Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Gopala | Sahasranama Stotram Lyrics in English

Shri Gopala Sahasranama Stotram Lyrics in English:

॥ srigopalasahasranamastotram ॥

parvatyuvaca-
kailasasikhare ramye gauri prcchati sankaram ।
brahmandakhilanathastvam srstisamharakarakah ॥ 1 ॥

tvameva pujyase lokairbrahmavisnusuradibhih ।
nityam pathasi devesa kasya stotram mahesvara ॥ 2 ॥

ascaryamidamakhyanam jayate mayi sankara ।
tatpranesa mahaprajna samsayam chindhi me prabho ॥ 3 ॥

srimahadeva uvaca-
dhanyasi krtapunyasi parvati pranavallabhe ।
rahasyatirahasyam ca yatprcchasi varanane ॥ 4 ॥

strisvabhavanmahadevi punastvam pariprcchasi ।
gopaniyam gopaniyam gopaniyam prayatnatah ॥ 5 ॥

datte ca siddhihanih syattasmadyatnena gopayet ।
idam rahasyam paramam purusarthapradayakam ॥ 6 ॥

dhanaratnaughamanikyam turangam ca gajadikam ।
dadati smaranadeva mahamoksapradayakam ॥ 7 ॥

tatte’ham sampravaksyami srnusvavahita priye ।
yo’sau niranjano devah citsvarupi janardanah ॥ 8 ॥

samsarasagarottarakaranaya nrnam sada ।
srirangadikarupena trailokyam vyapya tisthati ॥ 9 ॥

tato loka mahamudha visnubhaktivivarjitah ।
niscayam nadhigacchanti punarnarayano harih ॥ 10 ॥

niranjano nirakaro bhaktanam pritikamadah ।
vrndavanaviharaya gopalam rupamudvahan ॥ 11 ॥

muralivadanadhari radhayai pritimavahan ।
amsamsebhyah samunmilya purnarupakalayutah ॥ 12 ॥

srikrsnacandro bhagavan nandagopavarodyatah ।
dharanirupinimatryasodanandadayakah ॥ 13 ॥

dvabhyam prayacito natho devakyam vasudevatah ।
brahmana’bhyarthito devo devairapi suresvari ॥ 14 ॥

jato’vanyam mukundo’pi muralovedarecika ।
taya sarddham vacah krtva tato jato mahitale ॥ 15 ॥

samsarasarasarvasvam syamalam mahadujjvalam ।
etajjyotiraham vedyam cintayami sanatanam ॥ 16 ॥

gauratejo vina yastu syamatejassamarcayet ।
japedva dhyayate vapi sa bhavet pataki sive ॥ 17 ॥

sa brahmaha surapi ca svarnasteyi ca pancamah ।
etairdosairvilipyeta tejobhedanmahisvari ॥ 18 ॥

tasmajjyotirabhud dvedha radhamadhavarupakam ।
tasmadidam mahadevi gopalenaiva bhasitam ॥ 19 ॥

durvasaso munermohe kartikyam rasamandale ।
tatah prstavati radha sandehabhedamatmanah ॥ 20 ॥

niranjanatsamutpannam maya’dhitam jaganmayi ।
srikrsnena tatah proktam radhayai naradaya ca ॥ 21 ॥

tato naradatassarve virala vaisnava janah ।
kalau jananti devesi gopaniyam prayatnatah ॥ 22 ॥

sathaya krpanayatha dambhikaya suresvari ।
brahmahatyamavapnoti tasmadyatnena gopayet ॥ 23 ॥

patha karane ki vidhi
Om asya srigopalasahasranamastotramahamantrasya srinarada rsih ।
anustup chandah । srigopalo devata । kamo bijam । maya saktih ।
candrah kilakam srikrsnacandra bhaktirupaphalapraptaye
srigopalasahasranamastotrajape viniyogah ।
ya isataraha karem patha
Om aim klim bijam । srim hrim saktih ।
srivrndavananivasah kilakam ।
sriradhapriyaparabrahmeti mantrah ।
dharmadicaturvidhapurusarthasiddhyarthe jape viniyogah ॥

atha karadinyasah
Om klam angusthabhyam namah ।
Om klim tarjanibhyam namah ॥

Om klum madhyamabhyam namah ॥

Om klaim anamikabhyam namah ॥

Om klaum kanistikabhyam namah ॥

Om klah karatalakaraprsthabhyam namah ॥

atha hrdayadinyasah
Om klam hrdayaya namah ।
Om klim sirase svaha ॥

Om klum sikhayai vasat ॥

Om klaim kavacaya hum ॥

Om klaum netratrayaya vausat ॥

Om klah astraya phat ॥

atha dhyanam

kasturitilakam lalatapatale vaksahsthale kaustubham
nasagrevaramauktikam karatale venum kare kankanam ॥

sarvange haricandanam sulalitam kanthe ca muktavalim
gopastriparivestito vijayate gopalacuda़amanih ॥ 1 ॥

phullendivarakantiminduvadanam barhavatamsapriyam
srivatsankamudarakaustubhadharam pitambaram sundaram ॥

gopinam nayanotpalarcitatanum gogopasanghavrtam
govindam kalavenuvadanaparam divyangabhusam bhaje ॥ 2 ॥

sahasranama stotra arambha-

Om klim devah kamadevah kamabijasiromanih ।
srigopalo mahipalo sarvavedantaparagah ॥ 1 ॥ var sarvavedangaparagah
krsnah kamalapatraksah pundarikah sanatanah । var dharanipalakodhanyah
gopatirbhupatih sasta praharta visvatomukhah ॥ 2 ॥

adikarta mahakarta mahakalah pratapavan ।
jagajjivo jagaddhata jagadbharta jagadvasuh ॥ 3 ॥

matsyo bhimah kuhubharta harta varahamurtiman ।
narayano hrsikeso govindo garudadhvajah ॥ 4 ॥

gokulendro mahicandrah sarvaripriyakarakah ।
kamalamukhalolaksah pundarikah subhavahah ॥ 5 ॥

durvasah kapilo bhaumah sindhusagarasangamah ।
govindo gopatirgopah kalindipremapurakah ॥ 6 ॥

gopasvami gokulendro govardhanavarapradah ।
nandadigokulatrata data daridryabhanjanah ॥ 7 ॥

sarvamangaladata ca sarvakamapradayakah ।
adikarta mahibharta sarvasagarasindhujah ॥ 8 ॥

gajagami gajoddhari kami kamakalanidhih ।
kalankarahitascandro bimbasyo bimbasattamah ॥ 9 ॥

malakarah krpakarah kokilasvarabhusanah ।
ramo nilambaro devo hali durdamamardanah ॥ 10 ॥

sahasraksapuribhetta mahamarivinasanah ।
sivah sivatamo bhetta balaratiprapujakah ॥ 11 ॥

kumarivaradayi ca varenyo minaketanah ।
naro narayano dhiro radhapatirudaradhih ॥ 12 ॥

sripatih srinidhih sriman mapatih pratirajaha ।
vrndapatih kulagrami dhami brahma sanatanah ॥ 13 ॥

revatiramano ramah priyascancalalocanah ।
ramayanasariro’yam ramo ramah sriyahpatih ॥ 14 ॥

sarvarah sarvari sarvah sarvatra subhadayakah ।
radharadhayitaradhi radhacittapramodakah ॥ 15 ॥

radharatisukhopetah radhamohanatatparah ।
radhavasikaro radhahrdayambhojasatpadah ॥ 16 ॥

radhalinganasammohah radhanartanakautukah ।
radhasanjatasamprito radhakamyaphalapradah ॥ 17 ॥

vrndapatih kosanidhih kokasokavinasanah ।
candrapatih candrapatih candakodandabhanjanah ॥ 18 ॥

ramo dasarathi ramah bhrguvamsasamudbhavah ।
atmaramo jitakrodho moho mohandhabhanjanah ॥ 19 ॥

vrsabhanubhavo bhavah kasyapih karunanidhih ।
kolahalo hali hali heli haladharapriyah ॥ 20 ॥

radhamukhabjamartandah bhaskaro ravija vidhuh ।
vidhirvidhata varuno varuno varunipriyah ॥ 21 ॥

rohinihrdayanando vasudevatmajo bali ।
nilambaro rauhineyo jarasandhavadho’malah ॥ 22 ॥

nago navambho virudo viraha varado bali ।
gopatho vijayi vidvan sipivistah sanatanah ॥ 23 ॥

parasuramavacograhi varagrahi srgalaha ।
damaghosopadesta ca rathagrahi sudarsanah ॥ 24 ॥

virapatniyasastrata jaravyadhivighatakah ।
dvarakavasatattvajnah hutasanavarapradah ॥ 25 ॥

yamunavegasamhari nilambaradharah prabhuh ।
vibhuh sarasano dhanvi ganeso gananayakah ॥ 26 ॥

laksmano laksano laksyo raksovamsavinasanah ।
vamano vamanibhuto’vamano vamanaruhah ॥ 27 ॥

yasodanandanah kartta yamalarjunamuktidah ।
ulukhali mahamani damabaddhahvayi sami ॥ 28 ॥

bhaktanukari bhagavan kesavo baladharakah ।
kesiha madhuha mohi vrsasuravighatakah ॥ 29 ॥

aghasuravinasi ca putanamoksadayakah ।
kubjavinodi bhagavan kamsamrtyurmahamakhi ॥ 30।
asvamedho vajapeyo gomedho naramedhavan ।
kandarpakotilavanyascandrakotisusitalah ॥ 31 ॥

ravikotipratikaso vayukotimahabalah ।
brahma brahmandakarta ca kamalavanchitapradah ॥ 32 ॥

kamala kamalaksasca kamalamukhalolupah ।
kamalavratadhari ca kamalabhah purandarah ॥ 33 ॥

saubhagyadhikacitto’yam mahamayi madotkatah ।
tarakarih suratrata maricaksobhakarakah ॥ 34 ॥

visvamitrapriyo danto ramo rajivalocanah ।
lankadhipakuladhvamsi vibhisanavarapradah ॥ 35 ॥

sitanandakaro ramo viro varidhibandhanah ।
kharadusanasamhari saketapuravasavan ॥ 36 ॥

candravalipatih kulah kesikamsavadho’malah ।
madhavo madhuha madhvi madhviko madhavo vidhuh ॥ 37 ॥

munjatavigahamanah dhenukarirdharatmajah ।
vamsivatavihari ca govardhanavanasrayah ॥ 38 ॥

tatha talavanoddesi bhandiravanasankhaha ।
trnavartakrpakari vrsabhanusutapatih ॥ 39 ॥

radhapranasamo radhavadanabjamadhuvratah ।
gopiranjanadaivajnah lilakamalapujitah ॥ 40 ॥

kridakamalasandohah gopikapritiranjanah ।
ranjako ranjano rango rangi rangamahiruhah ॥ 41 ॥

kamah kamaribhakto’yam puranapurusah kavih ।
narado devalo bhimo balo balamukhambujah ॥ 42 ॥

ambujo brahmasaksi ca yogi dattavaro munih ।
rsabhah parvato gramo nadipavanavallabhah ॥ 43 ॥

padmanabhah surajyesthi brahma rudro’hibhusitah ।
gananam tranakarta ca ganeso grahilo grahi ॥ 44 ॥

ganasrayo ganadhyaksah krodikrtajagattrayah ।
yadavendro dvarakendro mathuravallabho dhuri ॥ 45 ॥

bhramarah kuntali kuntisutarakso mahamakhi ।
yamunavaradata ca kasyapasya varapradah ॥ 46 ॥

sankhacudavadhoddamo gopiraksanatatparah ।
pancajanyakaro rami trirami vanajo jayah ॥ 47 ॥

phalgunah phalgunasakho viradhavadhakarakah ।
rukminiprananathasca satyabhamapriyankarah ॥ 48 ॥

kalpavrkso mahavrksah danavrkso mahaphalah ।
ankuso bhusuro bhavo bhramako bhamako harih ॥ 49 ॥

saralah sasvato viro yaduvamsi sivatmakah ।
pradyumno balakarta ca praharta daityaha prabhuh ॥ 50 ॥

mahadhani mahaviro vanamalavibhusanah ।
tulasidamasobhadhyo jalandharavinasanah ॥ 51 ॥

surah suryo mrtandasca bhaskaro visvapujitah ।
ravistamoha vahnisca badavo vadavanalah ॥ 52 ॥

daityadarpavinasi ca garudo garudagrajah ।
gopinatho mahanatho vrndanatho’virodhakah ॥ 53 ॥

prapanci pancarupasca latagulmasca gopatih ।
ganga ca yamunarupo goda vetravati tatha ॥ 54 ॥

kaveri narmada tapti gandaki sarayustatha ।
rajasastamasassattvi sarvangi sarvalocanah ॥ 55 ॥

sudhamayo’mrtamayo yoginivallabhah sivah ।
buddho buddhimatam srestho visnurjisnuh sacipatih ॥ 56 ॥

vamsi vamsadharo lokah viloko mohanasanah ।
ravaravo ravo ravo balo balabalahakah ॥ 57 ॥

sivo rudro nalo nilo langali langalasrayah ।
paradah pavano hamso hamsarudho jagatpatih ॥ 58 ॥

mohinimohano mayi mahamayo mahamakhi ।
vrso vrsakapih kalah kalidamanakarakah ॥ 59 ॥

kubjabhagyaprado virah rajakaksayakarakah ।
komalo varuno raja jalajo jaladharakah ॥ 60 ॥

harakah sarvapapaghnah paramesthi pitamahah ।
khadgadhari krpakari radharamanasundarah ॥ 61 ॥

dvadasaranyasambhogi sesanagaphanalayah ।
kamah syamah sukhasridah sripatih srinidhih krti ॥ 62 ॥

harirnarayano naro narottama isupriyah ।
gopalicittaharta ca kartta samsaratarakah ॥ 63 ॥

adidevo mahadevo gaurigururanasrayah ।
sadhurmadhurvidhurdhata trata’kruraparayanah ॥ 64 ॥

rolambi ca hayagrivo vanararirvanasrayah ।
vanam vani vanadhyaksah mahavandyo mahamunih ॥ 65 ॥

syamantakamaniprajno vijno vighnavighatakah ।
govarddhano varddhaniyah varddhano varddhanapriyah ॥ 66 ॥

varddhanyo varddhano varddhi varddhisnuh sumukhapriyah ।
varddhito vrddhako vrddho vrndarakajanapriyah ॥ 67 ॥

gopalaramanibharta sambakusthavinasakah ।
rukminiharanah premapremi candravalipatih ॥ 68 ॥

srikarta visvabharta ca naro narayano bali ।
gano ganapatiscaiva dattatreyo mahamunih ॥ 69 ॥

vyaso narayano divyo bhavyo bhavukadharakah ।
svahsreyasam sivam bhadram bhavukam bhavikam subham ॥ 70 ॥

subhatmakah subhah sasta prasasta meghanadaha ।
brahmanyadevo dinanamuddharakaranaksamah ॥ 71 ॥

krsnah kamalapatraksah krsnah kamalalocanah ।
krsnah kami sada krsnah samastapriyakarakah ॥ 72 ॥

nando nandi mahanandi madi madanakah kili ।
mili hili gili goli golo golalayo guli ॥ 73 ॥

gugguli maraki sakhi vatah pippalakah krti ।
mlecchaha kalahartta ca yasodayasa eva ca ॥ 74 ॥

acyutah kesavo visnuh harih satyo janardanah ।
hamso narayano lilo nilo bhaktiparayanah ॥ 75 ॥

janakivallabho ramah viramo vighnanasanah ।
sahabhanurmahabhanuh virabahurmahodadhih ॥ 76 ॥

samudro’bdhirakuparah paravarah saritpatih ।
gokulanandakari ca pratijnaparipalakah ॥ 77 ॥

sadaramah krparamah maharamo dhanurdharah ।
parvatah parvatakaro gayo geyo dvijapriyah ॥ 78 ॥

kambalasvataro ramo ramayanapravartakah ।
dyaurdivo divaso divyo bhavyo bhavi bhayapahah ॥ 79 ॥

parvatibhagyasahito bharta laksmivilasavan ।
vilasi sahasi sarvi garvi garvitalocanah ॥ 80 ॥

murarirlokadharmajnah jivano jivanantakah ।
yamo yamadiyamano yami yamavidhayakah ॥ 81 ॥

vasuli pamsuli pamsuh pandurarjunavallabhah ।
lalita candrikamali mali malambujasrayah ॥ 82 ॥

ambujakso mahayajnah daksah cintamanih prabhuh ।
manirdinamaniscaiva kedaro badarisrayah ॥ 83 ॥

badarivanasampritah vyasah satyavatisutah ।
amararinihanta ca sudhasindhuvidhudayah ॥ 84 ॥

candro ravih sivah suli cakri caiva gadadharah ।
srikarta sripatih sridah sridevo devakisutah ॥ 85 ॥

sripatih pundarikaksah padmanabho jagatpatih ।
vasudevo’prameyatma kesavo garudadhvajah ॥ 86 ॥

narayanah param dhama devadevo mahesvarah ।
cakrapanih kalapurno vedavedyo dayanidhih ॥ 87 ॥

bhagavan sarvabhuteso gopalah sarvapalakah ।
ananto nirguno nityo nirvikalpo niranjanah ॥ 88 ॥

niradharo nirakarah nirabhaso nirasrayah ।
purusah pranavatito mukundah paramesvarah ॥ 89 ॥

ksanavanih sarvabhaumo vaikuntho bhaktavatsalah ।
visnurdamodarah krsno madhavo mathurapatih ॥ 90 ॥

devakigarbhasambhuto yasodavatsalo harih ।
sivah sankarsanah sambhurbhutanatho divaspatih ॥ 91 ॥

avyayah sarvadharmajnah nirmalo nirupadravah ।
nirvananayako nityo nilajimutasannibhah ॥ 92 ॥

kalaksayasca sarvajnah kamalarupatatparah ।
hrsikesah pitavasa vasudevapriyatmajah ॥ 93 ॥

nandagopakumararyah navanitasano vibhuh ।
puranapurusah sresthah sankhapanih suvikramah ॥ 94 ॥

aniruddhascakrarathah sarngapaniscaturbhujah ।
gadadharah surartighno govindo nandakayudhah ॥ 95 ॥

vrndavanacarah saurirvenuvadyavisaradah ।
trnavartantako bhimasahasi bahuvikramah ॥ 96 ॥

sakatasurasamhari bakasuravinasanah ।
dhenukasurasamhari putanarirnrkesari ॥ 97 ॥

pitamaho gurussaksat pratyagatma sadasivah ।
aprameyah prabhuh prajno’pratarkyah svapnavarddhanah ॥ 98 ॥

dhanyo manyo bhavo bhavo dhirah santo jagadguruh ।
antaryamisvaro divyo daivajno devasamstutah ॥ 99 ॥

ksirabdhisayano dhata laksmivamllaksmanagrajah ।
dhatripatirameyatma candrasekharapujitah ॥ 100 ॥

lokasaksi jagaccaksuh punyacaritrakirtanah ।
kotimanmathasaundaryah jaganmohanavigrahah ॥ 101 ॥

mandasmitanano gopo gopikaparivestitah ।
phullaravindanayanah canurandhranisudanah ॥ 102 ॥

indivaradalasyamo barhibarhavatamsakah ।
muralininadahladah divyamalyambaravrtah ॥ 103 ॥

sukapolayugah subhruyugalah sulalatakah ।
kambugrivo visalakso laksmivanchubhalaksanah ॥ 104 ॥

pinavaksascaturbahuscaturmurtistrivikramah ।
kalankarahitah suddhah dustasatrunibarhanah ॥ 105 ॥

kiritakundaladharah katakangadamanditah ।
mudrikabharanopetah katisutravirajitah ॥ 106 ॥

manjiraranjitapadah sarvabharanabhusitah ।
vinyastapadayugalo divyamangalavigrahah ॥ 107 ॥

gopikanayananandah purnacandranibhananah ।
samastajagadanandah sundaro lokanandanah ॥ 108 ॥

yamunatirasancari radhamanmathavaibhavah ।
gopanaripriyo danto gopivastrapaharakah ॥ 109 ॥

srngaramurtih sridhama tarako mulakaranam ।
srstisamraksanopayah krurasuravibhanjanah ॥ 110 ॥

narakasurasamhari murarirarimardanah ।
aditeyapriyo daityabhikaro yadusekharah ॥ 111 ॥

jarasandhakuladhvamsi kamsaratih suvikramah ।
punyaslokah kirtaniyah yadavendro jagannutah ॥ 112 ॥

rukminiramanah satyabhamajambavatipriyah ।
mitravindanagnajitilaksmanasamupasitah ॥ 113 ॥

sudhakarakule jato’nantaprabalavikramah ।
sarvasaubhagyasampanno dvarakapattane sthitah ॥ 114 ॥

bhadrasuryasutanatho lilamanusavigrahah ।
sahasrasodasastriso bhogamoksaikadayakah ॥ 115 ॥

vedantavedyah samvedyo vaidyo brahmandanayakah ।
govarddhanadharo nathah sarvajivadayaparah ॥ 116 ॥

murtiman sarvabhutatma artatranaparayanah ।
sarvajnah sarvasulabhah sarvasastravisaradah ॥ 117 ॥

sadgunaisvaryasampannah purnakamo dhurandharah ।
mahanubhavah kaivalyadayako lokanayakah ॥ 118 ॥

adimadhyantarahitah suddhasattvikavigrahah ।
asamanah samastatma saranagatavatsalah ॥ 119 ॥

utpattisthitisamharakaranam sarvakaranam ।
gambhirah sarvabhavajnah saccidanandavigrahah ॥ 120 ॥

visvaksenah satyasandhah satyavak satyavikramah ।
satyavratah satyaratah sarvadharmaparayanah ॥ 121 ॥

apannartiprasamanah draupadimanaraksakah ।
kandarpajanakah prajno jagannatakavaibhavah ॥ 122 ॥

bhaktivasyo gunatitah sarvaisvaryapradayakah ।
damaghosasutadvesi banabahuvikhandanah ॥ 123 ॥

bhismabhaktiprado divyah kauravanvayanasanah ।
kaunteyapriyabandhusca parthasyandanasarathih ॥ 124 ॥

narasimho mahavirah stambhajato mahabalah ।
prahladavaradah satyo devapujyo’bhayankarah ॥ 125 ॥

upendra indravarajo vamano balibandhanah ।
gajendravaradah svami sarvadevanamaskrtah ॥ 126 ॥

sesaparyankasayanah vainateyaratho jayi ।
avyahatabalaisvaryasampannah purnamanasah ॥ 127 ॥

yogesvaresvarah saksi ksetrajno jnanadayakah ।
yogihrtpankajavaso yogamayasamanvitah ॥ 128 ॥

nadabindukalatitascaturvargaphalapradah ।
susumnamargasancari dehasyantarasamsthitah ॥ 129 ॥

dehendriyamanahpranasaksi cetahprasadakah ।
suksmah sarvagato dehi jnanadarpanagocarah ॥ 130 ॥

tattvatrayatmako’vyaktah kundali samupasritah ।
brahmanyah sarvadharmajnah santo danto gataklamah ॥ 131 ॥

srinivasah sadanandah visvamurtirmahaprabhuh ।
sahasrasirsa purusah sahasraksah sahasrapat ॥ 132 ॥

samastabhuvanadharah samastapranaraksakah ।
samastasarvabhavajno gopikapranavallabhah ॥ 133 ॥

nityotsavo nityasaukhyo nityasrirnityamangalah ।
vyuharcito jagannathah srivaikunthapuradhipah ॥ 134 ॥

purnanandaghanibhutah gopavesadharo harih ।
kalapakusumasyamah komalah santavigrahah ॥ 135 ॥

gopanganavrto’nanto vrndavanasamasrayah ।
venuvadaratah srestho devanam hitakarakah ॥ 136 ॥

balakridasamasakto navanitasya taskarah ।
gopalakaminijarascaurajarasikhamanih ॥ 137 ॥

paranjyotih parakasah paravasah parisphutah ।
astadasaksaro mantro vyapako lokapavanah ॥ 138 ॥

saptakotimahamantrasekharo devasekharah ।
vijnanajnanasandhanastejorasirjagatpatih ॥ 139 ॥

bhaktalokaprasannatma bhaktamandaravigrahah ।
bhaktadaridryadamano bhaktanam pritidayakah ॥ 140 ॥

bhaktadhinamanah pujyah bhaktalokasivankarah ।
bhaktabhistapradah sarvabhaktaghaughanikrntanah ॥ 141 ॥

aparakarunasindhurbhagavan bhaktatatparah ॥ 142 ॥

॥ iti gopala sahasranamastotram sampurnam ॥

phalasrutih

( ॥ gopalasahasranama mahatmyam ॥)
smaranat paparasinam khandanam mrtyunasanam ॥ 1 ॥

vaisnavanam priyakaram maharoganivaranam ।
brahmahatyasurapanam parastrigamanam tatha ॥ 2 ॥

paradravyapaharanam paradvesasamanvitam ।
manasam vacikam kayam yatpapam papasambhavam ॥ 3 ॥

sahasranamapathanat sarvam nasyati tatksanat ।
mahadaridryayukto yo vaisnavo visnubhaktiman ॥ 4 ॥

kartikyam sampathedratrau satamastottaram kramat ।
pitambaradharo dhiman sugandhaih puspacandanaih ॥ 5 ॥

pustakam pujayitva tu naivedyadibhireva ca ।
radhadhyanankito dhiro vanamalavibhusitah ॥ 6 ॥

satamastottaram devi pathennamasahasrakam ।
caitrasukle ca krsne ca kuhusankrantivasare ॥ 7 ॥

pathitavyam prayatnena trailokyam mohayet ksanat ।
tulasimalaya yukto vaisnavo bhaktitatparah ॥ 8 ॥

ravivare ca sukre ca dvadasyam sraddhavasare ।
brahmanam pujayitva ca bhojayitva vidhanatah ॥ 9 ॥

pathennamasahasram ca tatah siddhih prajayate ।
mahanisayam satatam vaisnavo yah pathet sada ॥ 10 ॥

desantaragata laksmih samayati na samsayah ।
trailokye ca mahadevi sundaryah kamamohitah ॥ 11 ॥

mugdhah svayam samayanti vaisnavam ca bhajanti tah ।
rogi rogat pramucyeta baddho mucyeta bandhanat ॥ 12 ॥

gurvini janayetputram kanya vindati satpatim । var garbhini
rajano vasyatam yanti kim punah ksudramanavah ॥ 13 ॥

sahasranamasravanat pathanat pujanat priye ।
dharanat sarvamapnoti vaisnavo natra samsayah ॥ 14 ॥

vamsivate canyavate tatha pippalake’tha va ।
kadambapadapatale gopalamurtisamnidhau ॥ 15।
yah pathedvaisnavo nityam sa yati harimandiram ।
krsnenoktam radhikayai maya proktam tatha sive ॥ 16 ॥

naradaya maya proktam naradena prakasitam ।
maya tubhyam vararohe proktametatsudurlabham ॥ 17 ॥

gopaniyam prayatnena na prakasyam kathamcana ।
sathaya papine caiva lampataya visesatah ॥ 18 ॥

na datavyam na datavyam na datavyam kadacana ।
deyam sisyaya santaya visnubhaktirataya ca ॥ 19 ॥

godanabrahmayajnadervajapeyasatasya ca ।
asvamedhasahasrasya phalam pathe bhavet dhruvam ॥ 20 ॥

mohanam stambhanam caiva maranoccatanadikam ।
yadyadvanchati cittena tattatprapnoti vaisnavah ॥ 21 ॥

ekadasyam narah snatva sugandhidravyatailakaih ।
aharam brahmane dattva daksinam svarnabhusanam ॥ 22 ॥

tata arambhakartasya sarvam prapnoti manavah ।
satavrttam sahasram ca yah pathedvaisnavo janah ॥ 23 ॥

srivrndavanacandrasya prasadatsarvamapnuyat ।
yadgrhe pustakam devi pujitam caiva tisthati ॥ 24 ॥

na mari na ca durbhiksam nopasargabhayam kvacit ।
sarpadya bhutayaksadya nasyante natra samsayah ॥ 25 ॥

srigopalo mahadevi vasettasya grhe sada ।
grhe yatra sahasram ca namnam tisthati pujitam ॥ 26 ॥

॥ Om tatsaditi srisammohanatantre parvatisvarasamvade
gopalasahasranamastotram sampurnam ॥

sriradharamanah krsnah gunaratnaissugumphitam ।
svikrtyemam mitam malam sa no visnuh prasidatu ॥

Addendum for prayers

sri gopalasahasranama sapavimocanamahamantram

Om asya srigopalasahasranama sapavimocanamahamantrasya vamadevarsih ।
srigopalo devata panktih chandah ।
sri sadasivavakya sapavimocanartham jape viniyogah ।
rsyadinyasah
vamadeva rsaye namah sirasi ।
gopala devatayai namah hrdaye ।
pankti chandase namah mukhe ।
sadasivavakya sapavimuktyartham namah sarvange ॥

atha karadinyasah
Om aim angusthabhyam namah ॥

Om klim tarjanibhyam namah ॥

Om hrim madhyamabhyam namah ॥

Om srim anamikabhyam namah ॥

Om vamadevaya kanisthikabhyam namah ॥

Om namah svaha karatalakaraprsthabhyam namah ॥

atha hrdayadinyasah
Om aim hrdayaya namah ॥

Om klim sirasi svaha ॥

Om hrim sikhayai vasat ॥

Om srim kavacaya hum ॥

Om vamadevaya netrastrayaya vausat ॥

Om namah svaha astraya phat ॥

atha dhyanam
Om dhyayeddevam gunatitam pitakauseyavasasam ।
prasannam caruvadanam ca nirgunam sripatim prabhum ॥

mantrah
Om aim klim hrim srim vamadevaya namah (svaha)।

Also Read 1000 Names of Sri Krishna:

1000 Names of Sri Gopala | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Gopala | Sahasranama Stotram Lyrics in English

2 thoughts on “1000 Names of Sri Gopala | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top