Templesinindiainfo

Best Spiritual Website

1000 Names of Lord Agni Deva | Sahasranama Lyrics in English

Lord Agni is the god of fire, is one of the most important deities of the Vedas, especially Rigveda. With the sole exception of Indra, more hymns are addressed to Agni deva than to any other deity. Agni is considered the mouth of the gods and goddesses, and the medium that transmits the offerings in a homa. He is conceptualized in the ancient Hindu scripts to exist on three levels, on earth like fire, in the atmosphere like lightning and in the sky like the sun. This triple presence links him as the messenger between the gods and human beings in Vedic thought.

Agni Sahasranama Stotram Lyrics in English:

agnisahasranamastotram
Om sriganesaya namah ।
sriguruh saranam ।
srikancikamakotimathapayativaram sankararyasvarupam
sujnanam sarvabhaumam sakalamatavidam palakam dvaitahinam ।
kale kalkiprabhavannigamagirimadhastatpatantam vahantam
vande kurmasvarupam harimiva satatam candramaulim yatindram ॥

srimanmahadevayatisvaranam
karabjajatam suyamindramukhyam ।
sarvajnakalpam vidhivisnurupam
sricandramaulindrayatim namami ॥

srisankaracaryagurusvarupam
sricandramaulindrakarabjajatam ।
srikamakotindrayatim varenyam
srimajjayendram saranam prapadye ॥

vedakhyavrksamanisam paripalayantam
vidvadvarenyapatatam bhuvi kalpavrksam ।
nityam hasanmukhamanojnasasisvarupam
srimajjayendramanisam saranam prapadye ॥

jagadgurubhyam vibudharcitabhyam
sricandramaulindrajayendrakabhyam ।
srikamakotisvarasankarabhyam
namah suvidraksanadiksitabhyam ॥

॥ iti srigurucaranadasah sambadiksitasarma haritah –
sriksetragokarnam ॥

sriganesaya namah ।

vanmukham –
mataram pitaram natva laksmim damodaram tatha ॥

purvaih sadeditam cagnim gurum ganapatim vibhum ॥ 1 ॥

agnernamasasranam sangraham vedato maya ।
uddhrtya kriyate bhaktya citrabhanupratustaye ॥ 2 ॥

atra pramanamrgvede sunahsepo vasusca tau ।
yadahaturmantravarnairmarta, agnervayam, iti ॥ 3 ॥

kanvovasuh
marta amartyasya te bhurinama manamahe ।
vipraso jatavedasah ॥

ajigartih sunahsepah –
agnervayam prathamasyamrtanam manamahe carudevasya nama ।
sa no mahya aditaye munardat pitaram ca drseyam mataram ca ॥

asya namnam sahasrasya rsih sribrahmanaspatih ।
sarvamantraprabhuh saksadagnireva hi devata ॥ 4 ॥

anustup tristup sakvaryaschandamsi sumahanti ca ।
dharmarthakamamoksartham viniyogo japadipu ॥ 5 ॥

dhyanam catvari srngeti vamadevarsi darsanam ।
agneyam daivatam tristup chando japye hi yujyate ॥ 6 ॥

Om catvarisrnga trayo asya pada dve sīrse sapta hastaso asya ।
tridha bddho vrsabho roraviti mahe devo martyaavivesa ॥

Om sriganesaya namah ।
Om srisarasvatyai namah ।

athagnisahasranamastotram ।
Om agnirvasupatirhota didivi ratnadhatamah ।
adhrasacitpita jatah sirsatah sukraturyuva ॥ 1 ॥ var adhrasyacitpita

bhasaketurbrhatketurbrhadarcah kavikratuh
satyah satyayajo duto visvaveda apastamah ॥ 2 ॥

sve dame vardhamano’rhantanukrnmrlayattamah ।
ksemo guhacarannabhih prthivyah saptamanusah ॥ 3 ॥

adreh sunurnarasamso barhih svarnara ilitah ।
pavako rerihatksama ghrtaprstho vanaspatih ॥ 4 ॥

sujihvo yajnaniruksansatyamanma sumadrathah ।
samudrah sutyajo mitro miyedhyo nrmano’ryama ॥ 5 ॥

purvyascitrarathah sparhah suprathah sahasoyahuh ।
yajva vimano rajasa raksoha’tharyuradhriguh ॥ 6 ॥

sahanyo yajniyo dhumaketurvajo’ngirastamah ।
purucandro vapurevadanimano vicarsanih ॥ 7 ॥

dvimata medhiro devo devanam santamo vasuh ।
codistho vrsabhascaruh purogah pustivardhanah ॥ 8 ॥

rayodharta mandrajihvah kalyano vasuvittamah ।
jamih pusa vavasano vratapa astrto’ntarah ॥ 9 ॥

sammislo’ngirasam jyesto gavam trata mahivratah ।
visam dutastapurmurdha svadhvaro devavitamah ॥ 10 ॥

pratno dhanasprdavita tapurjammo mahagayah ।
aruso’tithirasyadmasadva daksapatih sahah ॥ 11 ॥

tuvismanchavasasunuh svadhava jyotirapsujah ।
adhvaranam rathi sresthah svahuto vatacoditah ॥ 12 ॥

dharnasirbhojanastrata madhujihvo manurhitah ।
namasya rgmiyo jirah pracetah prabhurasritah ॥ 13 ॥

rohidasvah supranitih svaradgrtsah sudiditih ।
dakso vivasvato duto brhadbha rayivan rayih ॥ 14 ॥

adhvaranam patih samrad ghrsvirdasvadvisam priyah
ghrtasnuraditih svarvanchrutkarno nrtamo yamah ॥ 15 ॥

angirah sahasahsunurvasunamaratih kratuh ।
saptahota kevalo’pyo vibhava maghava dhunih ॥ 16 ॥

samidhanah prataranah prksastamasi tasthivan ।
vaisvanaro divomurdha rodasyoraratih priyah ॥ 17 ॥

yajnanam nabhiratrih satsindhunanjamirahutah ।
matarisva vasudhitirvedha urdhvastavo hitah ॥ 18 ॥

asvi bhurnirino vamo janinam patirantamah ।
payurmartesu mitro’ryah srustih sadhurahirrbhuh ॥ 19 ॥

bhadro’juryo havyadatiscikitvanvisvasukprnan ।
samsah samjnatarupo’pangarbhastuvisravastamah ॥ 20 ॥

grdhnuhh surah sucandro’svo’dabdho vedhastamah sisuh ।
vajasrava haryamana isano visvacarsanih ॥ 21 ॥

puruprasasto vadhryasvo’nunavarcah kanikradat ।
harikeso rathi maryah svasvo rajantuvisvanih ॥ 22 ॥

tigmajambhah sahasraksastigmasocirdruhantarah ।
kakudukthyo visam gopa mamhistho bharato mrgah ॥ 23 ॥

satatmorujraya virascekitano dhrtavratah ।
tanuruk cetano’purvyo vyadhva cakrirdhiyavasuh ॥ 24 ॥

sritah sindhusu visvesvaneha jyesthascanohitah ।
adabhyascoda rtupa amrktah savasaspatih ॥ 25 ॥

guhasadvirudham garbhah sumedhah susminaspatih ।
srpradanuh kavitamah svitano yajnasadhanah ॥ 26 ॥

tuvidyumno’runastupo visvavidgatuvittamah ।
srustivanchrenidandata prthupajah sahaskrtah ॥ 27 ॥

abhisrih satyavaktveso matroh putro mahintamah ।
ghrtayonirdidrkseyo visvadevyo hiranmayah ॥ 28 ॥ var hiranyayah

anusatyah krsnajamhah satanitho’pratiskutah ।
ilayah putra ilenyo viceta vaghatamusik ॥ 29 ॥

vito’rko manuso’jasro viprah srotorviya vrsah
ayoyuvana abadho vilujambho harivratah ॥ 30 ॥

divahketurbhuvomurdha saranyandurdabhah suruk ।
divyena socisa rajansuditirisiro brhat ॥ 31 ॥

sudrsiko visanketuh puruhuta upasthasad ।
puroyava purvaniko’nivrtah satpatirdyuman ॥ 32 ॥

yajnasya vidvanavyathyo durvartu rbhurjayannapat ।
amrtah saubhagasyesah svarajyo devahutamah ॥ 33 ॥

kilalapa vitihotro ghrtanirnik sanasrutah ।
sucivarnastuvigrivo bharati socisaspatih ॥ 34 ॥

somaprstho hirismasrurbhadrasocirjugurvanih ।
rtvik purvebhirrsibhiridyascitrasravastamah ॥ 35 ॥

bhimah stiyanam vrsabho nutanairidya asurah ।
stabhuyamano’dhvaranam gopa vispatirasmayuh ॥ 36 ॥

rtasya gopa jirasvo johutro dampatih kavih ।
rtajato dyuksavaca juhvasyo’mivacatanah ॥ 37 ॥

somagopah suktrasoci rghrtahavana ayajih ।
asanditah satyadharma sasamanah susukvanih ॥ 38 ॥

vatajuto visvarupastvasta carutamo mahan ।
ila sarasvati harsantistro devyo mayobhuvah ॥ 39 ॥

arva supesasau devyau hotarau svarpatih subhah ।
devirdvaro jarabodho huyamano vibhavasuh ॥ 40 ॥

sahasavan marmrjenyo himstro’mrtasya raksita ।
dravinoda bhrajamano dhrsnururjampatih pita ॥ 41 ॥

sadayavistho varuno varenyo bhajayuh prthuh ।
vandyodhvaranam samrajan susevo dhirrsih sivah ॥ 42 ॥

prthupragama visvayurmidhvanyanta sucat sakha ।
anavadyah paprathanah stavamano vibhuh sayuh ॥ 43 ॥

svaitreyah prathamo dyukso brhaduksa sukrttarah ।
vayaskrdagnittokasya trata prito vidustarah ॥ 44 ॥

tigmaniko hotravaho vigahah svatavanbhrmih ।
jujusanah saptarasmirrsikrtturvanih sucih ॥ 45 ॥

bhurijanma samanagah prasasto visvatasprthuh ।
vajasya raja srutyasya raja visvabhara vrsa ॥ 46 ॥

satyatatirjatavedastvasto’martyo vasusravah ।
satyasusmo bharjiko’dhvarasrih saprathastamah ॥ 47 ॥

pururupo brhadbhanurvisvadevo marutsakhah ।
rusadurmirjehamano bhrgavan vrtraha ksayah ॥ 48 ॥

vamasyaratih krstinam raja rudrah sacivasuh ।
daksaih sudaksa indhano visvakrstirbrhaspatih ॥ 49 ॥

apamsadhastho vasuvidranvo bhujma visampatih ।
sahasravalso dharuno vahnih sambhuh sahantamah ॥ 50 ॥

acchidrotiscitrasocirhrsivanatithirvisam ।
durdharituh saparyenyo vedisaccitra atanih ॥ 51 ॥

daivyahketustigmahetih kaninanjara anavah ।
urjahutirrtascetyah prajanansarpirasutih ॥ 52 ॥

guhacatancitramaha dvrannah suro nitosanah ।
kratvacetistha rtacittrivaruthah sahasrajit ॥ 53 ॥

sandrgjurnih ksodayurusarbhudvajasatamah ।
nityah sunurjanya rtaprajato vrtrahantamah ॥ 54 ॥

varsisthah sprhayadvarno ghrnirjato yasastamah ।
vanesu jayuh putrahsanpita suktro duronayuh ॥ 55 ॥

asuhemah ksayadghoro devanam keturahnayah ।
durokasocih palitah suvarca bahulo’dbhutah ॥ 56 ॥

raja rayinam nisatto dhursadrukso dhruvo harih ।
dharmo dvijanma sutukah susukvanjara uksitah ॥ 57 ॥

nadyah sisnurdadhih simha urdhvarocirananatah ।
sevah pitunam svadma”havo’psu simha iva sritah ॥ 58 ॥

garbho vananancaratham garbho yajnah puruvasuh ।
ksapavannrpatirmedhyo visvah sveto’parivrtah ॥ 59 ॥

sthatam garbhah sukravarcastasthivan parame pade ।
vidvanmartagumsca devanam janma syetah sucivratah ॥ 60 ॥

rtapravitah subrahma savita cittirapsusad ।
candrah purasturnitamah spandro devesu jagrvih ॥ 61 ॥

pura eta satyatara rtava devavahanah ।
atandra indrah rtuvicchocisthah sucidacchitah ॥ 62 ॥

hiranyakesah suprito vasunam janita’surah ।
rbhva susarma devavirdadhadratnani dasuse ॥ 63 ॥

purvo dadhrgdivaspayuh pota dhirah sahasrasah ।
sumrliko devakamo navajato dhananjayah ॥ 64 ॥

sasvattamo nilaprstha rsvo mandrataro’griyah ।
svarciramso darurasricchitiprstho namovahan ॥ 65 ॥

panyamsastarunah samrat carsaninam vicaksanah ।
svangah suvirah krsnadhva supraturtirilo mahi ॥ 66 ॥

yavisthyo daksusavrko vasimanavano ghrtam ।
ivanasta visvavarascitrabhanurapam napat ॥ 67 ॥

nrcaksa urjayancchirah sahoja adbhutaktratuh ।
bahunamavamo’bhidyurbhanurmitramaho bhagah ॥ 68 ॥

vrscadvano rorucanah prthivyah patiradhrsah ।
divah sunurdasmavarca yanturo dustaro jayan ॥ 69 ॥

svarvidganasrirathiro nakah subhro’pturah sasah ।
hirisipro visvaminvo bhrgunam ratiradvayan ॥ 70 ॥

suhota suranah sudyaurmandhata svavasah puman ।
asvadava sresthasociryajiyanharyato’rnavah ॥ 71 ॥

supratikascitrayamah svabhistiscaksanirusan ।
brhatsurah prstabandhuh sacivansamyatascikit ॥ 72 ॥

visamidyo’himsyamano vayodha girvanastapuh ।
vasanna ugro’dvayavi tridhatustaranih svayuh ॥ 73 ॥

trayayayyascarsaninam hota viluh prajapatih ।
guhamano nirmathitah sudanurisito yajan ॥ 74 ॥

medhakaro vipravirah ksitinam vrsabho’ratih ।
vajintamah kanvatamo jarita mitriyo’jarah ॥ 75 ॥

rayaspatih kucidarthi krsnayamo diviksayah ।
ghrtapratikascetisthah puruksuh satvano’ksitah ॥ 76 ॥

nityahota putadaksah kakudman kravyavahanah ।
didhisayyo didyutanah sudyotma dasyuhantamah ॥ 77 ॥

puruvarah purutamo jarhrsanah purohitah ।
sucijihvo jarbhurano rejamanastanunapat ॥ 78 ॥

aditeyo devatamo dirghatantuh purandarah ।
diviyonirdarsatasrirjaramanah purupriyah ॥ 79 ॥

jrayasanah purupraiso visvaturtih pituspita ।
sahasanah sancikitvan daivodasah sahovrdhah ॥ 80 ॥

sociskeso dhrsadvarnah sujatah purucetanah ।
visvasrustirvisvavarya ayajisthah sadanavah ॥ 81 ॥

neta ksitinam daivinam visvadah purusobhanah ।
yajnavanyurvahnitamo ramsujihvo guhahitah ॥ 82 ॥

trisadhastho visvadhaya hotravidvisvadarsatah ।
citraradhah sunrtavan sadyojatah pariskrtah ॥ 83 ॥

citraksatro vrddhasocirvanisto brahmanaspatih ।
babhrih paraspa usasamighanah sasahih sadrk ॥ 84 ॥

vaji prasamsyo madhuprk cikitro naksyah sudakso’drpito vasisthah ।
divyo jusano raghuyatprayajyuh duryah suradhah prayato’pramrsyah ॥ 85 ॥

vatopadhuto mahinadrsenyah srinamudaro dharuno rayinam ।
didyadrurukvvandravinasyuratyah sriyamvasanah pravapanyajisthah ॥ 86 ॥

vasyo vidano divijah panistho damyah parijma suhavo virupah ।
jamirjananam visito vapusyah sukrebhirangairaja atatanvan ॥ 87 ॥

adhrugvaruthyah sudrsikarupah brahma vividvancikiturvibhanuh । var adruhvaruthyah
dharni rvidharta vivicih svaniko yahvah praketo vrsanascakanah ॥ 88 ॥

justo manota pramatirvihayah jenyo haviskrt pitumanchavisthah ।
matih supitryah sahasidrsanah sucipratiko visuno mitadruh ॥ 89 ॥

davidyutadvajapatirvijava visvasya nabhih sanrjahsuvrktih ।
tigmah sudamsa haritastamoha jeta jananam taturirvanarguh ॥ 90 ॥

prestho dhanarcah susakho dhiyandhih manyuhpayasvanmahisah samanah ।
suryo ghrnivan rathayurghrtasrih bhrata simivanbhuvanasya garbhah ॥ 91 ॥

sahasrareta nrsadaprayucchan veno vapavansusumanchisanah ।
madhupratikah svayasah sahiyan navyo muhurgih subhago rabhasvan ॥ 92 ॥

yajnasya ketuh sumanasyamanah devah sravasyo vayunani vidvan ।
divasprthivyoraratirhavirvat visnu rathah sustuta rnjasanah ॥ 93 ॥

visvasya ketuscyavanah sahasyo hiranyarupah pramahah sujambhah ।
rusadvasanah krpanila rndhan krtvyo ghrtannah purudhapratikah ॥ 94 ॥

sahasramuskah susami trimurdha mandrah sahasvanisayantarutrah ।
trsucyutascandrarathobhuranyuh dhasih suvedah samidha samiddhah ॥ 95 ॥

hiranyavarnah samita sudatrah yajnasya neta sudhitah susokah ।
kaviprasastah prathamo’mrtanam sahasrasrngo rayividrayinam ॥ 96 ॥

bradhno hrdisprk pradivodivisprk vibhva subandhuh suyajo jaradvit ।
apakacaksa madhuhastya iddho dharmastripastyo dravina prativyah ॥ 97 ॥

purustutah krsnapavih susiprah pisangarupah purunistha ekah ।
hiranyadantah sumakhah suhavyo dasmastapisthah susamiddha iryah ॥ 98 ॥

sudyut suyajnah sumana suratnah susrih susamsat surathah susandrk ।
tanva sujato vasubhih sujatah sudrk sudevah subharah subarhih ॥

urjonapadrayipatih suvidatra apih
akro’jiro grhapatih puruvarapustih ।
vidyudrathah susanita caturaksa istih
didyana indururukrddhrtakesa asuh ॥ 100 ॥

॥ ityagnisahasranamastotram sampurnam ॥

antima vak –
namnam sahasrajapena pritah srihavyavahanah
caturnam purusarthanam data bhavatu me prabhuh ॥ 1 ॥

natra namnam paunaruktyam na cakaradipuranam ।
slokanam satakenaiva sahasram grathitam tvidam ॥ 2 ॥

slokascaturasitih syuraditasta anustubhah ।
tatah pancadasa tristubindravajropajatibhih ॥ 3 ॥

ekantya sakkari sahi vasantatilaka mata ।
sardhaikadasakaih slokairnamnamastottaram satam ॥ 4 ॥

sangrhitani vedabdheragnereva mahiyasah ।
onkaramadau namani caturthyantani tattatah ॥ 5 ॥

namo’ntani prayojyani viniyoge manisibhih ।
vaidikattvacca sarvesam namnamante pradarsitam ॥ 6 ॥

saukaryaya hi sarvesam caturthyantam mude maya ।
namnam visesajnanartham mantrankasca pradarsitah ॥ 7 ॥

॥ iti srigokarnabhijanasya diksitadamodarasunoh
sambadiksitasya krtau agnisahasranamastrotram ॥

Also Read 1000 Names of Lord Agni:

1000 Names of Lord Agni Deva | Sahasranama in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Lord Agni Deva | Sahasranama Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top