Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Renuka | Sahasranama Stotram Lyrics in English

Shri Renuka Sahasranamastotram Lyrics in English:

॥ srirenukasahasranamastotram ॥

atha srirenukatantrantargatam srirenukasahasranamastotram ।

sri ganesaya namah । sri renukayai namah ।
giriprsthe samasinam sankaram lokasankaram ।
pranatah paripapraccha samsayasthah sadananah ॥ 1 ॥

skanda uvaca —

tata sarvesvarastvam hi sarvajnah sarvabhavanah ।
kathayasva prasadena rahasyam sakalarthadam ॥ 2 ॥

vijayah sankate ghore nirvighnam balamutkatam ।
anye’pi vanchitarthasca siddhyantyasu vina sramam ॥ 3 ॥

sankara uvaca —

sadhu prstam mahabaho samsayo mastu mastu te ।
yadanusthanamatrena sarvankamanavapsyasi ॥ 4 ॥

kasyacinnayadakhyatam tadrahasyam vadamyaham ।
stotram sahasranamakhyam renukayastu siddhidam ॥ 5 ॥

sadyah pratyayakamastvam srnu sanmukha bhaktitah ।
sarvadevasca vedascaksinavirya yuge yuge ॥ 6 ॥

aksinaphaladatriyam trisatyam mama bhasitam ।
sarvadevamayi devi renuka kamadarcita ॥ 7 ॥

puradahe maya dhyata tathaiva garalasane ।
visnuna sagaronmathe brahmana srstikarmani ॥ 8 ॥

gotrabhede maghavata jagati dharane’hina ।
kamena sambaravadhe ratya tatpraptaye punah ॥ 9 ॥

ganadhisena satatam vighnavaranakarmani ।
kim vatsa bahunoktena haimavatya madakhyaya ॥ 10 ॥

dhyatva sarvarthada sa hi sarvalokaikasamsraya ।
mahatkaryodyatairanyairbahubhiscintita siva ॥ 11 ॥

dharmarthakamamoksarthamavanmanasagocara ।
tasya eva prasadattam staumi namavalicchalat ॥ 12 ॥

rsyadikam ca sanksepatkathayami sadanana ।
tryambakasca rsih prokto’nustupchandah prakirtitam ॥ 13 ॥

ekavira mahamaya renuka daivatam smrtam ।
sarvapapaksayadvara prityai devya muhurmuhuh ॥ 14 ॥

sarvabhistaphalapraptau viniyoga udahrtah ।
renuka ramamateti mahapuranivasini ॥ 15 ॥

ekavira kalaratrirekala namabhih kramat
angusthadi karanyaso hrdayadi sadangakam ।
caturthyantairnamontaisca pranavadibhiracaret ॥ 16 ॥

asya sri renuka sahasranamastotramantrasya tryambaka rsih
srirenuka devata । anustupchandah । sarvapapaksayadvara
sri jagadamba renuka prityartham sarvabhistaphalapraptyartham
ca jape viniyogah ।
atha nyasah – srirenukayai namah angusthabhyam namah ।
Om ramamatre namah tarjanibhyam namah ।
Om mahapuravasinyai namah madhyamabhyam namah ।
Om ekavirayai namah anamikabhyam namah ।
Om kalaratryai namah kanisthikabhyam namah ।
Om ekalayai namah karatalakaraprsthabhyam namah ।
evam hrdayadi- Om renukayai namah hrdayaya namah ।
Om ramamatre namah sirase svaha ।
Om mahapuravasinyai namah sikhayai vasat ।
Om ekavirayai namah kavacaya hum ।
Om kalaratryai namah netratrayaya vausat ।
Om ekalayai namah astraya phat ।

dhyanam —

dhyayennityamapurvavesalalitam kandarpalavanyadam
devim devaganairupasyacaranam karunyaratnakaram ।
lilavigrahinim virajitabhujam saccandrahasadibhi-
rbhaktanandavidhayinim pramuditam nityotsavam renukam ॥ 17 ॥

Om renuka ramajanani jamadagnipriya sati ।
ekavira mahamaya kalaratrih sivatmika ॥ 18 ॥

mahamoha mahadiptih siddhavidya sarasvati ।
yogini candrikasiddha siddhalaksmih sivapriya ॥ 19 ॥

kamada kamajanani matrka mantrasiddhida ।
mantrasiddhirmahalaksmi matrmandalavallabha ॥ 20 ॥

candrika candrakantisca suryakantih sucismita ।
yogesvari yoganidra yogadatri prabhavati ॥ 21 ॥

anadyantasvarupa srih krodharupa mahagatih ।
manahsrutismrtirghranacaksustvagrasana rasa ॥ 22 ॥

matrka patirutkrosa candahasa mahavara ।
mahavira mahasura mahacapa rathasthita ॥ 23 ॥

barhipatrapriya tanvi barhipatra caturbhuja ।
nadapriya nadalubdha tryaksara mrtajivani ॥ 24 ॥

amrtamrtapanesta sindhupa patrasalini ।
candahasadhara sura vira damarumalini ॥ 25 ॥

sirodhara patrakara varada varavarnini ।
trimurtirvedajanani vedavidya taponidhih ॥ 26 ॥

tapoyukta tapolaksmistapasah siddhidapara ।
lalita satviki santa rajasi raktadantika ॥ 27 ॥

ekala renutanaya kamaksi satparayana ।
aindri mahesvari brahmi vaisnavi vadavanala ॥ 28 ॥

kaveri ghanada yamya yamyagneyi tanurnisa ।
isani nairtih saumya mahendri varuni sama ॥ 29 ॥

sarvarsidhyeyacarana nrvarana naravallabha ।
bhillivesadhara bhillivarvaralaka mandita ॥ 30 ॥

srngivadana surasa gunjahara vibhusana ।
mayura picchabharana syama nilambara siva ॥ 31 ॥

kalika renuduhita sivapujya priyamvada ।
srstikrt sthitikrtkruddha prthvi naradasevita ॥ 32 ॥

samharakarinindraksi raksoghni candrasekhara ।
hum phat vausat vasadrupa svadha svaha namo manuh ॥ 33 ॥

susuptirjagratirnidra svapna turya ca cakrini ।
tara mandodari sita’halya’rundhatika ditih ॥ 34 ॥

bhagirathi ca kaveri gautami narmada mahi ।
sarayurgautami bhima triveni gandaki sari ॥ 35 ॥

manasam candrabhaga ca reva ganga ca vedika ।
haridvaram matrpuram dattatreyanivasabhuh ॥ 36 ॥

matrsthadisamsthana matrmandalamandita ।
matrmandalasampujya matrmandalamadhyaga ॥ 37 ॥

nanasthanavataradya nanasthanacaritrakrt ।
kamala tulajatreyi kohlapuranivasini ॥ 38 ॥

mandakini bhogavati dattatreyanusuyaka ।
satcakradevata pinga jamadagnisvararddhahrt ॥ 39 ॥

idakhya ca susumnakhya candrasuryagatirviyat ।
candrasuryasamakhyata sarvastrinilayadhvanih ॥ 40 ॥

samastavidyatattvajna sarvarupa sukhasraya ।
punyapapesvari kirtirbhoktri bhogapravartini ॥ 41 ॥

jamadagnyasya janani kavisaktih kavitvada ।
hrinkaramba tamorupa klinkara kamadayini ॥ 42 ॥

vakpradainkararupa ca muktidaunkararupini ।
srinkarakhiladanokta sarvabijatmikatmabhuh ॥ 43 ॥

jamadagni sivankastha dharmarthakamamoksada ।
jamadagnikrodhahara jamadagnivacahkari ॥ 44 ॥

jamadagnitamohantri jamadagnisukhaikabhuh ।
jitavira viramata virabhurvirasevita ॥ 45 ॥

viradiksakari sauryadiksita sarvamangala ।
katyayani parivara kalakala kalanidhih ॥ 46 ॥

astasiddhiprada krura kruragrahavinasini ।
sakara ca nirakarahankarakarana krtih ॥ 47 ॥

sammata visamaghni ca visahantri visasana ।
vyalabharanasamhrsta vyalamandanamandita ॥ 48 ॥

anurupa paranusca sadrupa ca mahapara ।
hrasva hrasvapara dirgha paradirgha paratpara ॥ 49 ॥

advayadvayarupa ca prapancarahita prthuh ।
sthulasuksma niriha ca snehanjanavivarjita ॥ 50 ॥

brahmasuta mahanidra yoganidra haristuta ।
hiranyagarbharupa ca parabrahmasvarupini ॥ 51 ॥

brahmasaktirbrahmavidya visvabija niranjana ।
atula karmarupa ca syamala parighayudha ॥ 52 ॥

narayani visnusaktih avanmanasagocara ।
ghrtamari punyakari punyasaktiramambika ॥ 53 ॥

raktabijavadhodrikta raktacandanacarcita ।
suraktapuspabharana raktadamstrabhayaprada ॥ 54 ॥

tiksnaraktanakharakta nisumbhapranakrntini ।
sumbhaprananihantri ca mahamrtyuvinasini ॥ 55 ॥

sarvadevamahasaktirmahalaksmi surastuta ।
astadasabhujarcyamsa dasadordandamandita ॥ 56 ॥

niskalastabhuja dhatri kalpatita manohara ।
kalpana rahitarcyadya daridryavanadahini ॥ 57 ॥

kaustubha parijata ca hahadirupadharini ।
tilottamapsarorupa navanagasvarupini ॥ 58 ॥

nidhirupa samadhistha khadgarupa savasthita ।
mahisasuradattamghrih simhaga simhagamini ॥ 59 ॥

trisuladharini praudha bala mugdha sudharmini ।
sankhabhrccakrabhrtpasa gadabhrtpasamandita ॥ 60 ॥

kalasaktih krpasindhurmrgarivaravahana ।
ganarajamahasaktih sivasaktih sivastuta ॥ 61 ॥

haripriya sraddhadevi pradhana guharupini ।
guhaprita ganetprita kamaprita guhasthita ॥ 62 ॥

sarvarthadayini raudri nilagatiralolupa ।
camunda citraghanta ca visvayonirnirantaram ॥ 63 ॥

sravani sramahantri ca samsarabhramanasini ।
samsaraphalasampanna samsaramatiruccaga ॥ 64 ॥

uccasanasamarudha vimanavaragamini ।
vimanastha vimanaghni pasaghni kalanasini ॥ 65 ॥

kalacakrabhramabhranta kalacakrapravartini ।
cetana capini bhavya bhavyabhavyavinasini ॥ 66 ॥

simhasanasukhavista ksirasagarakanyaka ।
vanikkanya ksemakari mukutesavanisthita ॥ 67 ॥

srutijna ca puranajna smrtijna vedavadani ।
vedavedarthatattvajna hingula kalasalini ॥ 68 ॥

itihasarthaviddharmya dhyeya hantri sisupriya ।
stanyada stanyadhara ca vanastha parvatisiva ॥ 69 ॥

mena mainakabhagini surabhirjalabhuktadit ।
sarvabijantarasthatri sakalagamadevata ॥ 70 ॥

sthalasthala jalastha ca vanastha vanadevata ।
ksayahantri nihantri ca niratankamarapriya ॥ 71 ॥

trikalajna trirupa ca lilavigrahadharini ।
samadhih punyadhih punya papajnanavinasini ॥ 72 ॥

drsya drgvisaya drstih papahantri samasthita ।
viratha rathanistha ca varutharathasamsthita ॥ 73 ॥

madhukaitabhahantri ca sarvadevasarirabhrt ।
tripura punyakirtisca nrpavasyapradayini ॥ 74 ॥

samkhyavidya trayividya yogavidya ravisthita ।
sthavara jangama ksantirbalisaktirbalipriya ॥ 75 ॥

mahisasuranirnasi daityasainyaparantakrt ।
damaddamarudankara virasrirjanadevata ॥ 76 ॥

udgithodgithamaryada ksirasagarasayini ।
viralaksmirvirakanta sivaduti sanatani ॥ 77 ॥

sakradisamstuta hrsta candamundavinasini ।
pancavaktraikarupa ca trinetravalimohini ॥ 78 ॥

dhumralocananirnasahankarodgarabhasini ।
ekamurtistridhamurtih trilokanandadayini ॥ 79 ॥

bhavani dasamurtisca pancamurtirjayantika ।
daksina daksinamurtih anekaikadasakrtih ॥ 80 ॥

ekacaksuranantaksi visvaksi visvapalini ।
caturvimsatitattvadya caturvimsatitattvavit ॥ 81 ॥

so’ham hamsavisesajna nirvisesa nirakrtih ।
yamaghantamrtakala jayaghanta jayadhvanih ॥ 82 ॥

pancajanyasphuracchaktirhanumacchaktirastika ।
silataranasaktisca ramasaktirvirattanuh ॥ 83 ॥

lankaprajvalana vela sagarakramanakramat ।
naranarayanapritirlokanitiraghaughakrt ॥ 84 ॥

vipasa pasahasta ca visvabahustrilingika ।
praci pratici vidisa daksina daksakanyaka ॥ 85 ॥

sivalingapratisthatri sivalingapratisthita ।
ajnananasini buddhistattvavidya sucetana ॥ 86 ॥

prakasa svaprakasa ca dvayadvayavarjita ।
asadrupa ca sadrupa sadasadrupasalini ॥ 87 ॥

kailasanilaya gauri vrsaga vrsavahana ।
somasuryagninayana somasuryagnivigraha ॥ 88 ॥

visameksanadurdharsa lankadahakari ditih ।
vaikunthavilasanmurtih vaikunthanilayanila ॥ 89 ॥

namomurtistamomurtistejomurtirameyadhih ।
suryamurtiscandramurtih yajamanasaririni ॥ 90 ॥

apyamurtirilamurtih naranarayanakrtih ।
visayajnanabhinna ca visayajnananirvrtih ॥ 91 ॥

sukhavitsukhini saukhya vedavedangaparaga ।
sruk sruva ca vasordhara yagasaktirasaktihrt ॥ 92 ॥

yajnakrt prakrtiryajna yajnaragavivardhini ।
yajnabhoktri yajnabhaga saubhagyavaradayini ॥ 93 ॥

vyapini dasadigbahurdiganta balidayini ।
krpa visvesvari svanga sataksi kamadevata ॥ 94 ॥

kamacarapriya kama kamacaraparayana ।
cikitsa vedavidya ca vaidyamatamahausadhih ॥ 95 ॥

mahausadhirasaprita vikarala kalatiga ।
meghasaktirmahavrstih suvrstih sivasarmada ॥ 96 ॥

rudrani rudravadana rudrapujyannapurnika ।
annadanarasannadya trptida bhojanapriya ॥ 97 ॥

karmapasaprada panktih pakasaktih pacikriya ।
supakvaphalada vancha vanchadhikaphalaprada ॥ 98 ॥

sarvayantramayi purna sarvabhutasrayambika ।
brahmani brahmasaktisca caracaravibhavini ॥ 99 ॥

caracaragatirjaitri laksalaksesvararddhahrt ।
guhasaktirganet saktirnarasimhi sahasradrk ॥ 100 ॥

sarpamalottariya ca sarpa sarvangabhusana ।
varahi ca sahasraksi kurmasaktih subhalaya ॥ 101 ॥

sesarupa sesasaktih sesaparyankasayini ।
varahadamstra validhih kamadhih kamamohini ॥ 102 ॥

mayini cittasadana kamikamapravardhini ।
sarvalaksanasampurna sarvalaksananasini ॥ 103 ॥

nadarupa bindurupa krtakarmaphalaprada ।
dhruvasaktih dhruvaroha dhruvatopa dhruvarthada ॥ 104 ॥

dhruvakaragnihotradhya dhruvacara dhruvasthitih ।
dhruvadhruvamayi dhrauvya cidrupanandarupini ॥ 105 ॥

hrdrupa bagala krsna nilagriva kudhihara ।
pavitradrstih pavitryakarini rsivatsala ॥ 106 ॥

sisutsangadharasanga sangaragapravardhini ।
nihsanga sangabahula caturasramavasini ॥ 107 ॥

caturvarnaparisvanga caturvarnabahisthita ।
nirasraya ragavati ragimanasasamsraya ॥ 108 ॥

brahmani rajaduhita vaisya sudra parasura ।
grhasramasamasina grhadharmanirupini ॥ 109 ॥

grhadharma visadaghni brahmacaryanisevini ।
vanaprasthasramastha ca yatidharma sphurattanuh ॥ 110 ॥

samsthitih pralaya srstih sargasthityantakhelakrt ।
jnanasaktih kriyasaktih chayasaktirapurvakrt ॥ 111 ॥

nanavadavisesajna nanavadanirangata ।
sunyavadanirakara dharmavadanirupini ॥ 112 ॥

navacandi kriyahetuh sankalpakalpanatiga ।
nirvikalpa vikalpadya sankalpakalpabhuruha ॥ 113 ॥

srstighni ca sthitighni ca vinasaghni trirupabhrt ।
ayodhya dvaraka kasi mathura kancyavantika ॥ 114 ॥

visoka sokamartandi pancali sokanasini ।
samaniyamasaktisca dharmasaktirjayadhvaja ॥ 115 ॥

muktih kundalini bhuktirvisadrstih sameksana ।
krpeksana krpardrangi krparcita krpasrutih ॥ 116 ॥

mahapuradrinilaya mahapurakrtasthitih ।
ajnanakalpanananta prapanjakalanatiga ॥ 117 ॥

samyadrstih dehapustih krtasrstirhrtakhila ।
venupunyaparipaka’yonija vahnisambhava ॥ 118 ॥

mahapurasukhasina damaddamarudarpita ।
mahapuramahadevi damarupritivalgita ॥ 119 ॥

bhadrakali pitrsaktirhyalasa bhuvanesvari ।
gayatri ca caturvaktra tripura viravandita ॥ 120 ॥

yamamba trigunananda kaivalyapadadayini ।
vadava sadaya bhustha saktasargapravartini ॥ 121 ॥

indradi devajanani elamba kolarupini ।
kumbhadarpahara dola dolakridanalalasa ॥ 122 ॥

sitala visnumaya ca caturvaktranamaskrta ।
matangi visnujanani pretasananivasini ॥ 123 ॥

garutmatgamananila brahmastra brahmabhusita ।
siddhih pasupatastra ca nilendivaralocana ॥ 124 ॥

rukma sankarajanani karmanasa ca sambhavi ।
triga vamanasaktisca hiranyagarbhabhusura ॥ 125 ॥

vagvadini ca varna ca sankarardhasaririni ।
daruna moharatrisca bhramadiganarupini ॥ 126 ॥

dipika kridavarada mohini garalasana ।
kapardarcitasarvangi kapardabharanapriya ॥ 127 ॥

savitri bhairavivighna pitapitambaraprabhuh ।
dasavaktranavadyangi trimsallocanabhusita ॥ 128 ॥

dasamghrirdasadordanda sphuraddamstratibhisana ।
karpurakantivadana nilabahuranuttama ॥ 129 ॥

brahmageya munidhyeya hrinkara kamavigraha ।
sadbija navabija ca navaksaratanuh khaga ॥ 130 ॥

dasarna dvadasarnadhya sodasarnavibijaga ।
malamantramayi jayya sarvabijaikadevata ॥ 131 ॥

japamala ca jayada japavighnavinasini ।
japakartri japastotra mantrayantraphalaprada ॥ 132 ॥

mantravaranarupaika yantravaranadevata ।
padmini padmapatraksi sami yajnangadevata ॥ 133 ॥

yajnasiddhih sahasraksi sahasraksapadaprada ।
renuvasavataradhya mahisantakari samit ॥ 134 ॥

rgveda ca yajurveda samaveda trayipara ।
abhicarapriyatharva pancatantradhidevata ॥ 135 ॥

abhicarakriya santih santimantradhidevata ।
abhicaropasamani sarvanandavidhayini ॥ 136 ॥

atharvapathasampanna lekhani lekhakasthita ।
bhumalekhya varnasaktih sarvasaktih prasiddhida ॥ 137 ॥

kirtikama kalakama kamaksi sarvamangala ।
sulesvari kusulaghni cintasokavinasini ॥ 138 ॥

cintadidevata bhutanayaka nalakubari ।
karalityurdhvakesi ca sridhari ca vinayaki ॥ 139 ॥

kamesvari ca kauveri padmavatyabhidhagatih ।
jvalamukhi ca kauveri vijaya meghavahana ॥ 140 ॥

mahabala mahotsaha mahabhayanivarini ।
kamini sankari kastha sahasrabhujanigraha ॥ 141 ॥

prabha prabhakari bhasa saptasvarathasamsthita ।
alakapurasamsthana mrdani vindhyaniscala ॥ 142 ॥

himacalakrtakrida pidapapanivarini ।
ardhamatraksara sandhya trimatra bharati dhrtih ॥ 143 ॥

vedamata vedagarbha kausiki tryambaka svara ।
ambalika ksudha trsna dhumra raudra duratyaya ॥ 144 ॥

panapatrakara jatih sraddhavarta citasthita ।
durgani raktacamundavrtih somavatamsini ॥ 145 ॥

saranyarya durgapara sara jyosla mahasmrtih । jyotsna
jagatpratistha kalyani chaya tustisca tamasi ॥ 146 ॥

trsna vagdhisca naddha ca gadini cakradharini ।
lajja sahasranayana mahisasuramardini ॥ 147 ॥

bhima bhadra bhagavati navadurga’parajita ।
meghastadasa dordanda durga katyayani ratih ॥ 148 ॥

sarvatah panipadorurbhramari candrarupini ।
indrani ca mahamari sarvato’ksisiromukha ॥ 149 ॥

saptadhisamsraya satta saptadvipabdhimekhala ।
suryadiptirvajrapamktih panonmatta ca pingala ॥ 150 ॥

sarvajna visvamata ca bhaktanugrahakarini ।
visvapriya pranasaktiranantagunanamadhih ॥ 151 ॥

sarvakalyananilaya sarada tryambika sudha ॥ 152 ॥

sri sankara uvaca —

divyam namasahasram te renukaya mayeritam ।
sarvakamasamrddhyarthamanena bhaja sanmukha ॥ 153 ॥ samrddhi artham anena

bhuktido muktiscapi bhajatam kalpapadapah ।
jayaprado visesena nanena sadrso manuh ॥ 154 ॥

purascaranamuddistam sahasram navakam subham ।
vijayartham visesena prayogam sadhayettatah ॥ 155 ॥

hastayorbhajanam krtva prasadam yacayenmuhuh ।
labdhaprasado bhaktebhyascintayedhrdi renukam ॥ 156 ॥ cintayet hrdi

bhaktito yoginivrndam pujayettosayenmuda ।
tatpatram purayedannaih pujayitvopacarakaih ॥ 157 ॥

srnginadam samakarnya prarthayedudayasisam ।
sarvebhyascasiso labdhva bhunjita sahabandhavaih ॥ 158 ॥

nanajatibhavanbhaktan priyatam renuketi ca ।
utsargadiprasadena tosayecca muhurmuhuh ॥ 159 ॥

dipakadamarudhvanairudayoddamakirtanaih ।
godohasamaye kuryadgodohajamahotsavam ॥ 160 ॥

jagadambamayam pasyan sakalam drstigocaram ।
dipikadamarutsaham bhaktaih saha nisam nayet ॥ 161 ॥

avarsane dharakampe samksobhe sagarasya ca ।
avartanasahasrena niscite jayate subham ॥ 162 ॥

dustotpate mahaghore sankate duratikrame ।
ayutavartanannunamasadhyamapi sadhayet ॥ 163 ॥

nisithe va pradose va jagadambalaye sucih ।
navaratram japedyastu pratyaham navavarakam ॥ 164 ॥

namabhih pujanam homam pratyayam kurute vrati ।
prasannasmai mahamaya pratyaksam bhavati dhruvam ॥ 165 ॥

trivaram niyatam japtva sanmasam vratavan sucih ।
daridryarnavamuttirya vipulam sriyamapnuyat ॥ 166 ॥

visesasadhanam kuryatpurascaryam punah sudhih ।
sadhayetsakalankaman satvaram natra samsayah ॥ 167 ॥

puspajyapayasatilairharidramadhucandanaih ।
nanaparimaladravyairbhaktiyukto yajenmuda ॥ 168 ॥

idam pathati yo bhaktya srnuyadvapi nityasah ।
nirvighnam labhate’bhistam jivecca saradam satam ॥ 169 ॥

suklapakse’thava krsne bhutadhah sasthikadinat ।
sadhakah sangavidhina sadhayetstotramantravit ॥ 170 ॥

ise suklanavamyantamarabhya pratipattithim ।
navaratroktavidhina kalasam pujayenmuda ॥ 171 ॥

sankate satvare krtye vidhinavartayet sthitim ।
prapnoti vanchitam sadyah sarvavighnavinasakrt ॥ 172 ॥

ghrtadvipadvayam krtva daksinottarabhagayoh ।
nanabhogopacaraisca tosayejjagadambikam ॥ 173 ॥

kunkumagarukasturicandanabhirarcayet ।
kumarim pujayetbhaktya brahmanamsca suvasinim ॥ 174 ॥

sadrasaih svadu pakvannairbhojayecca caturvidhaih ।
saktito daksinam dadyadvasodhanyam gavadikam ॥ 175 ॥

vittasathyam na kurvita sarvakaryasamrddhaye ।
pranamet pranamedbhaktya procyatamudayostvatih ॥ 176 ॥

bhusito mangalasnanaih svalepyambaramalyavan ।
vibhusyangam kapardaisca prajvalya ghrtadipikam ॥ 177 ॥

yadyadarabhyate karyam tadadau ca samapane ।
sampujyambam kumarimsca pujayejjapapurvakam ॥ 178 ॥

bhutastamyam navamyam ca bhaume ca niyatah pathet ।
sarvan kamanavapnoti natra karya vicarana ॥ 179 ॥

bhuta raksah pisacadya vairino dasyavopi ca ।
pathyate’nudinam yatra tadgrham na visanti ca ॥ 180 ॥

abdhisancarane pote langhane girirohane ।
cittaksobhe prasade ca visade va pathedidam ॥ 181 ॥

duhsvapnadarsane marge vidvare kalahagame ।
yatrakale pathedetat sarvamangalikagame ॥ 182 ॥

niskamo va sakamo va purusarthapradam yatah ।
traivarnikah pathedetaditarah pathayet sada ॥ 183 ॥

saubhagyam labhate nari kanya sarvottamam varam ।
mrtavatsa labhetpunyamayusmatsantatim subham ॥ 184 ॥

asutirlabhate sutim susutim kastasutika ।
udasina labhetpritim patibalapriyankari ॥ 185 ॥

na vaidhavyamavapnoti na sapatnim labhetkvacit ।
surupa subhaga dhanya viraham napnuyatkvacit ॥ 186 ॥

cyavadgarbhavati ya ca drdhagarbhavati bhavet ।
vittapatyaparivara patimanditavigraha ॥ 187 ॥

sahasranamakam stotram pathyate yatra vesmani ।
grahah kalagrahah pidam naiva kurvanti karhicit ॥ 188 ॥

yadgrhe pujitam hyetat pustakam va subhaktitah ।
saktito havanam kuryad vighnastatra vinasyati ॥ 189 ॥

garbhini sravayennityam garbhadosannivartate ।
sutikayatane proktam sutikabalasaukhyadam ॥ 190 ॥

sarvam mantradhikamidam bhaktya yah sarvada pathet ।
sravayet pathayedvapi sarvatra labhate jayam ॥ 191 ॥

pustakani pradeyani viprebhyo navabhaktitah ।
sopacarani vidhina renuka tustihetave ॥ 192 ॥

putrakami subhan putran dhanarthi vipulam dhanam ।
kanyarthi labhate kanyam kulasiladimanditam ॥ 193 ॥

vidyakamo labhedvidyam kavitvam kavitapriyah ।
prajnatisayamasadya samartho granthadharane ॥ 194 ॥

mucyate nigadabaddhah skhaladgih spastavagbhavet ।
kamukah kamamapnoti bhupalam vasamanayet ॥ 195 ॥

kusthapasmararahito jvararogavivarjitah ।
rogi rogavinirmuktah satrusanghajjayo bhavet ॥ 196 ॥

sitalo jayate vahnirvisam syadamrtopamam ।
sastranyutpalatam yanti pathanadasya bhaktitah ॥ 197 ॥

andho drstimavapnoti badhirah srutiman bhavet ।
muko vacalatameti renukayah prasadatah ॥ 198 ॥

renuketyekanamedam dharmarthakamamoksadam ।
phalam namasahasrasya samartho vaktumasti kah ॥ 199 ॥

renukasmaranannunam visam nakramet tanau ।
sarvapidopasantisca sakalarthasukhodayah ॥ 200 ॥

narayanah sriya yuktah savitrisahito vidhih ।
aham bhavanisahito renukarcanato’rcita ॥ 201 ॥

sarvam yajnaphalam tasya parayanaphalam tatha ।
sangayogaphalam tasya renuka yena pujita ॥ 202 ॥

ucyate bahumuddhrtya bahunoktena sanmukha ।
sevyate renuka yaiste sevyante tridasairapi ॥ 203 ॥

iti sri padmapurane mayopakhyane renukaprastave
renukaprakrtibhave sankarasanmukhasamvade
sankaraproktam renukasahasranamastotram sampurnam ॥

Also Read 1000 Names of Shri Renuka:

1000 Names of Sri Renuka | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Renuka | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top