitah ।
sisumaro devamayo brahmaloko vilaksanah ॥ 80 ॥

ramo vaikunthanathasca vyapi vaikunthanayakah ।
svetadvipo jitapado lokalokacalasritah ॥ 81 ॥

bhumirvaikunthadevasca kotibrahmandakarakah ।
asankhyabrahmandapatirgolokeso gavam patih ॥ 82 ॥

golokadhamadhisano gopikakanthabhusanah ।
sridharah sridharo liladharo giridharo dhuri ॥ 83 ॥

kuntadhari trisuli ca bibhatsi ghargharasvanah ।
sulasucyarpitagajo gajacarmadharo gaji ॥ 84 ॥

antramali mundamali vyali dandakamandaluh ।
vetalabhrdbhutasanghah kusmandaganasamvrtah ॥ 85 ॥

pramathesah pasupatirmrdaniso mrdo vrsah ।
krtantakalasangharih kutah kalpantabhairavah ॥ 86 ॥

sadanano virabhadro daksayajnavighatakah ।
kharparasi visasi ca saktihastah sivarthadah ॥ 87 ॥

pinakatankarakarascalajjhankaranupurah ।
panditastarkavidvanvai vedapathi srutisvarah ॥ 88 ॥

vedantakrtsankhyasastri mimamsi kananamabhak ।
kanadirgautamo vadi vado naiyayiko nayah ॥ 89 ॥

vaisesiko dharmasastri sarvasastrarthatattvagah ।
vaiyakaranakrcchando vaiyasah prakrtirvacah ॥ 90 ॥

parasarisamhitavitkavyakrnnatakapradah ।
pauranikah smrtikaro vaidyo vidyavisaradah ॥ 91 ॥

alankaro laksanartho vyangyaviddhanavaddhvanih ।
vakyasphotah padasphotah sphotavrttisca sarthavit ॥ 92 ॥

srngara ujjvalah svaccho’dbhuto hasyo bhayanakah ।
asvattho yavabhoji ca yavakrito yavasanah ॥ 93 ॥

prahladaraksakah snigdha ailavamsavivarddhanah ।
gatadhirambarisango vigadhirgadhinam varah ॥ 94 ॥

nanamanisamakirno nanaratnavibhusanah ।
nanapuspadharah puspi puspadhanva prapuspitah ॥ 95 ॥

nanacandanagandhadhyo nanapusparasarcitah ।
nanavarnamayo varno nanavastradharah sada ॥ 96 ॥

nanapadmakarah kausi nanakauseyavesadhrk ।
ratnakambaladhari ca dhautavastrasamavrtah ॥ 97 ॥

uttariyadharah parno ghanakancukasanghavan ।
pitosnisah sitosniso raktosniso digambarah ॥ 98 ॥

divyango divyaracano divyalokavilokitah ।
sarvopamo nirupamo golokankikrtanganah ॥ 99 ॥

krtasvotsangago lokah kundalibhuta asthitah ।
mathuro mathuradarsi calatkhanjanalocanah ॥ 100 ॥

dadhiharta dugdhaharo navanitasitasanah ।
takrabhuk takrahari ca dadhicauryakrtasramah ॥ 101 ॥

prabhavatibaddhakaro dami damodaro dami ।
sikatabhumicari ca balakelirvrajarbhakah ॥ 102 ॥

dhulidhusarasarvangah kakapaksadharah sudhih ।
muktakeso vatsavrndah kalindikulaviksanah ॥ 103 ॥

jalakolahali kuli pankapranganalepakah ।
srivrndavanasancari vamsivatatatasthitah ॥ 104 ॥

mahavananivasi ca lohargalavanadhipah ।
sadhuh priyatamah sadhyah sadhviso gatasadhvasah ॥ 105 ॥

ranganatho viththaleso muktinatho’ghanasakah ।
sukirtih suyasah sphito yasasvi rangaranjanah ॥ 106 ॥

ragasatko ragaputro raginiramanotsukah ।
dipako meghamalharah srirago malakosakah ॥ 107 ॥

hindolo bhairavakhyasca svarajatismaro mrduh ।
talo manapramanasca svaragamyah kalaksarah ॥ 108 ॥

sami syami satanandah satayamah satakratuh ।
jagarah supta asuptah susuptah svapna urvarah ॥ 109 ॥

urjah sphurjo nirjarasca vijvaro jvaravarjitah ।
jvarajijjvarakarta ca jvarayuk trijvaro jvarah ॥ 110 ॥

jambavan jambukasanki jambudvipo dvipariha ।
salmalih salmalidvipah plaksah plaksavanesvarah ॥ 111 ॥

kusadhari kusah kausi kausikah kusavigrahah ।
kusasthalipatih kasinatho bhairavasasanah ॥ 112 ॥

dasarhah satvato vrsnirbhojo’ndhakanivasakrt ।
andhako dundubhirdyotah pradyotah satvatam patih ॥ 113 ॥

suraseno’nuvisayo bhojavrsnyandhakesvarah ।
ahukah sarvanitijna ugraseno mahogravak ॥ 114 ॥

ugrasenapriyah prarthyah partho yadusabhapatih ।
sudharmadhipatih sattvam vrsnicakravrto bhisak ॥ 115 ॥

sabhasilah sabhadipah sabhagnisca sabharavih ।
sabhacandrah sabhabhasah sabhadevah sabhapatih ॥ 116 ॥

prajarthadah prajabharta prajapalanatatparah ।
dvarakadurgasancari dvarakagrahavigrahah ॥ 117 ॥

dvarakaduhkhasamharta dvarakajanamangalah ।
jaganmata jagattrata jagadbharta jagatpita ॥ 118 ॥

jagadbandhurjagadbhrata jaganmitro jagatsakhah ।
brahmanyadevo brahmanyo brahmapadarajo dadhat ॥ 119 ॥

brahmapadarajahsparsi brahmapadanisevakah ।
vipranghrijalaputango viprasevaparayanah ॥ 120 ॥

vipramukhyo viprahito vipragitamahakathah ।
viprapadajalardrango viprapadodakapriyah ॥ 121 ॥

viprabhakto vipragururvipro viprapadanugah ।
aksauhinivrto yoddha pratimapancasamyutah ॥ 122 ॥

caturom’girah padmavarti samantoddhrtapadukah ।
gajakotiprayayi ca rathakotijayadhvajah ॥ 123 ॥

maharathascatiratho jaitram syandanamasthitah ।
narayanastri brahmastri ranaslaghi ranodbhatah ॥ 124 ॥

madotkato yuddhaviro devasurabhankarah ।
karikarnamarutprejatkuntalavyaptakundalah ॥ 125 ॥

agrago virasammardo mardalo ranadurmadah ।
bhatah pratibhatah procyo banavarsi sutoyadah ॥ 126 ॥

khadgakhanditasarvangah sodasabdah sadaksarah ।
viraghosah klistavapurvajrango vajrabhedanah ॥ 127 ॥

rugnavajro bhagnadandah satrunirbhatsanodyatah ।
attahasah pattadharah pattarajnipatih patuh ॥ 128 ॥

kalah patahavaditro hunkaro garjitasvanah ।
sadhurbhaktaparadhinah svatantrah sadhubhusanah ॥ 129 ॥

asvatantrah sadhumayah sadhugrastamana manak ।
sadhupriyah sadhudhanah sadhujnatih sudhaghanah ॥ 130 ॥

sadhucari sadhucittah sadhuvasi subhaspadah ।
iti namnam sahasram tu balabhadrasya kirtitam ॥ 131 ॥

sarvasiddhipradam nṝnam caturvargaphalapradam ।
satavaram pathedyastu sa vidyavan bhavediha ॥ 132 ॥

indiram ca vibhutim cabhijanam rupameva ca ।
balamojasca pathanatsarvam prapnoti manavah ॥ 133 ॥

gangakule’tha kalindikule devalaye tatha ।
sahasravartapathena balatsiddhih prajayate ॥ 134 ॥

putrarthi labhate putram dhanarthi labhate dhanam ।
bandhatpramucyate baddho rogi rogannivartate ॥ 135 ॥

ayutavartapathe ca purascaryavidhanatah ।
homatarpanagodanaviprarcanakrtodyamat ॥ 136 ॥

patalam paddhatim stotram kavacam tu vidhaya ca ।
mahamandalabharta syanmandito mandalesvaraih ॥ 137 ॥

mattebhakarnaprahita madagandhena vihvala ।
alankaroti taddvaram bhramadbhrngavali bhrsam ॥ 138 ॥

niskaranah pathedyastu prityartham revatipateh ।
namnam sahasram rajendra sa jivanmukta ucyate ॥ 139 ॥

sada vasettasya grhe balabhadro’cyutagrajah ।
mahapatakyapi janah pathennamasahasrakam ॥ 140 ॥

chittva merusamam papam bhuktva sarvasukham tviha ।
paratparam maharaja golokam dhama yati hi ॥ 141 ॥

srinarada uvaca –

iti srutvacyutagrajasya baladevasya pancangam
dhrtiman dhartarastrah saparyaya sahitaya paraya
bhaktya pradvipakam pujayamasa ॥

tamanujnapyasisam datva pradvipako munindro
gajahvayatsvasramam jagama ॥ 142 ॥

bhagavato’nantasya balabhadrasya parabrahmanah katham
yah srnute sravayate taya”nandamayo bhavati ॥ 143 ॥

idam maya te kathitam nrpendra sarvarthadam sribalabhadrakhandam ।
srnoti yo dhama hareh sa yati visokamanandamakhandarupam ॥ 144 ॥

iti srigargasamhitayam balabhadrakhande pradvipakaduryodhanasamvade
balabhadrasahasranamavarnanam nama trayodaso’dhyayah ॥ ga. sam. adhaya 13 ॥

Also Read 1000 Names of Bala Rama :

1000 Names of Balarama | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Balarama | Sahasranama Stotram Lyrics in English

2 thoughts on “1000 Names of Balarama | Sahasranama Stotram Lyrics in English

  1. Dear TemplesInIndiaInfo,

    I have been chanting the 1000 names of Lord Balarama and also the “om klim kalindhi bedanaya sankarshanaya swaha” mantra in that page. I have realized several miraculous results for my chanting. I’m looking for someone who can give me dhiksha for chanting these mantras. Can you please help?

    Your Servant,
    Vignesh Arumuga Chelvan Radha

    1. Dear Vignesh Arumuga
      We are also in search of the precise methodology of the Dheeksha but not available so far. We will post it asap we get / prepare the material.
      So just follow what you are doing so far. Doing it is enough to realise the reality and the Truth of your Life. You can even realise more beyond your thoughts.
      Om Namah Shivaya

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top