Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Subrahmanya | Sahasranama Stotram Lyrics in English

The sahasranamastotram is practiced in Swamimalai. It is said that the benefits that one would get by visiting Lord Swaminatha in Swamimalai could be attained by reciting the Sahasranama by Markandeya since the name itself is called Swamimalai Sahasranama. From Shri Subrahamnya Stutimanjari published by Shri Mahaperiyaval Trust.

Muruga Sahasranama Stotram in English:

॥ srisubrahmanyasahasranamastotram markandeyaproktam ॥

svamimalai sahasranamastotram

Om sri ganesaya namah ।
asya sri subrahmanya sahasranamastotramahamantrasya, markandeya rsih ।
anustupchandah । sri subrahmanyo devata । sarajanma’ksaya iti bijam,
saktidharo’ksaya iti saktih । kartikeya iti kilakam ।
krauncabhedityargalam । sikhivahana iti kavacam, sanmukha iti dhyanam ।
sri subrahmanya prasada siddhyarthe nama parayane viniyogah ।

karanyasah
Om sam onkarasvarupaya ojodharaya ojasvine suhrdyaya
hrstacittatmane bhasvadrupaya angusthabhyam namah । var bhasvarupaya
Om ram satkona madhyanilayaya satkiritadharaya srimate sadadharaya
sadananaya lalatasannetraya abhayavaradahastaya tarjanibhyam namah ।
Om vam sanmukhaya sarajanmane subhalaksanaya sikhivahanaya
sadaksaraya svaminathaya madhyamabhyam namah ।
Om nam krsanusambhavaya kavacine kukkutadhvajaya
suramardanaya kumaraya subrahmanyaya (subrahmanya) anamikabhyam namah ।
Om bham kandarpakotidivyavigrahaya dvisadbahave dvadasaksaya
mulaprakrtirahitaya kanisthikabhyam namah ।
Om vam saccidanandasvarupaya sarvarupatmane khetadharaya khadgine
saktihastaya brahmaikarupine karatalakaraprsthabhyam namah ॥

evam hrdayadinyasah । Om bhurbhuvassuvaromiti digbandhah ।

dhyanam –
dhyayetsanmukhamindukotisadrsam ratnaprabhasobhitam var vande sanmukha
balarkadyuti satkiritavilasatkeyura haranvitam ।
karnalambita kundala pravilasadgandasthalaih sobhitam ?? was missing la?
kanci kankanakinkiniravayutam srngarasarodayam ॥
sadvaktram sikhivahanam trinayanam citrambaralankrtam
vajram saktimasim trisulamabhayam khetam dhanuscakrakam ।
pasam kukkutamankusam ca varadam dorbhidedhanam sada ?de?
dhyayamipsita siddhidam sivasutam skandam suraradhitam ॥
dvisadbhujam sanmukhamambikasutam kumaramaditya sahasratejasam ।
vande mayurasanamagnisambhavam senanyamadhyahamabhistasiddhaye ॥

lamityadi pancapuja ।

atha stotram ।
Om subrahmanyah suresanah surarikulanasanah ।
brahmanyo brahmavid brahma brahmavidyagururguruh ॥ 1 ॥

isanagururavyakto vyaktarupah sanatanah ।
pradhanapurusah karta karma karyam ca karanam ॥ 2 ॥

adhisthanam ca vijnanam bhokta bhogasca kevalah ।
anadinidhanah saksi niyanta niyamo yamah ॥ 3 ॥

vakpatirvakprado vagmi vacyo vagvacakastatha ।
pitamahagururlokagurustatvarthabodhakah ॥ 4 ॥

pranavarthopadesta capyajo brahma sanatanah ।
vedantavedyo vedatma vedadirvedabodhakah ॥ 5 ॥

vedanto vedaguhyasca vedasastrarthabodhakah ।
sarvavidyatmakah santascatussastikalaguruh ॥ 6 ॥

mantrartho mantramurtisca mantratantrapravartakah ।
mantri mantro mantrabijam mahamantropadesakah ॥ 7 ॥

mahotsaho mahasaktirmahasaktidharah prabhuh ।
jagatsrasta jagadbharta jaganmurtirjaganmayah ॥ 8 ॥

jagadadiranadisca jagadbijam jagadguruh ।
jyotirmayah prasantatma saccidanandavigrahah ॥ 9 ॥

sukhamurtih sukhakarah sukhi sukhakarakrtih ।
jnata jneyo jnanarupo jnaptirjnanabalam budhah ॥ 10 ॥

visnurjisnurgrasisnusca prabhavisnuh sahisnukah ।
vardhisnurbhusnurajarastitiksnuh ksantirarjavam ॥ 11 ॥

rjuh sugamyahsulabho durlabho labha ipsitah ।
vijno vijnanabhokta ca sivajnanapradayakah ॥ 12 ॥

mahadadirahankaro bhutadirbhutabhavanah ।
bhutabhavya bhavisyacca bhuta bhavyabhavatprabhuh ॥ 13 ॥

devasenapatirneta kumaro devanayakah ।
tarakarirmahaviryah simhavaktrasiroharah ॥ 14 ॥

anekakotibrahmanda paripurnasurantakah ।
suranandakarah srimanasuradibhayankarah ॥ 15 ॥

asurantah purakrandakarabherininadanah ।
suravandyo jananandakarasinjanmanidhvanih ॥ 16 ॥

sphutattahasasanksubhyattarakasuramanasah ।
mahakrodho mahotsaho mahabalaparakramah ॥ 17 ॥

mahabuddhirmahabahurmahamayo mahadhrtih ।
ranabhimah satruharo dhirodattagunottarah ॥ 18 ॥

mahadhanurmahabano mahadevapriyatmajah ।
mahakhadgo mahakheto mahasatvo mahadyutih ॥ 19 ॥

mahardhisca mahamayi mayuravaravahanah ।
mayurabarhatapatro mayuranatanapriyah ॥ 20 ॥

mahanubhavo’meyatma’meyasrisca mahaprabhuh ।
suguno durgunadvesi nirguno nirmalo’malah ॥ 21 ॥

subalo vimalah kantah kamalasana pujitah ।
kalah kamalapatraksah kalikalmasanasanah ॥ 22 ॥

maharano mahayoddha mahayuddhapriyo’bhayah ।
maharatho mahabhago bhaktabhistaphalapradah ॥ 23 ॥

bhaktapriyah priyah prema preyan pritidharah sakha ।
gaurikarasarojagra lalaniya mukhambujah ॥ 24 ॥

krttikastanyapanaikavyagrasadvadanambujah ।
candracudangabhubhaga viharanavisaradah ॥ 25 ॥

isananayananandakandalavanyanasikah ।
candracudakarambhoja parimrstabhujavalih ॥ 26 ॥

lambodara sahakrida lampatah sarasambhavah ।
amaranananalika cakoripurna candramah ॥ 27 ॥

sarvanga sundarah srisah srikarah sripradah sivah ।
vallisakho vanacaro vakta vacaspatirvarah ॥ 28 ॥

candracudo barhipincha sekharo makutojjvalah ।
gudakesah suvrttorusira mandarasekharah ॥ 29 ॥

bimbadharah kundadanto japasonagralocanah ।
saddarsaninatirangarasano madhurasvanah ॥ 30 ॥

meghagambhiranirghosah priyavak prasphutaksarah ।
smitavaktrascotpalaksascarugambhiraviksanah ॥ 31 ॥

karnantadirghanayanah karnabhusana bhusitah ।
sukundalascarugandah kambugrivo mahahanuh ॥ 32 ॥

pinamso gudhajatrusca pinavrttabhujavalih ।
raktango ratnakeyuro ratnakankanabhusitah ॥ 33 ॥

jyakinanka lasadvamaprakosthavalayojjvalah ।
rekhankusadhvajacchatrapanipadmo mahayudhah ॥ 34 ॥

suraloka bhayadhvanta balarunakarodayah ।
anguliyakaratnamsu dvigunodyannakhankurah ॥ 35 ॥

pinavaksa mahaharo navaratnavibhusanah ।
hiranyagarbho hemango hiranyakavaco harah ॥ 36 ॥

hiranmaya sirastrano hiranyakso hiranyadah ।
hiranyanabhistrivali lalitodarasundarah ॥ 37 ॥

suvarnasutravilasadvisankatakatitatah ।
pitambaradharo ratnamekhalavrta madhyakah ॥ 38 ॥

pivaralomavrttodyatsujanurguptagulphakah ।
sankhacakrabjakulisadhvajarekhanghripankajah ॥ 39 ॥

navaratnojjvalatpadakatakah paramayudhah ।
surendramakutaprodyanmani ranjitapadukah ॥ 40 ॥

pujyanghriscarunakharo devasevyasvapadukah ।
parvatipani kamalaparimrstapadambujah ॥ 41 ॥

mattamatanga gamano manyo manyagunakarah ।
kraunca daranadaksaujah ksanah ksanavibhagakrt ॥ 42 ॥

sugamo durgamo durgo duraroho’riduh sahah ।
subhagah sumukhah suryah suryamandalamadhyagah ॥ 43 ॥

svakinkaropasamsrstasrstisamraksitakhilah ।
jagatsrasta jagadbharta jagatsamharakarakah ॥ 44 ॥

sthavaro jangamo jeta vijayo vijayapradah ।
jayasilo jitaratirjitamayo jitasurah ॥ 45 ॥

jitakamo jitakrodho jitamohassumohanah ।
kamadah kamabhrtkami kamarupah krtagamah ॥ 46 ॥

kantah kalyah kalidhvamsi kalharakusumapriyah ।
ramo ramayita ramyo ramanijanavallabhah ॥ 47 ॥

rasajno rasamurtisca raso navarasatmakah ।
rasatma rasikatma ca rasakridaparo ratih ॥ 48 ॥

suryakotipratikasah somasuryagnilocanah ।
kalabhijnah kalarupi kalapi sakalaprabhuh ॥ 49 ॥

bindurnadah kalamurtih kalatito’ksaratmakah ।
matrakarah svarakarah ekamatro dvimatrakah ॥ 50 ॥

trimatrakascaturmatro vyaktah sandhyaksaratmakah ।
vyanjanatma viyuktatma samyuktatma svaratmakah ॥ 51 ॥

visarjaniyo’nusvarah sarvavarnatanurmahan ।
akaratma’pyukaratma makaratma trivarnakah ॥ 52 ॥

onkaro’tha vasatkarah svahakarah svadhakrtih ।
ahutirhavanam havyam hota’dhvaryurmahahavih ॥ 53 ॥

brahmodgata sadasyasca barhiridhmam samiccaruh ।
kavyam pasuh purodasah amiksa vajavajinam ॥ 54 ॥

pavanah pavanah putah pavamanah parakrtih ।
pavitram paridhih purnapatramudbhutirindhanam ॥ 55 ॥

visodhanam pasupatih pasupasavimocakah ।
pakayajno mahayajno yajno yajnapatiryajuh ॥ 56 ॥

yajnango yajnagamyasca yajva yajnaphalapradah ।
yajnangabhuryajnapatiryajnasriryajnavahanah ॥ 57 ॥

yajnarad yajnavidhvamsi yajneso yajnaraksakah ।
sahasrabahuh sarvatma sahasraksah sahasrapat ॥ 58 ॥

sahasravadano nityah sahasratma virat svarat ।
sahasrasirso visvasca taijasah prajna atmavan ॥ 59 ॥

anurbrhatkrsah sthulo dirgho hrasvasca vamanah ।
suksmah suksmataro’nanto visvarupo niranjanah ॥ 60 ॥

amrteso’mrtaharo’mrtadata’mrtangavan ।
ahorupastriyama ca sandhyarupo dinatmakah ॥ 61 ॥

animeso nimesatma kala kastha ksanatmakah ।
muhurto ghatikarupo yamo yamatmakastatha ॥ 62 ॥

purvahnarupo madhyahnarupah sayahnarupakah ।
aparahno’tinipunah savanatma prajagarah ॥ 63 ॥

vedyo vedayita vedo vedadrsto vidam varah ।
vinayo nayaneta ca vidvajjanabahupriyah ॥ 64 ॥

visvagopta visvabhokta visvakrdvisvabhesajam ।
visvambharo visvapatirvisvaradvisvamohanah ॥ 65 ॥

visvasaksi visvahanta viro visvambharadhipah ।
virabahurvirahanta viragryo virasainikah ॥ 66 ॥

viravadapriyah sura ekavirah suradhipah ।
surapadmasuradvesi tarakasurabhanjanah ॥ 67 ॥

taradhipastaraharah surahanta’svavahanah ।
sarabhah sarasambhutah saktah saravanesayah ॥ 68 ॥

sankarih sambhavah sambhuh sadhuh sadhujanapriyah ।
sarangah sarakah sarvah sarvah sarvajanapriyah ॥ 69 ॥

gangasuto’tigambhiro gambhirahrdayo’naghah ।
amoghavikramascakrascakrabhuh sakrapujitah ॥ 70 ॥

cakrapaniscakrapatiscakravalantabhupatih ।
sarvabhaumassurapatih sarvalokadhiraksakah ॥ 71 ॥

sadhupah satyasankalpah satyassatyavatam varah ।
satyapriyah satyagatih satyalokajanapriyah ॥ 72 ॥

bhutabhavya bhavadrupo bhutabhavyabhavatprabhuh ।
bhutadirbhutamadhyastho bhutavidhvamsakarakah ॥ 73 ॥

bhutapratisthasankarta bhutadhisthanamavyayah ।
ojonidhirgunanidhistejorasirakalmasah ॥ 74 ॥

kalmasaghnah kalidhvamsi kalau varadavigrahah ।
kalyanamurtih kamatma kamakrodhavivarjitah ॥ 75 ॥

gopta gopayita guptirgunatito gunasrayah ।
satvamurti rajomurtistamomurtiscidatmakah ॥ 76 ॥

devasenapatirbhuma mahima mahimakarah ।
prakasarupah papaghnah pavanah pavano’nalah ॥ 77 ॥

kailasanilayah kantah kanakacala karmukah ।
nirdhuto devabhutisca vyakrtih kraturaksakah ॥ 78 ॥

upendra indravandyanghrirurujangha urukramah ।
vikranto vijayakranto vivekavinayapradah ॥ 79 ॥

avinitajanadhvamsi sarvavagunavarjitah ।
kulasailaikanilayo vallivanchitavibhramah ॥ 80 ॥

sambhavah sambhutanayah sankarangavibhusanah ।
svayambhuh svavasah svasthah puskaraksah purudbhavah ॥ 81 ॥

manurmanavagopta ca sthavisthah sthaviro yuva ।
balah sisurnityayuva nityakaumaravan mahan ॥ 82 ॥

agrahyarupo grahyasca sugrahah sundarakrtih ।
pramardanah prabhutasrirlohitakso’rimardanah ॥ 83 ॥

tridhama trikakuttrisrih trilokanilayo’layah ।
sarmadah sarmavan sarma saranyah saranalayah ॥ 84 ॥

sthanuh sthiratarah stheyan sthirasrih sthiravikramah ।
sthirapratijnah sthiradhirvisvaretah prajabhavah ॥ 85 ॥

atyayah pratyayah sresthah sarvayogavinihsrtah ।
sarvayogesvarah siddhah sarvajnah sarvadarsanah ॥ 86 ॥

vasurvasumana devo vasureta vasupradah ।
samatma samadarsi ca samadah sarvadarsanah ॥ 87 ॥

vrsakrtirvrsarudho vrsakarma vrsapriyah ।
sucih sucimanah suddhah suddhakirtih sucisravah ॥ 88 ॥

raudrakarma maharaudro rudratma rudrasambhavah ।
anekamurtirvisvatma’nekabahurarindamah ॥ 89 ॥

virabahurvisvaseno vineyo vinayapradah । vinayo??
sarvagah sarvavitsarvah sarvavedantagocarah ॥ 90 ॥

kavih purano’nusasta sthulasthula anoranuh ।
bhrajisnurvisnu vinutah krsnakesah kisorakah ॥ 91 ॥

bhojanam bhajanam bhokta visvabhokta visam patih ।
visvayonirvisalakso virago virasevitah ॥ 92 ॥

punyah puruyasah pujyah putakirtih punarvasuh ।
surendrah sarvalokendro mahendropendravanditah ॥ 93 ॥

visvavedyo visvapatirvisvabhrdvisvabhesajam ।
madhurmadhurasangito madhavah sucirusmalah ॥ 94 ॥

sukrah subhragunah suklah sokahanta sucismitah ।
mahesvaso visnupatih mahihanta mahipatih ॥ 95 ॥

maricirmadano mani matangagatiradbhutah ।
hamsah supurnah sumanah bhujangesabhujavalih ॥ 96 ॥

padmanabhah pasupatih parajno vedaparagah ।
panditah paraghati ca sandhata sandhiman samah ॥ 97 ॥

durmarsano dustasasta durdharso yuddhadharsanah ।
vikhyatatma vidheyatma visvaprakhyatavikramah ॥ 98 ॥

sanmargadesiko margaraksako margadayakah ।
aniruddho’niruddhasriradityo daityamardanah ॥ 99 ॥

animeso’nimesarcyastrijagadgramanirguni ।
samprktah sampravrttatma nivrttatma”tmavittamah ॥ 100 ॥

arcismanarcanapritah pasabhrtpavako marut ।
somah saumyah somasutah somasutsomabhusanah ॥ 101 ॥

sarvasamapriyah sarvasamah sarvamsaho vasuh ।
umasunurumabhakta utphullamukhapankajah ॥ 102 ॥

amrtyuramararatimrtyurmrtyunjayo’jitah ।
mandarakusumapido madanantakavallabhah ॥ 103 ॥

malyavanmadanakaro malatikusumapriyah ।
suprasadah suraradhyah sumukhah sumahayasah ॥ 104 ॥

vrsaparva virupakso visvakseno vrsodarah ।
mukto muktagatirmokso mukundo mudgali munih ॥ 105 ॥

srutavan susrutah srota srutigamyah srutistutah ।
vardhamano vanaratirvanaprasthanisevitah ॥ 106 ॥

vagmi varo vavaduko vasudevavarapradah ।
mahesvaro mayurasthah saktihastastrisuladhrt ॥ 107 ॥

ojastejasca tejasvi pratapah supratapavan ।
rddhih samrddhih samsiddhih susiddhih siddhasevitah ॥ 108 ॥

amrtaso’mrtavapuramrto’mrtadayakah ।
candramascandravadanascandradrk candrasitalah ॥ 109 ॥

matimannitimannitih kirtimankirtivardhanah ।
ausadham causadhinathah pradipo bhavamocanah ॥ 110 ॥

bhaskaro bhaskaratanurbhanurbhayavinasanah ।
caturyugavyavasthata yugadharmapravartakah ॥ 111 ॥

ayujo mithunam yogo yogajno yogaparagah ।
mahasano mahabhuto mahapurusavikramah ॥ 112 ॥

yugantakrdyugavarto drsyadrsyasvarupakah ।
sahasrajinmahamurtih sahasrayudhapanditah ॥ 113 ॥

anantasurasamharta supratisthah sukhakarah ।
akrodhanah krodhahanta satrukrodhavimardanah ॥ 114 ॥

visvamurtirvisvabahurvisvadrgvisvato mukhah ।
visveso visvasamsevyo dyavabhumivivardhanah ॥ 115 ॥

apannidhirakarta’nnamannadata’nnadarunah ।
ambhojamaulirujjivah pranah pranapradayakah ॥ 116 ॥

skandah skandadharo dhuryo dharyo dhrtiranaturah ।
aturausadhiravyagro vaidyanatho’gadankarah ॥ 117 ॥

devadevo brhadbhanuh svarbhanuh padmavallabhah ।
akulah kulaneta ca kulasrasta kulesvarah ।118 ॥
nidhirnidhipriyah sankhapadmadinidhisevitah ।
satanandah satavartah satamurtih satayudhah ॥ 119 ॥

padmasanah padmanetrah padmanghrih padmapanikah ।
isah karanakaryatma suksmatma sthulamurtiman ॥ 120 ॥

asariri trisariri sariratrayanayakah ।
jagratprapancadhipatih svapnalokabhimanavan ॥ 121 ॥

susuptyavasthabhimani sarvasaksi turiyagah ।
svapanah svavaso vyapi visvamurtirvirocanah ॥ 122 ॥

viraseno viraveso virayudhasamavrtah ।
sarvalaksanalaksanyo laksmivan subhalaksanah ॥ 123 ॥

samayajnah susamaya samadhijanavallabhah ।
atulo’tulyamahima sarabhopamavikramah ॥ 124 ॥

aheturhetumanhetuh hetuhetumadasrayah ।
viksaro rohito rakto virakto vijanapriyah ॥ 125 ॥

mahidharo matarisva mangalyamakaralayah ।
madhyamantadiraksobhyo raksoviksobhakarakah ॥ 126 ॥

guho guhasayo gopta guhyo gunamaharnavah ।
nirudyogo mahodyogi nirnirodho nirankusah ॥ 127 ॥

mahavego mahaprano mahesvaramanoharah ।
amrtaso’mitaharo mitabhasyamitarthavak ॥ 128 ॥

aksobhyah ksobhakrtksemah ksemavan ksemavardhanah ।
rddha rddhiprado matto mattakekinisudanah ॥ 129 ॥

dharmo dharmavidam srestho vaikuntho vasavapriyah ।
paradhiro’parakranta paritustah parasuhrt ॥ 130 ॥

ramo ramanuto ramyo ramapatinuto hitah ।
viramo vinato vidvan virabhadro vidhipriyah ॥ 131 ॥

vinayo vinayaprito vimatorumadapahah ।
sarvasaktimatam sresthah sarvadaityabhayankarah ॥ 132 ॥

satrughnahsatruvinatah satrusanghapradharsakah ।
sudarsana rtupatirvasanto madhavo madhuh ॥ 133 ॥

vasantakelinirato vanakelivisaradah ।
puspadhuliparivrto navapallavasekharah ॥ 134 ॥

jalakeliparo janyo jahnukanyopalalitah ।
gangeyo gitakusalo gangapuraviharavan ॥ 135 ॥

gangadharo ganapatirgananathasamavrtah ।
visramo visramayuto visvabhugvisvadaksinah ॥ 136 ॥

vistaro vigraho vyaso visvaraksana tatparah ।
vinatananda kari ca parvatiprananandanah ॥
visakhah sanmukhah kartikeyah kamapradayakah ॥ 137 ॥

iti srisubrahmanyasahasranamastotram sampurnam ।

। Om saravanabhava Om ।

Also Read:

1000 Names of Shri Subrahmanya /Muruga/Karthigeya | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

 

1000 Names of Shri Subrahmanya | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top